11. Kayavikkayasamāpattivinicchayakathā

57. Evaṃ bhaṇḍapaṭisāmanavinicchayaṃ kathetvā idāni kayavikkayavinicchayaṃ kathento ‘‘kayavikkayasamāpattī’’tiādimāha. Tattha kayanaṃ kayo, parabhaṇḍassa gahaṇaṃ, vikkayanaṃ vikkayo, sakabhaṇḍassa dānaṃ, kayo ca vikkayo ca kayavikkayaṃ. Samāpajjanaṃ samāpatti, tassa duvidhassa kiriyassa karaṇaṃ. Tassarūpaṃ dasseti ‘‘iminā’’tiādinā.

Sesañātakesu saddhādeyyavinipātasambhavato tadabhāvaṭṭhānampi dassetuṃ ‘‘mātaraṃ vā pana pitaraṃ vā’’tiādi vuttaṃ. Tena viññattisaddhādeyyavinipātanañca na hoti ‘‘iminā idaṃ dehī’’ti vadantoti dasseti, kayavikkayaṃ pana āpajjati ‘‘iminā idaṃ dehī’’ti vadantoti dasseti. Iminā ca upari aññātakantyādinā ca sesañātakaṃ ‘‘imaṃ dehī’’ti vadato viññatti na hoti, ‘‘imaṃ gaṇhāhī’’ti pana dadato saddhādeyyavinipātanaṃ, ‘‘iminā imaṃ dehī’’ti kayavikkayaṃ āpajjato nissaggiyanti ayampi attho dassito hoti migapadavalañjananyāyena. Tasmāiccādikepi ‘‘mātāpitūhi saddhiṃ kayavikkayaṃ, sesañātakehi saddhiṃ dve āpattiyo, aññātakehi saddhiṃ tisso āpattiyo’’ti vattabbe teneva nyāyena ñātuṃ sakkāti katvā na vuttanti daṭṭhabbaṃ, aññathā abyāpitadoso siyā.

‘‘Idaṃ bhattaṃ bhuñjitvā idaṃ karothā’’ti vutte pubbāparasambandhāya kiriyāya vuttattā ‘‘iminā idaṃ dehī’’ti vuttasadisaṃ hoti. Idaṃ bhattaṃ bhuñja, idaṃ nāma karohī’’ti vā, ‘‘idaṃ bhattaṃ bhuttosi, idaṃ nāma karohi, idaṃ bhattaṃ bhuñjissasi, idaṃ nāma karohī’’ti pana vutte asambandhāya kiriyāya vuttattā kayavikkayo na hoti. Vighāsādānaṃ bhattadāne ca anapekkhattā saddhādeyyavinipātanaṃ na hoti, kārāpane hatthakammamattattā viññatti na hoti, tasmā vaṭṭati. ‘‘Ettha cā’’tiādinā asatipi nissaggiyavatthumhi pācittiyaṃ desetabbanti dasseti.

Agghaṃ pucchituṃ vaṭṭati, ettāvatā kayavikkayo na hotīti attho. Gaṇhituṃ vaṭṭatīti ‘‘iminā idaṃ dehī’’ti avuttattā kayavikkayo na hoti, mūlassa atthitāya viññattipi na hoti. Patto na gahetabbo parabhaṇḍassa mahagghatāya. Evaṃ sati kathaṃ kātabboti āha ‘‘mama vatthu appagghanti ācikkhitabba’’nti. Bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati theyyāvahārasambhavato, ūnamāsakaṃ ce agghati, dukkaṭaṃ. Māsakato paṭṭhāya yāva ūnapañcamāsakaṃ ce agghati, thullaccayaṃ. Pañcamāsakaṃ ce agghati, pārājikanti vuttaṃ hoti. Deti, vaṭṭati puññatthāya dinnattā adhikassa. Kappiyakārakassa pana…pe… vaṭṭati ubhato kappiyabhaṇḍattā. Ekato ubhato vā ce akappiyabhaṇḍaṃ hoti, na vaṭṭati. ‘‘Mā gaṇhāhī’’ti vattabbo, kasmā? Kappiyakārakassa achekattā.

Aññena appaṭiggahitena attho, kasmā? Sattāhakālikattā telassa. Paṭiggahitatelaṃ sattāhaparamaṃ eva ṭhapetabbaṃ, tasmā tato paraṃ ṭhapitukāmassa appaṭiggahitatelena attho hoti. Appaṭiggahitaṃ dūseyya, aniyamitakālaṃ appaṭiggahitatelaṃ nāḷiyaṃ avasiṭṭhapaṭiggahitatelaṃ attano kālaṃ vattāpeyya.

58.Idaṃ pattacatukkaṃ veditabbanti akappiyapattacatukkaṃ vuttaṃ, pañcamo pana kappiyo. Tena vakkhati ‘‘ayaṃ patto sabbakappiyo buddhānampi paribhogāraho’’ti. Ayaṃ patto mahāakappiyo nāma, kasmā? Rūpiyaṃ uggaṇhitvā ayabījaṃ samuṭṭhāpetvā tena lohena pattassa kāritattā, evaṃ bījato paṭṭhāya dūsitattā. Yathā ca tatiyapārājikavisaye thāvarapayogesu pāsasūlādīsu mūlato paṭṭhāya kāritesu kismiñci daṇḍamatte vā vākamatte vā avasiṭṭhe sati na muccati, sabbasmiṃ naṭṭheyeva muccati, evamidhāpi bījato paṭṭhāya katattā tasmiṃ patte kismiñci patte avasiṭṭhepi kappiyo bhavituṃ na sakkā. Tathā ca vakkhati ‘‘sacepi taṃ vināsetvā thālakaṃ kāreti, tampi akappiya’’ntyādi. Evaṃ santepi dutiyapatte viya mūle ca mūlassāmikānaṃ, patte ca pattassāmikānaṃ dinne kappiyo kātuṃ sakkā bhaveyya nu khoti āsaṅkāyamāha ‘‘na sakkā kenaci upāyena kappiyo kātu’’nti. Tassattho – dutiyapattaṃ rūpiyaṃ paṭiggaṇhitvā gihīhi pariniṭṭhāpitameva kiṇāti, na bījato paṭṭhāya dūseti, tasmā dutiyapatto kappiyo kātuṃ sakkā, idha pana bījato paṭṭhāya dūsitattā tena bhikkhunā taṃ pattaṃ puna ayapāsāṇabījaṃ kātuṃ asakkuṇeyyattā, paṭiggahitarūpiyassa ca vaḷañjitattā puna sāmikānaṃ dātuṃ asakkuṇeyyattā na sakkā kenaci upāyena kappiyo kātunti.

Idāni taṃ asakkuṇeyyattaṃ aññena pakārena vitthāretuṃ ‘‘sacepī’’tiādimāha. Iminā kiñcipi ayavatthumhi avasiṭṭhe sati akappiyova hotīti dasseti. Tena vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. 1.591) ‘‘rūpiyaṃ uggaṇhitvāti idaṃ ukkaṭṭhavasena vuttaṃ, muttādidukkaṭavatthumpi uggaṇhitvā kāritampi pañcannaṃ na vaṭṭati eva. Samuṭṭhāpetīti sayaṃ gantvā vā ‘imaṃ kahāpaṇādiṃ kammakārānaṃ datvā bījaṃ samuṭṭhāpehī’ti aññaṃ āṇāpetvā vā samuṭṭhāpeti. Mahāakappiyoti attanāva bījato paṭṭhāya dūsitattā aññassa mūlassāmikassa abhāvato vuttaṃ. So hi corehi acchinnopi puna laddho jānantassa kassacīpi na vaṭṭati. Yadi hi vaṭṭeyya, taḷākādīsu viya ‘acchinno vaṭṭatī’ti ācariyā vadeyyuṃ. Na sakkā kenaci upāyenāti saṅghassa vissajjanena corādiacchindanenapi kappiyo kātuṃ na sakkā, idañca tena rūpena ṭhitaṃ tammūlakena vatthamuttādirūpena ṭhitañca sandhāya vuttaṃ. Dukkaṭavatthumpi hi tammūlakakappiyavatthu ca na sakkā kenaci tena rūpena kappiyaṃ kātuṃ. Yadi pana so bhikkhu tena kappiyavatthunā, dukkaṭavatthunā vā puna rūpiyaṃ cetāpeyya, taṃ rūpiyaṃ nissajjāpetvā aññesaṃ kappiyaṃ kātumpi sakkā bhaveyyāti daṭṭhabba’’nti. Yaṃ pana sāratthadīpaniyaṃ papañcitaṃ, yañca tameva gahetvā porāṇaṭīkāyaṃ papañcitaṃ, taṃ vitthāretvā vuccamānaṃ ativitthāritañca bhavissati, sotūnañca dubbiññeyyaṃ, tasmā ettakameva vadimha, atthikehi pana tesu tesu pakaraṇesu oloketvā gahetabbanti.

Dutiyapatte pañcannampi sahadhammikānaṃ na kappatīti rūpiyassa paṭiggahitattā, kayavikkayassa ca katattā. Sakkā pana kappiyo kātunti gihīhi pariniṭṭhāpitapattasseva kiṇitattā , bījato paṭṭhāya adūsitattā, mūlamūlassāmikānañca pattapattassāmikānañca vijjamānattā. Yathā pana sakkā hoti, taṃ dassetuṃ ‘‘mūle’’tiādimāha.

Tatiyapatte sadisoyevāti ‘‘pañcannampi sahadhammikānaṃ na vaṭṭati, sakkā pana kappiyo kātu’’nti imaṃ nayaṃ niddisati. Nanu tatiyapatto kappiyavohārena gahito, atha kasmā akappiyoti codanaṃ sandhāyāha ‘‘kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo’’ti. Dutiyacodanaṃ pana sayameva vadati. Ettha ca ‘‘dutiyapattasadisoyevā’’ti vuttattā mūle ca mūlassāmikānaṃ, patte ca pattassāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭatīti daṭṭhabbo. Mūlassa anissaṭṭhattāti yena uggahitamūlena patto kīto, tassa mūlassa saṅghamajjhe anissaṭṭhattā. Etena rūpiyameva nissajjitabbaṃ, na tammūlakaṃ arūpiyanti dasseti. Yadi hi tena sampaṭicchitamūlaṃ saṅghamajjhe nissaṭṭhaṃ siyā, tena kappiyena kammena ārāmikādīhi gahetvā dinnapatto rūpiyapaṭiggāhakaṃ ṭhapetvā sesānaṃ vaṭṭeyya.

Catutthapatte dubbicāritattāti ‘‘ime kahāpaṇe datvā idaṃ dehī’’ti gahitattā gihisantakānaṃ kahāpaṇānaṃ duṭṭhuvicāritattā etassa vicāraṇakassa bhikkhuno eva na vaṭṭatīti attho. Mūlassa asampaṭicchitattāti etena mūlassa gihisantakattaṃ dasseti, teneva pattassa rūpiyasaṃvohārena anuppannatañca dasseti, tena ca tassa pattassa nissajjiyābhāvaṃ, bhikkhussa ca pācittiyābhāvaṃ dīpeti, tena ca dubbicāritamattena dukkaṭamattabhāvaṃ pakāseti. Nissajjīti idañca dānavasena vuttaṃ, na vinayakammavasena. Teneva ca ‘‘sappissa pūrāpetvā’’ti vuttaṃ.

Pañcamapatte sabbakappiyoti attano ca pañcannaṃ sahadhammikānañca buddhapaccekabuddhānañca kappiyo. Tenāha ‘‘buddhānampi paribhogāraho’’ti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kayavikkayasamāpattivinicchayakathālaṅkāro nāma

Ekādasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app