32. Garukāpattivuṭṭhānavinicchayakathā

Paṭicchannaparivāsakathā

236. Evaṃ codanādivinicchayaṃ kathetvā idāni garukāpattivuṭṭhānavinicchayaṃ kathetuṃ ‘‘garukāpattivuṭṭhāna’’ntiādimāha. Tattha garu alahukaṃ paṭikaraṇaṃ etissā āpattiyāti garukā, āpajjitabbāti āpatti, garukā ca sā āpatti cāti garukāpatti, vuṭṭhahate vuṭṭhānaṃ, garukāpattiyā vuṭṭhānaṃ garukāpatti vuṭṭhānaṃ. Kiṃ taṃ? Saṅghādisesāpattito parisuddhabhāvo. Tenāha ‘‘parivāsamānattādīhi vinayakammehi garukāpattito vuṭṭhāna’’nti. Kiñcāpi catubbidho parivāso, appaṭicchannaparivāso pana idha nādhippetoti āha ‘‘tividho parivāso’’ti. Tathā hi vuttaṃ samantapāsādikāyaṃ (cūḷava. aṭṭha. 75) ‘‘tattha catubbidho parivāso – appaṭicchannaparivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti. Tesu ‘yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo’ti evaṃ mahākhandhake (mahāva. 86) vutto titthiyaparivāso appaṭicchannaparivāso nāma. Tattha yaṃ vattabbaṃ, taṃ vuttameva. Ayaṃ pana idha anadhippeto’’ti. Ito paraṃ aṭṭhakathāyaṃ vuttanayeneva suviññeyyoti tasmā dubbiññeyyaṭṭhāneyeva vaṇṇayissāma.

237.Evaṃ yo yo āpanno hoti, tassa tassa nāmaṃ gahetvā kammavācā kātabbāti etena pāḷiyaṃ sabbasādhāraṇavasena ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhū’’ti ca ‘‘yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno’’ti ca āgatepi kammavācābhaṇanakāle tathā abhaṇitvā ‘‘ayaṃ buddharakkhito bhikkhū’’ti ca ‘‘imassa buddharakkhitassa bhikkhuno’’ti ca evaṃ sakasakanāmaṃ uddharitvāva kammavācā kātabbāti dasseti.

Māḷakasīmāyameva vattaṃ samādātabbaṃ, na tato bahi. Kasmā? ‘‘Aññattha kammavācā aññattha samādāna’’nti vattabbadosappasaṅgato. Asamādinnavattassa ārocanāsambhavato, māḷakasīmāya sannipatitānaṃ bhikkhūnaṃ ekassapi anārocane sati ratticchedasambhavato ca. Parivāsaṃ samādiyāmi, vattaṃ samādiyāmīti imesu dvīsu padesu ekekena vā ubhohi padehi vā samādātabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Ekapadenapi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva, samādānepi eseva nayo’’ti vakkhamānattā. Samādiyitvā tattheva saṅghassa ārocetabbaṃ, na tattha anārocetvā aññattha gantabbaṃ. Kasmā? Vuṭṭhitāya parisāya puna sannipātetuṃ dukkarattā, ekassapi bhikkhuno anārocetvā aruṇuṭṭhāpane sati ratticchedakarattā.

Ārocentena evaṃ ārocetabbanti sambandho. ‘‘Ahaṃ bhante…pe… saṅgho dhāretū’’ti ettakameva vatvā yācane viya ‘‘dutiyampi tatiyampī’’ti avuttattā accāyikakaraṇe sati ekavāraṃ ārocitepi upapannamevāti daṭṭhabbaṃ. Vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretūti ettha ‘‘vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.97) vuttaṃ. Ettha ca ‘‘sukhaṃ vedemi vedana’’ntiādīsu viya pi-saddo anubhavanattho hoti. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) pana ‘‘vediyāmīti jānemi, cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyoti likhita’’nti vuttaṃ. Ettha pana ‘‘dīpaṅkaro lokavidū’’tiādīsu viya ñāṇattho anubhavanattho ca. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.97) pana ‘‘vediyāmahanti jānāpemahaṃ, ārocemīti attho, anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti ārocanavacanattā’’ti. Ettha tu –

‘‘Sampannaṃ sālikedāraṃ, suvā khādanti brāhmaṇa;

Paṭivedemi te brahme, na naṃ vāretumussahe’’ti. –

Ādīsu viya ārocanatthoti daṭṭhabbo.

Ārocetvā…pe… nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ. Keci pana ‘‘tadaheva puna vattaṃ samādiyitvā aruṇaṃ uṭṭhāpetukāmassa ratticchedaparihāratthampī’’ti vadanti. Yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Yassa ārocitaṃ, tassa puna ārocanakiccaṃ natthi, kevalaṃ nikkhipitabbameva. ‘‘Sabhāgā bhikkhū vasantī’’ti vuttattā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahi eva kātumpi vaṭṭatīti daṭṭhabbaṃ. Dve leḍḍupāteatikkamitvāti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ, mahāmaggato okkammāti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ savanūpacārātikkamanatthaṃ, gumbena vātiādi dassanūpacāravijahanatthaṃ. Sopi kenaci kammena purearuṇe eva gacchatīti iminā ārocanāya katāya sabbesu bhikkhūsu bahivihāraṃ gatesupi ūnegaṇecaraṇadoso vā vippavāsadoso vā na hoti ārocanatthattā sahavāsassāti dasseti. Tenāha ‘‘ayañcā’’tiādi. Anikkhittavattena antoupacāragatānaṃ sabbesampi ārocetabbā. ‘‘Ayaṃ nikkhittavattassa parihāro’’ti vuttaṃ, tattha nikkhittavattassāti vattaṃ nikkhipitvā parivasantassāti attho. Ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇanti. Therassāti mahāpadumattherassa.

238.Kukkuccavinodanatthāyāti imesu paṭicchannadivasappamāṇena parivasitadivasesu ‘‘siyuṃ nu kho tividharatticchedakāraṇayuttāni kānici divasāni, evaṃ sati aparipuṇṇaparivāsadivasattā na mānattāraho bhaveyya, asati ca mānattārahabhāve mānattaṃ dinnampi adinnaṃyeva bhaveyya, evañca sati āpannāpattito vuṭṭhānaṃ na bhaveyyā’’ti imassa vinayakukkuccassa vinodanatthāya. Ekena vā dvīhi vā tīhi vā divasehi adhikatarāni divasāni parivasitvā nanu cāyaṃ parivutthaparivāso, tasmānena mānattameva yācitabbaṃ, atha kasmā vattaṃ samādiyitvā mānattaṃ yācitabbanti āhāti codanaṃ manasi karontena vuttaṃ ‘‘ayañhi vatte samādinne’’tiādi. Hi yasmā ayaṃ bhikkhu vatte samādinne eva mānattāraho hoti, na asamādinne, iti tasmā vattaṃ samādiyitvā mānattaṃ yācitabbanti sambandho. Nanu ca kammavācāyaṃ ‘‘so parivutthaparivāso saṅghaṃ mānattaṃ yācati’’icceva vuttaṃ, na vuttaṃ ‘‘samādinnavatto’’ti, atha kasmā ‘‘vatte samādinne eva mānattāraho hotī’’ti vuttanti codanaṃ sandhāyāha ‘‘nikkhittavattena parivutthattā’’ti. Yasmā ayaṃ bhikkhu nikkhittavattena hutvā parivuttho hoti, no anikkhittavattena, tasmā nikkhittavattena hutvā parivutthattā ayaṃ bhikkhu vatte samādinne eva mānattāraho hoti, no asamādinneti yojanā. Tathā hi vuttaṃ ‘‘anikkhittavattassa pana puna samādānakiccaṃ natthi. So hi paṭicchannadivasātikkameneva mānattāraho hoti, tasmā tassa mānattaṃ dātabbamevā’’ti.

Catūhipañcahi vā bhikkhūhi saddhinti ūnegaṇecaraṇadosā vimuccanatthaṃ. Parikkhittassa vihārassa parikkhepatotiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabbanti ca vuttaṃ. ‘‘Atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabbanti ca vuttaṃ. ‘Nikkhipantena ārocetvā nikkhipitabbaṃ payojanaṃ atthī’ti ca vuttaṃ, na pana taṃ payojanaṃ dassita’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) vuttaṃ, vattabhedadukkaṭā muccanapayojanaṃ hotīti veditabbaṃ.

239.Abbhānaṃ kātuṃ na vaṭṭatīti katampi akatameva hotīti attho. ‘‘Tenāpi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabba’’nti vuttattā abbhānayācanatthaṃ mānattassa samādiyanakālepi ārocetabbameva. Pubbe mānattacāritakāle ārocitamevāti anārocetvā abbhānaṃ na yācitabbanti viññāyati. Evaṃ mānattayācanakālepi parivāsaṃ samādiyitvā ārocetabbamevāti daṭṭhabbaṃ.

240.Ciṇṇamānatto bhikkhu abbhetabboti ciṇṇamānattassa ca abbhānārahassa ca ninnānākaraṇattā vuttaṃ. Aññathā ‘‘abbhānāraho abbhetabbo’’ti vattabbaṃ siyā. Ukkhepanīyakammakatopi attano laddhiggahaṇavasena sabhāgabhikkhumhi sati tassa anārocāpetuṃ na labhati.

‘‘Anantarāyikassa pana antarāyikasaññāya chādayato acchannāvā’’ti pāṭho. Averibhāvena sabhāgo averisabhāgo. ‘‘Sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭatī’’ti pasaṅgato idheva pakāsitaṃ. Lahukesu paṭikkhepo natthi. Tattha ñattiyā āvi katvā uposathaṃ kātuṃ anuññātattā lahukasabhāgaṃ āvi kātuṃ vaṭṭatīti. Sabhāgasaṅghādisesaṃ pana ñattiyā ārocanaṃ na vaṭṭatīti kira. ‘‘Tassa santike taṃ āpattiṃ paṭikarissatīti (mahāva. 171) vuttattā lahukassevāyaṃ samanuññātā. Na hi sakkā suddhassa ekassa santike saṅghādisesassa paṭikaraṇaṃ kātu’’nti likhitaṃ. Lahukesupi sabhāgaṃ āvi kātuṃ na vaṭṭatīti. Tasmā eva hi ñattiyā āvikaraṇaṃ anuññātaṃ, itarathā taṃ niratthakaṃ siyā. Aññamaññārocanassa vaṭṭati, tato na vaṭṭatīti dīpanatthameva ñattiyā āvikaraṇamanuññātaṃ , teneva idha ‘‘sabhāgasaṅghādisesaṃ āpannassā’’tiādi vuttaṃ, ayamattho ‘‘ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā’’ti vacanena kaṅkhāvitaraṇiyampi (kaṅkhā. aṭṭha. nidānavaṇṇanā) pakāsitova. Saṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ vaṭṭati. Tassā ñattiyā ayamattho – yadā suddhaṃ bhikkhuṃ passissati, tassa santike aññamaññārocanavasena paṭikarissati, evaṃ paṭikate ‘‘na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya, āpatti dukkaṭassā’’ti (cūḷava. 386) vuttāpattito mokkho hoti, tasmā ‘‘garukaṃ vā hotu lahukaṃ vā, ñattiyā āvi kātuṃ vaṭṭatī’’ti vuttaṃ. Ubhosu nayesu yuttataraṃ gahetabbaṃ. ‘‘Nāmañceva āpatti cāti tena tena vītikkamenāpannāpatti āpatti. Nāmanti tassā āpattiyā nāma’’nti likhitaṃ. Ārocetvā nikkhipitabbanti ettha ārocanaṃ vattabhedadukkaṭapariharaṇappayojananti veditabbaṃ.

‘‘Satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana antarāyikasaññāya vā anantarāyikasaññāya vā chādayato acchannāvā’’tipi pāṭho. Averīti hitakāmo. Uddhaste aruṇeti uṭṭhite aruṇe. Suddhassa santiketi sabhāgasaṅghādisesaṃ anāpannassa santike. Vatthunti asucimocanādivītikkamaṃ. Sukkavissaṭṭhīti vatthu ceva gottañcāti ‘‘sukkavissaṭṭhī’’ti idaṃ asucimocanalakkhaṇassa vītikkamassa pakāsanato vatthu ceva hoti, sajātiyasādhāraṇavijātiyavinivattasabhāvāya sukkavissaṭṭhiyā eva pakāsanato gottañca hotīti attho. Gaṃ tāyatīti hi gottaṃ. Saṅghādisesoti nāmañceva āpatti cāti saṅghādisesoti tena tena vītikkamena āpannassa āpattinikāyassa nāmapakāsanato nāmañceva hoti, āpattisabhāvato āpatti ca.

Suddhassāti sabhāgasaṅghādisesaṃ anāpannassa, tato vuṭṭhitassa vā. Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ āpattivuṭṭhāne. Paṭicchādiyitthāti paṭicchannā. Kā sā? Āpatti. Divasādīhi paricchinditvā vasanaṃ parivāso. Ko so? Vinayakammakaraṇaṃ. Paṭicchannāya āpattiyā parivāso paṭicchannaparivāso.

Paṭicchannaparivāsakathā niṭṭhitā.

Suddhantaparivāsakathā

242. Sujjhanaṃ suddho, ko so? Āpattivigamo. Amati osānabhāvaṃ gacchatīti anto, suddho anto yassa parivāsassāti suddhanto, suddhanto ca so parivāso cāti suddhantaparivāso, suddhakālaṃ pariyantaṃ katvā asuddhakālappamāṇena paricchinditvā kataparivāso.

Suddhantaparivāsakathā niṭṭhitā.

Odhānasamodhānaparivāsakathā

243. Samodhīyate samodhānaṃ, nānākālikā nānāvatthukā āpattiyo agghādivasena samodhānaṃ ekīkaraṇaṃ , samodhānetvā kato parivāso samodhānaparivāsoti viggaho. Kammavācāyaṃ ‘‘paṭikassito saṅghena itthannāmo bhikkhu antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti ettha gatyatthadhātuyā kammani ca nayanatthadhātuyā kammani ca tadatthasampadāne ca vibhattipariṇāme cāti imesu catūsu ṭhānesu āyādesassa vuttattā, paṭipubbakasadhātuyā ca nayanatthattā ‘‘mūlāyā’’ti idaṃ ‘‘paṭikassito’’ti ettha kammaṃ, tasmā ‘‘paṭikassito…pe… mūlāya’’ iti ettakameva bhavitabbaṃ, na ‘‘mūlāyapaṭikassanā’’ti evaṃ maññamānā saddaviduno ‘‘paṭikassanā’’ti idaṃ adhikanti vā vadeyyuṃ makkheyyuṃ vā, na panetaṃ vattabbaṃ. Navapāṭhesuyeva ayaṃ pāṭho saddalakkhaṇayutto vā ayutto vāti cintetabbo, na pana pāḷiyaṭṭhakathādito āgatesu porāṇapāṭhesu. Tesu pana kathaṃ yojiyamāno ayaṃ pāṭho saddayuttiyā ca atthayuttiyā ca samannāgato bhaveyyāti yojanākāroyeva cintetabbo. Ayañca pāṭho porāṇapāḷipāṭhova, tasmā ‘‘mūlāyapaṭikassanā’’ti idaṃ karaṇavasena vipariṇāmetvā ‘‘mūlāyapaṭikassanāya paṭikassito’’ti yojetabbaṃ.

Kathaṃ panetassa porāṇapāṭhabhāvo jānitabboti? Pakaraṇe āgatattā. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.102) ‘‘pāḷiyaṃ paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā…pe… mūlāyapaṭikassanāti idaṃ karaṇavasena vipariṇāmetvā mūlāyapaṭikassanāya paṭikassitoti yojetabba’’nti. Atha vā ‘‘mūlāya paṭikassanā mūlāyapaṭikassanā’’ti aluttasamāsavasena uttarapadena samāsaṃ katvā saṅghena itthannāmo bhikkhu antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ hetu paṭikassito. Sā mūlāyapaṭikassanā khamati saṅghassāti yojetabbaṃ. Tathā hi vuttaṃ tattheva (vi. vi. ṭī. cūḷavagga 2.102) ‘‘atha vā mūlāyapaṭikassanā khamati saṅghassāti uttarapadena saha paccattavaseneva yojetumpi vaṭṭatī’’ti.

Taṃ dentena paṭhamaṃ mūlāya paṭikassitvā pacchāparivāso dātabboti ettha taṃ odhānasamodhānaparivāsaṃ dentena paṭhamaṃ taṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassa antarāpattiyā samodhānaparivāso dātabboti attho. Yathā kiṃ vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.102) ‘‘udāyiṃ bhikkhuṃ antarā ekissā āpattiyā…pe… mūlāya paṭikassitvāti ettha antarā ekissā āpattiyā hetubhūtāya udāyiṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassā antarāpattiyā samodhānaparivāsaṃ detūti yojanā’’ti vuttaṃ. Mahāsumattheravāde āvikārāpetvā vissajjetabboti tassa atekicchabhāvaṃ teneva saṅghassa pākaṭaṃ kāretvā lajjīgaṇato viyojanavasena vissajjetabboti attho.

Odhānasamodhānaparivāsakathā niṭṭhitā.

Agghasamodhānaparivāsakathā

244. Agghena agghavasena arahavasena samodhānaṃ agghasamodhānaṃ, āpannāsu sambahulāsu āpattīsu yā āpattiyo ciratarappaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarappaṭicchannānaṃ āpattīnaṃ parivāso dīyati, ayaṃ vuccati agghasamodhāno. Sataṃ āpattiyoti kāyasaṃsaggādivasena ekadivase āpannā sataṃ āpattiyo. Dasasatanti sahassaāpattiyo. Rattisataṃ chādayitvānāti yojetabbaṃ. ‘‘Agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ viseso’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavaggga 102) vuttaṃ.

Agghasamodhānaparivāsakathā niṭṭhitā.

246. Liṅgaparivattanakakathāyaṃ yadi kassaci bhikkhuno itthiliṅgaṃ pātu bhaveyya, kiṃ tena puna upajjhā gahetabbā, puna upasampadā kātabbā, kiṃ bhikkhūpasampadāto paṭṭhāya vassagaṇanā kātabbā, udāhu ito paṭṭhāyāti pucchāya sati taṃ pariharitumāha ‘‘sace’’tiādi. Evaṃ sante sā bhikkhunī bhikkhūnaṃ majjheyeva vasitabbaṃ bhaveyyāti codanaṃ sandhāyāha ‘‘appatirūpa’’ntiādi. Evaṃ sante bhikkhubhūtakāle āpajjitāpattiyo kathaṃ kātabbāti codanaṃ manasi katvā āha ‘‘yā desanāgāminiyo vā’’tiādi. Tattha bhikkhūnaṃ bhikkhunīhi sādhāraṇāti sañcarittādayo. Asādhāraṇāti sukkavissaṭṭhiādayo. Hotu bhagavato anuññātavasena liṅge parivatte asādhāraṇāpattīhi vuṭṭhitabhāvo, puna pakatiliṅge uppanne puna āpatti siyāti āsaṅkaṃ pariharituṃ ‘‘puna pakatiliṅge’’tiādi vuttaṃ. Idāni tamatthaṃ pāḷiyā sādhetuṃ ‘‘vuttañceta’’ntiādimāha. Tassattho paṭhamapārājikavaṇṇanāya ṭīkāsu (sārattha. ṭī. 2.69; vajira. ṭī. pārājika 69) vuttanayeneva daṭṭhabbo, idha pana garukāpattivuṭṭhānakathābhūtattā sāyeva kathā vuccate.

247. Tattha bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyāti sañcarittādiāpattiyā, hetvatthe cetaṃ karaṇavacanaṃ. Parivasantassāti anādare sāmivacanaṃ. Pakkhamānattameva dātabbaṃ, na puna parivāso dātabbo bhikkhunibhāve aparivāsārahattāti adhippāyo. Mānattaṃ carantassāti anādareyeva sāmivacanaṃ, chārattamānatte āciṇṇeyeva parivattati, puna pakkhamānattameva dātabbanti. Tena vakkhati ‘‘sace ciṇṇamānattassā’’tiādi. Akusalavipāke parikkhīṇeti purisindriyassa antaradhānaṃ sandhāya vuttaṃ. Itthindriyapatiṭṭhānaṃ pana kusalavipākameva. Vuttañhi aṭṭhakathāyaṃ ‘‘ubhayampi akusalena antaradhāyati, kusalena paṭilabbhatī’’ti. Chārattaṃ mānattameva dātabbaṃ, na parivāso dātabbo, na vā pakkhamānattaṃ dātabbaṃ.

‘‘Ayaṃ pana viseso’’ti vatvā taṃ visesaṃ dassetumāha ‘‘sace’’tiādi. Parivāsadānaṃ natthi, chārattaṃ mānattameva dātabbaṃ. Kasmā? Bhikkhunikāle paṭicchannattā. Bhikkhukāle channāyeva hi āpatti parivāsārahā hoti, no bhikkhunikāleti ayametāsaṃ viseso. Pakkhamānattaṃ carantiyāti anādare sāmivacanaṃ, pakkhamānatte āciṇṇeyevāti attho. Tathā hi vakkhati ‘‘ciṇṇamānattāyā’’tiādi. Chārattaṃ mānattaṃ carantassātiādi vuttanayameva.

Parivāsavinicchayakathā

Idāni saṅghādisesāpatti yasmā sāvasesagarukāpatti hoti satekicchā, tasmā yathā nāma rogāturo puggalo kiñci attano hitasukhakāraṇaṃ kātuṃ na sakkoti, tamenaṃ kāruṇiko tikicchako karuṇāsañcodito tikicchaṃ katvā gelaññato vuṭṭhāpetvā hitasukhaṃ janeti, evaṃ saṅghādisesāpattisamaṅgī puggalo āṇāvītikkamantarāyikabhāvato saggamokkhamaggaṃ sodhetuṃ na sakkoti, tamenaṃ mahākāruṇiko bhagavā mahākaruṇāya sañcoditamānaso anekehi nayehi āpattito vuṭṭhānaṃ katvā saggamokkhasukhe patiṭṭhapeti, bhagavato adhippāyaññuno aṭṭhakathācariyāpi anekehi kāraṇehi bhagavato vacanassa atthaṃ pakāsetvā visuddhakāmānaṃ nayaṃ denti, tathā ṭīkācariyādayopi. Evaṃ dinne pana naye yoniso manasi kātuṃ sakkontā paṇḍitā yathānusiṭṭhaṃ paṭipajjanti, asakkontā aññathā atthaṃ gahetvā na yathānusiṭṭhaṃ paṭipajjanti, tesaṃ diṭṭhānugatiṃ anugacchantā sissādayopi tatheva karonti, tasmā bhagavato vacanañca pubbenāparaṃ saṃsanditvā aṭṭhakathāṭīkādivacanañca sammā tulayitvā tathato bhagavato adhippāyaṃ ñatvā yathānusiṭṭhaṃ paṭipajjantehi garukāpattito vuṭṭhahanatthaṃ yogo karaṇīyo.

Tasmā yadā bhikkhū āgacchanti vinayadharassa santikaṃ ‘‘garukāpattivuṭṭhānaṃ karissāmā’’ti, tadā vinayadharena ‘‘tvaṃ katarāpattiṃ āpanno’’ti pucchitabbo. ‘‘Saṅghādisesaṃ āpanno’’ti vutte ‘‘katarasaṅghādisesa’’nti pucchitvā ‘‘imaṃ nāmā’’ti vutte sukkavissaṭṭhiyaṃ mocetukāmacetanā, upakkamo, muccananti tīṇi aṅgāni. Kāyasaṃsagge manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti pañca aṅgāni. Duṭṭhullavācāyaṃ manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti pañca aṅgāni. Attakāme manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti pañca aṅgāni. Sañcaritte yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā , nālaṃvacanīyatā, paṭiggaṇhanavīmaṃsanapaccāharaṇānīti pañca aṅgāni. Kuṭikāre ullittādīnaṃ aññataratā, heṭṭhimapamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭanāti satta pamāṇayuttādīsu chadhā aṅgāni. Vihārakāre tāniyeva cha aṅgāni. Duṭṭhadose yaṃ codeti, tassa upasampannoti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti , tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhācodanā, tassa taṅkhaṇavijānananti pañca aṅgāni. Aññabhāgiye aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādiyanatā, purimāni pañcāti cha aṅgāni. Saṅghabhede bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti cattāri aṅgāni. Bhedānuvattake aṅgesu yathā tattha parakkamanaṃ, evaṃ idha anuvattananti cattāri aṅgāni. Dubbace aṅgesu yathā tattha parakkamanaṃ, evaṃ idha avacanīyakaraṇatāti cattāri aṅgāni. Kuladūsake aṅgesu yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpananti cattāri aṅgāni. Iti imāni aṅgāni sodhetvā sace aṅgapāripūrī hoti, ‘‘saṅghādiseso’’ti vattabbo. No ce, ‘‘nāyaṃ saṅghādiseso, thullaccayādīsu aññatarāpattī’’ti vatvā ‘‘nāyaṃ vuṭṭhānagāminī, desanāgāminī ayaṃ āpatti, tasmā patirūpassa bhikkhussa santike desehī’’ti vatvā desāpetabbo.

Atha pana anāpatticchāyā paññāyati, ‘‘anāpattī’’ti vatvā uyyojetabbā. Sace pana saṅghādisesacchāyā paññāyati, ‘‘tvaṃ imaṃ āpattiṃ āpajjitvā chādesi, na chādesī’’ti pucchitvā ‘‘na chādemī’’ti vutte ‘‘tena hi tvaṃ na parivāsāraho, mānattārahova hotī’’ti vattabbo. ‘‘Chādemī’’ti pana vutte ‘‘dasasu ākāresu aññatarakāraṇena chādesi, udāhu aññakāraṇenā’’ti pucchitvā ‘‘dasasu aññatarakāraṇenā’’ti vutte ‘‘evampi mānattāraho hoti, na parivāsāraho’’ti vattabbo. Atha ‘‘aññakāraṇenā’’ti vadati, evaṃ santepi ‘‘tvaṃ āpattiāpannabhāvaṃ jānanto paṭicchādesi, udāhu ajānanto’’ti pucchitvā ‘‘ajānanto paṭicchādemī’’ti vutte ca ‘‘āpattiāpannabhāvaṃ saranto paṭicchādesi, udāhu visaritvā paṭicchādesī’’ti pucchitvā ‘‘visaritvā paṭicchādemī’’ti vutte ca ‘‘āpattiāpannabhāve vematiko hutvā paṭicchādesi, udāhu nibbematiko hutvā’’ti pucchitvā ‘‘vematiko hutvā’’ti vutte ca ‘‘na tvaṃ parivāsāraho, mānattārahova hotī’’ti vattabbo.

Atha ‘‘jānanto paṭicchādemī’’ti vutte ca ‘‘saranto paṭicchādemī’’ti vutte ca ‘‘nibbematiko hutvā paṭicchādemī’’ti vutte ca ‘‘tvaṃ parivāsāraho’’ti vattabbo. Vuttañhetaṃ samuccayakkhandhake (cūḷava. 144) ‘‘so evaṃ vadati ‘yāyaṃ, āvuso, āpatti jānapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā ruhati. Yā ca khvāyaṃ, āvuso, āpatti ajānappaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhati. Ekissā, āvuso, āpattiyā bhikkhu mānattāraho’’’ti ca, ‘‘so evaṃ vadati ‘yāyaṃ āpatti saramānapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā ruhati. Yā ca khvāyaṃ āpatti asaramānapaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhati. Ekissā, āvuso, āpattiyā bhikkhu mānattāraho’’’ti ca, ‘‘so evaṃ vadati ‘yāyaṃ, āvuso, āpatti nibbematikapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā ruhati. Yā ca khvāyaṃ, āvuso, āpatti vematikapaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhati. Ekissā, āvuso, āpattiyā bhikkhumānattāraho’’’ti ca.

Evaṃ parivāsārahabhāvaṃ pakāsetvā ‘‘ayaṃ bhikkhu parivāsāraho, tīsu parivāsesu kataraparivāsāraho’’ti cintetvā ‘‘bhikkhu tvaṃ kati āpattiyo chādesī’’ti pucchitvā ‘‘ekaṃ āpatti’’nti vā ‘‘dve tīṇi tatuttari vā āpattiyo chādemī’’ti vā vutte ‘‘katīhaṃ tvaṃ āpattiṃ paṭicchādesī’’ti pucchitvā ‘‘ekāhamevāhaṃ paṭicchādemī’’ti vā ‘‘dvīhaṃ tīhaṃ tatuttari vā paṭicchādemī’’ti vā vutte ‘‘yāvatīhaṃ paṭicchādesi, tāvatīhaṃ tvaṃ paṭivasissasī’’ti vattabbo. Vuttañhetaṃ bhagavatā ‘‘yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabba’’nti. Tato ‘‘ayaṃ bhikkhu āpattipariyantaṃ jānāti, tasmā paṭicchannaparivāsāraho’’ti (pārā. 442) ñatvā tadanurūpā kammavācā kātabbā.

Ettha ca āpattipariyantapucchanaṃ kammavācākaraṇatthameva hoti, rattipariyantapucchanaṃ pana tadatthañceva suddhantaparivāsassa ananurūpabhāvadassanatthañca hoti. Vuttañhi aṭṭhakathāyaṃ (cuḷava. aṭṭha. 102) ‘‘so duvidho cūḷasuddhanto mahāsuddhantoti, duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca asarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana ‘ahaṃ ettakā āpattiyo āpanno’ti jānātu vā, mā vā, akāraṇameta’’nti. Tato tassa bhikkhuno nisīdanaṭṭhānaṃ jānitabbaṃ. Duvidhañhi nisīdanaṭṭhānaṃ anikkhittavattena nisīditabbaṭṭhānaṃ, nikkhittavattena nisīditabbaṭṭhānanti.

Tattha appabhikkhuke vihāre sabhāgabhikkhūnaṃ vasanaṭṭhāne upacārasīmāparicchinno antovihāro anikkhittavattena nisīditabbaṭṭhānaṃ hoti. Upacārasīmaṃ atikkamma mahāmaggato okkamma gumbavatipaṭicchannaṭṭhānaṃ nikkhittavattena nisīditabbaṭṭhānaṃ hoti. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) ‘‘sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayeneva upacārasīmaṃ atikkamitvā mahāmaggā okkamma paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo’’ti. ‘‘Mānattavaṇṇanāyaṃ vuttanayenevā’’ti ca ‘‘sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā antovihāreyeva rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabba’’nti (vi. saṅga. aṭṭha. 238) idaṃ vacanaṃ sandhāya vuttaṃ.

Tattha appabhikkhuko vihāro hotīti idaṃ bahubhikkhuke vihāre aññe bhikkhū gacchanti, aññe bhikkhū āgacchanti, tasmā ratticchedavattabhedakāraṇāni sodhetuṃ dukkarattā vuttaṃ. Vakkhati hi ‘‘atha na sakkā sodhetu’’nti. Sabhāgā bhikkhū vasantīti idaṃ visabhāgānaṃ verībhikkhūnaṃ santike vattaṃ ārocento pakāsetukāmo hoti , tasmā vuttaṃ. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102; vi. saṅga. aṭṭha. 236) ‘‘tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassapi santike nārocetabbā’’ti, tasmā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahiyeva kātumpi vaṭṭatīti daṭṭhabbaṃ. Vihāreyevāti antoupacārasīmāyameva. Vakkhati hi ‘‘atha na sakkā…pe… upacārasīmaṃ atikkamitvā’’ti. Rattipariggaho kātabboti rattigaṇanā kātabbā. Vuttañhi mānattavaṇṇanāyaṃ ‘‘rattiyo gaṇetabbā’’ti. Atha na sakkā sodhetunti bahubhikkhukattā vā vihārassa visabhāgānaṃ vasanaṭṭhānattā vā ratticchedavattābhedakāraṇānipi sodhetuṃ na sakkā. Vattaṃ nikkhipitvāti parivāsavattaṃ nikkhipitvā. Paccūsasamayeti pacchimayāmakāle aruṇodayato puretarameva. Tathā hi vakkhati ‘‘antoaruṇeyeva vuttanayena vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo’’ti. Ekena bhikkhunā saddhinti vippavāsaratticchedavimuccanatthaṃ vinā pakatattena sabhikkhukaāvāsaaakkhukaanāvāsagamanasaṅkhātavattabhedavimuccanatthañca vuttaṃ. Tathā hi vuttaṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā’’ti (cūḷava. 76).

Mānattavaṇṇanāyaṃ vuttanayenāti ‘‘parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā’’ti vuttanayena. Yadi evaṃ visamamidaṃ nayadassanaṃ, parikkhepaparikkhepārahaṭṭhāne eva hi upacārasīmā hoti, kasmā tattha upacārasīmato dveleḍḍupātātikkamo vutto, idha pana upacārasīmātikkamo evāti ? Saccaṃ, tathāpi vihāre bhikkhūnaṃ sajjhāyādisaddasavanasabbhāvato suvidūrātikkamo vutto, idha pana upacārasīmato atikkamamattopi atikkamoyevāti katvā vutto. Buddhamataññuno hi aṭṭhakathācariyā. Tathā hi vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) ‘‘parikkhittassa vihārassa parikkhepatotiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabbanti ca vutta’’nti.

Mānattavaṇṇanāyaṃ catūhi pañcahi vā bhikkhūhi saddhinti idaṃ pana ūnegaṇecaraṇaratticchedavimuccanatthaṃ vuttaṃ. Dve leḍḍupāte atikkamitvātiādi aññesaṃ bhikkhūnaṃ savanūpacāradassanūpacāravijahanatthaṃ vuttaṃ. Tenevāha ṭīkācariyo ‘‘dve leḍḍupāte atikkamitvāti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ, ‘mahāmaggato okkammāti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ savanūpacāravijahanatthaṃ, gumbena vātiādi dassanūpacāravijahanattha’’nti. Tasmā yathāvuttaṃ duvidhaṃ ṭhānaṃ parivasantamānattacārikabhikkhūhi nisīditabbaṭṭhānaṃ hoti. Tesu ca yadi antovihāreyeva nisīditvā parivasati, upacārasīmagatānaṃ sabbesaṃ bhikkhūnaṃ ārocetabbaṃ hoti. Atha bahiupacārasīmāyaṃ, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ. Adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbameva. Vuttañhi vajirabuddhiṭīkāyaṃ ‘‘vattaṃ nikkhipitvā vasantassa upacārasīmagatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ. Adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇanti vutta’’nti. Idañca vattaṃ anikkhipitvā vasantassa antovihāreyeva rattipariggahassa ca nikkhipitvā vasantassa upacārasīmaṃ atikkamitvā vattasamādānassa ca aṭṭhakathāyaṃ vuttattā vuttaṃ. Upacāro pana antosīmāya ṭhitānaṃ sakalaupacārasīmā hoti, bahiupacārasīmāya ṭhitānaṃ dvādasahatthamattaṃ. Teneva hi uddesabhattādisaṅghalābho yadi antosīmāya uppajjati, sīmaṭṭhakasaṅghassa hoti. Yadi bahisīmāyaṃ, dvādasahatthabbhantare pattabhikkhūnaṃ, tasmā upacāravasenapi esa attho viññāyati. Tathā hi vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) ‘‘atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabbanti ca vutta’’nti.

Evaṃ anikkhittavattānaṃ hutvā parivasantānaṃ antovihāreyeva vasanassa, nikkhittavattānaṃ hutvā parivasantānaṃ vihārato bahi dve leḍḍupāte atikkamitvā vasanassa ca aṭṭhakathādīsu pakaraṇesu āgatattā tathāgatanayo pakaraṇāgatanayo hoti. Idāni pana ācariyā anikkhittavattassa ca ratticchedavattabhedadose pariharituṃ atidukkarattā, nikkhittavattassa ca devasikaṃ paccūsasamaye bahisīmagamanassa dukkhattā, vāḷasarīsapādiparisayassa ca āsaṅkitabbabhāvato ratticchedavattabhedapariharaṇavasena lakkhaṇapāripūrimeva manasi karontā nikkhittavattāpi samānā antovihāreyeva parivāsavasanañca mānattacaraṇañca karonti.

Ekacce ācariyā bahiupacārasīmāyaṃ patirūpaṭṭhāne pakatattānaṃ bhikkhūnaṃ vasanasālaṃ kārāpetvā pārivāsikabhikkhūnaṃ nipajjanamañcaṃ sabbato channaparicchinnaṃ sadvārabandhanaṃ suguttaṃ kārāpetvā taṃ padesaṃ vatiyā parikkhipāpetvā sāyanhasamaye tattha gantvā upaṭṭhākasāmaṇerādayo nivattāpetvā purimayāme vā majjhimayāme vā samantato saddachijjanakāle pakatattabhikkhū sālāyaṃ nipajjāpetvā pārivāsikabhikkhū vattaṃ samādāpetvā ārocāpetvā attano attano mañcakesu nipajjāpetvā pacchimayāmakāle uṭṭhāpetvā aruṇe uṭṭhite ārocāpetvā vattaṃ nikkhipāpenti. Esa nayo pakaraṇesu anāgatattā ācariyānaṃ matena katattā ācariyanayo nāma. Esa nayopi yathārutato pakaraṇesu anāgatopi pakaraṇānulomavasena ratticchedavattabhedadose pariharitvā lajjipesalehi bahussutehi sikkhākāmehi vinaye pakataññūhi vicārito samāno sundaro pasatthova hoti, tasmā ‘‘anulomanayo’’tipi vattuṃ vaṭṭati.

Nanu ca anikkhittavattānaṃyeva antovihāre vasanaṃ aṭṭhakathāyaṃ vuttaṃ, atha kasmā nikkhittavattāpi samānā vasantīti? Saccaṃ, tattha pana appabhikkhukattā sabhāgabhikkhūnaṃ vasanaṭṭhānattā ca ratticchedavattabhedadose ca pariharituṃ sakkuṇeyyabhāvato sakalarattindivampi vattaṃ anikkhipitvā vasanaṃ vuttaṃ, idha pana tathā asakkuṇeyyabhāvato divā vattaṃ nikkhipitvā rattiyaṃ samādiyanto āgantukānaṃ anāgamanakālabhāvato, saddachijjanakālabhāvato ca ratticchedādidose pariharituṃ sakkuṇeyyattā tadanulomoyeva hotīti mantvā ācariyā evaṃ karontīti daṭṭhabbaṃ.

Evaṃ hotu, bahiupacārasīmāya vasantānaṃ paṭicchannaṭṭhāne nisīdanameva aṭṭhakathāyaṃ vuttaṃ, na pakatattasālākaraṇamañcakaraṇādīni, atha kasmā etāni karontīti? Saccaṃ, tathāpi pakatattasālākaraṇaṃ pārivāsikānaṃ bhikkhūnaṃ pakatattehi bhikkhūhi vippavāsaratticchedavattabhedadosapariharaṇatthaṃ, taṃ ‘‘tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā sahavāso, vippavāso, anārocanā’’ti vuttapāṭhaṃ (cūḷava. 83) anulometi. Mañcakaraṇaṃ sahavāsaratticchedavattabhedadosapariharaṇatthaṃ, taṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabba’’nti vuttapāṭhañca (cūḷava. 81) yathāvuttapāṭhañca anulometi. Ādi-saddena sāyanhasamaye gamanādīni saṅgaṇhāti. Tesu aṭṭhakathāyaṃ paccūsasamaye gamane eva vuttepi sāyanhasamaye gamanaṃ rattigamanassa bahuparissayattā parissayavinodanatthaṃ, taṃ ‘‘antarāyato parimuccanatthāya gantabbamevā’’ti vuttaṃ aṭṭhakathāpāṭhaṃ (cūḷava. aṭṭha. 76) anulometi. Upaṭṭhākasāmaṇerādīnaṃ nivattāpanaṃ anupasampannena sahaseyyasaṅkānivattanatthaṃ, taṃ ‘‘yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya, pācittiya’’nti vuttaṃ mātikāpāṭhaṃ (pāci. 49) anulometi. Purimayāme vā majjhimayāme vā samantato saddachijjanakāle pakatattabhikkhū sālāyaṃ nipajjāpetvā pārivāsikabhikkhūnaṃ vattasamādāpanaṃ aññabhikkhūnaṃ saddasavanavivajjanatthaṃ, taṃ anārocanaratticchedadosapariharaṇatthaṃ, taṃ yathāvuttaratticchedapāṭhaṃ anulometi.

Nanu ca aṭṭhakathāyaṃ antoaruṇeyeva vattasamādāpanaṃ vuttaṃ, atha kasmā ‘‘purimayāmamajjhimayāmesū’’ti vuttanti? Nāyaṃ doso, hiyyoaruṇuggamanato paṭṭhāya hi yāva ajjaaruṇuggamanā eko rattindivo ajjaaruṇassa anto nāma, ajjaaruṇato paṭṭhāya pacchākālo aruṇassa bahi nāma, tasmā purimamajjhimayāmesu katavattasamādānampi aruṇodayato pure katattā antoaruṇe kataṃyeva hoti. Vattaṃ asamādiyitvā nipajjane ca sati niddāvasena aruṇuggamanakālaṃ ajānitvā vattasamādānaṃ atikkantaṃ bhaveyya, tasmā puretarameva samādānaṃ katvā nipajjanaṃ ñāyāgataṃ hoti, ‘‘antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā’’ti vuttaaṭṭhakathāpāṭhañca (cūḷava. aṭṭha. 102) anulometi.

Evaṃ hotu, evaṃ santepi kasmā ‘‘ārocāpetvā’’ti vuttaṃ, nanu māḷakasīmāyaṃ samādinnakāleyeva vattamārocitanti? Saccaṃ ārocitaṃ, ayaṃ pana bhikkhu divā vattaṃ nikkhipitvā nisinno, idāni samādinno, tasmā māḷakasīmāya ārocitampi puna ārocetabbaṃ hoti. Idampi ‘‘antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo’’ti pāṭhaṃ (cūḷava. aṭṭha. 102) anulometi. Atha ‘‘attano attano mañcakesu nipajjāpetvā’’ti kasmā vuttaṃ, nanu aññamaññassa mañcesu nipajjamānāpi pakatattasālato nibbodakapatanaṭṭhānato bahi nipajjamānā sahavāsaraaācchedadosato muttāyevāti? Na panevaṃ daṭṭhabbaṃ. Na hi pārivāsiko pakatattabhikkhūheva ekacchanne nipanno sahavāsaratticchedappatto hoti, atha kho aññamaññampi hotiyeva. Vuttañcetaṃ samantapāsādikāyaṃ (cūḷava. aṭṭha. 81) ‘‘sace hi dve pārivāsikā ekato vaseyyuṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vā vippaṭisārino vā hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbappakārena paṭikkhittā’’ti. ‘‘Pacchimayāmakāle uṭṭhāpetvā aruṇe uṭṭhite ārocāpetvā vattaṃ nikkhipāpentī’’ti ettha aruṇe anuṭṭhiteyeva vattanikkhipane kariyamāne ratticchedo hoti, sā ratti gaṇanūpagā na hoti, tasmā paṭhamaparicchede vuttaṃ aruṇakathāvinicchayaṃ oloketvā aruṇuggamanabhāvo suṭṭhu jānitabbo.

‘‘Ārocāpetvā vattaṃ nikkhipāpetabba’’nti vuttaṃ. Kasmā ārocāpeti, nanu samādinnakāleyeva ārocitanti? Saccaṃ, tathāpi pārivāsikavattasamādānakāle ārocitesu bhikkhūsu ekacce nikkhipanakāle gacchanti, aññe āgacchanti, evaṃ parisasaṅkamanampi siyā, tathā ca sati abhinavāgatānaṃ sabbhāvā ārocetabbaṃ hoti, asati pana abhinavāgatabhikkhumhi ārocanakiccaṃ natthi. Evaṃ santepi ārocane dosābhāvato puna ārocanaṃ ñāyāgataṃ hoti, mānattacaraṇakāle pana samādāne ārocitepi nikkhipane avassaṃ ārocetabbameva . Kasmā? Divasantarabhāvato. ‘‘Devasikaṃ ārocetabba’’nti (cūḷava. aṭṭha. 90) hi vuttaṃ. Evaṃ santepi sāyaṃ samādānakāle ārocessati, tasmā nikkhipane ārocanakiccaṃ natthīti ce? Na, sāyaṃ samādānakāle ete bhikkhū āgacchissantipi, na āgacchissantipi, anāgatānaṃ kathaṃ ārocetuṃ labhissati, anārocane ca sati ratticchedo siyā, tasmā tasmiṃ divase aruṇe uṭṭhite vattanikkhipanato pureyeva ārocetabbanti no mati, suṭṭhutaraṃ upadhāretvā gahetabbaṃ. Evaṃ pakaraṇāgatanayena vā pakaraṇānulomaācariyanayena vā sammāsambuddhassa āṇaṃ patiṭṭhāpentena vinayakovidena bahussutena lajjīpesalabhūtena vinayadharena visuddhikāmānaṃ pesalānaṃ bhikkhūnaṃ sīlavisuddhatthāya suṭṭhu vicāretvā parivāsavattāmānattacaraṇavattāni ācikkhitabbānīti.

Imasmiṃ ṭhāne lajjībhikkhūnaṃ parivāsādikathāya kusalatthaṃ nānāvādanayo vuccate – keci bhikkhū ‘‘pakatattasālaṃ kurumānena tassā sālāya majjhe thambhaṃ nimittaṃ katvā tato dvādasahatthamattaṃ padesaṃ sallakkhetvā yathā paññatte pārivāsikānaṃ mañce nipannassa bhikkhussa gīvā tassa padesassa upari hoti, tathā paññāpetabbo. Evaṃ kate sukataṃ hotī’’ti vadanti karonti ca. Ekacce ‘‘mañce nipannassa bhikkhussa kaṭi tassa padesassa upari hoti, yathā paññāpetabbo, evaṃ kate sukataṃ hotī’’ti vadanti karonti ca, taṃ vacanaṃ neva pāḷiyaṃ, na aṭṭhakathāṭīkādīsu vijjati, kevalaṃ tesaṃ parikappameva. Ayaṃ pana nesaṃ adhippāyo siyā – ‘‘dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭatī’’ti aṭṭhakathāyaṃ vuttavacanañca ‘‘atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthī’’ti aṭṭhakathāvacanañca (cūḷava. aṭṭha. 97) ‘‘adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabba’’nti vuttaṭīkāvacanañca (sārattha. ṭī. cūḷavagga 3.97) ‘‘adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ, ‘idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇa’nti vutta’’nti vuttavajirabuddhiṭīkāvacanañca (vajira. ṭī. cūḷavagga 97) ‘‘atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba’’nti vuttaṃ vajirabuddhiṭīkāvacanañca passitvā ayoniso atthaṃ gahetvā sabbattha dvādasahatthameva pamāṇaṃ, tato ūnampi adhikampi na vaṭṭati, tasmā yathāvuttanayena majjhe thambhato dvādasahatthamatte padese nipannassa bhikkhussa gīvā vā kaṭi vā hotu, evaṃ sante dvādasahatthappadese pārivāsikabhikkhu hoti, tato sahavāsato vā vippavāsato vā ratticchedavattabhedadosā na hontīti.

Tatrevaṃ yuttāyuttavicāraṇā kātabbā. Yathāvuttapāṭhesu paṭhamapāṭhassa ayamadhippāyo – pakatattabhikkhumhi chamāya nisinne yadi pārivāsikabhikkhu āsane nisīditukāmo, pakatattassa bhikkhuno nisinnaṭṭhānato dvādasahatthaṃ upacāraṃ muñcitvāva nisīdituṃ vaṭṭati, na dvādasahatthabbhantareti. Etena dvīsupi chamāya nisinnesu dvādasahatthabbhantarepi vaṭṭati, dvādasahatthappadesato bahi nisīdanto āsanepi nisīdituṃ vaṭṭatīti dasseti. Tenāha ‘‘na chamāya nisinneti pakatatte bhūmiyaṃ nisinne itarena antamaso tiṇasantharepi uccatare vālikatalepi vā na nisīditabbaṃ, dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 81). Iti pakatatte chamāya nisinne pārivāsikena nisīditabbaṭṭhānadīpako ayaṃ pāṭho, na mañcapaññāpanaṭṭhānasayanaṭṭhānadīpako, taṃ pubbāparaparipuṇṇaṃ sakalaṃ pāṭhaṃ anoloketvā ekadesamattameva passitvā parikappavasena ayoniso adhippāyaṃ gaṇhanti.

Dutiyapāṭhassa pana ayamadhippāyo – bahi upacārasīmāya paṭicchannaṭṭhāne vattaṃ samādiyitvā nisinne bhikkhusmiṃ tassa nisinnaṭṭhānato dvādasahatthaṃ upacāraṃ okkamitvā tassa ajānantasseva añño bhikkhu gacchati, tassa pārivāsikassa bhikkhuno ratticchedo hoti, vattabhedo pana natthi. Kasmā ratticchedo hoti? Upacāraṃ okkamitattā. Kasmā na vattabhedo? Ajānantattāti. Etena bahiupacārasīmāya upacāro dvādasahatthappamāṇo hoti ārocanakkhettabhūtoti dasseti. Tenāha ‘‘gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ, antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthī’’ti (cūḷava. aṭṭha. 97). Iti ayampi pāṭho ārocanakkhettadīpako hoti, na mañcapaññāpanādidīpakoti daṭṭhabbaṃ.

Tatiyapāṭhassa pana ayamadhippāyo – kiṃ bahiupacārasīmāya vattasamādānaṭṭhānaṃ āgatabhikkhūnaṃ diṭṭharūpānaṃ sutasaddānaṃyeva ārocetabbanti pucchāya sati adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbanti vissajjetabbanti. Etena adiṭṭhaassutānaṃ pana antodvādasahatthagatānaṃyeva ārocetabbaṃ, na bahidvādasahatthagatānaṃ, diṭṭhasutānaṃ pana antodvādasahatthagatānampi bahidvādasahatthagatānampi ākāsādigatānampi ārocetabbamevāti dasseti. Tenāha ‘‘ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇa’’nti (sārattha. ṭī. cūḷavagga 3.97). Iti ayampi pāṭho ārocetabbalakkhaṇadīpako hoti, na mañcapaññāpanādidīpakoti. Catutthapāṭhassa adhippāyopi tatiyapāṭhassa adhippāyasadisova.

Pañcamapāṭhassa pana ayamadhippāyo – atthibhāvaṃ sallakkhetvāti ettha etasmiṃ aṭṭhakathāvacane nikkhittavattānaṃ bhikkhūnaṃ attano nisinnaṭṭhānato dvādasahatthe upacāre aññesaṃ bhikkhūnaṃ atthibhāvaṃ sallakkhetvā anikkhittavattānaṃ upacārasīmāya aññesaṃ bhikkhūnaṃ āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabbaṃ. Ādi-saddena vippavāsaanārocanaūnegaṇecaraṇāni saṅgaṇhāti. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvā vasi , tasmā nikkhittavattānaṃ bahiupacārasīmāya samādinnattā attano nisinnaṭṭhānato dvādasahatthe upacāre aññesaṃ bhikkhūnaṃ atthibhāvaṃ sallakkhetvā anikkhittavattānaṃ antovihāre samādinnattā upacārasīmāya aññesaṃ bhikkhūnaṃ āgatabhāvaṃ sallakkhetvā sahavāsavippavāsaanārocanaūnegaṇecaraṇasaṅkhātāni vattacchedakāraṇāni veditabbānīti. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 97) ‘‘ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūnegaṇecaraṇadoso vā vippavāso vā na hotī’’ti. Iti ayañca pāṭho pakatattabhikkhūsu gatesupi vattaṃ ārocetvā bhikkhūnaṃ atthibhāvaṃ sallakkhetvā vasitattā dosābhāvameva dīpeti, na mañcapaññāpanādīni. Iti imesaṃ pāṭhānaṃ ayoniso adhippāyaṃ gahetvā ‘‘sabbattha dvādasahatthameva pamāṇa’’nti maññamānā vicāriṃsu, tesaṃ diṭṭhānugatiṃ āpajjamānā sissānusissādayopi tatheva karonti, tadetaṃ appamāṇaṃ.

Kathaṃ? Yaṃ tattha pakatattasālāya majjhe thambhaṃ nimittaṃ katvā dvādasahatthaṃ miniṃsu, tadappamāṇaṃ . Na hi thambhena vā sālāya vā sahavāso vā vippavāso vā vutto, atha kho pakatattabhikkhunāva. Vuttañhi samantapāsādikāyaṃ (cūḷava. aṭṭha. 83) ‘‘tattha sahavāsoti yvāyaṃ pakatattena bhikkhunā saddhiṃ ekacchannetiādinā nayena vutto ekato vāso. Vippavāsoti ekakasseva vāso’’ti. Yañhi tato dvādasahatthamattaṭṭhāne bhikkhussa gīvāṭṭhapanaṃ vā kaṭiṭṭhapanaṃ vā vadanti, tadapi appamāṇaṃ. Bahiupacārasīmāya hi parivasantassa bhikkhussa sakalasarīraṃ pakatattabhikkhūnaṃ antodvādasahatthe upacāre ṭhapetabbaṃ hoti, na ekadesamattaṃ.

Tesaṃ pana ayamadhippāyo siyā – dvādasahatthappadesato sakalasarīrassa antokaraṇe sati sahavāso bhaveyya, bahikaraṇe sati vippavāso, tena upaḍḍhaṃ anto upaḍḍhaṃ bahi hotūti, taṃ micchāñāṇavasena hoti. Na hi sahavāsadoso dvādasahatthena kathito, atha kho ekacchanne sayanena. Vuttañhetaṃ bhagavatā pārivāsikakkhandhake (cūḷava. 81) ‘‘na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabba’’nti. Aṭṭhakathāyampi (cūḷava. aṭṭha. 81) vuttaṃ ‘‘ekacchanne āvāse’’tiādīsu āvāso nāma vasanatthāya katasenāsanaṃ. Anāvāso nāma cetiyagharaṃ bodhigharaṃ sammuñjaniaṭṭako dāruaṭṭako pānīyamāḷo vaccakuṭi dvārakoṭṭhakoti evamādi. Tatiyapadena tadubhayampi gahitaṃ, ‘etesu yattha katthaci ekacchanne chadanato udakapatanaṭṭhānaparicchinne okāse ukkhittako vasituṃ na labhati, pārivāsiko pana antoāvāseyeva na labhatī’ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘avisesena udakapātena vārita’nti vuttaṃ. Kurundiyaṃ ‘etesu ettakesu pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ udakapātena vārita’nti vuttaṃ, tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace panettha tadahupasampannepi pakatatte paṭhamaṃ pavisitvā nipanne saṭṭhivassopi pārivāsiko pacchā pavisitvā jānanto nipajjati, ratticchedo ceva vattabhedadukkaṭañca, ajānantassa ratticchedova, na vattabhedadukkaṭaṃ. Sace pana tasmiṃ paṭhamaṃ nipanne pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti, ratticchedo ceva vattabhedadukkaṭañca. No ce jānāti , ratticchedova, na vattabhedadukkaṭanti, tasmā sālāyapi vihārepi chadanato udakapatanaṭṭhānato muttamatteyeva sahavāsadoso na vijjatīti daṭṭhabbaṃ.

Ekacce pana majjhimatthambhato dvādasahatthāyāmena daṇḍakena cakkaṃ bhamitvā samantato bāhire lekhaṃ karonti, evaṃ kate sā bāhiralekhā āvaṭṭato dvāsattatihatthamattā hoti, tato taṃ padesaṃ dvādasahatthena daṇḍakena minitvā bhājiyamānaṃ chabhāgameva hoti, tato tesaṃ chabhāgānaṃ sīmāya ekekasmiṃ mañce paññapiyamāne chaḷeva mañcaṭṭhānāni honti, tasmā ekasmiṃ vaṭṭamaṇḍale cha bhikkhūyeva apubbaṃ acarimaṃ vasituṃ labhanti, na tato uddhanti vadanti. Kasmā pana evaṃ karontīti? Pubbe vuttanayena ‘‘sabbattha dvādasahatthamattameva pamāṇa’’nti gahitattā. Evaṃ kira nesamadhippāyo – pārivāsiko pakatattassa bhikkhuno dvādasahatthabbhantare sayamāno sahavāso siyā, bāhire sayamāno vippavāso, tathā aññamaññassapīti. Evaṃ karontānaṃ pana nesaṃ sakaadhippāyopi na sijjhati, kuto bhagavato adhippāyo.

Kathaṃ? Pārivāsiko bhikkhu pakatattabhikkhūnañca aññamaññassa ca dvādasahatthamatte padese hotūti nesamadhippāyo. Atha pana majjhimatthambhaṃ nimittaṃ katvā miniyamānā samantato bāhiralekhā thambhatoyeva dvādasahatthamattā hoti, na pakatattabhikkhūhi. Te hi thambhato bahi ekaratanadvitiratanādiṭṭhāne ṭhitā, bāhiratopi lekhāyeva thambhato dvādasahatthamattā hoti, na tassūpari nipannabhikkhu. So hi dviratanamattenapi tiratanamattenapi lekhāya antopi hoti bahipi. Aññamaññassapi chabhāgasīmāyeva aññamaññassa dvādasahatthamattā hoti , na tassūpari paññattamañco vā tattha nipannabhikkhu vā. Mañco hi ekaratanamattena vā dviratanamattena vā sīmaṃ atikkamitvā ṭhito, bhikkhūpi sayamānā na sīmāya upariyeva sayanti, vidatthimattena vā ratanamattena vā sīmaṃ atikkamitvā vā appatvā vā sayanti, tasmā te pārivāsikā bhikkhū pakatattabhikkhūnampi aññamaññassapi dvādasahatthamattaṭṭhāyino na honti, tato ūnāva honti, tasmā sakaadhippāyopi na sijjhati.

Bhagavato pana adhippāyo – yadi appabhikkhukādiaṅgasampannattā vihārassa vattaṃ anikkhipitvā antovihāreyeva parivasati, evaṃ sati pakatattena bhikkhunā na ekacchanne āvāse vasitabbaṃ. Yadi tādisaāvāse vā anāvāse vā chadanato udakapatanaṭṭhānassa anto sayeyya, sahavāso nāma, ratticchedo hotīti ayamattho yathāvutta-pāḷiyā ca aṭṭhakathāya ca pakāsetabbo. Na ekacchanne āvāse dvīhi vatthabbaṃ. Yadi vaseyya, vuḍḍhassa ratticchedoyeva, navakassa ratticchedo ceva vattabhedadukkaṭañca hoti. Samavassā ce, ajānantassa ratticchedoyeva , jānantassa ubhayampīti ayamattho ‘‘tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā’’ti ca ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena saddhiṃ na ekacchanne āvāse vatthabba’’nti (cūḷava. 82) ca ‘‘vuḍḍhatarenāti ettha…pe… sace hi dve pārivāsikā ekato vaseyyuṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vā vippaṭisārino vā hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbappakārena paṭikkhittā’’ti (cūḷava. aṭṭha. 81) ca imehi pāḷiaṭṭhakathāpāṭhehi pakāsetabbo. Vippavāsepi pārivāsikena abhikkhuke āvāse na vatthabbaṃ, pakatattena vinā abhikkhuko āvāso na gantabbo, bahisīmāyaṃ bhikkhūnaṃ vasanaṭṭhānato dvādasahatthappamāṇassa upacārassa anto nisīditabbanti bhagavato adhippāyo.

Ayamattho ‘‘na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā’’tiādi (cūḷava. 76) ca ‘‘tayo kho, upāli…pe… anārocanā’’ti ca ‘‘cattāro kho, upāli, mānattacārikassa bhikkhuno ratticchedā sahavāso, vippavāso, anārocanā, ūnegaṇecaraṇa’’nti (cūḷava. 92) ca ‘‘vippavāsoti ekakasseva vāso’’ti ca ‘‘ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūnegaṇecaraṇadoso vā vippavāso vā na hotī’’ti ca ‘‘atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba’’nti ca āgatehi pāḷiyaṭṭhakathā-vajirabuddhiṭīkāpāṭhehi pakāsetabbo, tasmā vihāre parivasantassa upacārasīmāya abbhantare yattha katthaci vasantassa natthi vippavāso, bahiupacārasīmāyaṃ parivasantassa bhikkhūnaṃ nisinnapariyantato dvādasahatthabbhantare vasantassa ca natthi vippavāsoti, tañca parivāsakāle ‘‘ekena bhikkhunā saddhi’’nti vacanato ekassapi bhikkhuno, mānattacaraṇakāle ‘‘catūhi pañcahi vā bhikkhūhi saddhi’’nti (cūḷava. aṭṭha. 102) vacanato ca catunnaṃ pañcannampi bhikkhūnaṃ hatthapāsabhūte dvādasahatthabbhantarepi vasituṃ labhati, natthi vippavāsoti daṭṭhabbaṃ.

Vattaṃ samādiyitvā tesaṃ bhikkhūnaṃ ārocitakālato pana paṭṭhāya kenaci karaṇīyena tesu bhikkhūsu gatesupi yathāvuttaaṭṭhakathāpāṭhanayena vippavāso na hoti. Tathā hi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.97) ‘‘sopi kenaci kammena purearuṇe eva gacchatīti iminā ārocanāya katāya sabbesupi bhikkhūsu bahivihāraṃ gatesu ūnegaṇecaraṇadoso vā vippavāsadoso vā na hoti ārocitattā sahavāsassāti dasseti. Tenāha ‘ayañcā’tiādī’’ti. Apare pana ācariyā ‘‘bahisīmāya vattasamādānaṭṭhāne vatiparikkhepopi pakatattabhikkhūheva kātabbo, na kammārahabhikkhūhi. Yathā loke bandhanāgārādi daṇḍakārakehi eva kattabbaṃ, na daṇḍārahehi, evamidhāpī’’ti vadanti, tampi aṭṭhakathādīsu na dissati. Na hi vatiparikkhepo daṇḍakammatthāya kārito, atha kho dassanūpacāravijahanatthameva. Tathā hi vuttaṃ sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.97) ‘‘gumbena vā vatiyā vā paṭicchannaṭṭhāneti dassanūpacāravijahanattha’’nti. Tathā vimativinodaniyampi (vi. vi. ṭī. cūḷavagga 2.97) ‘‘gumbena vātiādi dassanūpacāravijahanattha’’nti. Ito paraṃ aṭṭhakathāyaṃ vuttanayeneva parivāsadānañca mānattadānañca veditabbaṃ. Yattha pana saṃsayitabbaṃ atthi, tattha saṃsayavinodanatthāya kathetabbaṃ kathayāma.

Ekacce bhikkhū evaṃ vadanti – pārivāsiko bhikkhu vuḍḍhataropi samāno vatte samādinne navakaṭṭhāne ṭhito. Tathā hi vuttaṃ ‘‘yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ jeṭṭhakena, bhikkhūnaṃ saṅghanavakena hutvā nisīditabba’’nti (cūḷava. aṭṭha. 75) tasmā ārocitakālādīsu ‘‘ahaṃ bhante’’icceva vattabbaṃ, na ‘‘ahaṃ āvuso’’ti. Tatrevaṃ vicāraṇā kātabbā – pārivāsikādayo bhikkhū seyyāpariyantaāsanapariyantabhāgitāya navakaṭṭhāne ṭhitā, na ekantena navakabhūtattā. Tathā hi vuttaṃ bhagavatā ‘‘anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhatta’’nti (cūḷava. 75). Aṭṭhakathāyañca (cūḷava. aṭṭha. 81) ‘‘pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo’’ti etissā pāḷiyā saṃvaṇṇanāya ‘‘vuṭṭhātabbaṃ, nimantetabboti tadahupasampannampi disvā vuṭṭhātabbameva, vuṭṭhāya ca ‘ahaṃ iminā sukhanisinno vuṭṭhāpito’ti parammukhena na gantabbaṃ, ‘idaṃ ācariya āsanaṃ, ettha nisīdathā’ti evaṃ nimantetabboyevā’’ti ettheva ‘‘ācariyā’’ti ālapanaviseso vutto, na aññattha. Yadi vuḍḍhatarenapi ‘‘bhante’’icceva vattabbo siyā, idhāpi ‘‘idaṃ, bhante, āsana’’nti vattabbaṃ bhaveyya, na pana vuttaṃ, tasmā na tesaṃ taṃ vacanaṃ sārato paccetabbaṃ. Imasmiṃ pana vinayasaṅgahappakaraṇe (vi. saṅga. aṭṭha. 237) ‘‘ārocentena sace navakataro hoti, ‘āvuso’ti vattabbaṃ. Sace vuḍḍhataro, ‘bhante’ti vattabba’’nti vuttaṃ, idañca ‘‘ekena bhikkhunā saddhi’’nti heṭṭhā vuttattā taṃ paṭiggāhakabhūtaṃ pakatattaṃ bhikkhuṃ sandhāya vuttanti daṭṭhabbaṃ.

Bahavo pana bhikkhū pārivāsikaṃ bhikkhuṃ saṅghamajjhe nisīdāpetvā vattaṃ yācāpetvā kammavācāpariyosāne samādāpetvā ārocanamakāretvā saṅghamajjhato nikkhamāpetvā parisapariyante nisīdāpetvā tattha nisinnena ārocāpetvā vattaṃ nikkhipāpenti, evaṃ karontānañca nesaṃ ayamadhippāyo – ayaṃ bhikkhu vatte asamādinne vuḍḍhaṭṭhāniyopi hoti, tasmā yācanakāle ca kammavācāsavanakāle ca vattasamādānakāle ca saṅghamajjhe nisīdanāraho hoti, vatte pana samādinne navakaṭṭhāniyo, tasmā na saṅghamajjhe nisīdanāraho, āsanapariyantabhāgitāya parisapariyanteyeva nisīdanārahoti, tadetaṃ evaṃ vicāretabbaṃ – ayaṃ bhikkhu saṅghamajjhe nisīdamāno āsanaṃ gahetvā yathāvuḍḍhaṃ nisinno na hoti, atha kho kammārahabhāvena āsanaṃ aggahetvā añjaliṃ paggahetvā ukkuṭikameva nisinno hoti, kammāraho ca nāma saṅghamajjheyeva ṭhapetabbo hoti, no bahi, tasmā ‘‘saṅghamajjhe nisīdanāraho na hotī’’ti na sakkā vattuṃ tasmiṃ kāle, nikkhamāpite ca vattārocanavattanikkhipanānaṃ aniṭṭhitattā aññamaññaṃ āhacca suṭṭhu nisinnaṃ bhikkhusaṅghaṃ pariharitumasakkuṇeyyattā, cīvarakaṇṇapādapiṭṭhiādīhi bādhitattā agāravakiriyā viya dissati, ārocanakiriyañca vattanikkhipanañca saṅghamajjheyeva kattabbaṃ pariyante nisīditvā karonto aṭṭhakathāvirodho hoti. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 97) ‘‘vattaṃ samādiyitvā tattheva saṅghassa ārocetabbaṃ…pe… ārocetvā sace nikkhipitukāmo, vuttanayeneva saṅghamajjhe nikkhipitabba’’nti. Kasmā? Samādānaṭṭhāneyeva ārocāpetvā tattheva nikkhipāpetvā niṭṭhitasabbakiccameva nikkhamāpetvā attano āsane nisīdāpento ñāyāgatoti amhākaṃ khanti.

Tathā sāyaṃ vattārocanakāle bahūsu pārivāsikesu vuḍḍhataraṃ paṭhamaṃ samādāpetvā ārocāpetvā anukkamena sabbapacchā navakataraṃ samādāpenti ārocāpenti, pāto nikkhipanakāle pana navakataraṃ paṭhamaṃ ārocāpetvā nikkhipāpenti, tato anukkamena vuḍḍhataraṃ sabbapacchā ārocāpetvā nikkhipāpenti. Tesaṃ ayamadhippāyo siyā – yadā dasa bhikkhū pakatattā dasa bhikkhū pārivāsikā honti, tadā vuḍḍhatarena paṭhamaṃ samādiyitvā ārocite tassa ārocanaṃ avasesā ekūnavīsati bhikkhū suṇanti, dutiyassa aṭṭhārasa, tatiyassa sattarasāti anukkamena hāyitvā sabbanavakassa ārocanaṃ dasa pakatattā suṇanti sesānaṃ apakatattabhāvato. Tato nikkhipanakāle sabbanavako pubbe attanā ārocitānaṃ dasannaṃ bhikkhūnaṃ ārocetvā nikkhipati, tato paṭilomena dutiyo ekādasannaṃ, tatiyo dvādasannanti anukkamena vaḍḍhitvā sabbajeṭṭhako attanā pubbe ārocitānaṃ ekūnavīsatibhikkhūnaṃ ārocetvā nikkhipati, evaṃ yathānukkamena nikkhipanaṃ hoti. Sabbajeṭṭhake pana paṭhamaṃ nikkhitte sati pubbe attanā ārocitānaṃ navannaṃ bhikkhūnaṃ tadā apakatattabhāvato ārocitānaṃ santike nikkhipanaṃ na hoti, tathā sesānaṃ. Tesaṃ pana ekaccānaṃ ūnaṃ hoti, ekaccānaṃ adhikaṃ, tasmā yathāvuttanayena sabbanavakato paṭṭhāya anukkamena nikkhipitabbanti.

Evaṃvādīnaṃ pana tesamāyasmantānaṃ vāde pakatattāyeva bhikkhū ārocetabbā honti, no apakatattā. Pubbe ārocitānaṃyeva santike vattaṃ nikkhipitabbaṃ hoti, no anārocitānaṃ. Evaṃ pana pakatattāyeva bhikkhū ārocetabbā na honti, atha kho apakatattāpi ‘‘sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohi aññamaññassa ārocetabba’’nti aṭṭhakathāyaṃ vuttattā. Pubbe ārocitānampi anārocitānampi santike ārocetvā nikkhipitabbameva ‘‘sace so bhikkhu kenacideva karaṇīyena pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa ārocetvā nikkhipitabba’’nti (cūḷava. aṭṭha. 102) vuttattā, tasmā tathā akarontepi sabbesaṃ ārocitattā natthi doso. Appekacce bhikkhū ‘‘pakatattassevāyaṃ ārocanā’’ti maññamānā sāyaṃ vuḍḍhapaṭipāṭiyā vattaṃ samādiyitvā ārocetvā attano sayanaṃ pavisitvā dvārajagganasayanasodhanādīni karontā aññesaṃ ārocitaṃ na suṇanti. Appekacce pāto sayaṃ ārocetvā nikkhipitvā aññesaṃ ārocanaṃ vā nikkhipanaṃ vā anāgametvā bhikkhācārādīnaṃ atthāya gacchanti, evaṃ karontānaṃ tesaṃ ārocanaṃ ekaccānaṃ asutabhāvasambhavato sāsaṅko hoti pārivāsikānaṃ aññamaññārocanassa pakaraṇesu āgatattā. Na kevalaṃ sāratthadīpaniyaṃyeva, atha kho vajirabuddhiṭīkāyampi (vajira. ṭī. cūḷavagga 76) ‘‘sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ avisesena ‘āgantukena ārocetabbaṃ, āgantukassa ārocetabba’nti vuttattā’’ti vuttaṃ.

Tathā appekacce pakatattā bhikkhū pārivāsikesu bhikkhūsu sāyaṃ vattasamādānatthaṃ pakatattasālato nikkhamitvā attano attano sayanasamīpaṃ gatesu attano sayanapaññāpanapaakkhāraṭhapanaaññamaññaālāpasallāpakaraṇādivasena āḷolentā pārivāsikānaṃ vattārocanaṃ na suṇanti, na manasi karonti. Appekacce pāto vattanikkhipanakāle pārivāsikabhikkhūsu vattārocanavattanikkhipanāni karontesupi niddāpasutā hutvā na suṇanti. Evaṃ karontānampi tesaṃ ekaccānaṃ assutasambhavato vattārocanaṃ sāsaṅkaṃ hotīti. Hotu sāsaṅkaṃ, suṇantānaṃ assutasambhavepi ārocakānaṃ sammāārocanena vattassa paripuṇṇattā ko dosoti ce? Ārocakānaṃ sammā ārocitattā vatte paripuṇṇepi vattabhedadukkaṭatova vimutto siyā, na ratticchedato. Vuttañhi samantapāsādikāyaṃ (cūḷava. aṭṭha. 76) ‘‘sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedova hoti, na vattabhedadukkaṭa’’nti.

Athaññe bhikkhū vattaṃ samādiyitvā rattiṃ nipannā niddābhāvena manussasaddampi suṇanti, bheriādisaddampi suṇanti, sakaṭanāvādiyānasaddampi suṇanti, te tena saddena āsaṅkanti ‘‘bhikkhūnaṃ nu kho aya’’nti, te tena kāraṇena ratticchedaṃ maññanti. Kasmā? ‘‘Ayañca nesaṃ chattasaddaṃ vā ukkāsitasaddaṃ vā khipitasaddaṃ vā sutvā āgantukabhāvaṃ jānāti, gantvā ārocetabbaṃ. Gatakāle jānantenapi anubandhitvā ārocetabbameva. Sampāpuṇituṃ asakkontassa ratticchedova hoti, na vattabhedadukkaṭa’’nti (cūḷava. aṭṭha. 76) vuttattāti. Te evaṃ saññāpetabbā – māyasmanto evaṃ maññittha, nāyaṃ pāṭho bahisīmaṭṭhavasena vutto, atha kho upacārasīmaṭṭhavasena vutto. Vuttañhi tattheva ‘‘yepi antovihāraṃ appavisitvā upacārasīmaṃ okkamitvā gacchantī’’ti. Tatthapi āgantukabhāvassa jānitattā ratticchedo hoti, tasmā dūresaddasavanamattena ratticchedo natthi, ‘‘ayaṃ bhikkhūnaṃ saddo, ayaṃ bhikkhūhi vāditabherighaṇṭādisaddo, ayaṃ bhikkhūhi pājitasakaṭanāvādisaddo’’ti nisinnaṭṭhānato jānantoyeva ratticchedakaro hoti. Tenāha ‘‘āyasmā karavīkatissatthero ‘samaṇo aya’nti vavatthānameva pamāṇa’’nti.

Divā dūre gacchantaṃ janakāyaṃ disvāpi ‘‘ime bhikkhū nu kho’’ti parikappentā ratticchedaṃ maññanti, tampi akāraṇaṃ. Kasmā? ‘‘Bhikkhū’’ti vavatthānassa abhāvā. Vuttañhi aṭṭhakathāyaṃ ‘‘nadīādīsu nāvāya gacchantampi paratīre ṭhitampi ākāse gacchantampi pabbatathalaaraññādīsu dūre ṭhitampi bhikkhuṃ disvā sace ‘bhikkhū’ti vavatthānaṃ atthi, nāvādīhi vā gantvā mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabba’’nti. Iti bhikkhuṃ disvāpi ‘‘bhikkhū’’ti vavatthānameva pamāṇaṃ. Abhikkhuṃ pana ‘‘bhikkhū’’ti vavatthāne santepi vā asantepi vā kiṃ vattabbaṃ atthi, bahavo pana bhikkhū idaṃ rūpadassanaṃ saddasavanañca āsaṅkantā ‘‘pabhāte sati taṃ dvayaṃ bhaveyya, tasmā manussānaṃ gamanakālasaddakaraṇakālato pubbeyeva vattaṃ nikkhipitabba’’nti maññamānā anuggateyeva aruṇe vattaṃ nikkhipanti, tadayuttaṃ ratticchedattāti.

Atha pana vinayadharena ‘‘kittakā te āpattiyo, chādesi, kīvatīhaṃ paṭicchādesī’’ti puṭṭho samāno ‘‘ahaṃ, bhante, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko’’ti vutte ‘‘ayaṃ bhikkhu suddhantaparivāsāraho’’ti ñatvā tassapi duvidhattā cūḷasuddhantamahāsuddhantavasena ‘‘tesu ayaṃ bhikkhu imassa araho’’ti ñāpanatthaṃ upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā ‘‘kittakaṃ kālaṃ tvaṃ ārocanaāvikaraṇādivasena suddho’’ti pucchitvā ‘‘āma bhante, ettakaṃ kālaṃ ahaṃ suddhomhī’’ti vutte ‘‘ayaṃ bhikkhu ekaccaṃ rattipariyantaṃ jānāti, tasmā cūḷasuddhantāraho’’ti ñatvā tassa suddhakālaṃ apanetvā asuddhakālavasena pariyantaṃ katvā cūḷasuddhantaparivāso dātabbo. Ayaṃ uddhampi ārohati, adhopi orohati. Yo pana anulomavasena vā paṭilomavasena vā pucchiyamāno ‘‘sakalampi rattipariyantaṃ ahaṃ na jānāmi nassarāmi, vematiko homī’’ti vutte ‘‘ayaṃ bhikkhu sakalampi rattipariyantaṃ na jānāti, tasmā mahāsuddhantāraho’’ti ñatvā tassa upasampadato paṭṭhāya yāva vattasamādānā ettakaṃ kālaṃ pariyantaṃ katvā mahāsuddhantaparivāso dātabbo. Uddhaṃārohanaadhoorohanabhāvo panesaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) vuttoyeva. Ito parampi vidhānaṃ aṭṭhakathāyaṃ āgatanayeneva daṭṭhabbaṃ.

Idāni pana bahavo bhikkhū ‘‘ayaṃ cūḷasuddhantāraho, ayaṃ mahāsuddhantāraho’’ti avicinantā antokammavācāyaṃ ‘‘āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko’’ti avisesavacanameva manasi karontā ‘‘imāya kammavācāya dinnaṃ suddhantaparivāsaṃ gahetvā pañcāhamattaṃ vā dasāhamattaṃ vā parivasitvā apariyantarattipaṭicchāditāhi apariyantāhi āpattīhi mokkho hotī’’ti maññantā pañcāhamattaṃ vā dasāhamattaṃ vā parivasitvā mānattaṃ yācanti, evaṃ karontā te bhikkhū sahassakkhattuṃ parivasantāpi āpattito na mucceyyuṃ. Kasmāti ce? Pāḷiyā ca aṭṭhakathāya ca virujjhanato. Vuttañhi pāḷiyaṃ (pārā. 442) ‘‘yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo’’ti, tasmā paṭicchannadivasamattaṃ aparivasitvā mānattāraho nāma na hoti, amānattārahassa mānattadānaṃ na ruhati, aciṇṇamānatto abbhānāraho na hoti, anabbhānārahassa abbhānaṃ na ruhati, anabbhito bhikkhu āpattimutto pakatatto na hotīti ayamettha bhagavato adhippāyo.

Aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) pana cūḷasuddhante ‘‘taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhiṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvimāsaṃ vā parivasitabba’’nti, mahāsuddhante ‘‘taṃ gahetvā gahitadivasato yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabba’’nti vuttaṃ, tasmā paṭicchannarattippamāṇaṃ parivasantoyeva mānattāraho hoti, na pañcāhadasāharattippamāṇamattaṃ parivasantoti ayaṃ aṭṭhakathācariyānaṃ adhippāyo. Teneva ca kāraṇena desanāārocanādīhi sabbakālaṃ āpattiṃ sodhetvā vasantānaṃ lajjīpesalānaṃ sikkhākāmānaṃ bhikkhūnaṃ suddhantaparivāsaṃ dātuṃ ayuttarūpo, desanāārocanādīhi āpattiṃ asodhetvā pamādavasena cirakālaṃ vasantānaṃ janapadavāsikādīnaṃ dātuṃ yuttarūpoti veditabbaṃ. Etthāpi avasesavinicchayo aṭṭhakathāyaṃ vuttanayeneva veditabbo.

Atha pana vinayadharena ‘‘tvaṃ, āvuso, kataraāpattiṃ āpanno, kati rattiyo te chāditā’’ti puṭṭho ‘‘ahaṃ, bhante, saṅghādisesaṃ āpattiṃ āpajjitvā pakkhamattaṃ paṭicchāditā, tenāhaṃ saṅghaṃ pakkhaparivāsaṃ yācitvā saṅghena dinne pakkhaparivāse parivasitvā anikkhittavattova hutvā antarā saṅghādisesāpattiṃ āpajjitvā pañcāhamattaṃ chāditā’’ti vutte ‘‘ayaṃ bhikkhu samodhānaparivāsāraho, tīsu ca samodhānaparivāsesu odhānasamodhānāraho’’ti ñatvā ‘‘tena hi bhikkhu tvaṃ mūlāyapaṭikassanāraho’’ti vatvā taṃ mūlāya paṭikassitvā parivutthadivase adivase katvā antarā paṭicchanne pañca divase mūlāpattiyā paṭicchannesu divasesu samodhānetvā odhānasamodhāno dātabbo. Ito parāni odhānasamodhāne vattabbavacanāni pāḷiyaṃ aṭṭhakathāyañca vuttanayeneva veditabbāni.

Atha pana vinayadharena puṭṭho ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo’’ti vutte ‘‘ayaṃ bhikkhu agghasamodhānāraho’’ti ñatvā tāsaṃ āpattīnaṃ yā āpattiyo ciratarappaṭicchannāyo, tāsaṃ agghena samodhānaparivāso dātabbo. Tatrevaṃ vadanti – ‘‘yā āpattiyo ciratarappaṭicchannāyo, tāsaṃ agghena samodhānaparivāso dātabbo’’ti vutto, evaṃ sante pakkhappaṭicchannamāsappaṭicchannādīsu kathanti? Tesupi ‘‘yā āpattiyo pakkhappaṭicchannāyo, yā āpattiyo māsappaṭicchannāyo’’ti vattabboti. Yadi evaṃ pāḷivirodho āpajjati. Pāḷiyañhi dasāhappaṭicchannapariyosānā eva āpatti dassitā, na pakkhappaṭicchannamāsappaṭicchannādayoti? Saccaṃ, pāḷiyaṃ tathādassanaṃ pana nayadassanamattaṃ. Tathā hi vuttaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) ‘‘pañcadasa divasāni paṭicchannāya ‘pakkhappaṭicchanna’nti vatvā yojanā kātabbā…pe… evaṃ yāva saṭṭhisaṃvaccharaṃ, atirekasaṭṭhisaṃvaccharappaṭicchannanti vā tato vā bhiyyopi vatvā yojanā kātabbā’’ti. Mahāpadumattherenapi vuttaṃ ‘‘ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samakaūnataraatirekappaṭicchannā vā, vinayadharassa kammavācaṃ yojetuṃ samatthabhāvoyevettha pamāṇa’’nti, tasmā pakkhappaṭicchannādīnaṃ kammavācākaraṇe kukkuccaṃ na kātabbanti.

Hotu, evampi pakkhappaṭicchannaṃ pariyantaṃ katvā katāya kammavācāya tato uddhaṃ āpatti natthīti kathaṃ jāneyyāti? Idāni sikkhākāmā bhikkhū devasikampi desanārocanāvikaraṇāni karonti ekāhikadvīhikādivasenapi, kiccapasutā hutvā tathā asakkontāpi uposathadivasaṃ nātikkamanti, gilānādivasena tadatikkantāpi atikkantabhāvaṃ jānanti, tasmā tadatikkantabhāve sati atirekapakkhappaṭicchannamāsappaṭicchannādivasena vaḍḍhetvā kammavācaṃ kareyya, tadatikkantabhāve pana asati pakkhappaṭicchannapariyantā hoti, tasmā pakkhapariyantakammavācākaraṇaṃ ñāyāgataṃ hotīti daṭṭhabbaṃ.

Evaṃ hotu, tathāpi yadetaṃ ‘‘sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo pakkhappaṭicchannāyo’’ti vuttaṃ, tattha imināyeva anukkamena mayā paṭicchāditā āpattiyo hontīti kathaṃ jāneyya, ajānane ca sati ‘‘yā ca khvāyaṃ, āvuso, āpatti ajānappaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhatī’’ti idaṃ āpajjatīti? Nāpajjati. Tattha hi āpattiyā āpannabhāvaṃ ajānanto hutvā paṭicchādeti, tasmā ‘‘āpatti ca hoti āpattisaññī cā’’ti vuttaāpattisaññitābhāvā appaṭicchannameva hoti, tasmā appaṭicchannāya āpattiyā parivāsadānaṃ adhammikaṃ hoti. Idha pana ‘‘ettakā rattiyo mayā chāditā’’ti channakālameva na jānāti, tadajānabhāve satipi parivāsadānaṃ ruhati. Teneva ca kāraṇena suddhantaparivāse (cūḷava. 156-157) ‘‘āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko’’ti rattipariyantassa ajānanaasaraṇavematikabhāve satipi parivāsadānaṃ vuttaṃ, tasmā chāditakālaṃ tathato ajānantopi ‘‘sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo pakkhappaṭicchannāyo’’ti ettha appaviṭṭhassa abhāvā sampajjatiyevāti daṭṭhabbaṃ.

Athāpi evaṃ vadeyyuṃ – ‘‘sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo pakkhappaṭicchannāyo’’ti vutte tesu divasesu āpattiyo atthi paṭicchannāyopi, atthi appaṭicchannāyopi, atthi cirappaṭicchannāyopi, atthi acirappaṭicchannāyopi, atthi ekāpi, atthi sambahulāpi, sabbā tā āpattiyo eteneva padena saṅgahitā siyunti? Saṅgahitā eva. Na hettha saṃsayo kātabbo. Vuttañhetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) ‘‘aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ – yo appaṭicchannaṃ āpattiṃ ‘paṭicchannā’ti vinayakammaṃ karoti, tassa āpatti vuṭṭhāti. Yo paṭicchannaṃ ‘appaṭicchannā’ti vinayakammaṃ karoti, tassa na vuṭṭhāti. Acirappaṭicchannaṃ ‘cirappaṭicchannā’ti karontassapi vuṭṭhāti, cirappaṭicchannaṃ ‘acirappaṭicchannā’ti karontassa na vuṭṭhāti. Ekaṃ āpattiṃ āpajjitvā ‘sambahulā’ti karontassapi vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā ‘ekaṃ āpajji’nti karontassa na vuṭṭhātī’’ti, tasmā etehi padehi sabbāsaṃ paṭicchannāpattīnaṃ saṅgahitattā tāhi āpattīhi vuṭṭhānaṃ sambhavatīti daṭṭhabbaṃ.

Atha pana vinayadharena puṭṭho ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekaṃ kuṭikāraṃ, ekaṃ vihārakāraṃ, ekaṃ duṭṭhadosaṃ, ekaṃ aññabhāgiyaṃ, ekaṃ saṅghabhedaṃ, ekaṃ bhedānuvattakaṃ, ekaṃ dubbacaṃ, ekaṃ kuladūsaka’’nti vutte ‘‘ayaṃ bhikkhu missakasamodhānaparivāsāraho’’ti ñatvā aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) āgatanayena parivāso dātabbo. Etthāha – agghasamodhānamissakasamodhānānaṃ ko viseso, kiṃ nānākaraṇanti? Vuccate – agghasamodhānaparivāso acirappaṭicchannā āpattiyo cirappaṭicchannāyaṃ āpattiyaṃ samodhānetvā tassā cirappaṭicchannāya āpattiyā agghavasena dīyati, missakasamodhānaparivāso nānāvatthukā āpattiyo samodhānetvā tāsaṃ missakavasena dīyati, ayametesaṃ viseso. Atha vā agghasamodhāno sabhāgavatthūnaṃ āpattīnaṃ samodhānavasena hoti, itaro visabhāgavatthūnanti ācariyā. Tenevāha ācariyavajirabuddhitthero (vajira. ṭī. cūḷavagga 102) ‘‘agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ viseso’’ti.

Atha siyā ‘‘evaṃ cirappaṭicchannāyo ca acirappaṭicchannāyo ca nānāvatthukāyo āpattiyo āpajjantassa ko parivāso dātabbo agghasamodhāno vā missakasamodhāno vā, atha tadubhayā vā’’ti. Kiñcettha – yadi agghasamodhānaṃ dadeyya, cirappaṭicchannāhi ca acirappaṭicchannāhi ca sabhāgavatthukāhi āpattīhi vuṭṭhito bhaveyya, cirappaṭicchannāhi ca acirappaṭicchannāhi ca no visabhāgavatthukāhi. Yadi ca missakasamodhānaṃ dadeyya, samānakālappaṭicchannāhi visabhāgavatthūhi āpattīhi vuṭṭhito bhaveyya, no asamānakaālappaṭicchannāhi sabhāgavatthukāhi ca, atha tadubhayampi dadeyya, ‘‘ekasmiṃ kamme dve parivāsā dātabbā’’ti neva pāḷiyaṃ, na aṭṭhakathāyaṃ vuttanti? Vuccate – idañhi sabbampi parivāsādikaṃ vinayakammaṃ vatthuvasena vā gottavasena vā nāmavasena vā āpattivasena vā kātuṃ vaṭṭatiyeva.

Tattha sukkavissaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. Tattha ‘‘sukkavissaṭṭhiṃ kāyasaṃsagga’’ntiādivacanenāpi ‘‘nānāvatthukāyo’’ti vacanenapi vatthu ceva gottañca gahitaṃ hoti, ‘‘saṅghādiseso’’ti vacanenapi ‘‘āpattiyo’’ti vacanenapi nāmañceva āpatti ca gahitā hoti, tasmā agghasamodhānavasena parivāse dinne ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajji’’ntiādivacaneneva vatthussa ca gottassa ca nāmassa ca āpattiyā ca gahitattā cirappaṭicchannāhi acirappaṭicchannāhi ca sabhāgavatthukāhi ca visabhāgavatthukāhi ca sabbāhi āpattīhi vuṭṭhātīti daṭṭhabbaṃ. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘ettha ca ‘saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo’tipi ‘saṅghādisesā āpattiyo āpajji’ntipi evaṃ pubbe vuttanayena vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammavācaṃ kātuṃ vaṭṭatiyevāti ayaṃ missakasamodhāno’’ti, imasmiñca vinayasaṅgahappakaraṇe (vi. saṅga. aṭṭha. 245) tatheva vatvā ‘‘tasmā na idha visuṃ kammavācaṃ yojetvā dassayissāma, pubbe sabbāpattisādhāraṇaṃ katvā yojetvā dassitāya eva kammavācāya nānāvatthukāhipi āpattīhi vuṭṭhānasambhavato sāyevettha kammavācā ala’’nti.

Yadi evaṃ ācariyavajirabuddhittherena dvinnaṃ viseso na vattabbo, atha kasmā vuttoti? Tīsu samodhānaparivāsesu odhānasamodhāno mūlāyapaṭikassanāya odhūnitakāleyeva dātabbo, agghasamodhānamissakasamodhānaparivāsā pana visuṃyeva dātabbā. ‘‘Evaṃ dinne etesaṃ ko viseso’’ti cintāyaṃ visesasambhavamattadassanatthaṃ vutto. Aṭṭhakathāyaṃ pana parivāsādikammassa lakkhaṇaṃ dassetuṃ ‘‘vatthuvasena vā’’tiādimāha, tasmā lakkhaṇavaseneva sabhāgavatthukāhipi āpattīhi vuṭṭhānaṃ sambhavati. Teneva ca kāraṇena sāratthadīpanināmikāyaṃ vinayaṭīkāyañca vimativinodanināmikāyaṃ vinayaṭīkāyañca na koci viseso vuttoti daṭṭhabbo.

Yadi evaṃ missakasamodhānakammavācāyapi cirappaṭicchannāhi acirappaṭicchannāhipi āpattīhi vuṭṭhānaṃ sambhaveyya. Tatthapi hi ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo’’tipi ‘‘ekā sukkavissaṭṭhi…pe… ekā kuladūsakā’’tipi vattabbaṃ. Evaṃ sati ‘‘sambahulā’’tipi ‘‘saṅghādisesā āpattiyo’’tipi vatthugottanāmāpattīhi kittanasambhavato cirappaṭicchannāhipi acirappaṭicchannāhipi āpattīhi vuṭṭhānaṃ sambhaveyyāti? Na panevaṃ daṭṭhabbaṃ. Vatthādikittanañhi sabbāpattīnaṃ gaṇhanatthaṃ hoti. Evaṃ gaṇhantepi paṭicchannakālassa akathitattā ‘‘ettakaṃ nāma kālaṃ parivasitabba’’nti na paññāyati, tasmiṃ apaññāyamāne tena pamāṇena parivāso na hoti, tasmiṃ asati āpattito vuṭṭhānaṃ na sambhavati, tasmā missakasamodhānakammavācāya cirappaṭicchannāhipi acirappaṭicchannāhipi āpattīhi vuṭṭhānaṃ na sambhavatīti daṭṭhabbaṃ.

Parivāsavinicchayakathā niṭṭhitā.

Mānattavinicchayakathā

Mānattakathāyampi mānattaṃ nāma appaṭicchannamānattaṃ paṭicchannamānattaṃ pakkhamānattaṃ samodhānamānattanti catubbidhaṃ hoti. Tattha yo bhikkhu saṅghādisesaṃ āpattiṃ āpajjitvā taṃ divasameva āroceti, ekarattimattampi na paṭicchādeti, tassa parivāsaṃ adatvāva dinnaṃ mānattaṃ appaṭicchannamānattaṃ nāma. Yo āpajjitvā dasahi ākārehi vinā taṃ divasaṃ nāroceti, ekarattādivasena paṭicchādeti, tattha yathāpaṭicchannadivasaṃ parivāsaṃ datvā parivutthaparivāsassa dinnaṃ mānattaṃ paṭicchannamānattaṃ nāma. Āpattiṃ āpajjitvā paṭicchannāya vā appaṭicchannāya vā bhikkhuniyā pakkhamattameva dinnaṃ mānattaṃ pakkhamānattaṃ nāma. Bhikkhu pana paṭicchannāya āpattiyā parivasitvā anikkhittavattakāleyeva puna āpajjitvā na paṭicchādeti, tassa mūlāya paṭikassitvā parivutthadivase adivase katvā appaṭicchāditattā samodhānaparivāsaṃ adatvā dinnaṃ mānattaṃ samodhānamānattaṃ nāma. Mānattārahakālepi mānattacaraṇakālepi abbhānārahakālepi eseva nayo. Tesu tīṇi mānattāni aṭṭhakathāyaṃ vuttanayena suviññeyyattā na vuttāni. Pakkhamānattaṃ pacchā āgamissati.

Yāni pana parivāsamānattāni anavaṭṭhitattā puthujjanassa gihiādivasena parivattane sati puna dātabbādātabbabhāve saṅkitabbāni, tāni dassetuṃ pāḷiyaṃ anekehi pakārehi vitthārato vuttāni. Tesu bhikkhūnaṃ saṃsayavinodanatthāya ekadesaṃ dassetuṃ ‘‘sace kocī’’tiādimāha. Tattha vibbhamatīti virūpo hutvā bhamati, hīnāyāvattati gihī hotīti attho. Sāmaṇero hotīti upasampannabhāvaṃ jahitvā sāmaṇerabhāvaṃ upagacchati. Tattha pārājikappattabhāvena vā ‘‘gihīti maṃ dhārethā’’tiādinā sikkhāpaccakkhānena vā gihī hoti . Tesu paṭhamena puna upasampadāya abhabbattā puna parivāso na ruhatiyeva, dutiyena pana puna upasampadāya bhabbattā ‘‘so ce puna upasampajjatī’’ti vuttaṃ. Itaro pana pārājikappattabhāvena sāmaṇero na hoti. Kasmā? Saraṇagamanādīnaṃ vinassanato. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.108) ‘‘upasampannānampi pārājikasamaāpattiyā saraṇagamanādisāmaṇerabhāvassapi vinassanato senāsanaggāho ca paṭippassambhati, saṅghalābhampi tena labhantīti veditabba’’nti, gihī pana hutvā puna sāmaṇerabhāvamattaṃ laddhabbaṃ hoti. ‘‘Sāmaṇeroti maṃ dhārethā’’tiādinā pana sikkhāpaccakkhāne kate siyā sāmaṇerabhāvo, tatopi puna upasampajjitukāmatāya sati siyā upasampannabhāvo. ‘‘Gihīti maṃ dhārethā’’tiādinā sikkhāpaccakkhānaṃ katvā gihibhāvaṃ upagatepi puna sāmaṇerapabbajjaṃ pabbajitvā sāmaṇero hoti. Tato puna upasampajjituṃ laddhabbattā ‘‘puna upasampajjatī’’ti vutto. Tesaṃ bhikkhubhāve parivāse aniṭṭhitepi gihisāmaṇerabhāvaṃ pattattā parivāso na ruhati upasampannānameva parivāsassa bhagavatā paññattattāti attho.

Evaṃ sante puna upasampajjantassa kiṃ parivāso puna dātabboti āha ‘‘so ce puna upasampajjatī’’tiādi. Tassattho – so vibbhantako so vā sāmaṇero puna upasampannabhāvaṃ upagacchati, purimaṃ pubbe bhikkhubhūtakāle dinnaṃ parivāsadānaṃ eva idāni parivāsadānaṃ hoti. Yo parivāso pubbe bhikkhubhūtakāle dinno, so parivāso sudinno, dudinno na hoti. Yo yattako kālo parivuttho, so tattako kālo suparivutthoyeva hoti, na duparivuttho, tasmā avaseso kālo parivasitabboti. Idaṃ vuttaṃ hoti – pubbe bhikkhukāle pakkhappaṭicchannāya āpattiyā parivāsaṃ gahetvā dasadivasamattaṃ parivasitvā aniṭṭhiteyeva parivāse vibbhamitvā sāmaṇero vā hutvā puna upasampannena avasesapañcadivase parivasitvā parivāso niṭṭhāpetabboti. Mānattārahādīsupi eseva nayo. Ummattakādīsupi tasmiṃ kāle ajānantattā ‘‘parivāso na ruhatī’’ti vuttaṃ. Tiṇṇampi ukkhittakānaṃ kammanānāsaṃvāsakattā tehi sahasaṃvāsoyeva natthīti ukkhittakānaṃ parivāso na ruhatīti vuttaṃ.

Sace puna osārīyatīti ukkhepanīyakammaṃ paṭippassambhanavasena samānasaṃvāsakabhāvaṃ pavesīyati. ‘‘Sace kassaci bhikkhuno itthiliṅgaṃ pātubhavatī’’tiādīsu aṭṭhakathāyaṃ vuttanayeneva attho suviññeyyo hoti. Yaṃ pana vuttaṃ ‘‘pakkhamānattaṃ pacchā āgamissatī’’ti, tatrevaṃ jānitabbaṃ – pakkhamānattanti bhikkhuniyā dātabbamānattaṃ. Taṃ pana paṭicchannāyapi appaṭicchannāyapi āpattiyā aḍḍhamāsamattameva dātabbaṃ. Vuttañhetaṃ ‘‘garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabba’’nti (pāci. 149; cūḷava. 403; a. ni. 8.51). Taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggagaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti, ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā, tāsaṃ tāsaṃ vasena vatthugottanāmaāpattīsu yaṃ yaṃ icchati, taṃ taṃ ādāya yojanā kātabbā.

Tatridaṃ ekāpattivasena mukhamattanidassanaṃ – tāya āpannāya bhikkhuniyā bhikkhunisaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘ahaṃ , ayye, ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ, ayya,e ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācāmī’’ti. Evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo ‘‘suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ, sā saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ dadeyya, esā ñatti. Suṇātu me, ayye, saṅgho…pe… dutiyampi. Tatiyampi etamatthaṃ vadāmi. Suṇātu me, ayye, saṅgho…pe… bhāseyya. Dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Kammavācāpariyosāne vattaṃ samādiyitvā bhikkhumānattakathāyaṃ vuttanayeneva saṅghassa ārocetvā nikkhittavattaṃ vasitukāmāya tatheva saṅghassa majjhe vā pakkantāsu bhikkhunīsu ekabhikkhuniyā vā dutiyikāya vā santike vuttanayeneva nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ, nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati.

Puna samādiyitvā aruṇaṃ uṭṭhapentiyā pana bhikkhunīnaṃyeva santike vasituṃ na labbhati . ‘‘Ubhatosaṅghe pakkhamānattaṃ caritabba’’nti hi vuttaṃ, tasmā assā ācariyupajjhāyāhi vihāraṃ gantvā saṅgāhakapakkhe ṭhito eko mahāthero vā dhammakathiko vā bhikkhu vattabbo ‘‘ekissā bhikkhuniyā vinayakammaṃ kattabbamatthi, tatra no ayyā cattāro bhikkhū pesethā’’ti. Saṅgahaṃ akātuṃ na labbhati, ‘‘pesessāmā’’ti vattabbaṃ. Catūhi pakatattabhikkhunīhi mānattacāriniṃ bhikkhuniṃ gahetvā antoaruṇeyeva nikkhipitvā gāmūpacārato dve leḍḍupāte atikkamitvā maggā okkamma gumbavatiādīhi paṭicchanne ṭhāne nisīditabbaṃ, vihārūpacāratopi dve leḍḍupātā atikkamitabbā. Catūhi pakatattabhikkhūhipi tattha gantabbaṃ, gantvā pana bhikkhunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ, paṭikkamitvā avidūre ṭhāne nisīditabbaṃ. Kurundimahāpaccarīsu pana ‘‘bhikkhunīhi byattaṃ ekaṃ vā dve vā upāsikāyo bhikkhūhipi ekaṃ vā dve vā upāsake attarakkhaṇatthāya gahetvā gantabba’’nti vuttaṃ. Kurundiyaṃyeva ca ‘‘bhikkhunupassayassa ca vihārassa ca upacāraṃ muñcituṃ vaṭṭatī’’ti vuttaṃ, ‘‘gāmassā’’ti na vuttaṃ.

Evaṃ nisinnesu pana bhikkhunīsu ca bhikkhūsu ca tāya bhikkhuniyā ‘‘mānattaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vattaṃ samādiyitvā bhikkhunisaṅghassa tāva evaṃ ārocetabbaṃ ‘‘ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yāciṃ, tassā me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṃ adāsi, sāhaṃ mānattaṃ carāmi, vediyāmahaṃ ayye, vediyatīti maṃ saṅgho dhāretū’’ti.

Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ ‘‘ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ…pe… vediyāmahaṃ ayyā, vediyatīti maṃ saṅgho dhāretū’’ti. Idhāpi yāya kāyaci bhāsāya ārocetuṃ vaṭṭati. Ārocetvā ca bhikkhunisaṅghasseva santike nisīditabbaṃ, ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ vaṭṭati. Sace sāsaṅkā hoti, bhikkhuniyo tattheva ṭhānaṃ paccāsīsanti, ṭhātabbaṃ. Sace añño bhikkhu vā bhikkhunī vā taṃ ṭhānaṃ eti, passantiyā ārocetabbaṃ. No ce āroceti, ratticchedo ceva vattabhedadukkaṭañca . Sace ajānantiyā eva upacāraṃ okkamitvā gacchati, ratticchedova hoti, na vattabhedadukkaṭaṃ. Sace bhikkhuniyo upajjhāyādīnaṃ vattakaraṇatthaṃ pageva gantukāmā honti, rattivippavāsagaṇaohīyanagāmantarāpattirakkhaṇatthaṃ ekaṃ bhikkhuniṃ ṭhapetvā gantabbaṃ, tāya aruṇe uṭṭhite tassā santike vattaṃ nikkhipitabbaṃ. Etenupāyena akhaṇḍā pañcadasa rattiyo mānattaṃ caritabbaṃ.

Anikkhittavattāya pana pārivāsikakkhandhake vuttanayeneva sammā vattitabbaṃ. Ayaṃ pana viseso – ‘‘āgantukassa ārocetabba’’nti ettha yattakā purebhattaṃ vā pacchābhattaṃ vā taṃ gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti, sabbesaṃ ārocetabbaṃ. Anārocentiyā ratticchedo ceva vattabhedadukkaṭañca. Sacepi rattiṃ koci bhikkhu taṃ gāmūpacāraṃ okkamitvā gacchati, ratticchedo hotiyeva, ajānanapaccayā pana vattabhedato muccati. Kurundīādīsu pana ‘‘anikkhittavattabhikkhūnaṃ vuttanayeneva kathetabba’’nti vuttaṃ, taṃ pārivāsikavattādīnaṃ upacārasīmāya paricchinnattā yuttataraṃ dissati. Uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetabbaṃ. Sace bhikkhūnaṃ tasmiṃ gāme bhikkhācāro sampajjati, tattheva gantabbaṃ. No ce sampajjati, aññatra caritvāpi tatra āgantvā attānaṃ dassetvā gantabbaṃ, bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ ‘‘asukasmiṃ nāma ṭhāne amhe passissatī’’ti. Tāya saṅketaṭṭhānaṃ gantvā ārocetabbaṃ, saṅketaṭṭhāne adisvā vihāraṃ gantvā ārocetabbaṃ. Vihāre sabbabhikkhūnaṃ ārocetabbaṃ. Sace sabbesaṃ sakkā na hoti ārocetuṃ, bahi upacārasīmāya ṭhatvā bhikkhuniyo pesetabbā, tāhi ānītānaṃ catunnaṃ bhikkhūnaṃ ārocetabbaṃ. Sace vihāro dūro hoti sāsaṅko, upāsake ca upāsikāyo ca gahetvā gantabbaṃ. Sace pana ayaṃ ekā vasati, rattivippavāsaṃ āpajjati, tasmāssā ekā pakatattā bhikkhunī sammannitvā dātabbā ekacchanne vasanatthāya.

Evaṃ akhaṇḍaṃ mānattaṃ caritvā vīsatigaṇe bhikkhunisaṅghe vuttanayeneva abbhānaṃ kātabbaṃ. ‘‘Sace mānattaṃ caramānā antarāpattiṃ āpajjati, mūlāya paṭikassitvā tassā āpattiyā mānattaṃ dātabba’’nti kurundiyaṃ vuttaṃ, idaṃ pakkhamānattaṃ nāma. Idaṃ pana pakkhamānattaṃ samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) pāḷimuttavinayavinicchayabhāvena āgatampi imasmiṃ vinayasaṅgahappakaraṇe ācariyena anuddhaṭaṃ. Ayaṃ panācariyassa adhippāyo siyā – idaṃ pakkhamānattaṃ bhikkhuniyoyeva sandhāya bhagavatā visuṃ paññattaṃ, bhikkhūhi asādhāraṇaṃ, imasmiñca kāle bhikkhunisaṅgho natthi, tasmā ganthassa lahubhāvatthaṃ idampi aññampi īdisaṃ ajjhupekkhitabbanti. Amhehi pana bhikkhunisaṅghe avijjamānepi ‘‘bhikkhusaṅgho bhikkhunīhi samādātabbavattaṃ jānissati. ‘Dubbalajātikā hi bhīrukajātikā bhikkhuniyo bhagavato āṇaṃ patiṭṭhāpentiyo evarūpaṃ dukkaraṃ durabhisambhavaṃ vattaṃ samādayiṃsu, kimaṅgaṃ pana maya’nti manasi karontā bhagavato āṇaṃ patiṭṭhāpentā parivāsādivattaṃ samādiyissantī’’ti mantvā ācariyena anuddhaṭampi imasmiṃ vinayālaṅkārappakaraṇe uddhaṭaṃ, tasmā sammāsambuddhe sañjātasaddhāpemagāravādiyuttehi satthusāsanakarehi bhikkhūhi sammā sikkhitabbaṃ. Ito parāni aṭṭhakathāyaṃ āgatanayeneva veditabbāni.

Mānattavinicchayakathā niṭṭhitā.

248. Pārivāsikavattakathāyaṃ navakataraṃ pārivāsikanti attanā navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attanā navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanāraha mānattāraha mānattacārika abbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti. Tenāha ‘‘antamaso mūlāyapaṭikassanārahādīnampī’’ti. Antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti yattha ṭhatvā pāde dhovanti, tādisaṃ dāruphalakakhaṇḍādiṃ. Pādaghaṃsananti sakkharakathalādiṃ. Pāde ghaṃsanti etenāti pādaghaṃsanaṃ, sakkharakathalādi. Vuttañhi bhagavatā ‘‘anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇa’’nti (cūḷava. 269). Saddhivihārikānampi sādiyantassāti saddhivihārikānampi abhivādanādiṃ sādiyantassa. Vattaṃ karontīti ettakamattasseva vuttattā saddhivihārikādīhipi abhivādanādiṃ kātuṃ na vaṭṭati. ‘‘Mā maṃ gāmappavesanaṃ āpucchathā’’ti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭati.

Yo yo vuḍḍhoti pārivāsikesu bhikkhūsu yo yo vuḍḍho. Navakatarassa sāditunti pārivāsikanavakatarassa abhivādanādiṃ sādituṃ. ‘‘Pārisuddhiuposathe kariyamāne’’ti idaṃ pavāraṇadivasesu saṅghe pavārente anupagatachinnavassādīhi kariyamānaṃ pārisuddhiuposathampi sandhāya vuttaṃ. Tatthevāti saṅghanavakaṭṭhāneyeva. Attano pāḷiyā pavāretabbanti attano vassaggena pattapāḷiyā pavāretabbaṃ, na pana sabbesu pavāritesūti attho.

Oṇojanaṃ nāma vissajjanaṃ, taṃ pana pārivāsikena pāpitassa attanā sampaṭicchitasseva punadivasādiatthāya vissajjanaṃ kātabbaṃ. Asampaṭicchitvā ce vissajjeti, na labhatīti vuttaṃ. Yadi pana na gaṇhāti na vissajjetīti yadi purimadivase attano na gaṇhāti, gahetvā ca na vissajjeti.

Catussālabhattanti bhojanasālāya paṭipāṭiyā dīyamānaṃ bhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse ṭhitena, paṭiggahaṇaruhanaṭṭhāneti adhippāyo. Mahāpeḷabhattepīti mahantesu bhattapacchiādibhājanesu ṭhapetvā dīyamānabhattesupi. Ito parampi pārivāsikavattaṃ pāḷiyaṃ (cūḷava. 75) āgatanayeneva veditabbaṃ. Tattha pana aṭṭhakathāyaṃ āgatanayeneva attho suviññeyyo hoti, tasmā dubbiññeyyaṭṭhāneyeva kathayissāma.

‘‘Na sāmaṇero upaṭṭhāpetabbo’’ti ettha dubbidhaṃ sāmaṇeraṃ dassetuṃ ‘‘añño’’tiādimāha. ‘‘Na bhikkhuniyo ovaditabbā’’ti ettha laddhasammutikena āṇattopi garudhammehi aññehi vā ovadituṃ na labhatīti āha ‘‘paṭibalassa vā bhikkhussa bhāro kātabbo’’ti. Āgatā bhikkhuniyo vattabbāti sambandho. Savacanīyanti sadosaṃ. Jeṭṭhakaṭṭhānaṃ na kātabbanti padhānaṭṭhānaṃ na kātabbaṃ. Kiṃ tanti āha ‘‘pātimokkhuddesakenā’’tiādi.

Rajehi hatā upahatā bhūmi etissāti rajohatabhūmi, rajokiṇṇabhūmīti attho. Paccayanti vassāvāsikalābhaṃ sandhāya vuttaṃ. Ekapasse ṭhatvāti pāḷiṃ vihāya bhikkhūnaṃ pacchato ṭhatvā. Senāsanaṃ na labhatīti seyyapariyantabhāgitāya vassaggena gaṇhituṃ na labhati. Assāti bhaveyya. ‘‘Āgantukena ārocetabbaṃ, āgantukassa ārocetabba’’nti avisesena vuttattā sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ. Yathā bahi disvā ārocitassa bhikkhuno vihāraṃ āgatena puna ārocanakiccaṃ natthi, evaṃ aññavihāraṃ gatenapi tattha pubbe ārocitassa puna ārocanakiccaṃ natthīti vadanti. Avisesenāti pārivāsikassa ca ukkhittakassa ca avisesena.

Obaddhanti palibuddhaṃ. Sahavāsoti vuttappakāre channe bhikkhunā saddhiṃ sayanameva adhippetaṃ, na sesairiyāpathakappanaṃ. Sesamettha suviññeyyameva.

Pāpiṭṭhatarātipārājikāpattīti ukkaṃsavasena vuttaṃ. Sañcarittādipaṇṇattivajjato pana sukkavissaṭṭhādikā lokavajjāva. Tatthapi saṅghabhedādikā pāpiṭṭhatarā eva. Kammanti pārivāsikakammavācāti etena ‘‘kammabhūtā vācā kammavācā’’ti kammavācāsaddassa atthopi siddhoti veditabbo. Savacanīyanti ettha sa-saddo ‘‘santi’’atthaṃ vadati, attano vacanena attano pavattanakammanti evamettha attho daṭṭhabbo, ‘‘mā pakkamāhī’’ti vā ‘‘ehi vinayadharānaṃ sammukhībhāva’’nti vā evaṃ attano āṇāya pavattanakakammaṃ na kātabbanti adhippāyo. Evañhi kenaci savacanīye kate anādarena atikkamituṃ na vaṭṭati, buddhassa saṅghassa āṇā atikkantā nāma hoti. Rajohatabhūmīti paṇṇasālāvisesanaṃ. Paccayanti vassāvāsikacīvaraṃ. Senāsanaṃ na labhatīti vassaggena na labhati. Apaṇṇakapaṭipadāti aviraddhapaṭipadā. Sace vāyamantopīti ettha avisayabhāvaṃ ñatvā avāyamantopi saṅgayhati. Avisesenāti pārivāsikukkhittakānaṃ sāmaññena. Pañcavaṇṇachadanabandhanaṭṭhānesūti pañcappakārachadanehi channaṭṭhānesu. Obaddhanti uṭṭhānādibyāpārapaṭibaddhaṃ, pīḷitanti attho. Mañce vā pīṭhe vāti ettha saddo samuccayattho. Tena taṭṭikācammakhaṇḍādīsu dīghāsanesupi nisīdituṃ na vaṭṭatīti dīpitaṃ hoti. Na vattabhedadukkaṭanti vuḍḍhatarassa jānantassapi vattabhede dukkaṭaṃ natthīti dasseti. Vattaṃ nikkhipāpetvāti idampi parivāsādimeva sandhāya vuttaṃ, na sesakammāni.

‘‘Senāsanaṃ na labhati seyyapariyantabhāgitāya. Uddesādīni dātumpi na labhatīti vadanti. ‘Tadahupasampannepi pakatatte’ti vacanato anupasampannehi vasituṃ vaṭṭati. Samavassāti etena apacchā apurimaṃ nipajjane dvinnampi vattabhedāpattibhāvaṃ dīpeti. Attano attano navakataranti pārivāsikādinavakataraṃ. Paṭhamaṃ saṅghamajjhe parivāsaṃ gahetvā nikkhittavattena puna ekassapi santike samādiyituṃ nikkhipituñca vaṭṭati, mānatte pana nikkhipituṃ vaṭṭati. Ūnegaṇecaraṇadosattā na gahetunti eke. Paṭhamaṃ ādinnavattaṃ ekassa santike yathā nikkhipituṃ vaṭṭati, tathā samādiyitumpi vaṭṭatīti porāṇagaṇṭhipade’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 76) vuttanti.

Idaṃ ettha yaṃ vattaṃ ‘‘catunavutipārivāsikavatta’’nti pārivāsikakkhandhakapāḷiyaṃ (cūḷava. 75) āgataṃ, samantapāsādikāyampi ettakāya pāḷiyā (cūḷava. aṭṭha. 75-84) vaṇṇanaṃ vatvā ‘‘pārivāsikavattakathā niṭṭhitā’’ti āha. Imasmiṃ vinayasaṅgahapakaraṇe (vi. saṅga. aṭṭha. 248) pana ‘‘na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti imassānantaraṃ ‘‘pārivāsikacatuttho ce, bhikkhave’’tiādīni aggahetvā ‘‘na, bhikkhave, pārivāsikena bhikkhunā sāditabba’’ntiādīni paṭhamaṃ paññattapadāni gahetvā tesaṃ padānaṃ saṃvaṇṇanaṃ katvā ‘‘idaṃ pārivāsikavatta’’nti aññathā anukkamo vutto, so pāḷiyā ca aṭṭhakathāya ca na sameti. Ācariyassa pana ayamadhippāyo siyā – ‘‘pārivāsikacatuttho ce, bhikkhave’’tiādīni pārivāsikabhikkhūnaṃ samādiyitabbāni na honti , atha kho kammakārakānaṃ bhikkhūnaṃ kattabbākattabbakammadassanametaṃ, tasmā pārivāsikavatte na pavesetabbaṃ. ‘‘Na, bhikkhave, pārivāsikena bhikkhunā sāditabba’’ntiādīni pana pārivāsikabhikkhūnaṃ sammāvattitabbavattāniyeva honti, tasmā imāniyeva pārivāsikavatte pavesetabbānīti. Amhehi pana pāḷiaṭṭhakathāṭīkāsu āgatānukkamena paṭhamaṃ paññattavattānaṃ atthaṃ paṭhamaṃ dassetvā pacchā paññattapadānaṃ attho pacchā vuttoti daṭṭhabbo.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Garukāpattivuṭṭhānavinicchayakathālaṅkāro nāma

Dvattiṃsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app