5. Kulasaṅgahavinicchayakathā

27. Evaṃ viññattivinicchayaṃ kathetvā idāni kulasaṅgahavinicchayaṃ kathetuṃ ‘‘kulasaṅgaho’’tiādimāha. Tattha saṅgaṇhanaṃ saṅgaho, kulānaṃ saṅgaho kulasaṅgaho, paccayadāyakādīnaṃ gihīnaṃ anuggahakaraṇaṃ. Anuggahattho hettha saṅgaha-saddo yathā ‘‘puttadārassa saṅgaho’’ti (khu. pā. 5.6; su. ni. 265).

28. Tattha koṭṭananti sayaṃ chindanaṃ. Koṭṭāpananti ‘‘imaṃ chindā’’ti aññesaṃ chedāpanaṃ. Āḷiyā bandhananti yathā gacchamūle udakaṃ santiṭṭhati, tathā samantato bandhanaṃ. Udakassāti akappiyaudakassa ‘‘kappiyaudakasiñcana’’nti visuṃ vakkhamānattā, tañca ārāmādiatthaṃ ropane akappiyavohāresupi kappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatīti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Ettha ca katamaṃ akappiyaudakaṃ, katamaṃ pana kappiyaudakanti? Sappāṇakaṃ akappiyaudakaṃ, appāṇakaṃ kappiyaudakanti. Kathaṃ viññāyatīti ce, ‘‘yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā pācittiya’’nti vacanato. Yathā koṭṭanakhaṇanādikāyikakiriyāpi akappiyavohāre saṅgahitā, evaṃ mātikāujukaraṇādikappiyavohārepīti āha ‘‘sukkhamātikāya ujukaraṇa’’nti. Hatthapādamukhadhovananahaānodakasiñcananti imināpi pakārantarena kappiyaudakasiñcanameva dasseti. Akappiyavohāre koṭṭanakhaṇanādivasena sayaṃ karaṇassapi kathaṃ saṅgahoti? Akappiyanti vohariyatīti akappiyavohāroti akappiyabhūtaṃ karaṇakārāpanādi sabbameva saṅgahitaṃ, na pana akappiyavacanamattanti daṭṭhabbaṃ. Kappiyavohārepi eseva nayo. Sukkhamātikāya ujukaraṇanti iminā purāṇapaṇṇādīnaṃ haraṇampi saṅgahitanti daṭṭhabbaṃ. Kudālādīni bhūmiyaṃ ṭhapetvā ṭhānato hatthena gahetvā ṭhānameva pākaṭataranti ‘‘obhāso’’ti vuttaṃ.

29. Mahāpaccarivādaṃ patiṭṭhāpetukāmo pacchā vadati. Vanatthāyāti idaṃ keci ‘‘vatatthāyā’’ti paṭhanti, tesaṃ vatiatthāyāti attho. Vajirabuddhiṭīkāyampi tatheva vuttaṃ, ‘‘ārāmaropā vanaropā, ye narā setukārakā’’ti (saṃ. ni. 1.47) vacanato pana taṃ vicāretabbaṃ. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ ‘‘na kevalañca sesa’’ntiādimāha. Yaṃ kiñci mātikanti sukkhamātikaṃ vā asukkhamātikaṃ vā. Kappiyaudakaṃ siñcitunti iminā ‘‘kappiyaudakaṃ siñcathā’’ti vattumpi vaṭṭatīti dasseti. Sayaṃ ropetumpi vaṭṭatīti iminā ‘‘ropehī’’ti vattumpi vaṭṭatītipi siddhaṃ.

30.Pācittiyañceva dukkaṭañcāti pathavīkhaṇanapaccayā pācittiyaṃ, kulasaṅgahapaccayā dukkaṭaṃ. Akappiyavohārenāti ‘‘idaṃ khaṇa, idaṃ ropehī’’ti akappiyavohārena. Dukkaṭamevāti kulasaṅgahapaccayā dukkaṭaṃ. Ubhayatrāti kappiyākappiyapathaviyaṃ.

Sabbatthāti kulasaṅgahaparibhogaārāmādiatthāya ropite. Dukkaṭampīti na kevalaṃ pācittiyameva. Kappiyenāti kappiyaudakena. Tesaṃyeva dvinnanti kulasaṅgahaparibhogānaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane, kappiyavohārena vā akappiyavohārena vā siñcāpane dukkaṭaṃ, paribhogatthāya sayaṃ siñcane, akappiyavohārena siñcāpane ca dukkaṭaṃ. Payogabahulatāyāti sayaṃ karaṇe, kāyapayogassa kārāpane vacīpayogassa bahuttena. Āpattibahulatā veditabbāti ettha sayaṃ siñcane dhārāpacchedagaṇanāya āpattigaṇanā veditabbā. Siñcāpane pana punappunaṃ āṇāpentassa vācāya vācāya āpatti, sakiṃ āṇattassa bahusiñcane ekāva.

Ocinane dukkaṭapācittiyānīti kulasaṅgahapaccayā dukkaṭaṃ, bhūtagāmapātabyatāya pācittiyaṃ. Aññatthāti vatthupūjādiatthāya ocinane. Sakiṃ āṇattoti akappiyavohārena āṇatto . Pācittiyamevāti akappiyavohārena āṇattattā bhūtagāmasikkhāpadena (pāci. 90-91) pācittiyaṃ. Kappiyavacanena pana vatthupūjādiatthāya ocināpentassa anāpattiyeva.

31. Ganthanena nibbattaṃ dāmaṃ ganthimaṃ. Esa nayo sesesupi. Na vaṭṭatīti kulasaṅgahatthāya, vatthupūjādiatthāya vā vuttanayena karontassa kārāpentassa ca dukkaṭanti attho. Vaṭṭatīti vatthupūjādiatthāya vaṭṭati, kulasaṅgahatthāya pana kappiyavohārena kārāpentassapi dukkaṭameva. Purimanayenevāti ‘‘bhikkhussa vā’’tiādinā vuttanayena. Dhammāsanavitāne baddhakaṇṭakesu pupphāni vinivijjhitvā ṭhapentīti sambandho. Uparūpari vijjhitvā chattasadisaṃ katvā āvuṇanato ‘‘chattādhichattaṃ viyā’’ti vuttaṃ. ‘‘Kadalikkhandhamhī’’tiādinā vuttaṃ sabbameva sandhāya ‘‘taṃ atioḷārikamevā’’ti vuttaṃ, sabbattha karaṇe, akappiyavohārena kārāpane ca dukkaṭamevāti attho. Pupphavijjhanatthaṃ kaṇṭakampi bandhituṃ na vaṭṭatīti imassa upalakkhaṇattā pupphadāmolambakādiatthāya rajjubandhanādipi na vaṭṭatīti keci vadanti. Aññe pana ‘‘pupphavijjhanatthaṃ kaṇṭakanti visesitattā tadatthaṃ kaṇṭakameva bandhituṃ na vaṭṭati, tañca aṭṭhakathāpamāṇenā’’ti vadanti, vīmaṃsitvā gahetabbaṃ. Pupphapaṭicchakaṃ nāma dantādīhi kataṃ pupphādhānaṃ. Etampi nāgadantakampi sachiddameva gahetabbaṃ. Asokapiṇḍiyāti asokasākhānaṃ, pupphānaṃ vā samūhe. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.431) pana ‘‘asokapiṇḍiyāti asokapupphamañjarikāyā’’ti vuttaṃ. Dhammarajju nāma cetiyaṃ vā bodhiṃ vā pupphappavesanatthaṃ āvijjhitvā bandharajju. Vimativinodaniyaṃ (vi. vi. ṭī. 1.431) pana ‘‘dhammarajju nāma cetiyādīni parikkhipitvā tesañca rajjuyā ca antarā pupphappavesanatthāya bandharajju. Sithilavaṭṭitāya vā vaṭṭiyā abbhantare pupphappavesanatthāya evaṃ bandhātipi vadantī’’ti vuttaṃ.

Matthakadāmanti dhammāsanādimatthake palambakadāmaṃ. Tesaṃyevāti uppalādīnaṃ eva. Vākena vāti pupphanāḷaṃ phāletvā pupphena ekābaddhaṭṭhitavākena daṇḍena ca ekābaddheneva. Etena pupphaṃ bījagāmasaṅgahaṃ na gacchati pañcasu bījesu apaviṭṭhattā paṇṇaṃ viya, tasmā kappiyaṃ akārāpetvāpi vikopane doso natthi. Yañca chinnassapi makuḷassa vikasanaṃ, tampi atitaruṇassa abhāvā vuḍḍhilakkhaṇaṃ na hoti, pariṇatassa pana makuḷassa pattānaṃ sinehe pariyādānaṃ gate visuṃbhāvo eva vikāso, teneva chinnamakuḷavikāso achinnamakuḷavikāsato parihīno, milātaniyutto vā dissati. Yañca milātassa udakasaññoge amilānatāpajjanaṃ, tampi tambulapaṇṇādīsu samānaṃ vuḍḍhilakkhaṇaṃ na hoti. Pāḷiaṭṭhakathāsu ca na katthaci pupphānaṃ kappiyakaraṇaṃ āgataṃ, tasmā pupphaṃ sabbathā abījamevāti viññāyati, vīmaṃsitvā gahetabbaṃ.

‘‘Pasibbake viyā’’ti vuttattā pupphaṃ pasibbake vā pasibbakasadisaṃ bandhe yattha katthaci cīvare vā pakkhipituṃ vaṭṭatīti siddhaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.431) pana ‘‘khandhe ṭhapitakāsāvassāti khandhe ṭhapitasaṅghāṭiṃ sandhāya vuttaṃ. Tañhi tathābandhituṃ sakkā bhaveyya. Iminā ca aññampi tādisaṃ kāsāvaṃ vā vatthaṃ vā vuttanayena bandhitvā tattha pupphāni pakkhipituṃ vaṭṭatīti siddhaṃ. Aṃsabhaṇḍikapasibbake pakkhittasadisattā veṭhimaṃ nāma na jātaṃ, tasmā sithilabandhassa antarantarā pakkhipitumpi vaṭṭatīti vadantī’’ti vuttaṃ. Heṭṭhā daṇḍakaṃ pana bandhituṃ navaṭṭatīti rajjuādīhi bandhanaṃ sandhāya vuttaṃ, pupphasseva pana acchinnadaṇḍakehi bandhituṃ vaṭṭati eva.

Pupphapaṭe ca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ, tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na purimaṃ. ‘‘Purimaṭṭhānaṃ atikkāmetī’’ti sāmaññato vuttattā purimaṃ pupphakoṭiṃ phusāpetvā vā aphusāpetvā vā parikkhipanavasena atikkāmentassa āpattiyeva. Bandhituṃ vaṭṭatīti puppharahitāya suttavākakoṭiyā bandhituṃ vaṭṭati. Ekavāraṃ haritvā parikkhipitvāti idaṃ pubbe vuttacetiyādiparikkhepaṃ pupphapaṭakaraṇañca sandhāya vuttaṃ, tasmā cetiyaṃ vā bodhiṃ vā parikkhipantena ekavāraṃ parikkhipitvā purimaṭṭhānaṃ sampatte aññassa dātabbaṃ, tenapi ekavāraṃ parikkhipitvā tatheva kātabbaṃ. Pupphapaṭaṃ karontena ca haritvā aññassa dātabbaṃ, tenapi tatheva kātabbaṃ. Sacepi dveyeva bhikkhū ubhosu passesu ṭhatvā pariyāyena haranti, vaṭṭatiyevāti vadanti.

Parehi pūritanti dīghato pasāritaṃ. Vāyitunti tiriyato harituṃ, taṃ pana ekavārampi na labhati. Pupphāni ṭhapentenāti aganthitāni pākatikapupphāni aññamaññaṃ phusāpetvāpi ṭhapentena. Pupphadāmaṃ pana pūjanatthāya bhūmiyaṃ ṭhapentena phusāpetvā vā aphusāpetvā vā diguṇaṃ katvā ṭhapetuṃ na vaṭṭatīti vadanti.

32.Ghaṭikadāmaolambakoti heṭṭhābhāge ghaṭikākārayutto, dārughaṭikākāro vā olambako. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.431) pana ‘‘ghaṭikadāmaolambakoti ante ghaṭikākārayutto yamakadāmaolambako’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 431) pana ‘‘ghaṭikadāmaolambakoti yamakadāmaolambakoti likhita’’nti vuttaṃ, ekekaṃ pana dāmaṃ nikkhantasuttakoṭiyāva bandhitvā olambituṃ vaṭṭati, pupphadāmadvayaṃ saṅghaṭitukāmenapi nikkhantasuttakoṭiyāva suttakoṭiṃ saṅghaṭituṃ vaṭṭati. Aḍḍhacandākārena mālāguṇaparikkhepoti aḍḍhacandākārena mālāguṇassa punappunaṃ haraṇapaccāharaṇavasena pūretvā parikkhipanaṃ, teneva taṃ purime paviṭṭhaṃ, tasmā etampi aḍḍhacandākāraṃ punappunaṃ haraṇapaccāharaṇavasena pūretuṃ na vaṭṭati. Ekavāraṃ pana aḍḍhacandākārakaraṇe mālāguṇaṃ harituṃ vaṭṭatīti vadanti. Pupphadāmakaraṇanti ettha suttakoṭiyaṃ gahetvāpi ekato kātuṃ na vaṭṭatīti vadanti. Suttamayaṃ geṇḍukaṃ nāma, geṇḍukakharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattāti vadanti. Parasantakaṃ deti, dukkaṭamevāti vissāsaggāhena parasantakaṃ gahetvā dentaṃ sandhāya vuttaṃ. Thullaccayanti ettha bhaṇḍadeyyampi hoti.

33.Tañca kho vatthupūjanatthāyāti mātāpitūnampi pupphaṃ dentena vatthupūjanatthāyeva dātabbanti dasseti. ‘‘Maṇḍanatthāya pana sivaliṅgādipūjanatthāyā’’ti ettakameva vuttattā ‘‘imaṃ vikkiṇitvā jīvissantī’’ti mātāpitūnaṃ vaṭṭati, sesañātakānaṃ tāvakālikameva dātuṃ vaṭṭati. Kassacipīti ñātakassa vā aññātakassa vā kassacipi. Ñātisāmaṇerehevāti tesaṃ gihiparikammamocanatthaṃ vuttaṃ. Itareti aññātakā. Tehipi sāmaṇerehi ācariyupajjhāyānaṃ vattasīsena haritabbaṃ. Sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭatīti saṅghikassa lābhassa upacārasīmaṭṭhasāmaṇerānampi santakattā tesampi upaḍḍhabhāgo labbhatevāti katvā vuttaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ. Catutthabhāgassetaṃ adhivacanaṃ. Sāmaṇerā…pe… ṭhapentīti idaṃ arakkhitaagopitaṃ sandhāya vuttaṃ. Sāratthadīpaniyaṃ pana ‘‘vassaggena abhājanīyaṃ sandhāya vutta’’nti vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā.

34.Sāmaṇerehi dāpetuṃ na labhantīti idaṃ sāmaṇerehi gihikammaṃ kāritaṃ viya hotīti vuttaṃ, na pana pupphadānaṃ hotīti sāmaṇerānampi na vaṭṭanato. Vuttañca ‘‘sayamevā’’tiādi. Na hi taṃ pupphadānaṃ nāma siyā. Yadi hi tathā āgatānaṃ tesaṃ dānaṃ pupphadānaṃ nāma bhaveyya , sāmaṇerehipi dātuṃ na labbheyya. Sayamevāti sāmaṇerā sayameva. Yāgubhattādīni ādāyāti idaṃ bhikkhūnaṃ atthāya yāgubhattādisampādanaṃ sandhāya vuttattā ‘‘na vaṭṭatī’’ti avisesena vuttaṃ. Avisesena vuttanti iminā sabbesampi na vaṭṭatīti dasseti.

35.Vuttanayenevāti ‘‘mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti, vaṭṭatī’’ti imaṃ pupphadāne vuttanayaṃ phaladānepi atidisati, tasmā phalampi mātāpitūnaṃ haraṇaharāpanādinā dātuṃ vaṭṭati, sesañātīnaṃ pakkosāpetvāva. Idāni ‘‘yo haritvā vā harāpetvā vā…pe… issaravatāya dadato thullaccaya’’nti (pārā. aṭṭha. 2.436-437) imaṃ pupphadāne vuttanayaṃ phaladāne saṅkhipitvā dassento ‘‘kulasaṅgahatthāya panā’’tiādimāha. Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Phalaparicchedenāti ‘‘ettakāni phalāni dātabbānī’’ti evaṃ phalaparicchedena vā. Rukkhaparicchedena vāti ‘‘imehi rukkhehi dātabbānī’’ti evaṃ rukkhaparicchedena vā. Paricchinnesupi pana rukkhesu ‘‘idha phalāni sundarāni, ito gaṇhathā’’ti vadantena kulasaṅgaho kato nāma hotīti āha ‘‘evaṃ pana na vattabba’’nti. Rukkhacchallīti rukkhattaco, sā ‘‘bhājanīyabhaṇḍa’’nti vuttā. Vuttanayenāti pupphaphalādīsu vuttanayena kulasaṅgaho hotīti dasseti.

36. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇaṃ jaṅghapesaniyaṃ. Tenāha ‘‘gihīnaṃ dūteyyaṃ sāsanaharaṇakamma’’nti. Dūtassa kammaṃ dūteyyaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi…pe… pade pade dukkaṭanti idaṃ ‘‘tassa sāsanaṃ ārocessāmī’’ti iminā adhippāyena gamanaṃ sandhāya vuttaṃ. Tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhito gantvā attano patirūpaṃ sāsanaṃ āroceti, anāpatti. Gihīnañca kappiyasāsanaṃ harituṃ vaṭṭatīti sambandho. Imehi pana aṭṭhahi kuladūsakakammehīti pupphadānaṃ phaladānaṃ cuṇṇadānaṃ mattikadānaṃ dantakaṭṭhadānaṃ veḷudānaṃ paṇṇadānaṃ jaṅghapesanikanti imehi yathāvuttehi. Pabbājanīyakammakatoti kuladūsanapaccayā katapabbājanīyakammo.

37.Sekkhabhūmiyaṃ vāti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekabhūtānaṃ tiṇṇaṃ vivekānaṃ. Piṇḍāya caraṇassa bhojanapariyosānattā vuttaṃ ‘‘yāva bhojanapariyosāna’’nti. Bhutvā āgacchantassapi puna vuttanayeneva paṇidhāya cīvarasaṇṭhāpanādīni karontassa dukkaṭamevāti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kulasaṅgahavinicchayakathālaṅkāro nāma

Pañcamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app