27. Upajjhāyādivattavinicchayakathā

Upajjhāyavattakathāvaṇanā

183. Evaṃ vassūpanāyikavinicchayaṃ kathetvā idāni upajjhāyavattādivattakathaṃ kathetuṃ ‘‘vattanti etthā’’tiādimāha. Tattha vattetabbaṃ pavattetabbanti vattaṃ, saddhivihārikādīhi upajjhāyādīsu pavattetabbaṃ ābhisamācārikasīlaṃ. Taṃ katividhanti āha ‘‘vattaṃ nāmetaṃ…pe… bahuvidha’’nti. Vaccakuṭivattanti ettha iti-saddo ādyattho. Tena saddhivihārikavattaantevāsikavattaanumodanavattāni saṅgayhanti. Vuttañhi tattha tattha aṭṭhakathāsu ‘‘cuddasa khandhakavattānī’’ti. Vattakkhandhake (cūḷava. 356) ca pāḷiyaṃ āgatameva, tattha pana āgantukavattato paṭṭhāya āgataṃ, idha upajjhāyavattato. Ito aññānipi pañcasattati sekhiyavattāni dveasīti mahāvattāni ca vattameva. Tesu pana sekhiyavattāni mahāvibhaṅge āgatāni, mahāvattāni kammakkhandhakapārivāsikakkhandhakesu (cūḷava. 75 ādayo), tasmā idha cuddasa khandhakavattāniyeva dassitāni. Tesu upajjhāyavattaṃ paṭhamaṃ dassento ‘‘tattha upajjhāyavattaṃ tāva evaṃ veditabba’’ntyādimāha.

Tattha ko upajjhāyo, kenaṭṭhena upajjhāyo, kathaṃ gahito upajjhāyo, kena vattitabbaṃ upajjhāyavattaṃ, katamaṃ taṃ vattanti? Tattha ko upajjhāyoti ‘‘anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu’’ntiādivacanato (mahāva. 76) byattibalasampanno upasampadato paṭṭhāya dasavasso vā atirekadasavasso vā bhikkhu upajjhāyo. Kenaṭṭhena upajjhāyoti vajjāvajjaṃ upanijjhāyatīti upajjhāyo, saddhivihārikānaṃ khuddakaṃ vajjaṃ vā mahantaṃ vajjaṃ vā bhuso cintetīti attho. Kathaṃ gahito hoti upajjhāyoti saddhivihārikena ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘upajjhāyo me, bhante, hohī’’ti tikkhattuṃ vutte sace upajjhāyo ‘‘sāhū’’ti vā ‘‘lahū’’ti vā ‘‘opāyika’’nti vā ‘‘patirūpa’’nti vā ‘‘pāsādikena sampādehī’’ti vā imesu pañcasu padesu yassa kassaci padassa vasena kāyena vā vācāya vā kāyavācāhi vā ‘‘gahito tayā upajjhāyo’’ti upajjhāyaggahaṇaṃ viññāpeti, gahito hoti upajjhāyo. Tattha sāhūti sādhu. Lahūti agaru, subharatāti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, evaṃ paṭipajjanaṃ nittharaṇupāyoti attho. Patirūpanti sāmīcikammamidanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena sampādehīti attho.

Kena vattitabbaṃ upajjhāyavattanti gahitaupajjhāyena saddhivihārikena vattitabbaṃ. Katamaṃ taṃ vattanti idaṃ āgatameva, tattha kālasseva uṭṭhāya upāhanā omuñcitvāti sacassa paccūsakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti, tā kālasseva uṭṭhāya apanetvā. Tādisameva mukhadhovanodakaṃ dātabbanti utumpi sarīrasabhāve ca ekākāre tādisameva dātabbaṃ.

Saguṇaṃkatvāti uttarāsaṅgaṃ saṅghāṭiñcāti dve cīvarāni ekato katvā tā dvepi saṅghāṭiyo dātabbā. Sabbañhi cīvaraṃ saṅghaṭitattā saṅghāṭīti vuccati. Tena vuttaṃ ‘‘saṅghāṭiyo dātabbā’’ti. Padavītihārehīti ettha padaṃ vītiharati etthāti padavītihāro, padavītihāraṭṭhānaṃ. Dutavilambitaṃ akatvā samagamanena dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Padānaṃ vā vītiharaṇaṃ abhimukhaṃ haritvā nikkhepo padavītihāroti evamettha attho daṭṭhabbo. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbāti antaraghare vā aññatra vā bhaṇamānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha na-kārato paṭṭhāya. Tena nātidūretiādīsu na-kārapaṭisiddhesu āpatti natthīti dasseti. Sabbattha dukkaṭāpattīti āpadāummattakhittacittavedanāṭṭatādīhi vinā paṇṇattiṃ ajānitvāpi vadantassa gilānassa ca dukkaṭameva. Āpadāsu hi antarantarā kathā vattuṃ vaṭṭati, evamaññesu na-kārapaṭisiddhesu īdisesu, itaresu pana gilānopi na muccati. Sabbattha dukkaṭāpatti veditabbāti ‘‘īdisesu gilānopi na muccatī’’ti dassanatthaṃ vuttaṃ. Aññampi hi yathāvuttaṃ upajjhāyavattaṃ anādariyena akarontassa agilānassa vattabhede sabbattha dukkaṭameva, teneva vakkhati ‘‘agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādariyena akarontassa vattabhede dukkaṭaṃ. Na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭamevā’’ti. Āpattisāmantā bhaṇamānoti padasodhamma(pāci. 44 ādayo)-duṭṭhullādivasena (pārā. 283) āpattiyā āsannavācaṃ bhaṇamāno. Āpattiyā āsannavācanti ca āpattijanakameva vacanaṃ sandhāya vadati. Yāya hi vācāya āpattiṃ āpajjati, sā vācā āpattiyā āsannāti vuccati.

Cīvarena pattaṃ veṭhetvāti ettha ‘‘uttarāsaṅgassa ekena kaṇṇena veṭhetvā’’ti gaṇṭhipadesu vuttaṃ. Heṭṭhāpīṭhaṃ vā parāmasitvāti idaṃ pubbe tattha ṭhapitapattādinā asaṅghaṭṭanatthāya vuttaṃ. Cakkhunā oloketvāpi aññesaṃ abhāvaṃ ñatvāpi ṭhapetuṃ vaṭṭati eva. Caturaṅgulaṃ kaṇṇaṃ ussāretvāti kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṅgharitabbaṃ. Obhoge kāyabandhanaṃ kātabbanti kāyabandhanaṃ saṅgharitvā cīvarabhoge pakkhipitvā ṭhapetabbaṃ. Sace piṇḍapāto hotīti ettha yo gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati, piṇḍaṃ vā na labhati, tassa piṇḍapāto na hoti, gāme abhuttassa pana laddhabhikkhassa vā hoti, tasmā ‘‘sace piṇḍapāto hotī’’tiādi vuttaṃ. Tattha gāmeti gāmapariyāpanne tādise kismiñci padese. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Sacepi tassa na hoti, bhuñjitukāmo ca hoti, udakaṃ datvā attanā laddhatopi piṇḍapāto upanetabbo. Tikkhattuṃ pānīyena pucchitabboti sambandho, ādimhi majjhe anteti evaṃ tikkhattuṃ pucchitabboti attho. Upakaṭṭhoti āsanno. Dhotavālikāyāti udakena gataṭṭhāne nirajāya parisuddhavālikāya.

Niddhūmeti jantāghare jalamānaaggidhūmarahite. Jantāgharañhi nāma himapātabahukesu desesu tappaccayarogapīḷādinivāraṇatthaṃ sarīrasedatāpanaṭṭhānaṃ. Tattha kira andhakārapaṭicchannatāya bahūpi ekato pavisitvā cīvaraṃ nikkhipitvā aggitāpaparihārāya mattikāya mukhaṃ limpitvā sarīraṃ yāvadatthaṃ sedetvā cuṇṇādīhi ubbaṭṭetvā nahāyanti. Teneva pāḷiyaṃ (mahāva. 66) ‘‘cuṇṇaṃ sannetabba’’ntiādi vuttaṃ. Sace ussahatīti sace pahoti. Vuttamevatthaṃ vibhāveti ‘‘kenaci gelaññena anabhibhūto hotī’’ti. Apaṭighaṃsantenāti bhūmiyaṃ apaṭighaṃsantena. Kavāṭapīṭhanti kavāṭapīṭhañca piṭṭhasaṅghātañca acchupantena. Santānakanti yaṃ kiñci kīṭakulāvakamakkaṭakasuttādi. Ullokā paṭhamaṃ ohāretabbanti ullokato paṭhamaṃ ullokaṃ ādiṃ katvā avaharitabbanti attho. Ullokanti ca uddhaṃ olokanaṭṭhānaṃ, uparibhāganti attho. Ālokasandhikaṇṇabhāgāti ālokasandhibhāgā ca kaṇṇabhāgā ca, abbhantarabāhiravātapānakavāṭakāni ca gabbhassa ca cattāro koṇā sammajjitabbāti attho.

Aññattha netabboti yattha vihārato sāsane anabhirati uppannā, tato aññattha kalyāṇamittādisampattiyuttaṭṭhāne netabbo. Na ca acchinne theve pakkamitabbanti rajitacīvarato yāva appamattakampi rajanaṃ gaḷati, na tāva pakkamitabbaṃ. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbotiādi sabbaṃ upajjhāyassa visabhāgapuggalānaṃ vasena kathitaṃ. Ettha ca visabhāgapuggalānanti lajjino vā alajjino vā upajjhāyassa avaḍḍhikāme sandhāya vuttaṃ. Sace pana upajjhāyo alajjī ovādampi na gaṇhāti, lajjino ca etassa visabhāgā honti, tattha upajjhāyaṃ vihāya lajjīheva saddhiṃ āmisādiparibhogo kātabbo. Upajjhāyādibhāvo hettha nappamāṇanti daṭṭhabbaṃ. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā. Susānanti idaṃ upalakkhaṇaṃ. Upacārasīmato bahi gantukāmena anāpucchā gantuṃ na vaṭṭati. Vuṭṭhānamassa āgametabbanti gelaññato vuṭṭhānaṃ assa āgametabbaṃ.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

184. Ācariyavattakathāyaṃ ko ācariyo, kenaṭṭhena ācariyo, katividho ācariyo, kathaṃ gahito ācariyo, kena vattitabbaṃ ācariyavattaṃ, katamaṃ taṃ vattanti? Tattha ko ācariyoti ‘‘anujānāmi, bhikkhave, dasavassaṃ nissāya vatthuṃ dasavassena nissayaṃ dātu’’ntiādivacanato (mahāva. 77) byattibalasampanno dasavasso vā atirekadasavasso vā bhikkhu ācariyo. Kenaṭṭhena ācariyoti antevāsikena ābhuso caritabboti ācariyo, upaṭṭhātabboti attho. Katividho ācariyoti nissayācariyapabbajjācariyaupasampadācariyadhammācariyavasena catubbidho. Tattha nissayaṃ gahetvā taṃ nissāya vatthabbo nissayācariyo. Pabbajitakāle sikkhitabbasikkhāpako pabbajjācariyo. Upasampadakāle kammavācānussāvako upasampadācariyo. Buddhavacanasikkhāpako dhammācariyo nāma. Kathaṃ gahito hoti ācariyoti antevāsikena ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī’’ti tikkhattuṃ vutte ācariyo ‘‘sāhū’’ti vā ‘‘lahū’’ti vā ‘‘opāyika’’nti vā ‘‘patirūpa’’nti vā ‘‘pāsādikena sampādehī’’ti vā kāyena viññāpeti , vācāya viññāpeti, kāyavācāhi viññāpeti, gahito hoti ācariyo.

Kena vattitabbaṃ ācariyavattanti antevāsikena vattitabbaṃ ācariyavattaṃ. Byattena bhikkhunā pañca vassāni nissāya vatthabbaṃ, abyattena yāvajīvaṃ. Ettha sacāyaṃ bhikkhu vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hoti, navakatarassapi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ācariyo me, āvuso, hohi, āyasmato nissāya vacchāmī’’ti evaṃ tikkhattuṃ vatvā nissayo gahetabbo. Gāmappavesanaṃ āpucchantenapi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘gāmappavesanaṃ āpucchāmi ācariyā’’ti vattabbaṃ. Esa nayo sabbaāpucchanesu. Katamaṃ taṃ vattanti ettha upajjhāyavattato aññaṃ natthīti āha ‘‘idameva ca…pe… ācariyavattanti vuccatī’’ti. Nanu upajjhācariyā bhinnapadatthā, atha kasmā idameva ‘‘ācariyavatta’’nti vuccatīti āha ‘‘ācariyassa kattabbattā’’ti. Yathā ekopi bhikkhu mātubhātābhūtattā ‘‘mātulo’’ti ca dhamme sikkhāpakattā ‘‘ācariyo’’ti ca vuccati, evaṃ ekameva vattaṃ upajjhāyassa kattabbattā ‘‘upajjhāyavatta’’nti ca ācariyassa kattabbattā ‘‘ācariyavatta’’nti ca vuccatīti adhippāyo. Evaṃ santepi nāme bhinne attho bhinno siyāti āha ‘‘nāmamattameva hettha nāna’’nti. Yathā ‘‘indo sakko’’tiādīsu nāmamattameva bhinnaṃ, na attho, evametthāpīti daṭṭhabboti.

Idāni tasmiṃ vatte saddhivihārikaantevāsikānaṃ vasena labbhamānaṃ kañci visesaṃ dassento ‘‘tattha yāva cīvararajana’’ntyādimāha. Tato upajjhāyācariyānaṃ vasena visesaṃ dassetuṃ ‘‘upajjhāye’’tyādimāha. Tesu vattaṃ sādiyantesu āpatti, asādiyantesu anāpatti, tesu ajānantesu , ekassa bhārakaraṇepi anāpattīti ayamettha piṇḍattho. Idāni antevāsikavisesavasena labbhamānavisesaṃ dassetumāha ‘‘ettha cā’’tiādi.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Saddhivihārikavattakathāvaṇṇanā

Saddhivihārikavatte ko saddhivihāriko, kenaṭṭhena saddhivihāriko, kena vattitabbaṃ saddhivihārikavattaṃ, katamaṃ taṃ vattanti? Tattha ko saddhivihārikoti upasampanno vā hotu sāmaṇero vā, yo upajjhaṃ gaṇhāti, so saddhivihāriko nāma. Kenaṭṭhena saddhivihārikoti upajjhāyena saddhiṃ vihāro etassa atthīti saddhivihārikoti atthena. Kena vattitabbaṃ saddhivihārikavattanti upajjhāyena vattitabbaṃ. Tena vuttaṃ vattakkhandhake (mahāva. 378) ‘‘tena hi, bhikkhave, upajjhāyānaṃ saddhivihārikesu vattaṃ paññapessāmi, yathā upajjhāyehi saddhivihārikesu vattitabba’’nti. Katamaṃ taṃ vattanti idāni pakaraṇāgataṃ. Imasmiṃ pana pakaraṇe saṅkheparucittā, ācariyasaddhivihārikaantevāsikavattānañca samānattā dvepi ekato vuttā, tathāpi vattakkhandhake visuṃ visuṃ āgatattā visuṃ visuṃyeva kathayāma.

Saṅgahetabbo anuggahetabboti uddesādīhissa saṅgaho ca anuggaho ca kātabbo. Tattha uddesoti pāḷivacanaṃ. Paripucchāti pāḷiyā atthavaṇṇanā. Ovādoti anotiṇṇe vatthusmiṃ ‘‘idaṃ karohi, idaṃ mā karitthā’’ti vacanaṃ. Anusāsanīti otiṇṇe vatthusmiṃ. Apica otiṇṇe vā anotiṇṇe vā paṭhamaṃ vacanaṃ ovādo, punappunaṃ vacanaṃ anusāsanīti daṭṭhabbaṃ. Sace upajjhāyassa patto hotīti sace atirekapatto hoti. Esa nayo sabbattha. Parikkhāroti aññopi samaṇaparikkhāro. Idha ussukkaṃ nāma dhammiyena nayena uppajjamānaupāyapariyesanaṃ. Ito paraṃ dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakasiñcanapariyosānaṃ vattaṃ gilānasseva saddhivihārikassa kātabbaṃ. Anabhirativūpakāsanādi pana agilānassapi kattabbameva. Cīvaraṃ rajantenāti ‘‘evaṃ rajeyyāsī’’ti upajjhāyato upāyaṃ sutvā rajantena. Sesaṃ vuttanayeneva veditabbaṃ. Saṅgahetabbo anuggahetabbotiādīsu anādariyaṃ paṭicca dhammāmisehi asaṅgaṇhantānaṃ ācariyupajjhāyānaṃ dukkaṭaṃ vattabhedattā. Teneva parivārepi (pari. 322) ‘‘na dento āpajjatī’’ti vuttaṃ. Sesaṃ suviññeyyameva.

Saddhivihārikavattakathāvaṇṇanā niṭṭhitā.

Antevāsikavattakathāvaṇṇanā

Antevāsikavatte ko antevāsiko, kenaṭṭhena antevāsiko, katividhā antevāsikā, kena vattitabbaṃ antevāsikavattaṃ, katamaṃ taṃ vattanti? Tattha ko antevāsikoti upasampanno vā hotu sāmaṇero vā, yo ācariyassa santike nissayaṃ gaṇhāti, yo vā ācariyassa ovādaṃ gahetvā pabbajati, yo vā tenānussāvito hutvā upasampajjati, yo vā tassa santike dhammaṃ pariyāpuṇāti, so sabbo antevāsikoti veditabbo. Tattha paṭhamo nissayantevāsiko nāma, dutiyo pabbajjantevāsiko nāma, tatiyo upasampadantevāsiko nāma, catuttho dhammantevāsiko nāma. Aññattha pana sippantevāsikopi āgato, so idha nādhippeto . Kenaṭṭhena antevāsikoti ante vasatīti antevāsiko aluttasamāsavasena. Katividhā antevāsikāti yathāvuttanayena catubbidhā antevāsikā.

Kena vattitabbaṃ antevāsikavattanti catubbidhehi ācariyehi antevāsikesu vattitabbaṃ. Yathāha vattakkhandhake (cūḷava. 382) ‘‘tena hi, bhikkhave, ācariyānaṃ antevāsikesu vattaṃ paññapessāmi, yathā ācariyehi antevāsikesu vattitabba’’nti. Katamaṃ taṃ vattanti yaṃ bhagavatā vattakkhandhake vuttaṃ, idha ca saṅkhepena dassitaṃ, taṃ vattanti. Idha pana attho saddhivihārikavatte vuttanayeneva veditabbo. Ayaṃ pana viseso – etesu pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro, nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāvadeva, tasmā ācariyehipi tesu sammā vattitabbaṃ. Ācariyantevāsikesu hi yo yo na sammā vattati, tassa tassa āpatti veditabbā.

Antevāsikavattakathāvaṇṇanā niṭṭhitā.

Āgantukavattakathāvaṇṇanā

185. Āgantukavatte āgacchatīti āgantuko, tena vattitabbanti āgantukavattaṃ. ‘‘Idāni ārāmaṃ pavisissāmī’’ti iminā upacārasīmāsamīpaṃ dasseti, tasmā upacārasīmāsamīpaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbāti ‘‘katarasmiṃ ṭhāne upāhanapuñchanacoḷaka’’nti āvāsike bhikkhū pucchitvā. Pattharitabbanti sukkhāpanatthāya ātape pattharitabbaṃ. Sace navako hoti, abhivādāpetabboti tassa vasse pucchite yadi daharo hoti, sayameva vandissati, tadā iminā vandāpito hoti. Nilloketabboti oloketabbo. Bahi ṭhitenāti bahi nikkhamantassa ahino vā amanussassa vā maggaṃ ṭhatvā ṭhitena nilloketabbo. Sesaṃ pubbe vuttanayeneva veditabbaṃ.

Āgantukavattakathāvaṇṇanā niṭṭhitā.

Āvāsikavattakathāvaṇṇanā

186. Āvāsikavatte āvasatīti āvāsiko, tena vattitabbanti āvāsikavattaṃ. Tattha āvāsikena bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbantiādi pāḷiyaṃ (cūḷava. 359) āgatañca aṭṭhakathāyaṃ āgatañca (cūḷava. aṭṭha. 359) gahetabbaṃ, gahetvā vuttattā pākaṭameva, upāhanapuñchanaṃ pana attano rucivasena kātabbaṃ. Teneva hettha ‘‘sace ussahatī’’ti vuttaṃ, tasmā upāhanā apuñchantassapi anāpatti. Senāsanaṃ paññapetabbanti ettha ‘‘kattha mayhaṃ senāsanaṃ pāpuṇātī’’ti pucchitena senāsanaṃ paññapetabbaṃ, ‘‘etaṃ senāsanaṃ tumhākaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho. Papphoṭetvā pattharituṃ pana vaṭṭatiyeva. Etena mañcapīṭhādiṃ papphoṭetvā pattharitvā upari paccattharaṇaṃ datvā dānampi senāsanapaññāpanamevāti dasseti. Mahāāvāsepi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labbhati. Sesaṃ purimasadisameva.

Āvāsikavattakathāvaṇṇanā niṭṭhitā.

Gamikavattakathāvaṇṇanā

187. Gamikavatte gantuṃ bhabboti gamiko, tena vattitabbanti gamikavattaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – dārubhaṇḍanti senāsanakkhandhake (cūḷava. 322) vuttaṃ mañcapīṭhādi. Mattikābhaṇḍampi rajanabhājanādi sabbaṃ tattha vuttappabhedameva. Taṃ sabbaṃ aggisālāyaṃ vā aññatarasmiṃ vā guttaṭṭhāne paṭisāmetvā gantabbaṃ, anovassake pabbhārepi ṭhapetuṃ vaṭṭati. Senāsanaṃ āpucchitvā pakkamitabbanti ettha yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikā nārohanti, taṃ anāpucchantassapi anāpatti. Catūsu pāsāṇesūtiādi upacikānaṃ uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. Appeva nāma aṅgānipi seseyyunti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso. Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca upari patantesu mañcapīṭhānaṃ aṅgānipi vinassanti.

Gamikavattakathāvaṇṇanā niṭṭhitā.

Bhattaggavattakathāvaṇṇanā

188. Vattakkhandhake imasmiṃ ṭhāne anumodanavattaṃ āgataṃ, tato bhattaggavattaṃ. Sāratthadīpaniyañca (sārattha. ṭī. cūḷavagga 3.373-374) ‘‘imasmiṃ vattakkhandhake (cūḷava. 356) āgatāni āgantukāvāsikagamiyānumodanabhattaggapiṇḍacārikāraññikasenāsanajantāgharavaccakuṭiupajjhāyācariyasaddhivihārikaantevāsikavattāni cuddasa mahāvattāni nāmā’’ti anukkamo vutto, idha pana vinayasaṅgahappakaraṇe gamikavattato bhattaggavattaṃ āgataṃ, anumodanavattaṃ pana visuṃ avatvā bhattaggavatteyeva antogadhaṃ katvā pacchā vuttaṃ bhattaggaṃ gantvā bhatte bhutteyeva anumodanākaraṇato, pāḷiyañca aññesu vattesu viya ‘‘tena hi, bhikkhave, bhikkhunā anumodanavattaṃ paññāpessāmī’’ti visuṃ vattabhāvena anāgatattā bhattaggavatteyeva antogadhanti ācariyassa adhippāyo siyā. Imassa ca vinayālaṅkārapakaraṇassa tassā vaṇṇanābhūtattā saṃvaṇṇetabbakkameneva saṃvaṇṇanaṃ kathayissāma.

Bhuñjitabbanti bhattaṃ. Ajati gacchati pavattati etthāti aggaṃ. ‘‘Ādikoṭṭhāsakoṭīsu, puratoggaṃ vare tīsū’’ti abhidhānappadīpikāyaṃ āgatepi ‘‘rājagganti rājārahaṃ, salākagganti salākaggahaṇaṭṭhāna’’ntiādīsu aññatthesupi pavattanato bhattassa aggaṃ bhattaggaṃ, bhattaparivisanaṭṭhānaṃ, bhattagge vattitabbaṃ vattaṃ bhattaggavattanti viggaho. Tattha ārāme kālo ārocito hotīti ‘‘kālo bhante, niṭṭhitaṃ bhatta’’nti ārocito hoti. Timaṇḍalaṃ paṭicchādentenāti dve jāṇumaṇḍalāni nābhimaṇḍalañca paṭicchādentena. Parimaṇḍalaṃ nivāsetvāti samantato maṇḍalaṃ nivāsetvā. Uddhaṃ nābhimaṇḍalaṃ, adho jāṇumaṇḍalaṃ paṭicchādentena jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhito paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsetabbaṃ, tato paraṃ otārentassa dukkaṭanti vuttaṃ, yathānisinnassa jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ. Kāyabandhanaṃ bandhitvāti tassa nivāsanassa upari kāyabandhanaṃ bandhitvā ‘‘na, bhikkhave, akāyabandhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (cūḷava. 278) vuttattā. Saguṇaṃ katvāti idaṃ upajjhāyavatte vuttameva. ‘‘Gaṇṭhikaṃ paṭimuñcitvāti pāsake gaṇṭhikaṃ pavesetvā antogāmo vā hotu vihāro vā, manussānaṃ parivisanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanaṃ bandhitvā gamanameva vaṭṭatī’’ti mahāaṭṭhakathāsu vuttaṃ. Ettha ca manussānaṃ parivisanaṭṭhānanti yattha antovihārepi manussā saputtadārā āvasitvā bhikkhū netvā bhojenti.

Suppaṭicchannenāti na sasīsaṃ pārutena, atha kho gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṃharitvā yāva maṇibandhā paṭicchādentena. Susaṃvutenāti hatthaṃ vā pādaṃ vā akīḷāpentena, suvinītenāti attho. Okkhittacakkhunāti heṭṭhākhittacakkhunā. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento bhiyyo taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Appasaddenāti ettha kittāvatā appasaddo hoti? Dvādasahatthe gehe ādimhi saṅghatthero majjhe dutiyatthero ante tatiyattheroti evaṃ nisinnesu saṅghatthero dutiyena saddhiṃ manteti, dutiyatthero tassa saddañceva suṇāti, kathañca vavatthapeti, tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti, ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavatthapeti, mahāsaddo nāma hoti.

Naukkhittakāyāti na ukkhepena, itthambhūtalakkhaṇe karaṇavacanaṃ, ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle pana dhamakaraṇaṃ nīharantenapi cīvaraṃ anukkhipitvāva nīharitabbaṃ. Na ujjagghikāyāti na mahāhasitaṃ hasanto, vuttanayenevettha karaṇavacanaṃ. Na kāyappacālakanti kāyaṃ acāletvā kāyaṃ paggahetvā niccalaṃ katvā ujukena kāyena samena iriyāpathena. Na bāhuppacālakanti bāhuṃ acāletvā bāhuṃ paggahetvā niccalaṃ katvā. Na sīsappacālakanti sīsaṃ acāletvā sīsaṃ paggahetvā niccalaṃ ujuṃ ṭhapetvā. Na khambhakatoti khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Na ukkuṭikāyāti ettha ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādehi vā aggapāde ukkhipitvā paṇhehiyeva vā bhūmiṃ phusantassa gamanaṃ. Karaṇavacanaṃ panettha vuttalakkhaṇameva. Na oguṇṭhitenāti sasīsaṃ pārutena. Na pallatthikāyāti na dussapallatthikāya. Ettha āyogapallatthikāpi dussapallatthikā eva. Na there bhikkhū anupakhajjāti there bhikkhū atiallīyitvā na nisīditabbaṃ. Na saṅghāṭiṃ ottharitvāti na saṅghāṭiṃ attharitvā nisīditabbaṃ.

Sakkaccanti satiṃ upaṭṭhāpetvā. Pattasaññīti patte saññaṃ katvā. Samasūpako nāma yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Samatitthikanti samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassāti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ atikkamitvā kato, patte pakkhitto bharito pūritoti attho. Evaṃ kataṃ aggahetvā antomukhavaṭṭilekhāsamappamāṇo gahetabbo. ‘‘Yaṃ kañci yāguṃ vā bhattaṃ vā phalāphalaṃ vā āmisajātikaṃ samatitthikameva gahetabbaṃ, tañca kho adhiṭṭhānupagena pattena, itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni pana adhiṭṭhānupagapatte thūpīkatānipi vaṭṭanti. Yaṃ pana dvīsu pattesu bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. Yaṃ patte pakkhipiyamānaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ ṭhapetvā piṇḍapātaṃ denti, thūpīkatameva hoti. Pupphavaṭaṃsakatakkolakaṭukaphalādivaṭaṃsake pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti. Bhattassa upari thālakaṃ vā pattaṃ vā ṭhapetvā pūretvā gaṇhāti, thūpīkataṃ nāma na hoti. Kurundiyampi vuttaṃ ‘‘thālake vā patte vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti, pāṭekkabhājanaṃ vaṭṭati. Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi thūpīkataṃ na vaṭṭati, sabbattha pana paṭiggahetumeva na vaṭṭati, paṭiggahitaṃ pana bhuñjituṃ vaṭṭatī’’ti.

‘‘Sakkacca’’nti ca ‘‘pattasaññī’’ti ca ubhayaṃ vuttanayameva. Sapadānanti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Samasūpake vattabbaṃ vuttameva. Thūpakatoti matthakato, vemajjhatoti attho. Na sūpaṃ vā byañjanaṃ vātiādi pākaṭameva. Viññattiyaṃ vattabbaṃ natthi. Ujjhānasaññīsikkhāpadepi gilāno na muñcati. Nātimahanto kabaḷoti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo. Parimaṇḍalaṃ ālopoti nātidīgho ālopo. Anāhaṭeti anāharite, mukhadvāraṃ asampāpiteti attho. Sabbo hatthoti ettha hatthasaddo tadekadesesu aṅgulīsu daṭṭhabbo ‘‘hatthamuddo’’tiādīsu viya samudāye pavattavohārassa avayave pavattanato. Ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati. Na sakabaḷenāti ettha dhammaṃ kathento harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti, yattakena vacanaṃ paripuṇṇaṃ hoti, tattake mukhamhi sante kathetuṃ vaṭṭati.

Piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā. Kabaḷāvacchedakanti kabaḷaṃ avachinditvā avachinditvā. Avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā. Hatthaniddhunakanti hatthaṃ niddhunitvā niddhunitvā. Sitthāvakārakanti sitthāni avakiritvā avakiritvā. Jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā. Capucapukārakanti ‘‘capucapū’’ti evaṃ saddaṃ katvā katvā. Surusurukārakanti ‘‘surusurū’’ti evaṃ saddaṃ katvā katvā. Hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati, ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati. Pattanillehakaoṭṭhanillehakesupi eseva nayo, tasmā aṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.

Na sāmisena hatthena pānīyathālakoti etaṃ paṭikūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhampi sarāvampi āmisamakkhitaṃ na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbanti ettha uddharitvā vāti sitthāni ekato uddharitvā ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vā udakagatikāni katvā chaḍḍeti, paṭiggahena sampaṭicchanto naṃ paṭiggahe chaḍḍeti, bahi nīharitvā vā chaḍḍeti, evaṃ chaḍḍentassa anāpatti. Na tāva therena udakanti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena , pana gale vilaggāmisena vā pānīyaṃ pivitvā na dhovitabbāti.

Bhattaggavattakathāvaṇṇanā niṭṭhitā.

Anumodanavattakathāvaṇṇanā

Anumodanavatte anu punappunaṃ modiyate pamodiyateti anumodanā. Kā sā? Dhammakathā. Anumodanāya kattabbaṃ vattaṃ anumodanavattaṃ. Pañcame nisinneti anumodanatthāya nisinne. Upanisinnakathā nāma bahūsu sannipatitesu parikathākathanaṃ. Sesaṃ suviññeyyameva.

Anumodanavattakathāvaṇṇanā niṭṭhitā.

Piṇḍacārikavattakathāvaṇṇanā

189. Piṇḍacārikavatte piṇḍitabbo saṅgharitabboti piṇḍo, piṇḍapāto. Piṇḍāya caraṇaṃ sīlamassāti piṇḍacārī, so eva piṇḍacāriko sakatthe kapaccayavasena. Piṇḍacārikena vattitabbaṃ vattaṃ piṇḍacārikavattaṃ. Tatrāyamanuttānapadavaṇṇanā – nivesanaṃ nāma itthikumārikādīnaṃ vasanaṭṭhānaṃ. Yasmā pavisananikkhamanadvāraṃ asallakkhetvā sahasā pavisanto visabhāgārammaṇaṃ vā passeyya, parissayo vā bhaveyya, tasmā ‘‘nivesanaṃ…pe… pavisitabba’’nti vuttaṃ. Atidūre tiṭṭhanto apassanto vā bhaveyya, ‘‘aññassa gehe tiṭṭhatī’’ti vā maññeyya. Accāsanne tiṭṭhanto apassitabbaṃ vā passeyya, asuṇitabbaṃ vā suṇeyya, tena manussānaṃ agāravo vā appasādo vā bhaveyya, tasmā ‘‘nātidūre nāccāsanne ṭhātabba’’nti vuttaṃ. Aticiraṃ tiṭṭhanto adātukāmānaṃ manopadoso bhaveyya, aññattha bhikkhā ca parikkhayeyya, atilahukaṃ nivattanto dātukāmānaṃ puññahāni ca bhaveyya, bhikkhuno ca bhikkhāya asampajjanaṃ, tasmā ‘‘nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, ṭhitena sallakkhetabba’’nti vuttaṃ. Sallakkhaṇākāraṃ dasseti ‘‘sace kammaṃ vā nikkhipatī’’tiādinā. Tattha kammaṃ vā nikkhipatīti kappāsaṃ vā suppaṃ vā musalaṃ vā yañca gahetvā kammaṃ karonti, ṭhitā vā nisinnā vā honti, taṃ nikkhipati. Parāmasatīti gaṇhāti. Ṭhapeti vāti ‘‘tiṭṭhatha bhante’’ti vadantī ṭhapeti nāma. Avakkārapātīti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekā samuggapāti. Ettha ca samuggapāti nāma samuggapuṭasadisā pāti. Sesaṃ vuttanayameva.

Piṇḍacārikavattakathāvaṇṇanā niṭṭhitā.

Āraññikavattakathāvaṇṇanā

190. Āraññikavatte na ramanti janā etthāti araññaṃ. Vuttañhi –

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino’’ti. (dha. pa. 99);

Araññe vasatīti āraññiko, tena vattitabbaṃ vattaṃ āraññikavattaṃ. Tatrāyaṃ visesapadānamattho – kālasseva uṭṭhāyāti araññasenāsanassa gāmato dūrattā vuttaṃ, teneva kāraṇena ‘‘pattaṃ gahetvā cīvaraṃ pārupitvā gacchanto parissamo hotī’’ti vuttaṃ. Pattaṃ thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ khandhe karitvā araññamaggo na dussodhano hoti, tasmā kaṇṭakasarīsapādiparissayavimocanatthaṃ upāhanā ārohitvā. Araññaṃ nāma yasmā corādīnaṃ vicaraṭṭhānaṃ hoti, tasmā ‘‘dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā vasanaṭṭhānato nikkhamitabba’’nti vuttaṃ. Ito parāni bhattaggavattapiṇḍacārikavattesu vuttasadisāneva. Gāmato nikkhamitvā sace bahigāme udakaṃ natthi, antogāmeyeva bhattakiccaṃ katvā, atha bahigāme atthi, bhattakiccaṃ katvā pattaṃ dhovitvā vodakaṃ katvā thavikāya pakkhipitvā cīvaraṃ saṅgharitvā aṃse karitvā upāhanā ārohitvā gantabbaṃ.

Bhājanaṃ alabhantenātiādi araññasenāsanassa dullabhadabbasambhārattā vuttaṃ, aggi upaṭṭhāpetabbotiādi vāḷamigasarīsapādibāhiraparissayakāle ca vātapittādiajjhattapaassayakāle ca icchitabbattā. Bahūnaṃ pana vasanaṭṭhāne tādisāni sulabhāni hontīti āha ‘‘gaṇavāsino pana tena vināpi vaṭṭatī’’ti. Kattaradaṇḍo nāma parissayavinodano hoti, tasmā araññe viharantena avassaṃ icchitabboti vuttaṃ ‘‘kattaradaṇḍo upaṭṭhāpetabbo’’ti. Nakkhattāneva nakkhattapadāni. Corādīsu āgantvā ‘‘ajja, bhante, kena nakkhattena cando yutto’’ti pucchitesu ‘‘na jānāmā’’ti vutte kujjhanti, tasmā vuttaṃ ‘‘nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā’’ti, tathā disāmūḷhesu ‘‘katamāyaṃ, bhante, disā’’ti pucchitesu, tasmā ‘‘disākusalena bhavitabba’’nti.

Āraññikavattakathāvaṇṇanā niṭṭhitā.

Senāsanavattakathāvaṇṇanā

191. Senāsanavatte sayanti etthāti senaṃ, sayananti attho. Āvasanti etthāti āsanaṃ. Senañca āsanañca senāsanaṃ. Senāsanesu kattabbaṃ vattaṃ senāsanavattaṃ. Idha pana yaṃ vattabbaṃ, taṃ upajjhāyavattakathāyaṃ (vi. saṅga. aṭṭha. 183 ) vuttameva. Tattha pana upajjhāyena vutthavihāro vutto, idha pana attanā vutthavihāroti ayameva viseso. Na vuḍḍhaṃ anāpucchāti ettha tassa ovarake tadupacāre ca āpucchitabbanti vadanti. Bhojanasālādīsupi evameva paṭipajjitabbanti bhojanasālādīsupi uddesadānādi āpucchitvāva kātabbanti attho.

Senāsanavattakathāvaṇṇanā niṭṭhitā.

Jantāgharavattakathāvaṇṇanā

192. Jantāgharavatte jāyatīti jaṃ, kiṃ taṃ? Sarīraṃ. Jaṃ tāyati rakkhatīti jantā, kā sā? Tikicchā. Gayhateti gharaṃ, kiṃ taṃ? Nivesanaṃ, jantāya sarīratikicchāya kataṃ gharaṃ jantāgharaṃ, jantāghare kattabbaṃ vattaṃ jantāgharavattaṃ. Tattha paribhaṇḍanti bahijagati. Sesaṃ upajjhāyavatte vuttanayattā suviññeyyameva.

Jantāgharavattakathāvaṇṇanā niṭṭhitā.

Vaccakuṭivattakathāvaṇṇanā

193. Vaccakuṭivatte vaccayate ūhadayateti vaccaṃ, karīsaṃ. Kuṭīyati chindīyati ātapo etāyāti kuṭi, vaccatthāya katā kuṭi vaccakuṭi, vaccakuṭiyā vattitabbaṃ vattaṃ vaccakuṭivattaṃ, idha ca vattakkhandhake ācamanavattaṃ paṭhamaṃ āgataṃ, pacchā vaccakuṭivattaṃ. Imasmiṃ pana pakaraṇe paṭhamaṃ vaccaṃ katvā pacchā ācamatīti adhippāyena vaccakuṭivattaṃ paṭhamaṃ āgataṃ, tasmā tadanukkamena kathayissāma. Dantakaṭṭhaṃ khādantenāti ayaṃ vaccakuṭiyāpi sabbattheva paṭikkhepo. Nibaddhagamanatthāyāti attanā nibaddhagamanatthāya. Puggalikaṭṭhānaṃ vāti attano vihāraṃ sandhāya vuttaṃ. Sesaṃ suviññeyyamevāti.

Vaccakuṭivattakathāvaṇṇanā niṭṭhitā.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Upajjhāyavattādivattavinicchayakathālaṅkāro nāma

Sattavīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app