2. Parikkhāravinicchayakathā

6. Evaṃ divāseyyavinicchayaṃ kathetvā idāni parikkhāravinicchayaṃ kathetuṃ ‘‘parikkhāroti samaṇaparikkhāro’’tiādimāha. Tattha divāseyyavinicchayakathāya ādimhi vuttaṃ ‘‘tatthā’’ti padaṃ ānetvā tattha tesu mātikāpadesu samabhiniviṭṭhassa ‘‘parikkhāro’’ti padassa ‘‘samaṇaparikkhāro’’ti attho daṭṭhabboti yojanā, esa nayo ito parepi. Samaṇaparikkhāro vutto, na gihiparikkhāroti adhippāyo. Parisamantato kariyateti parikkhāro, chattādiko. Tatrāti samaṇaparikkhāre. Kappatīti kappiyo, na kappiyo akappiyo, kappiyo ca akappiyo ca kappiyākappiyo, samāhāradvandepi pulliṅgamicchanti paṇḍitā. Kappiyākappiyo ca so parikkhāro ceti tathā, tassa vinicchayo kappiyākappiyaparikkhāravinicchayo.

Keci tālapaṇṇacchattanti idaṃ upalakkhaṇamattaṃ. Sabbampi hi chattaṃ tathākariyamānaṃ na vaṭṭati. Tenevāha vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 85) ‘‘sabbaparikkhāresu vaṇṇamaṭṭhavikāraṃ karontassa dukkaṭanti dīpentena na vaṭṭatīti vuttanti veditabba’’nti. Na vaṇṇamaṭṭhatthāyāti iminā thirakaraṇatthaṃ ekavaṇṇasuttena vinandhiyamānaṃ yadi vaṇṇamaṭṭhaṃ hoti, tattha na dosoti dasseti. Āraggenāti nikhādanamukhena. Yadi na vaṭṭati, tādisaṃ chattadaṇḍaṃ labhitvā kiṃ kātabbanti āha ‘‘ghaṭakaṃ vā’’tiādi. Suttakena vā daṇḍo veṭhetabboti yathā lekhā na paññāyati, tathā veṭhetabbo. Daṇḍabundeti daṇḍamūle, chattadaṇḍassa heṭṭhimakoṭiyanti attho. Chattamaṇḍalikanti chattassa anto khuddakamaṇḍalaṃ, chattapañjare maṇḍalākārena baddhadaṇḍavalayaṃ vā. Ukkiritvāti ninnaṃ, unnataṃ vā katvā uṭṭhāpetvā. Sā vaṭṭatīti sā lekhā rajjukehi bandhantu vā mā vā, bandhituṃ yuttaṭṭhānattā vaṭṭati. Tena vuttaṃ ācariyabuddhadattamahātherena –

‘‘Chattaṃ paṇṇamayaṃ kiñci, bahi anto ca sabbaso;

Pañcavaṇṇena suttena, sibbituṃ na ca vaṭṭati.

‘‘Chindituṃ aḍḍhacandaṃ vā, paṇṇe makaradantakaṃ;

Ghaṭakaṃ vāḷarūpaṃ vā, lekhā daṇḍe na vaṭṭati.

‘‘Sibbituṃ ekavaṇṇena, chattaṃ suttena vaṭṭati;

Thiratthaṃ pañcavaṇṇena, pañjaraṃ vā vinandhituṃ.

‘‘Ghaṭakaṃ vāḷarūpaṃ vā, lekhā vā pana kevalā;

Chinditvā vāpi ghaṃsitvā, dhāretuṃ pana vaṭṭati.

‘‘Ahicchattakasaṇṭhānaṃ , daṇḍabundamhi vaṭṭati;

Ukkiritvā katā lekhā, bandhanatthāya vaṭṭatī’’ti.

Tassa vaṇṇanāyampi chattaṃ paṇṇamayaṃ kiñcīti tālapaṇṇādipaṇṇacchadanaṃ yaṃ kiñci chattaṃ. Bahīti upari. Antoti heṭṭhā. Sibbitunti rūpaṃ dassetvā sūcikammaṃ kātuṃ. Paṇṇeti chadanapaṇṇe. Aḍḍhacandanti aḍḍhacandākāraṃ. Makaradantakanti makaradantākāraṃ, yaṃ ‘‘girikūṭa’’nti vuccati. Chindituṃ na vaṭṭatīti sambandho. Mukhavaṭṭiyā nāmetvā baddhapaṇṇakoṭiyā vā matthakamaṇḍalakoṭiyā vā girikūṭādiṃ karonti, iminā taṃ paṭikkhittaṃ. Daṇḍeti chattadaṇḍe. Ghaṭakanti ghaṭākāro. Vāḷarūpaṃ vāti byagghādivāḷānaṃ rūpakaṃ vā. Lekhāti ukkiritvā vā chinditvā vā cittakammavasena vā katarāji. Pañcavaṇṇānaṃ suttānaṃ antare nīlādiekavaṇṇena suttena thiratthaṃ chattaṃ anto ca bahi ca sibbituṃ vā chattadaṇḍaggāhakasalākapañjaraṃ thiratthaṃ vinandhituṃ vā vaṭṭatīti yojanā. Pañcavaṇṇānaṃ ekavaṇṇena thiratthanti iminā anekavaṇṇehi suttehi vaṇṇamaṭṭhatthāya sibbituñca vinandhituñca na vaṭṭatīti dīpeti. Potthakesu pana ‘‘pañcavaṇṇenā’’ti pāṭho dissati, tassa ekavaṇṇena pañcavaṇṇena vā suttena thiratthaṃ sibbituṃ vinandhituṃ vā vaṭṭatīti yojanā kātabbā hoti.

Ettha ca heṭṭhā vuttena ‘‘pañcavaṇṇena suttena sibbituṃ na ca vaṭṭatī’’ti pāṭhena ca ‘‘keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbetvā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati, ekavaṇṇe pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ, chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ, na vaṇṇamaṭṭhatthāyā’’ti aṭṭhakathāpāṭhena ca virujjhati, tasmā so na gahetabbo.

Lekhāvā pana kevalāti yathāvuttappakārā sakalā lekhā vā. Chinditvāti ukkiritvā kataṃ chinditvā. Ghaṃsitvāti cittakammādivasena kataṃ ghaṃsitvā. Daṇḍabundamhīti chattadaṇḍassa pañjare gāhaṇatthāya phālitabundamhi, mūleti attho. Ayamettha nissandehe vuttanayo. Khuddasikkhāgaṇṭhipade pana ‘‘chattapiṇḍiyā mūle’’ti vuttaṃ. Ahicchattakasaṇṭhānanti phullaahicchattakākāraṃ. Rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvāti valayaṃ viya upaṭṭhāpetvā. Bandhanatthāyāti vātena yathā na calati, evaṃ rajjūhi daṇḍe pañjarassa bandhanatthāya. Ukkiritvā katā lekhā vaṭṭatīti yojanā. Yathā vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭatīti. Sacepi na bandhati, bandhanārahaṭṭhānattā valayaṃ ukkiritvā vaṭṭatīti gaṇṭhipade vattantīti āgataṃ, tasmā pakkharaṇesu āgatanayeneva chatte paṭipajjitabbanti.

7. Cīvare pana nānāsuttakehīti (sārattha. ṭī. 2.85; vi. vi. ṭī. 1.85) nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ vasena vuttaṃ, ekavaṇṇasuttakenapi na vaṭṭatiyeva. ‘‘Pakatisūcikammameva vaṭṭatī’’ti hi vuttaṃ. Paṭṭamukheti dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante. Anuvātaṃ sandhāyetaṃ vuttaṃ. Veṇīti varakasīsākārena sibbanaṃ. Saṅkhalikanti dviguṇasaṅkhalikākārena sibbanaṃ, biḷālasaṅkhalikākārena sibbanaṃ vā. Veṇiṃ vā saṅkhalikaṃ vā karontīti karaṇakiriyāya sambandho. Agghiyaṃ nāma cetiyasaṇṭhānaṃ , yaṃ ‘‘agghiyatthambho’’ti vadanti. Gayā nāma mūle tanukaṃ agge mahantaṃ katvā gadākārena sibbanaṃ. Muggaro nāma mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ. Kakkaṭakkhīni ukkirantīti gaṇṭhikapaṭṭapāsakapaṭṭānaṃ ante pāḷibaddhaṃ katvā kakkaṭakānaṃ akkhisaṇṭhānaṃ paṭṭhapenti, karontīti attho. ‘‘Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi nīhaṭasuttānaṃ koṭiyo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kathaṃ pana tā piḷakā duviññeyyarūpā kātabbāti? Koṇehi nīhaṭasuttānaṃ antesu ekavāraṃ gaṇṭhikakaraṇena vā puna nivattetvā sibbanena vā duviññeyyasabhāvaṃ katvā suttakoṭiyo rassaṃ katvā chinditabbā. Dhammasirittherena pana ‘‘koṇasuttā ca piḷakā, duviññeyyāva kappare’’ti vuttaṃ, tathā ācariyabuddhadattattherenapi ‘‘suttā ca piḷakā tattha, duviññeyyāva dīpitā’’ti vuttaṃ, tasmā tesaṃ matena koṇasuttā ca piḷakā ca koṇasuttapiḷakāti evamettha attho daṭṭhabbo.

Vimativinodaniyampi (vi. vi. ṭī. 1.85) koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi bahi niggatasuttānaṃ piḷakākārena ṭhapitakoṭiyoti keci vadanti, te piḷake chinditvā duviññeyyā kātabbāti tesaṃ adhippāyo. Keci pana ‘‘koṇasuttā ca piḷakā cāti dveyevā’’ti vadanti, tesaṃ matena gaṇṭhikapāsakapaṭṭānaṃ koṇato koṇaṃ nīhaṭasuttā koṇasuttā nāma. Samantato pana pariyantena gatā caturassasuttā piḷakā nāma. Taṃ duvidhampi keci cīvarato visuṃ paññānatthāya vikārayuttaṃ karonti, taṃ nisedhāya ‘‘duviññeyyarūpā vaṭṭatī’’ti vuttaṃ, na pana sabbathā acakkhugocarabhāvena sibbanatthāya tathāsibbanassa asakkuṇeyyattā, yathā pakaticīvarato vikāro na paññāyati, evaṃ sibbitabbanti adhippāyo. Rajanakammato pubbe paññāyamānopi viseso cīvare ratte ekavaṇṇato na paññāyatīti āha ‘‘cīvare ratte’’ti.

8.Maṇināti nīlamaṇiādipāsāṇena, aṃsabaddhakakāyabandhanādikaṃ acīvarattā saṅkhādīhi ghaṃsituṃ vaṭṭatīti vadanti. Kaṇṇasuttakanti cīvarassa dīghato tiriyañca sibbitānaṃ catūsu kaṇṇesu koṇesu ca nikkhantānaṃ suttasīsānametaṃ nāmaṃ, taṃ chinditvāva pārupitabbaṃ. Tenāha ‘‘rajitakāle chinditabba’’nti. Bhagavatā anuññātaṃ ekaṃ kaṇṇasuttampi atthi, taṃ pana nāmena sadisampi ito aññamevāti dassetuṃ ‘‘yaṃ panā’’tiādi vuttaṃ. Lagganatthāyāti cīvararajjuyaṃ cīvarabandhanatthāya. Vimativinodaniyaṃ (vi. vi. ṭī. 1.85) ettakameva vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. 2.85) pana ‘‘pāsakaṃ katvā bandhitabbanti rajanakāle bandhitabbaṃ, sesakāle mocetvā ṭhapetabba’’nti vuttaṃ. Vinayasaṅgahappakaraṇassa porāṇaṭīkāyampi idameva gahetvā vuttaṃ, taṃ pana cīvarakkhandhake (mahāva. 344) ‘‘majjhena laggenti, ubhato galati, bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṇṇe bandhitunti. Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṇṇasuttaka’’nti evaṃ anuññātacīvararajjuyaṃ rajitvā pasāritacīvarassa olambakasuttaṃ sandhāya vuttanti daṭṭhabbaṃ.

Gaṇṭhiketi cīvarapārupanakāle pāsake laggāpanatthaṃ kate dantādimaye gaṇṭhike. Piḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapiḷakā. Vuttañhetaṃ vinayavinicchayappakaraṇe –

‘‘Nānāvaṇṇehi suttehi, maṇḍanatthāya cīvaraṃ;

Samaṃ satapadādīnaṃ, sibbituṃ na ca vaṭṭati.

‘‘Pattassa pariyante vā, tathā pattamukhepi ca;

Veṇiṃ saṅkhalikaṃ vāpi, karoto hoti dukkaṭaṃ.

‘‘Paṭṭampi gaṇṭhipāsānaṃ, aṭṭhakoṇādikaṃ vidhiṃ;

Tatthagghiyagadārūpaṃ, muggarādiṃ karonti ca.

‘‘Tattha kakkaṭakakkhīni, uṭṭhāpenti na vaṭṭati;

Suttā ca piḷakā tattha, duviññeyyāva dīpitā.

‘‘Catukoṇāva vaṭṭanti, gaṇṭhipāsakapaṭṭakā;

Kaṇṇakoṇesu suttāni, ratte chindeyya cīvare.

‘‘Sūcikammavikāraṃ vā, aññaṃ vā pana kiñcipi;

Cīvare bhikkhunā kātuṃ, kārāpetuṃ na vaṭṭati.

‘‘Yo ca pakkhipati bhikkhu cīvaraṃ,

Kañjipiṭṭhakhaliallikādisu;

Vaṇṇamaṭṭhamabhipatthayaṃ paraṃ;

Tassa natthi pana mutti dukkaṭā.

‘‘Sūcihatthamalādīnaṃ, karaṇe cīvarassa ca;

Tathā kiliṭṭhakāle ca, dhovanatthaṃ tu vaṭṭati.

‘‘Rajane pana gandhaṃ vā, telaṃ vā lākhameva vā;

Kiñci pakkhipituṃ tattha, bhikkhuno na ca vaṭṭati.

‘‘Saṅkhena maṇinā vāpi, aññenapi ca kenaci;

Cīvaraṃ na ca ghaṭṭeyya, ghaṃsitabbaṃ na doṇiyā.

‘‘Cīvaraṃ doṇiyaṃ katvā, nātighaṭṭeyya muṭṭhinā;

Rattaṃ paharituṃ kiñci, hattheheva ca vaṭṭati.

‘‘Gaṇṭhike pana lekhā vā, piḷakā vā na vaṭṭati;

Kappabinduvikāro vā, pāḷikaṇṇikabhedato’’ti.

Vinayasāratthasandīpaniyampi samaṃ satapadādīnanti satapadādīhi sadisaṃ. Tulyatthe karaṇavacanappasaṅge sāmivacanaṃ. Paṭṭassa pariyante vāti anuvātassa ubhayapariyante vā. Paṭṭamukhepi vāti dvinnaṃ āyāmavitthārapaṭṭānaṃ saṅghaṭitaṭṭhāne, kaṇṇepi vā ekasseva vā paṭṭassa ūnapūraṇatthaṃ ghaṭitaṭṭhānepi vā . Veṇīti kudrūsasīsākārena sibbanaṃ. Keci ‘‘varakasīsākārenā’’ti vadanti. Saṅkhalikanti biḷāladāmasadisasibbanaṃ. Keci ‘‘satapadisadisa’’nti vadanti.

Paṭṭampīti pattampi. Aṭṭhakoṇādiko vidhi pakāro etassāti aṭṭhakoṇādikavidhi, taṃ. Aṭṭhakoṇādikanti vā gāthābandhavasena niggahitāgamo. ‘‘Aṭṭhakoṇādikaṃ vidhi’’nti etaṃ ‘‘paṭṭa’’nti etassa samānādhikaraṇavisesanaṃ, kiriyāvisesanaṃ vā. ‘‘Karontī’’ti iminā sambandho. Atha vā paṭṭanti ettha bhummatthe upayogavacanaṃ, paṭṭeti attho. Imasmiṃ pakkhe aṭṭhakoṇādikanti upayogavacanaṃ. Vidhinti etassa visesanaṃ. Idha vakkhamānacatukoṇasaṇṭhānato aññaṃ aṭṭhakoṇādikaṃ nāma. Tatthāti tasmiṃ paṭṭadvaye. Agghiyagadārūpanti agghiyasaṇṭhānañceva gadāsaṇṭhānañca sibbanaṃ. Muggaranti laguḷasaṇṭhānasibbanaṃ. Ādi-saddena cetiyādisaṇṭhānānaṃ gahaṇaṃ.

Tatthāti paṭṭadvaye tasmiṃ ṭhāne. Kakkaṭakakkhīnīti kuḷīrakacchisadisāni sibbanavikārāni. Uṭṭhāpentīti karonti. Tatthāti tasmiṃ gaṇṭhikapāsakapaṭṭake. Suttāti koṇato koṇaṃ sibbitasuttā ceva caturasse sibbitasuttā ca. Piḷakāti tesameva suttānaṃ nivattetvā sibbitakoṭiyo ca. Duviññeyyāvāti rajanakāle duviññeyyarūpā anoḷārikā dīpitā vaṭṭantīti. Yathāha ‘‘koṇasuttapiḷakā ca cīvare ratte duviññeyyarūpā vaṭṭantī’’ti (pārā. aṭṭha. 1.85).

Gaṇṭhikapaṭṭikā pāsapaṭṭikāti yojanā. Kaṇṇakoṇesu suttānīti cīvarakaṇṇe suttā ceva pāsakapaṭṭānaṃ koṇesu suttāni ca acchindati. Ettha ca cīvare āyāmato vitthārato ca sibbitvā anuvātato bahi nikkhamitasuttaṃ cīvaraṃ rajitvā sukkhāpanakāle rajjuyā vā cīvaravaṃse vā bandhitvā olambituṃ anuvāte bandhasuttāni ca kaṇṇasuttāni nāma. Yathāha ‘‘cīvarassa kaṇṇasuttakaṃ na ca vaṭṭati, rajitakāle chinditabbaṃ, yaṃ pana ‘anujānāmi bhikkhave kaṇṇasuttaka’nti evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāyā’’ti (pārā. aṭṭha. 1.85).

Sūcikammavikāraṃ vāti cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, evarūpaṃ sūcikammavikāraṃ vā. Aññaṃ vā pana kiñcipīti aññampi yaṃ kiñci mālākammamigapakkhipadādikaṃ sibbanavikāraṃ. Kātunti sayaṃ kātuṃ. Kārāpetunti aññena vā kārāpetuṃ.

Yo bhikkhu paraṃ uttamaṃ vaṇṇamaṭṭhamabhipatthayanto kañjikapiṭṭhakhaliallikādīsu cīvaraṃ pakkhipati, tassa pana bhikkhuno dukkaṭā mokkho na vijjatīti yojanā. Kañjikanti vāyanatantamakkhanaṃ kañjikasadisā sulākañjikaṃ. Piṭṭhanti taṇḍulapiṭṭhaṃ. Taṇḍulapiṭṭhehi pakkā khali. Allikāti niyyāso. Ādi-saddena lākhādīnaṃ gahaṇaṃ. Cīvarassa karaṇe karaṇakāle samuṭṭhitānaṃ sūcihatthamalādīnaṃ kiliṭṭhakāle dhovanatthañca kañjikapiṭṭhakhaliallikādīsu pakkhipati, vaṭṭatīti yojanā.

Tatthāti yena kasāvena cīvaraṃ rajati, tasmiṃ rajane cīvarassa sugandhabhāvatthāya gandhaṃ vā ujjalabhāvatthāya telaṃ vā vaṇṇatthāya lākhaṃ vā. Kiñcīti evarūpaṃ yaṃ kiñci. Maṇināti pāsāṇena. Aññenapi ca kenacīti yena ujjalaṃ hoti, evarūpena muggarādinā aññenapi kenaci vatthunā. Doṇiyāti rajanambaṇe na ghaṃsitabbaṃ hatthena gāhāpetvā na gahetabbaṃ. Rattaṃ cīvaraṃ hatthehi kiñci thokaṃ paharituṃ vaṭṭatīti yojanā. Yattha pakkarajanaṃ pakkhipanti, sā rajanadoṇī. Tattha aṃsabaddhakakāyabandhanādiṃ ghaṭṭetuṃ vaṭṭatīti gaṇṭhipade vuttaṃ.

Gaṇṭhiketi veḷudantavisāṇādimayagaṇṭhike. Lekhā vāti vaṭṭādibhedā lekhā vā. Piḷakāti sāsapabījasadisā khuddakabubbuḷā. Pāḷikaṇṇikabhedatoti maṇikāvaḷirūpapupphakaṇṇikarūpabhedato. ‘‘Kappabinduvikāro vā na vaṭṭatīti yojanā’’ti vuttaṃ, tasmā tatheva cīvare paṭipajjitabbaṃ.

9.Patte vā thālake vātiādīsu thālaketi tambādimaye puggalike tividhepi kappiyathālake. Na vaṭṭatīti maṇivaṇṇakaraṇapayogo na vaṭṭati, telavaṇṇapayogo pana vaṭṭati. Telavaṇṇoti samaṇasāruppavaṇṇaṃ sandhāya vuttaṃ, maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatīti vadanti. Pattamaṇḍaleti tipusīsādimaye pattaṭṭhapanakamaṇḍale. ‘‘Na bhikkhave vicitrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253) vuttattā ‘‘bhittikammaṃ na vaṭṭatī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti (cūḷava. 253) vuttattā ‘‘makaradantakaṃ pana vaṭṭatī’’ti vuttaṃ. Tenāhu porāṇā –

‘‘Thālakassa ca pattassa, bahi antopi vā pana;

Āraggena katā lekhā, na ca vaṭṭati kācipi.

‘‘Āropetvā bhamaṃ pattaṃ, majjitvā ce pacanti ca;

‘Maṇivaṇṇaṃ karissāma’, iti kātuṃ na vaṭṭati.

‘‘Pattamaṇḍalake kiñci;

Bhittikammaṃ na vaṭṭati;

Na doso koci tatthassa;

Kātuṃ makaradantaka’’nti.

Vinayasāratthasandīpaniyampi āraggenāti ārakaṇṭakaggena, sūcimukhena vā. Kācipi lekhāti vaṭṭakagomuttādisaṇṭhānā yā kācipi rāji. Bhamaṃ āropetvāti bhame allīyāpetvā. Pattamaṇḍalaketi patte chavirakkhaṇatthāya tipusīsādīhi kate pattassa heṭṭhā ādhārādīnaṃ upari kātabbe pattamaṇḍalake. Bhittikammanti nānākārarūpakakammavicittaṃ. Yathāha ‘‘na, bhikkhave, vicitrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti. Tatthāti tasmiṃ pattamaṇḍale. Assāti bhikkhussa. Makaradantakanti girikūṭanti vuttaṃ, tasmā evaṃ pattathālakādīsu paṭipajjitabbaṃ.

Dhamakaraṇa…pe… lekhā na vaṭṭatīti āraggena dinnalekhā na vaṭṭati, jātihiṅgulikādivaṇṇehi katalekhā pana vaṭṭati. Chattamukhavaṭṭiyanti dhamakaraṇassa hatthena gahaṇatthaṃ katassa chattākārassa mukhavaṭṭiyaṃ. ‘‘Parissāvanabandhaṭṭhāne’’ti keci. Vinayavinicchayepi –

‘‘Na dhammakaraṇacchatte, lekhā kācipi vaṭṭati;

Kucchiyaṃ vā ṭhapetvā taṃ, lekhaṃ tu mukhavaṭṭiya’’nti. –

Vuttaṃ. Taṭṭīkāyaṃ pana ‘‘mukhavaṭṭiyā yā lekhā parissāvanabandhanatthāya anuññātā, taṃ lekhaṃ ṭhapetvā dhamakaraṇacchatte vā kucchiyaṃ vā kāci lekhā na vaṭṭatīti yojanā’’ti vuttaṃ, tasmā tattha vuttanayeneva dhamakaraṇe paṭipajjitabbaṃ.

10. Kāyabandhane pana kakkaṭakkhīnīti kakkaṭakassa akkhisadisāni. Makaramukhanti makaramukhasaṇṭhānaṃ. Deḍḍubhasīsanti udakasappasīsasadisasaṇṭhānāni. Acchīnīti kuñjaracchisaṇṭhānāni. Ekameva vaṭṭatīti ettha ekarajjukaṃ dviguṇatiguṇaṃ katvā bandhituṃ na vaṭṭati, ekameva pana satavārampi sarīraṃ parikkhipitvā bandhituṃ vaṭṭati. ‘‘Bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti vuttattā taṃ murajasaṅkhaṃ na gacchatīti veditabbaṃ. Murajañhi nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā karonti. Idaṃ pana murajaṃ maddavīṇasaṅkhātaṃ pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ‘‘kāyabandhanassa dasā jīranti. Anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti (cūḷava. 278) vuttattā.

Vidheti dasāpariyosāne thirabhāvāya dantavisāṇasuttādīhi kate vidhe. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.85) pana ‘‘kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe’’ti vuttaṃ. Aṭṭhamaṅgalāni nāma saṅkho, cakkaṃ, puṇṇakumbho, gayā, sirīvaccho, aṅkuso, dhajaṃ, sovatthikanti. Macchayugaḷachattanandiyāvaṭṭādivasenapi vadanti. Paricchedalekhāmattanti dantādīhi katassa vidhassa ubhosu koṭīsu kātabbaparicchedarājimattaṃ. Vinayavinicchayappakaraṇepi –

‘‘Suttaṃ vā diguṇaṃ katvā, koṭṭenti ca tahiṃ tahiṃ;

Kāyabandhanasobhatthaṃ, taṃ na vaṭṭati bhikkhuno.

‘‘Dasāmukhe daḷhatthāya, dvīsu antesu vaṭṭati;

Mālākammalatākamma-cittikampi na vaṭṭati.

‘‘Akkhīni tattha dassetvā;

Koṭṭite pana kā kathā.

Kakkaṭakkhīni vā tattha;

Uṭṭhāpetuṃ na vaṭṭati.

‘‘Ghaṭaṃ deḍḍubhasīsaṃ vā, makarassa mukhampi vā;

Vikārarūpaṃ yaṃ kiñci, na vaṭṭati dasāmukhe.

‘‘Ujukaṃ macchakaṇṭaṃ vā, maṭṭhaṃ vā pana paṭṭikaṃ;

Khajjūripattakākāraṃ, katvā vaṭṭati koṭṭitaṃ.

‘‘Paṭṭikā sūkarantanti, duvidhaṃ kāyabandhanaṃ;

Rajjukā dussapaṭṭādi, sabbaṃ tassānulomikaṃ.

‘‘Murajaṃ maddavīṇañca, deḍḍubhañca kalābukaṃ;

Rajjuyo ca na vaṭṭanti, purimā dvedasā siyuṃ.

‘‘Dasā pāmaṅgasaṇṭhānā, niddiṭṭhā kāyabandhane;

Ekā dviticatasso vā, vaṭṭanti na tato paraṃ.

‘‘Ekarajjumayaṃ vuttaṃ, muninā kāyabandhanaṃ;

Tañca pāmaṅgasaṇṭhānaṃ, ekampi ca na vaṭṭati.

‘‘Rajjuke ekato katvā, bahū ekāya rajjuyā;

Nirantarañhi veṭhetvā, kataṃ vaṭṭati bandhituṃ.

‘‘Dantakaṭṭhavisāṇaṭṭhi-lohaveḷunaḷabbhavā;

Jatusaṅkhamayā sutta-phalajā vidhakā matā.

‘‘Kāyabandhanavidhepi , vikāro na ca vaṭṭati;

Tattha tattha pariccheda-lekhāmattaṃ tu vaṭṭatī’’ti. –

Vuttaṃ.

Vinayasāratthasandīpaniyampi tahiṃ tahinti paṭṭikāya tattha tattha. Tanti tathākoṭṭitadiguṇasuttakāyabandhanaṃ. Antesu daḷhatthāya dasāmukhe diguṇaṃ katvā koṭṭenti, vaṭṭatīti yojanā. Cittakampīti mālākammalatākammacittayuttampi kāyabandhanaṃ. Akkhīnīti kuñjarakkhīni. Tatthāti kāyabandhane na vaṭṭatīti kā kathā. Uṭṭhāpetunti ukkirituṃ.

Ghaṭanti ghaṭasaṇṭhānaṃ. Deḍḍubhasīsaṃ vāti udakasappasīsaṃ mukhasaṇṭhānaṃ vā. Yaṃ kiñci vikārarūpaṃ dasāmukhe na vaṭṭatīti yojanā. Ettha ca ubhayapassesu macchakaṇṭakayuttaṃ macchassa piṭṭhikaṇṭakaṃ viya yassā paṭṭikāya vāyanaṃ hoti, idaṃ kāyabandhanaṃ macchakaṇṭakaṃ nāma. Yassa khajjūripattasaṇṭhānamiva vāyanaṃ hoti, taṃ khajjūripattakākāraṃ nāma.

Pakativikārā paṭṭikā sūkarantaṃ nāma kuñcikākosasaṇṭhānaṃ. Tassa duvidhassa kāyabandhanassa. Tattha rajjukā sūkarantānulomikā, dussapaṭṭaṃ paṭṭikānulomikaṃ. Ādi-saddena muddikakāyabandhanaṃ gahitaṃ, tañca sūkarantānulomikaṃ. Yathāha ‘‘ekarajjukaṃ pana muddikakāyabandhanañca sūkarantaṃ anulometī’’ti (cūḷava. aṭṭha. 278). Tattha rajjukā nāma ekāvaṭṭā, bahurajjukassa akappiyabhāvaṃ vakkhati. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitanti gaṇṭhipade vuttaṃ.

Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Veṭhetvāti nānāsuttehi veṭhetvā. Sikkhābhājanavinicchaye pana ‘‘bahukā rajjuyo ekato katvā ekāya rajjuyā veṭhita’’nti vuttaṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Deḍḍubhakaṃ nāma udakasappasadisaṃ. Kalābukaṃ nāma bahurajjukaṃ. Rajjuyoti ubhayakoṭiyaṃ ekato abandhā bahurajjuyo, tathābandhā kalābukaṃ nāma hoti. Na vaṭṭantīti murajādīni imāni sabbāni kāyabandhanāni na vaṭṭanti. Purimā dveti murajaṃ maddavīṇanāmañcāti dve. ‘‘Dasāsu siyu’’nti vattabbe gāthābandhavasena vaṇṇalopena ‘‘dasā siyu’’nti vuttaṃ. Yathāha ‘‘murajaṃ maddavīṇanti idaṃ dasāsuyeva anuññāta’’nti.

Pāmaṅgasaṇṭhānāti pāmaṅgadāmaṃ viya caturassasaṇṭhānā. Ekarajjumayanti nānāvaṭṭe ekato vaṭṭetvā kataṃ rajjumayaṃ kāyabandhanaṃ vattuṃ vaṭṭatīti ‘‘rajjukā dussapaṭṭādī’’ti ettha ekavaṭṭarajjukā gahitā. Idha pana nānāvaṭṭe ekato vaṭṭetvā katā ekāva rajju gahitā. Tañcāti taṃ vā nayampi ekarajjukakāyabandhanaṃ pāmaṅgasaṇṭhānena ganthitaṃ. Ekampi ca na vaṭṭatīti kevalampi na vaṭṭati.

Bahū rajjuke ekato katvāti yojanā. Vaṭṭati bandhitunti murajaṃ kalābukañca na hoti, rajjukakāyabandhanameva hotīti adhippāyo. Ayaṃ pana vinicchayo ‘‘bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti aṭṭhakathāgato idha vutto. Sikkhābhājanavinicchaye ‘‘bahurajjuyo ekato katvā ekāya veṭhitaṃ murajaṃ nāmā’’ti yaṃ vuttaṃ, taṃ iminā virujjhanato na gahetabbaṃ.

Danta-saddena hatthidantā vuttā. Jatūti lākhā. Saṅkhamayanti saṅkhanābhimayaṃ. Vidhakā matāti ettha vedhikātipi pāṭho, vidhapariyāyo. Kāyabandhanavidheti kāyabandhanassa dasāya thirabhāvatthaṃ kaṭṭhadantādīhi kate vidhe. Vikāro aṭṭhamaṅgalādiko. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Tu-saddena ghaṭākāropi vaṭṭatīti dīpetīti attho pakāsito, tasmā tena nayena kāyabandhanavicāro kātabboti.

11.Añjaniyaṃ ‘‘ujukamevā’’ti vuttattā caturassādisaṇṭhānāpi vaṅkagatikā na vaṭṭati. Sipāṭikāyāti vāsiādibhaṇḍapakkhipane. Vinayavinicchayappakaraṇe pana –

‘‘Mālākammalatākamma-nānārūpavicittitā;

Na ca vaṭṭati bhikkhūnaṃ, añjanī janarañjanī.

‘‘Tādisaṃ pana ghaṃsitvā, veṭhetvā suttakena vā;

Vaḷañjantassa bhikkhussa, na doso koci vijjati.

‘‘Vaṭṭā vā caturassā vā, aṭṭhaṃsā vāpi añjanī;

Vaṭṭatevāti niddiṭṭhā, vaṇṇamaṭṭhā na vaṭṭati.

‘‘Tathāñjanisalākāpi, añjanithavikāya ca;

Nānāvaṇṇehi suttehi, cittakammaṃ na vaṭṭati.

‘‘Ekavaṇṇena suttena, sipāṭiṃ yena kenaci;

Yaṃ kiñci pana sibbetvā, vaḷañjantassa vaṭṭatī’’ti. –

Āgataṃ.

Taṭṭīkāyampi mālā…pe… cittitāti mālākammalatākammehi ca migapakkhirūpādinānārūpehi ca vicittitā. Janarañjanīti bālajanapalobhinī. Aṭṭhaṃsā vāpīti ettha api-saddena soḷasaṃsādīnaṃ gahaṇaṃ. Vaṇṇamaṭṭhāti mālākammādivaṇṇamaṭṭhā. Añjanīsalākāpi tathā vaṇṇamaṭṭhā na vaṭṭatīti yojanā. Añjanīthavikāya ca nānāvaṇṇehi suttehi cittakammaṃ na vaṭṭatīti pāṭho yujjati, ‘‘thavikāpi vā’’ti pāṭho dissati, so na gahetabbo. ‘‘Pītādinā yena kenaci ekavaṇṇena suttena pilotikādimayaṃ kiñcipi sipāṭikaṃ sibbetvā vaḷañjantassa vaṭṭatīti yojanā’’ti āgataṃ.

12.Ārakaṇṭakādīsu ārakaṇṭaketi potthakādiabhisaṅkharaṇatthaṃ kate dīghamukhasatthake. Bhamakārānaṃ dāruādilikhanasatthakanti keci. Vaṭṭamaṇikanti vaṭṭaṃ katvā uṭṭhāpetabbabubbuḷakaṃ. Aññanti iminā piḷakādiṃ saṅgaṇhāti. Pipphaliketi yaṃ kiñci chedanake khuddakasatthe. Maṇikanti ekavaṭṭamaṇi. Piḷakanti sāsapamattikāmuttarājisadisā bahuvaṭṭalekhā. Imasmiṃ adhikāre avuttattā lekhaniyaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ vaṭṭatīti vadanti. Vajirabuddhiṭīkāyaṃ pana ‘‘kuñcikāya senāsanaparikkhārattā suvaṇṇarūpiyamayāpi vaṭṭatīti chāyā dissati. ‘Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭatī’ti (pārā. aṭṭha. 1.85) vacanato aññe kappiyalohādimayāva kuñcikā kappanti pariharaṇīyaparikkhārattā’’ti vuttaṃ. Ārakaṇṭako potthakādikaraṇasatthakajāti, āmaṇḍasārako āmalakaphalamayoti vadanti.

Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valiyuttameva karonti. Tasmā taṃ vaṭṭatīti iminā aññampi vikāraṃ daḷhīkammādiatthāya karonti, na vaṇṇamaṭṭhatthāya, taṃ vaṭṭatīti dīpitaṃ, tena ca kattaradaṇḍakoṭiyaṃ aññamaññaṃ saṅghaṭṭanena saddaniccharaṇatthāya katavalayādikaṃ avuttampi yato upapannaṃ hoti. Ettha ca daḷhīkammādīti ādi-saddena parissayavinodanādiṃ saṅgaṇhāti, tena kattarayaṭṭhikoṭiyaṃ katavalayānaṃ aññamaññasaṅghaṭṭanena saddaniccharaṇaṃ dīghajātikādiparissayavinodanatthaṃ hoti, tasmā vaṭṭatīti dīpeti. Tenāha ācariyavaro –

‘‘Maṇikaṃ piḷakaṃ vāpi, pipphale ārakaṇṭake;

Ṭhapetuṃ pana yaṃ kiñci, na ca vaṭṭati bhikkhuno.

‘‘Daṇḍakepi pariccheda-lekhāmattaṃ tu vaṭṭati;

Valitvā ca nakhacchedaṃ, karontīti hi vaṭṭatī’’ti.

Tassa vaṇṇanāyampi maṇikanti thūlabubbuḷaṃ. Pīḷakanti sukhumabubbuḷaṃ. Pipphaleti vatthacchedanasatthe. Ārakaṇṭaketi pattadhāravalayānaṃ vijjhanakaṇṭake. Ṭhapetunti uṭṭhāpetuṃ. Yaṃ kiñcīti sesavaṇṇamaṭṭhampi ca. Daṇḍaketi pipphalidaṇḍake. Yathāha ‘‘pipphalikepi maṇikaṃ vā piḷakaṃ vā yaṃ kiñci ṭhapetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭatī’’ti. Paricchedalekhāmattanti āṇibandhanaṭṭhānaṃ patvā paricchindanatthaṃ ekāva lekhā vaṭṭatīti. Valitvāti ubhayakoṭimukhaṃ katvā majjhe valiyo gāhetvā nakhacchedaṃ yasmā karonti, tasmā vaṭṭatīti yojanāti āgatā.

Uttarāraṇiyaṃ maṇḍalanti uttarāraṇiyā pavesanatthaṃ āvāṭamaṇḍalaṃ hoti. Dantakaṭṭhacchedanavāsiyaṃ ujukameva bandhitunti sambandho. Ettha ca ujukamevāti iminā vaṅkaṃ katvā bandhituṃ na vaṭṭatīti dasseti, teneva añjaniyampi tathā dassitaṃ. Ubhosu passesu ekapasse vāti vacanaseso, vāsidaṇḍassa ubhosu passesu daṇḍakoṭīnaṃ acalanatthaṃ bandhitunti attho. Kappiyalohena caturassaṃ vā aṭṭhaṃsaṃ vā kātuṃ vaṭṭatīti yojanā.

13.Āmaṇḍasāraketi āmalakaphalāni pisitvā tena kakkena katatelabhājane. Tattha kira pakkhittaṃ telaṃ sītaṃ hoti. Tathā hi vuttaṃ ācariyena –

‘‘Uttarāraṇiyaṃ vāpi, dhanuke pelladaṇḍake;

Mālākammādi yaṃ kiñci, vaṇṇamaṭṭhaṃ na vaṭṭati.

‘‘Saṇḍāse dantakaṭṭhānaṃ, tathā chedanavāsiyā;

Dvīsu passesu lohena, bandhituṃ pana vaṭṭati.

‘‘Tathā kattaradaṇḍepi, cittakammaṃ na vaṭṭati;

Vaṭṭalekhāva vaṭṭanti, ekā vā dvepi heṭṭhato.

‘‘Visāṇe nāḷiyaṃ vāpi, tathevāmaṇḍasārake;

Telabhājanake sabbaṃ, vaṇṇamaṭṭhaṃ tu vaṭṭatī’’ti.

Ṭīkāyampi araṇisahite bhantakiccakaro daṇḍo uttarāraṇī nāma. Vāpīti pi-saddena adharāraṇiṃ saṅgaṇhāti. Udukkhaladaṇḍassetaṃ adhivacanaṃ. Añchanakayantadhanu dhanukaṃ nāma. Musalamatthakapīḷanadaṇḍako pelladaṇḍako nāma. Saṇḍāseti aggisaṇḍāse. Dantakaṭṭhānaṃ chedanavāsiyā tathā yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭatīti sambandho. Dvīsu passesūti vāsiyā ubhosu passesu. Lohenāti kappiyalohena. Bandhituṃ vaṭṭatīti ujukameva vā caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Saṇḍāseti aggisaṇḍāseti nissandehe vuttaṃ. Aṭṭhakathāyaṃ panettha sūcisaṇḍāso dassito . Heṭṭhāti heṭṭhā ayopaṭṭavalaye. ‘‘Upari ahicchattakamakuḷamatta’’nti aṭṭhakathāyaṃ vuttaṃ. Visāṇeti telāsiñcanakagavayamahiṃsādisiṅge. Nāḷiyaṃ vāpīti veḷunāḷikādināḷiyaṃ. Api-saddena alābuṃ saṅgaṇhāti. Āmaṇḍasāraketi āmalakacuṇṇamayatelaghaṭe . Telabhājanaketi vuttappakāreyeva telabhājane. Sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭatīti pumitthirūparahitaṃ mālākammādi sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭatīti āgataṃ.

Bhūmattharaṇeti kaṭasārādimaye parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti iminā sabbabhājane saṅgaṇhāti. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcādīsu itthipurisarūpampi vaṭṭati. Telabhājanesuyeva itthipurisarūpānaṃ paṭikkhipitattā telabhājanena saha agaṇetvā visuṃ mañcādīnaṃ gahitattā cāti vadanti. Kiñcāpi vadanti, etesaṃ pana mañcādīnaṃ hatthena āmasitabbabhaṇḍattā itthirūpamettha na vaṭṭatīti gahetabbaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 85) pana ‘‘tālavaṇṭabījaniādīsu vaṇṇamaṭṭhakammaṃ vaṭṭatī’’ti vuttaṃ. Kiñcāpi tāni kuñcikā viya pariharaṇīyāni, atha kho uccāvacāni na dhāretabbānīti paṭikkhepābhāvato vuttaṃ. Kevalañhi tāni ‘‘anujānāmi bhikkhave vidhūpanañca tālavaṇṭañcā’’tiādinā vuttāni. Gaṇṭhipade pana ‘‘telabhājanesu vaṇṇamaṭṭhakammaṃ vaṭṭati, senāsanaparikkhārattā vutta’’nti vuttaṃ. Ācariyabuddhadattattherenapi vuttameva –

‘‘Pānīyassa uḷuṅkepi, doṇiyaṃ rajanassapi;

Ghaṭe phalakapīṭhepi, valayādhārakādike.

‘‘Tathā pattapidhāne ca, tālavaṇṭe ca bījane;

Pādapuñchaniyaṃ vāpi, sammuñjaniyameva ca.

‘‘Mañce bhūmatthare pīṭhe, bhisibimbohanesu ca;

Mālākammādikaṃ cittaṃ, sabbameva ca vaṭṭatī’’ti.

14. Evaṃ samaṇaparikkhāresu kappiyākappiyaṃ kathetvā idāni senāsane kathetuṃ ‘‘senāsane panā’’tyādimāha. Ettha pana-saddo visesajotako. Tena sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati, kimaṅgaṃ pana aññavaṇṇamaṭṭhakammanti atthaṃ joteti. Yadi evaṃ kismiñci paṭisedhetabbe santepi tathā vattabbaṃ siyāti āha ‘‘senāsane kiñci paṭisedhetabbaṃ natthī’’ti. Vuttampi cetaṃ ācariyabuddhadattattherena –

‘‘Nānāmaṇimayatthambha-kavāṭadvārabhittikaṃ ;

Senāsanamanuññātaṃ, kā kathā vaṇṇamaṭṭhake.

‘‘Sovaṇṇiyaṃ dvārakavāṭabaddhaṃ;

Suvaṇṇanānāmaṇibhittibhūmiṃ;

Na kiñci ekampi nisedhanīyaṃ;

Senāsanaṃ vaṭṭati sabbamevā’’ti.

Samantapāsādikāyampi paṭhamasaṅghādisesavaṇṇanāyaṃ (pārā. aṭṭha. 2.281) ‘‘senāsanaparibhogo pana sabbakappiyo, tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā. Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapaṭimaṇḍite. Tattha sabbupakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭantī’’ti āgataṃ. Tassā vaṇṇanāyaṃ pana vimativinodaniyaṃ (vi. vi. ṭī. 1.281) ‘‘sabbakappiyoti yathāvuttasuvaṇṇādimayānaṃ senāsanaparikkhārānaṃ āmasanagopanādivasena paribhogo sabbathā kappiyoti adhippāyo. Tenāha ‘tasmā’tiādi. ‘Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne’ti vuttattā saṅghikameva suvaṇṇamayaṃ senāsanaṃ senāsanaparikkhārā ca vaṭṭanti, na puggalikānīti veditabba’’nti vaṇṇitaṃ.

Senāsanakkhandhakavaṇṇanāyampi samantapāsādikāyaṃ (cūḷava. aṭṭha. 320) ‘sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrāni kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayapānīyaghaṭapānīyasarāvāni yaṃ kiñci cittakammakataṃ, sabbaṃ vaṭṭati. Pāsādassa dāsidāsaṃ khettaṃ vatthuṃ gomahiṃsaṃ demāti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti. Gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭatī’’ti āgataṃ. Tassā vaṇṇanāyaṃ pana vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.320) ‘‘suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ, puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati ‘na tvevāhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabba’nti (mahāva. 299) vuttattā, tenevettha aṭṭhakathāyaṃ ‘saṅghikavihāre vā puggalikavihāre vā’ti na vuttaṃ, gonakādiakappiyabhaṇḍavisayeva evaṃ vuttaṃ, ekabhikkhussapi tesaṃ gahaṇe dosābhāvā’’ti vaṇṇitaṃ.

Tasmiṃyeva khandhake aṭṭhakathāyaṃ (cūḷava. aṭṭha. 321) ‘‘sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhapaṭipāṭiyā saṅghikaparibhogena paribhuñjathāti dātabbā, puggalikavasena na dātabbā’’ti āgataṃ. Tassā vaṇṇanāyaṃyeva vimativinodaniyaṃ ‘‘kappiyamañcā sampaṭicchitabbāti iminā suvaṇṇādivicittaṃ akappiyamañcaṃ ‘saṅghassā’ti vuttepi sampaṭicchituṃ na vaṭṭatīti dasseti, ‘vihārassa demā’ti vutte saṅghasseva vaṭṭati, na puggalassa khettādi viyāti daṭṭhabba’’nti vaṇṇitaṃ, tasmā bhagavato āṇaṃ sampaṭicchantehi lajjipesalabahussutasikkhākāmabhūtehi bhikkhūhi suṭṭhu manasikātabbamidaṃ ṭhānaṃ.

Nanu ca senāsane viruddhasenāsanaṃ nāma paṭisedhetabbaṃ atthi, atha kasmā ‘‘senāsane kiñci paṭisedhetabbaṃ natthī’’ti vuttanti codanaṃ sandhāyāha ‘‘aññatra viruddhasenāsanā’’ti. Tassattho – viruddhasenāsanā viruddhasenāsanaṃ aññatra ṭhapetvā aññaṃ vaṇṇamaṭṭhakammādikammaṃ sandhāya senāsane kiñci paṭisedhetabbaṃ natthīti vuttaṃ, na tadabhāvoti. Yadi evaṃ taṃ viruddhasenāsanaṃ ācariyena vattabbaṃ, katamaṃ viruddhasenāsanaṃ nāmāti pucchāyamāha ‘‘viruddha…pe… vuccatī’’ti. Tattha aññesanti sīmassāmikānaṃ. Rājavallabhehīti lajjipesalānaṃ uposathādiantarāyakarā alajjino bhinnaladdhikā ca bhikkhū adhippetā tehi saha uposathādikaraṇāyogato. Tena ca ‘‘sīmāyā’’ti vuttaṃ. Tesaṃ lajjiparisāti tesaṃ sīmassāmikānaṃ anubalaṃ dātuṃ samatthā lajjiparisā. Bhikkhūhi katanti yaṃ alajjīnaṃ senāsanabhedanādikaṃ lajjibhikkhūhi kataṃ, taṃ sabbaṃ sukatameva alajjiniggahatthāya pavattetabbato.

Ettha ca siyā – ‘‘aññesaṃ sīmāyā’’ti aṭṭhakathāyaṃ vuttaṃ, sīmā nāma bahuvidhā, katarasīmaṃ sandhāyāti? Baddhasīmaṃ sandhāyāti daṭṭhabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Mā amhākaṃ uposathapavāraṇānaṃ antarāyamakatthā’’ti aṭṭhakathāyameva vuttattā, sāratthadīpaniyampi (sārattha.ṭī. 2.85) ‘‘uposathapavāraṇānaṃ antarāyakarā alajjino rājakulūpakā vuccantī’’ti vuttattā, uposathādivinayakammakhettabhūtāya eva sīmāya idha adhippetattā . Yadi evaṃ gāmasīmasattabbhantarasīmaudakukkhepasīmāyopi taṃkhettabhūtā eva, tasmā tāpi sandhāyāti vattabbanti? Na vattabbaṃ tāsaṃ abaddhasīmattā, na te tāsaṃ sāmikā, baddhasīmāyeva bhikkhūnaṃ kiriyāya siddhattā tāsaṃyeva te sāmikā. Tena vuttaṃ ‘‘yaṃ pana sīmassāmikehi bhikkhūhī’’ti. Yaṃ pana vadanti ‘‘upacārasīmāpi taṃkhettabhūtā’’ti, taṃ na gahetabbaṃ, tassā tadakkhettabhāvaṃ upari sīmāvinicchayakathādīsu (vi. saṅga. aṭṭha. 156 ādayo) kathayissāma. Apica gāmasīmāya aññesaṃ senāsanakaraṇassa paṭisedhitumayuttattā sattabbhantaraudakukkhepasīmānañca sabbadā atiṭṭhanato baddhasīmāyeva adhippetāti viññāyatīti.

Chindāpeyya vā bhindāpeyya vā, anupavajjoti idaṃ sabbamattikāmayakuṭī viya sabbathā anupayogārahaṃ sandhāya vuttaṃ. Yaṃ pana pañcavaṇṇasuttehi vinaddhachattādikaṃ, tattha akappiyabhāgova chinditabbo, na tadavaseso, tassa kappiyattāti chindanto upavajjova hoti. Teneva vuttaṃ ‘‘ghaṭakampi vāḷarūpampi chinditvā dhāretabba’’ntiādi.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Parikkhāravinicchayakathālaṅkāro nāma

Dutiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app