Nigamanakathā

1.

Jambudīpatale ramme, marammavisaye sute;

Tambadīparaṭṭhe ṭhitaṃ, puraṃ ratananāmakaṃ.

2.

Jinasāsanapajjotaṃ , anekaratanākaraṃ;

Sādhujjanānamāvāsaṃ, soṇṇapāsādalaṅkataṃ.

3.

Tasmiṃ ratanapuramhi, rājānekaraṭṭhissaro;

Sirīsudhammarājāti, mahāadhipatīti ca.

4.

Evaṃnāmo mahātejo, rajjaṃ kāresi dhammato;

Kārāpesi rājā maṇi-cūḷaṃ mahantacetiyaṃ.

5.

Tassa kāle brahāraññe, tiriyo nāma pabbato;

Pubbakāraññavāsīnaṃ, nivāso bhāvanāraho.

6.

Aṭṭhārasahi dosehi, mutto pañcaṅgupāgato;

Araññalakkhaṇaṃ patto, baddhasīmāyalaṅkato.

7.

Tasmiṃ pabbate vasanto, mahāthero supākaṭo;

Tipeṭakālaṅkāroti, dvikkhattuṃ laddhalañchano.

8.

Tebhātukanarindānaṃ, garubhūto supesalo;

Kusalo pariyattimhi, paṭipattimhi kārako.

9.

Sohaṃ lajjīpesalehi, bhikkhūhi abhiyācito;

Sāsanassopakārāya, akāsiṃ sīlavaḍḍhanaṃ.

10.

Vinayālaṅkāraṃ nāma, lajjīnaṃ upakārakaṃ;

Suṭṭhu vinayasaṅgaha-vaṇṇanaṃ sādhusevitaṃ.

11.

Rūpachiddanāsakaṇṇe , sampatte jinasāsane;

Chiddasuññasuññarūpe, kaliyugamhi āgate.

12.

Niṭṭhāpitā ayaṃ ṭīkā, mayā sāsanakāraṇā;

Dvīsu soṇṇavihāresu, dvikkhattuṃ laddhaketunā.

13.

Iminā puññakammena, aññena kusalena ca;

Ito cutāhaṃ dutiye, attabhāvamhi āgate.

14.

Himavantapadesamhi, pabbate gandhamādane;

Āsanne maṇiguhāya, mañjūsakadumassa ca.

15.

Tasmiṃ hessaṃ bhummadevo, atidīghāyuko varo;

Paññāvīriyasampanno, buddhasāsanamāmako.

16.

Yāva tiṭṭhati sāsanaṃ, tāva cetiyavandanaṃ;

Bodhipūjaṃ saṅghapūjaṃ, kareyyaṃ tuṭṭhamānaso.

17.

Bhikkhūnaṃ paṭipannānaṃ, veyyāvaccaṃ kareyyahaṃ;

Pariyattābhiyuttānaṃ, kaṅkhāvinodayeyyahaṃ.

18.

Sāsanaṃ paggaṇhantānaṃ, rājūnaṃ sahāyo assaṃ;

Sāsanaṃ niggaṇhantānaṃ, vāretuṃ samattho assaṃ.

19.

Sāsanantaradhāne tu, mañjūsaṃ rukkhamuttamaṃ;

Nandamūlañca pabbhāraṃ, niccaṃ pūjaṃ kareyyahaṃ.

20.

Yadā tu paccekabuddhā, uppajjanti mahāyasā;

Tadā tesaṃ niccakappaṃ, upaṭṭhānaṃ kareyyahaṃ.

21.

Teneva attabhāvena, yāva buddhuppādā ahaṃ;

Tiṭṭhanto buddhuppādamhi, manussesu bhavāmahaṃ.

22.

Metteyyassa bhagavato, pabbajitvāna sāsane;

Tosayitvāna jinaṃ taṃ, labhe byākaraṇuttamaṃ.

23.

Byākaraṇaṃ labhitvāna, pūretvā sabbapāramī;

Anāgatamhi addhāne, buddho hessaṃ sadevaketi.

Vinayālaṅkāraṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app