20. Paṭiggahaṇavinicchayakathā

104. Evaṃ kappiyabhūmivinicchayaṃ kathetvā idāni paṭiggahaṇavinicchayaṃ kathetuṃ ‘‘khādanīyādipaṭiggāho’’tiādimāha. Tattha khādiyateti khādanīyaṃ, ṭhapetvā pañca bhojanāni sabbassa ajjhoharitabbassetaṃ adhivacanaṃ. Ādisaddena bhojanīyaṃ saṅgaṇhāti. Paṭiggahaṇaṃ sampaṭicchanaṃ paṭiggāho, khādanīyādīnaṃ paṭiggāho khādanīyādipaṭiggāho. Tenāha ‘‘ajjhoharitabbassa yassa kassaci khādanīyassa vā bhojanīyassa vā paṭiggahaṇa’’nti. Pañcasu aṅgesu uccāraṇamattanti ukkhipanamattaṃ, iminā paṭiggahitabbabhārassa pamāṇaṃ dasseti. Teneva tādisena purisena anukkhipanīyavatthusmiṃ paṭiggahaṇaṃ na ruhatīti dīpeti. ‘‘Hatthapāso’’ti iminā āsannabhāvaṃ. Teneva ca dūre ṭhatvā abhiharantassa paṭiggahaṇaṃ na ruhatīti dīpeti. Abhihāroti pariṇāmitabhāvo, tena ca tatraṭṭhakādīsu na ruhatīti dīpeti. ‘‘Devo vā’’tiādinā dāyakato payogattayaṃ dasseti. ‘‘Tañce’’tiādinā paṭiggāhakato payogadvayaṃ dasseti.

Idāni tesu pañcasu aṅgesu hatthapāsassa durājānatāya taṃ dassetumāha ‘‘tatthi’’ccādi. Tattha aḍḍhateyyahattho hatthapāso nāmāti yojanā. ‘‘Tassa orimantenā’’ti iminā ākāse ujuṃ ṭhatvā parena ukkhittaṃ gaṇhantassāpi āsannaṅgabhūtapādatalato paṭṭhāya hatthapāso paricchinditabbo, na sīsato paṭṭhāyāti dasseti. Tattha ‘‘orimantenā’’ti imassa heṭṭhimantenāti attho gahetabbo.

Ettha ca pavāraṇasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 238-239) ‘‘sace pana bhikkhu nisinno hoti, āsannassa pacchimantato paṭṭhāyā’’tiādinā paṭiggāhakānaṃ āsannaṅgassa pārimantato paṭṭhāya paricchedassa dassitattā idhāpi ākāse ṭhitassa paṭiggāhakassa āsannaṅgabhūtapādatalassa pārimantabhūtato paṇhipariyantassa heṭṭhimatalato paṭṭhāya, dāyakassa pana orimantabhūtato pādaṅgulassa heṭṭhimapariyantato paṭṭhāya hatthapāso paricchinditabboti daṭṭhabbaṃ. Imināva nayena bhūmiyaṃ nipajjitvā ussīsake nisinnassa hatthato paṭiggaṇhantassāpi āsannasīsaṅgassa pārimantabhūtato gīvantato paṭṭhāyeva hatthapāso minitabbo, na pādatalato paṭṭhāya. Evaṃ nipajjitvā dānepi yathānurūpaṃ veditabbaṃ. ‘‘Yaṃ āsannataraṃ aṅga’’nti (pāci. aṭṭha. 238-239) hi vuttaṃ. Akallakoti gilāno sahatthā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.265) pana ‘‘akallakoti gilāno gahetuṃ vā’’ti ettakameva vuttaṃ, etena akallakoti gilāno vā atha vā gahetuṃ akallako asamatthoti attho dassito. Tenāha ‘‘sacepi natthukaraṇiyaṃ dīyamānaṃ nāsāpuṭena akallako vā mukhena paṭiggaṇhātī’’ti.

105.Ekadesenāpīti aṅguliyā phuṭṭhamattena.

Tañce paṭiggaṇhāti, sabbaṃ paṭiggahitamevāti veṇukoṭiyaṃ bandhitvā ṭhapitattā. Sace bhūmiyaṃ ṭhitameva ghaṭaṃ dāyakena hatthapāse ṭhatvā ‘‘ghaṭaṃ dassāmī’’ti dinnaṃ veṇukoṭiyā gahaṇavasena paṭiggaṇhāti, ubhayakoṭibaddhaṃ sabbampi paṭiggahitameva hoti. Bhikkhussa hatthe apīḷetvā pakatiyā pīḷiyamānaṃ ucchurasaṃ sandhāya ‘‘gaṇhathā’’ti vuttattā ‘‘abhihāro na paññāyatī’’ti vuttaṃ, hatthapāse ṭhitassa pana bhikkhussa atthāya pīḷiyamānaṃ ucchuto paggharantaṃ rasaṃ gaṇhituṃ vaṭṭati. Doṇikāya sayaṃ paggharantaṃ ucchurasaṃ majjhe āvaritvā vissajjitampi gaṇhituṃ vaṭṭati. Paṭiggahaṇasaññāyāti ‘‘mañcādinā paṭiggahessāmī’’ti uppāditasaññāya, iminā ‘‘paṭiggaṇhāmī’’ti vācāya vattabbakiccaṃ natthīti dasseti.

Yatthakatthaci aṭṭhakathāsu, padesesu vā. Asaṃhārime phalaketi thāmamajjhimena asaṃhāriye. ‘‘Tintiṇikādipaṇṇesūti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.265) vuttaṃ. Porāṇaṭīkāyampi tatheva vuttaṃ, tadetaṃ vicāretabbaṃ. Aṭṭhakathāyañhi ‘‘bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhatī’’ti vuttaṃ. Taṃ tintiṇikādipaṇṇānaṃ sukhumattā tattha ṭhapitaāmisassa asaṇṭhahanato bhūmiyaṃ ṭhapitasadisattā ‘‘na ruhatī’’ti vuttaṃ, tintiṇikādisākhāsu ṭhapitepi evameva siyā, tasmā ‘‘sākhāsu paṭiggahaṇaṃ ruhatī’’ti vacanaṃ ayuttaṃ viya dissati. Aṭṭhakathāyaṃ ‘‘na ruhatī’’ti kiriyāpadassa ‘‘kasmā’’ti hetupariyesane sati na aññaṃ pariyesitabbaṃ, ‘‘sukhumesū’’ti vuttaṃ visesanapadaṃyeva hetumantavisesanaṃ bhavati, tasmā tintiṇikapaṇṇādīsu paṭiggahaṇaṃ na ruhati, kasmā? Tesaṃ sukhumattā. Aññesu pana paduminīpaṇṇādīsu ruhati, kasmā? Tesaṃ oḷārikattāti hetuphalasambandho icchitabboti dissati , tasmā ‘‘tadetaṃ vicāretabba’’nti vuttaṃ. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘na hi tāni sandhāretuṃ samatthānīti mahantesu pana paduminīpaṇṇādīsu ruhatī’’ti.

106.Puñchitvā paṭiggahetvāti puñchitepi rajanacuṇṇāsaṅkāya sati paṭiggahaṇatthāya vuttaṃ, nāsati. Taṃ panāti patitarajaṃ appaṭiggahetvā upari gahitapiṇḍapātaṃ. Anāpattīti durūpaciṇṇādidoso natthi. Pubbābhogassa anurūpavasena ‘‘anupasampannassa datvā…pe… vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati. ‘‘Anupasampannassa dassāmī’’tiādipi vinayadukkaṭassa parihārāya vuttaṃ, tathā akatvā gahitepi paṭiggahetvā paribhuñjato anāpattiyeva. Bhikkhussa detīti aññassa bhikkhussa deti. Kañjikanti khīrarasādiṃ yaṃ kiñci dravaṃ sandhāya vuttaṃ. Hatthato mocetvā puna gaṇhāti, uggahitakaṃ hotīti āha ‘‘hatthato amocentenevā’’ti. Āluḷentānanti āloḷentānaṃ, ayameva vā pāṭho. Āharitvā bhūmiyaṃ ṭhapitattā abhihāro natthīti āha ‘‘patto paṭiggahetabbo’’ti.

107.Paṭhamataraṃ uḷuṅkato thevā patte patantīti ettha ‘‘yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso’’ti vadanti. Carukenāti khuddakabhājanena. ‘‘Abhihaṭattāti dīyamānakkhaṇaṃ sandhāya vuttaṃ. Datvā apanayanakāle pana chārikā vā bindūni vā patanti, puna paṭiggahetabbaṃ abhihārassa vigatattā’’ti vadanti, taṃ yathā na patati, tathā apanessāmīti paṭiharante yujjati, pakatisaññāya apanente abhihāro na chijjati, supatitaṃ. Paṭiggahitameva hi taṃ hoti. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti abhihariyamānassa pattassa mukhavaṭṭiyā uparibhāge hatthaṃ pasāretvā phusituṃ vaṭṭati. Pādena pelletvāti pādena ‘‘paṭiggahessāmī’’ti saññāya akkamitvā. Kecīti abhayagirivāsino. Vacanamattamevāti paṭibaddhaṃ paṭibaddhapaṭibaddhanti saddamattameva nānaṃ, kāyapaṭibaddhameva hoti, tasmā tesaṃ vacanaṃ na gahetabbanti adhippāyo. Esa nayoti ‘‘paṭibaddhapaṭibaddhampi kāyapaṭibaddhamevā’’ti ayaṃ nayo. Tathā ca tattha kāyapaṭibaddhe tappaṭibaddhe ca thullaccayameva vuttaṃ.

Tena āharāpetunti yassa bhikkhuno santikaṃ gataṃ, taṃ ‘‘idha naṃ ānehī’’ti āṇāpetvā tena āharāpetuṃ itarassa vaṭṭatīti attho. Tasmāti yasmā mūlaṭṭhasseva paribhogo anuññāto, tasmā. Taṃ divasaṃ hatthena gahetvā dutiyadivase paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hotīti āha ‘‘anāmasitvā’’ti. Appaṭiggahitattā ‘‘sannidhipaccayā anāpattī’’ti vuttaṃ. Appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hotīti āha ‘‘paṭiggahetvā pana paribhuñjitabba’’nti. ‘‘Na tato paranti tadaheva sāmaṃ appaṭiggahitaṃ sandhāya vuttaṃ, tadaheva paṭiggahitaṃ pana punadivasādīsu appaṭiggahetvāpi paribhuñjituṃ vaṭṭatī’’ti vadanti.

108.Khīyantīti khayaṃ gacchanti, tesaṃ cuṇṇehi thullaccayaappaṭiggahaṇāpattiyo na hontīti adhippāyo. Satthakenāti paṭiggahitasatthakena. Navasamuṭṭhitanti eteneva ucchuādīsu abhinavalaggattā abbohārikaṃ na hotīti dasseti. Eseva nayoti sannidhidosādiṃ sandhāya vadati. Tenāha ‘‘na hī’’tiādi. Kasmā panettha uggahitapaccayā, sannidhipaccayā vā doso na siyāti āha ‘‘na hi taṃ paribhogatthāya pariharantī’’ti. Iminā ca bāhiraparibhogatthaṃ sāmaṃ gahetvā vā anupasampannena dinnaṃ vā pariharituṃ vaṭṭatīti dīpeti, tasmā pattasammakkhanādiatthaṃ sāmaṃ gahetvā pariharitatelādiṃ sace paribhuñjitukāmo hoti, paṭiggahetvā paribhuñjantassa anāpatti. Abbhantaraparibhogatthaṃ pana sāmaṃ gahitaṃ paṭiggahetvā paribhuñjantassa uggahitapaṭiggahaṇaṃ hoti, appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti. Abbhantaraparibhogatthameva anupasampannena dinnaṃ gahetvā pariharantassa siṅgīloṇakappo viya sannidhipaccayā āpatti hoti. Keci pana ‘‘thāmamajjhimassa purisassa uccāraṇamattaṃ hotītiādinā vuttapañcaṅgasampattiyā paṭiggahaṇassa ruhaṇato bāhiraparibhogatthampi sace anupasampannehi dinnaṃ gaṇhāti, paṭiggahitamevā’’ti vadanti. Evaṃ sati idha bāhiraparibhogatthaṃ anupasampannena dinnaṃ gahetvā pariharantassa sannidhipaccayā āpatti vattabbā siyā. ‘‘Na hi taṃ paribhogatthāya pariharantī’’ti ca na vattabbaṃ, tasmā bāhiraparibhogatthaṃ gahitaṃ paṭiggahitaṃ nāma na hotīti veditabbaṃ.

Yadi evaṃ pañcasu paṭiggahaṇaṅgesu ‘‘paribhogatthāyā’’ti visesanaṃ vattabbanti? Na vattabbaṃ. Paṭiggahaṇañhi paribhogatthameva hotīti ‘‘paribhogatthāyā’’ti visuṃ avatvā ‘‘tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti ettakameva vuttaṃ. Apare pana ‘‘satipi paṭiggahaṇe ‘na hi taṃ paribhogatthāya pariharantī’ti idha aparibhogatthāya pariharaṇe anāpatti vuttā’’ti vadanti. Tena ca paṭiggahaṇaṅgesu pañcasu samiddhesu ajjhoharitukāmatāya gahitameva paṭiggahitaṃ nāma hoti ajjhoharitabbesuyeva paṭiggahaṇassa anuññātattāti dasseti. Tathā bāhiraparibhogatthāya gahetvā ṭhapitatelādiṃ ajjhoharitukāmatāya sati paṭiggahetvā paribhuñjituṃ vaṭṭatīti dasseti. Udukkhalamusalādīni khīyantīti ettha udukkhalamusalānaṃ khayena pisitakoṭṭitabhesajjesu sace āgantukavaṇṇo paññāyati, na vaṭṭati. Suddhaṃ udakaṃ hotīti rukkhasākhādīhi gaḷitvā patanaudakaṃ sandhāya vuttaṃ.

109.Patto vāssa paṭiggahetabboti etthāpi pattagataṃ chupitvā dentassa hatthe laggena āmisena dosābhāvatthaṃ pattapaṭiggahaṇanti abbhantaraparibhogatthameva pattapaṭiggahaṇaṃ veditabbaṃ. Yaṃ sāmaṇerassa patte patati…pe… paṭiggahaṇaṃ na vijahatīti ettha punappunaṃ gaṇhantassa attano patte pakkhittameva attano santakanti sanniṭṭhānakaraṇato hatthagataṃ paṭiggahaṇaṃ na vijahati. Paricchinditvā dinnaṃ pana gaṇhantassa gahaṇasamayeyeva attano santakanti sanniṭṭhānassa katattā hatthagataṃ paṭiggahaṇaṃ vijahati. Kesañci atthāya bhattaṃ pakkhipatīti ettha anupasampannassa atthāya pakkhipantepi āgantvā gaṇhissatīti sayameva pakkhipitvā ṭhapanato paṭiggahaṇaṃ na vijahati. Anupasampannassa hatthe pakkhittaṃ pana anupasampanneneva ṭhapitaṃ nāma hotīti paṭiggahaṇaṃ vijahati pariccattabhāvato. Tena vuttaṃ ‘‘sāmaṇera…pe… pariccattattā’’ti. Kesañcītiādīsu anupasampannānaṃ atthāya katthaci ṭhapiyamānampi hatthato muttamatte eva paṭiggahaṇaṃ na vijahati, atha kho bhājane patitameva paṭiggahaṇaṃ vijahati. Bhājanañca bhikkhunā punadivasatthāya apekkhitamevāti taggatampi āmisaṃ duddhotapattagataṃ viya paṭiggahaṇaṃ vijahatīti saṅkāya ‘‘sāmaṇerassa hatthe pakkhipitabba’’nti vuttanti veditabbaṃ. Īdisesu hi yutti na gavesitabbā, vuttanayeneva paṭipajjitabbaṃ.

110.Pattagatā yāgūti iminā pattamukhavaṭṭiyā phuṭṭhepi kuṭe yāgu paṭiggahitā, uggahitā vā na hoti bhikkhuno anicchāya phuṭṭhattāti dasseti. Āropetīti hatthaṃ phusāpeti. Paṭiggahaṇūpagaṃ bhāraṃ nāma thāmamajjhimassa purisassa ukkhepārahaṃ. Kiñcāpi avissajjetvāva aññena hatthena pidahantassa doso natthi, tathāpi na pidahitabbanti aṭṭhakathāpamāṇeneva gahetabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.265) pana ‘‘napidahitabbanti hatthato muttaṃ sandhāya vuttaṃ, hatthagataṃ pana itarena hatthena pidahato, hatthato muttampi vā aphusitvā upari pidhānaṃ pātentassa na doso’’ti vuttaṃ.

111.Paṭiggaṇhātīti chāyatthāya upari dhāriyamānā mahāsākhā yena kenaci chijjeyya, tattha laggarajaṃ mukhe pāteyya vāti kappiyaṃ kārāpetvā paṭiggaṇhāti.

Macchikavāraṇatthanti ettha ‘‘sacepi sākhāya laggarajaṃ patte patati, sukhena paribhuñjituṃ sakkāti sākhāya paṭiggahitattā abbhantaraparibhogatthamevidha paṭiggahaṇanti mūlapaṭiggahaṇameva vaṭṭatī’’ti vuttaṃ. Apare pana ‘‘macchikavāraṇatthanti vacanamattaṃ gahetvā bāhiraparibhogatthaṃ gahita’’nti vadanti. Kuṇḍaketi mahāghaṭe. Tasmimpīti cāṭighaṭepi. Anupasampannaṃ gāhāpetvāti tameva ajjhoharaṇīyaṃ bhaṇḍaṃ anupasampannena gāhāpetvā.

Therassa pattaṃ dutiyattherassāti ‘‘therassa pattaṃ mayhaṃ dethā’’ti tena attano pariccajāpetvā dutiyattherassa deti. Tuyhaṃ yāguṃ mayhaṃ dehīti ettha evaṃ vatvā sāmaṇerassa pattaṃ gahetvā attanopi pattaṃ tassa deti. Ettha panāti ‘‘paṇḍito sāmaṇero’’tiādipattaparivattanakathāyaṃ. Kāraṇaṃ upaparikkhitabbanti yathā mātuādīnaṃ telādīni haranto tathārūpe kicce anupasampannena aparivattetvāva paribhuñjituṃ labhati, evamidha pattaparivattanaṃ akatvā paribhuñjituṃ kasmā na labhatīti kāraṇaṃ vīmaṃsitabbanti attho. Ettha pana ‘‘sāmaṇerehi gahitataṇḍulesu parikkhīṇesu avassaṃ amhākaṃ sāmaṇerā saṅgahaṃ karontīti cittuppatti sambhavati, tasmā taṃ parivattetvāva paribhuñjitabbaṃ. Mātāpitūnaṃ atthāya pana chāyatthāya vā gahaṇe paribhogāsā natthi, tasmā taṃ vaṭṭatī’’ti kāraṇaṃ vadanti. Teneva ācariyabuddhadattattherenapi vuttaṃ –

‘‘Mātāpitūnamatthāya, telādiṃ haratopi ca;

Sākhaṃ chāyādiatthāya, imassa na visesatā.

‘‘Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

Tassa sālayabhāvaṃ tu, visesaṃ takkayāmaha’’nti.

Idamevettha yuttataraṃ avassaṃ tathāvidhavitakkuppattiyā sambhavato. Na hi sakkā ettha vitakkaṃ sodhetunti. Mātādīnaṃ atthāya haraṇe pana nāvassaṃ tathāvidhavitakkuppattīti sakkā vitakkaṃ sodhetuṃ. Yattha hi vitakkaṃ sodhetuṃ sakkā, tattha nevatthi doso. Teneva vakkhati ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.265) pana ‘‘ettha panāti pattaparivattane. Kāraṇanti ettha yathā sāmaṇerā ito amhākampi dentīti vitakko uppajjati, na tathā aññatthāti kāraṇaṃ vadanti, tañca yuttaṃ. Yassa pana tādiso vitakko natthi, tena aparivattetvāpi bhuñjituṃ vaṭṭatī’’ti vuttaṃ.

112.Niccāletunti cāletvā pāsāṇasakkharādiapanayanaṃ kātuṃ. Uddhanaṃ āropetabbanti anaggikaṃ uddhanaṃ sandhāya vuttaṃ. Uddhane paccamānassa āluḷane upari apakkataṇḍulā heṭṭhā pavisitvā paccantīti āha ‘‘sāmaṃpākañceva hotī’’ti.

113.Ādhārake patto ṭhapitoti appaṭiggahitāmiso patto puna paṭiggahaṇatthāya ṭhapito. Cāletīti vinā kāraṇaṃ cāleti, satipi kāraṇe bhikkhūnaṃ paribhogārahaṃ cāletuṃ na vaṭṭati. Kiñcāpi ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) tādise ābādhe attano atthāya āmakamaṃsapaṭiggahaṇaṃ anuññātaṃ, ‘‘āmakamaṃsapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) ca sāmaññato paṭikkhittaṃ, tathāpi attano, aññassa vā bhikkhuno atthāya aggahitattā ‘‘sīhavighāsādiṃ…pe… vaṭṭatī’’ti vuttaṃ. Sakkoti vitakkaṃ sodhetunti ‘‘mayhampi detī’’ti vitakkassa anuppannabhāvaṃ sallakkhetuṃ sakkoti , ‘‘sāmaṇerassa dassāmī’’ti suddhacittena mayā gahitanti vā sallakkhetuṃ sakkoti. Sace pana mūlepi paṭiggahitaṃ hotīti ettha ‘‘gahetvā gate mayhampi dadeyyunti saññāya sace paṭiggahitaṃ hotī’’ti vadanti.

114.Koṭṭhāse karotīti ‘‘bhikkhū sāmaṇerā ca attano attano abhirucitaṃ koṭṭhāsaṃ gaṇhantū’’ti sabbesaṃ samake koṭṭhāse karoti. Gahitāvasesanti sāmaṇerehi gahitakoṭṭhāsato avasesaṃ. Gaṇhitvāti ‘‘mayhaṃ idaṃ gaṇhissāmī’’ti gahetvā. Idha gahitāvasesaṃ nāma tena gaṇhitvā puna ṭhapitaṃ.

Paṭiggahetvāti tadahu paṭiggahetvā. Teneva ‘‘yāvakālikena yāvajīvikasaṃsagge doso natthī’’ti vuttaṃ. Sace pana purimadivase paṭiggahetvā ṭhapitā hoti, sāmisena mukhena tassā vaṭṭiyā dhūmaṃ pivituṃ na vaṭṭati. Samuddodakenāti appaṭiggahitasamuddodakena.

Himakarakā nāma kadāci vassodakena saha patanakā pāsāṇalekhā viya ghanībhūtā udakavisesā, tesu paṭiggahaṇakiccaṃ natthi. Tenāha ‘‘udakagatikā evā’’ti. Yasmā katakaṭṭhi udakaṃ pasādetvā visuṃ tiṭṭhati, tasmā ‘‘abbohārika’’nti vuttaṃ. Iminā appaṭiggahitāpattīhi abbohārikaṃ, vikālabhojanāpattīhipi abbohārikanti dasseti. Laggatīti sukkhe mukhe ca hatthe ca mattikāvaṇṇaṃ dassentaṃ laggati. Bahalanti hatthamukhesu alagganakampi paṭiggahetabbaṃ.

Vāsamattanti reṇukhīrābhāvaṃ dasseti. Pānīyaṃ gahetvāti attanoyeva atthāya gahetvā. Sace pana pītāvasesakaṃ tattheva ākirissāmīti gaṇhāti, puna paṭiggahaṇakiccaṃ natthi. Ākirati, paṭiggahetabbanti puppharasassa paññāyanato vuttaṃ. Vikkhambhetvāti viyūhitvā, apanetvāti attho.

115.Mahābhūtesūti pāṇasarīrasannissitesu pathavīādimahābhūtesu. Sabbaṃ vaṭṭatīti attano paresañca sarīrasannissitaṃ sabbaṃ vaṭṭati, akappiyamaṃsānulomatāya thullaccayādiṃ na janetīti adhippāyo. Patatīti attano sarīrato chijjitvā patati. ‘‘Rukkhato chinditvā’’ti vuttattā mattikatthāya pathaviṃ khaṇituṃ, aññampi yaṃ kiñci mūlapaṇṇādivisabhesajjaṃ chinditvā chārikaṃ akatvāpi appaṭiggahitampi paribhuñjituṃ vaṭṭatīti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Paṭiggahaṇavinicchayakathālaṅkāro nāma

Vīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app