Nội Dung Chính

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātakapāḷi

(Paṭhamo bhāgo)

1. Ekakanipāto

1. Apaṇṇakavaggo

1. Apaṇṇakajātakaṃ

1.

Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā;

Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇakanti [taṃ gaṇheyya apaṇṇakaṃ (ka.)].

Apaṇṇakajātakaṃ paṭhamaṃ.

2. Vaṇṇupathajātakaṃ

2.

Akilāsuno vaṇṇupathe [vaṇṇapathe (ka.)] khaṇantā, udaṅgaṇe tattha papaṃ avinduṃ;

Evaṃ munī vīriya [muni viriya (pī.), muni vīriya (syā. ka.)] balūpapanno, akilāsu vinde hadayassa santinti.

Vaṇṇupathajātakaṃ dutiyaṃ.

3. Serivavāṇijajātakaṃ

3.

Idha ce naṃ [idha ce hi naṃ (sī. pī.)] virādhesi, saddhammassa niyāmataṃ [niyāmakaṃ (syā. ka.)];

Ciraṃ tvaṃ anutappesi [anutapessasi (sī. pī.), anutappissasi (?)], serivāyaṃva vāṇijoti.

Serivavāṇijajātakaṃ tatiyaṃ.

4. Cūḷaseṭṭhijātakaṃ

4.

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamanti.

Cūḷa [culla (sī.), cullaka (syā. pī.)] seṭṭhijātakaṃ catutthaṃ.

5. Taṇḍulanāḷijātakaṃ

5.

[kimagghatī taṇḍulanāḷikā ca, bārāṇasī antarabāhirāni; assapañcasate tāni, ekā taṇḍulanāḷikāti; (syā.)] Kimagghati taṇḍulanāḷikāya, assāna mūlāya vadehi rāja [nāḷikā ca (sī.), nāḷikāya (ka. sī. aṭṭha.)];

Bārāṇasiṃ santarabāhirato [bāhirantaṃ (sī.)], ayamagghati taṇḍulanāḷikāti [kimagghatī vaṇḍulanāḷikā ca, bārāṇasī antarabāhirāni; assapañcasate tāni, ekā taṇḍulanāḷikāti; (syā.)].

Taṇḍulanāḷijātakaṃ pañcamaṃ.

6. Devadhammajātakaṃ

6.

Hiriottappasampannā , sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccareti.

Devadhammajātakaṃ chaṭṭhaṃ.

7. Kaṭṭhahārijātakaṃ

7.

Putto tyāhaṃ mahārāja, tvaṃ maṃ posa janādhipa;

Aññepi devo poseti, kiñca [kiñci (ka.)] devo sakaṃ pajanti.

Kaṭṭhahāri [kaṭṭhavāhana (ka.)] jātakaṃ sattamaṃ.

8. Gāmaṇijātakaṃ

8.

Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇīti.

Gāmaṇijātakaṃ aṭṭhamaṃ.

9. Maghadevajātakaṃ

9.

Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamāti.

Maghadeva [makhādeva (sī. pī.), devadūta (ka.)] jātakaṃ navamaṃ.

10. Sukhavihārijātakaṃ

10.

Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

Sa ve rāja sukhaṃ seti, kāmesu anapekkhavāti.

Sukhavihārijātakaṃ dasamaṃ.

Apaṇṇakavaggo paṭhamo.

Tassuddānaṃ –

Varāpaṇṇaka vaṇṇupatha serivaro, suvicakkhaṇa taṇḍulanāḷikassā;

Hiri puttavaruttagāmaṇinā, yo ca na rakkhati tena dasāti.

2. Sīlavaggo

11. Lakkhaṇamigajātakaṃ

11.

Hoti sīlavataṃ attho, paṭisanthāra [paṭisandhāra (ka.)] vuttinaṃ;

Lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ [purakkhitaṃ (syā.), purekkhitaṃ (ka.)];

Atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhīti.

Lakkhaṇamigajātakaṃ paṭhamaṃ.

12. Nigrodhamigajātakaṃ

12.

Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi [sākhasmiṃ (sī. pī.)] jīvitanti.

Nigrodhamigajātakaṃ dutiyaṃ.

13. Kaṇḍijātakaṃ

13.

Dhiratthu kaṇḍinaṃ sallaṃ, purisaṃ gāḷhavedhinaṃ;

Dhiratthu taṃ janapadaṃ, yatthitthī pariṇāyikā;

Te cāpi dhikkitā [dhikkatā (?)] sattā, ye itthīnaṃ vasaṃgatāti.

Kaṇḍijātakaṃ tatiyaṃ.

14. Vātamigajātakaṃ

14.

Na kiratthi rasehi pāpiyo, āvāsehi va [vā (sabbattha)] santhavehi vā;

Vātamigaṃ gahananissitaṃ [gehanissitaṃ (sī. pī.)], vasamānesi rasehi sañjayoti.

Vātamigajātakaṃ catutthaṃ.

15. Kharādiyajātakaṃ

15.

Aṭṭhakkhuraṃ kharādiye, migaṃ vaṅkātivaṅkinaṃ;

Sattahi kālātikkantaṃ [sattahi kalāha’tikkantaṃ (sī.), sattakāleha’tikkantaṃ (syā.), sattahi kālāha’tikkantaṃ (pī.)], na naṃ ovaditussaheti.

Kharādiyajātakaṃ pañcamaṃ.

16. Tipallatthamigajātakaṃ

16.

Migaṃ tipallattha [tipallatta (ka.)] manekamāyaṃ, aṭṭhakkhuraṃ aḍḍharattāpapāyiṃ [aḍḍharattāvapāyiṃ (sī. pī.)];

Ekena sotena chamāssasanto, chahi kalāhitibhoti [kalāhatibhoti (sī. syā. pī.)] bhāgineyyoti.

Tipallatthamigajātakaṃ chaṭṭhaṃ.

17. Mālutajātakaṃ

17.

Kāḷe vā yadi vā juṇhe, yadā vāyati māluto;

Vātajāni hi sītāni, ubhotthamaparājitāti.

Mālutajātakaṃ sattamaṃ.

18. Matakabhattajātakaṃ

18.

Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;

Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatīti.

Matakabhattajātakaṃ aṭṭhamaṃ.

19. Āyācitabhattajātakaṃ

19.

Sace mucce [muñce (sī. syā. pī.)] pecca mucce [muñce (sī. syā. pī.)], muccamāno hi bajjhati;

Na hevaṃ dhīrā muccanti, mutti bālassa bandhananti.

Āyācitabhattajātakaṃ navamaṃ.

20. Naḷapānajātakaṃ

20.

Disvā padamanuttiṇṇaṃ, disvānotaritaṃ padaṃ;

Naḷena vāriṃ pissāma [pivissāma (sī. syā. pī.)], neva [na ca (ka.)] maṃ tvaṃ vadhissasīti.

Naḷapānajātakaṃ dasamaṃ.

Sīlavaggo dutiyo.

Tassuddānaṃ –

Atha lakkhaṇa sākha dhiratthu puna, na kiratthi rasehi kharādiyā;

Atibhoti vara [rasa (sabbattha)] māluta pāṇa, muccena naḷaavhayanena bhavanti dasāti.

3. Kuruṅgavaggo

21. Kuruṅgamigajātakaṃ

21.

Ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi siyyasi [seyyasi (sī. syā. pī.)];

Aññaṃ sepaṇṇi gacchāmi, na me te ruccate phalanti.

Kuruṅgamigajātakaṃ paṭhamaṃ.

22. Kukkurajātakaṃ

22.

Ye kukkurā rājakulamhi vaddhā, koleyyakā vaṇṇabalūpapannā;

Teme na vajjhā mayamasma vajjhā, nāyaṃ saghaccā dubbalaghātikāyanti.

Kukkurajātakaṃ dutiyaṃ.

23. Gojānīyajātakaṃ

23.

Api passena semāno, sallebhi sallalīkato;

Seyyova vaḷavā gojo [bhojjo (sī.), bhojjho (syā. pī.)], yuñja maññeva sārathīti.

Gojānīya [bhojājānīya (sī. syā. pī.)] jātakaṃ tatiyaṃ.

24. Ājaññajātakaṃ

24.

Yadā yadā yattha yadā, yattha yattha yadā yadā;

Ājañño kurute vegaṃ, hāyanti tattha vāḷavāti.

Ājaññajātakaṃ catutthaṃ.

25. Titthajātakaṃ

25.

Aññamaññehi titthehi, assaṃ pāyehi sārathi;

Accāsanassa puriso, pāyāsassapi tappatīti.

Titthajātakaṃ pañcamaṃ.

26. Mahiḷāmukhajātakaṃ

26.

Purāṇacorāna vaco nisamma, mahiḷāmukho pothayamanvacārī;

Susaññatānañhi vaco nisamma, gajuttamo sabbaguṇesu aṭṭhāti.

Mahiḷāmukhajātakaṃ chaṭṭhaṃ.

27. Abhiṇhajātakaṃ

27.

Nālaṃ kabaḷaṃ padātave, na ca piṇḍaṃ na kuse na ghaṃsituṃ;

Maññāmi abhiṇhadassanā, nāgo snehamakāsi [sinehamakāsi (sī. syā. pī.)] kukkureti.

Abhiṇhajātakaṃ sattamaṃ.

28. Nandivisālajātakaṃ

28.

Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahūti.

Nandivisālajātakaṃ aṭṭhamaṃ.

29. Kaṇhajātakaṃ

29.

Yato yato garu dhuraṃ, yato gambhīravattanī;

Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhuranti.

Kaṇhajātakaṃ navamaṃ.

30. Munikajātakaṃ

30.

Mā munikassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇanti.

Munikajātakaṃ dasamaṃ.

Kuruṅgavaggo tatiyo.

Tassuddānaṃ –

Kuruṅgassa kukkuragojavaro, puna vāḷavassasirivhayano [sirivayano (sabbattha)];

Mahiḷāmukhanāmanuññavaro, vahate dhura munikena dasāti.

4. Kulāvakavaggo

31. Kulāvakajātakaṃ

31.

Kulāvakā mātali simbalismiṃ, īsāmukhena parivajjayassu;

Kāmaṃ cajāma asuresu pāṇaṃ, mā me dijā vikkulavā [māyime dijā vikulāvā (sī. syā. pī.)] ahesunti.

Kulāvakajātakaṃ paṭhamaṃ.

32. Naccajātakaṃ

32.

Rudaṃ manuññaṃ rucirā ca piṭṭhi, veḷuriyavaṇṇūpanibhā [vaṇṇūpaṭibhā (syā.), vaṇṇasannibhā (ka.)] ca gīvā;

Byāmamattāni ca pekhuṇāni, naccena te dhītaraṃ no dadāmīti.

Naccajātakaṃ dutiyaṃ.

33. Sammodamānajātakaṃ

33.

Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasanti.

Sammodamānajātakaṃ tatiyaṃ.

34. Macchajātakaṃ

34.

Na maṃ sītaṃ na maṃ uṇhaṃ, na maṃ jālasmi bādhanaṃ;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gatoti.

Macchajātakaṃ catutthaṃ.

35. Vaṭṭakajātakaṃ

35.

Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkamāti.

Vaṭṭakajātakaṃ pañcamaṃ.

36. Sakuṇajātakaṃ

36.

Yaṃ nissitā jagatiruhaṃ vihaṅgamā, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā [vaṅkaṅgā (syā.)], jātaṃ saraṇato bhayanti.

Sakuṇajātakaṃ chaṭṭhaṃ.

37. Tittirajātakaṃ

37.

Ye vuḍḍha [vaddha (sī. pī.)] mapacāyanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatīti.

Tittirajātakaṃ sattamaṃ.

38. Bakajātakaṃ

38.

Nāccantaṃ nikatippañño, nikatyā sukhamedhati;

Ārādheti nikatippañño [ārādhe nikatippañño (pī.)], bako kakkaṭakāmivāti.

Bakajātakaṃ aṭṭhamaṃ.

39. Nandajātakaṃ

39.

Maññe sovaṇṇayo rāsi, soṇṇamālā ca nandako;

Yattha dāso āmajāto, ṭhito thullāni [thūlāni (ka.)] gajjatīti.

Nandajātakaṃ navamaṃ.

40. Khadiraṅgārajātakaṃ

40.

Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahāti.

Khadiraṅgārajātakaṃ dasamaṃ.

Kulāvakavaggo catuttho.

Tassuddānaṃ –

Sirimātali dhītara pakkhivaro, ratiyāgato mātāpitā ca puna;

Jagatīruha vuḍḍha sukakkaṭako, tathā nandakapiṇḍavarena dasāti.

5. Atthakāmavaggo

41. Losakajātakaṃ

41.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Ajiyā pādamolamba [pādamolumba (sī. syā. pī.)], mittako viya socatīti.

Losakajātakaṃ paṭhamaṃ.

42. Kapotajātakaṃ

42.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Kapotakassa vacanaṃ akatvā, amittahatthatthagatova setīti.

Kapotajātakaṃ dutiyaṃ.

43. Veḷukajātakaṃ

43.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Evaṃ so nihato seti, veḷukassa yathā pitāti.

Veḷukajātakaṃ tatiyaṃ.

44. Makasajātakaṃ

44.

Seyyo amitto matiyā upeto, na tveva mitto mativippahīno;

Makasaṃ vadhissanti hi eḷamūgo, putto pitu abbhidā uttamaṅganti.

Makasajātakaṃ catutthaṃ.

45. Rohiṇijātakaṃ

45.

Seyyo amitto medhāvī, yañce bālānukampako;

Passa rohiṇikaṃ jammiṃ, mātaraṃ hantvāna socatīti.

Rohiṇijātakaṃ pañcamaṃ.

46. Ārāmadūsakajātakaṃ

46.

Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, kapi ārāmiko yathāti.

Ārāmadūsakajātakaṃ chaṭṭhaṃ.

47. Vāruṇidūsakajātakaṃ

47.

Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, koṇḍañño vāruṇiṃ yathāti.

Vāruṇidūsakajātakaṃ sattamaṃ.

48. Vedabbajātakaṃ

48.

Anupāyena yo atthaṃ, icchati so vihaññati;

Cetā haniṃsu vedabbaṃ [vedabbhaṃ (sī. pī.)], sabbe te byasanamajjhagūti.

Vedabba [vedabbha (sī. pī.)] jātakaṃ aṭṭhamaṃ.

49. Nakkhattajātakaṃ

49.

Nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā;

Attho atthassa nakkhattaṃ, kiṃ karissanti tārakāti.

Nakkhattajātakaṃ navamaṃ.

50. Dummedhajātakaṃ

50.

Dummedhānaṃ sahassena, yañño me upayācito;

Idāni khohaṃ yajissāmi, bahu [bahū (sī. pī.), bahuṃ (ka.)] adhammiko janoti.

Dummedhajātakaṃ dasamaṃ.

Atthakāmavaggo pañcamo.

Tassuddānaṃ –

Atha mittaka mātu kapotavaro, tathā veḷūka eḷamūgo rohiṇī;

Kapi vāruṇi cetacarā ca puna, tathā tāraka yaññavarena dasāti.

Paṭhamo paṇṇāsako.

6. Āsīsavaggo

51. Mahāsīlavajātakaṃ

51.

Āsīsetheva [āsiṃsetheva (sī. syā. pī.)] puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahūti.

Mahāsīlavajātakaṃ paṭhamaṃ.

52. Cūḷajanakajātakaṃ

52.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhatanti.

Cūḷajanakajātakaṃ dutiyaṃ.

53. Puṇṇapātijātakaṃ

53.

Tatheva puṇṇā pātiyo, aññāyaṃ vattate kathā;

Ākāraṇena [ākārakena (sī. syā. pī.)] jānāmi, na cāyaṃ bhaddikā surāti.

Puṇṇapātijātakaṃ tatiyaṃ.

54. Kiṃphalajātakaṃ

54.

Nāyaṃ rukkho durāruho, napi gāmato ārakā;

Ākāraṇena jānāmi, nāyaṃ sāduphalo dumoti.

Kiṃphalajātakaṃ catutthaṃ.

55. Pañcāvudhajātakaṃ

55.

Yo alīnena cittena, alīnamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti.

Pañcāvudhajātakaṃ pañcamaṃ.

56. Kañcanakkhandhajātakaṃ

56.

Yo pahaṭṭhena cittena, pahaṭṭhamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti.

Kañcanakkhandhajātakaṃ chaṭṭhaṃ.

57. Vānarindajātakaṃ

57.

Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti [dhitī (sī. pī.)] cāgo, diṭṭhaṃ so ativattatīti.

Vānarindajātakaṃ sattamaṃ.

58. Tayodhammajātakaṃ

58.

Yassete ca [yassa ete (sī. pī.)] tayo dhammā, vānarinda yathā tava;

Dakkhiyaṃ sūriyaṃ paññā, diṭṭhaṃ so ativattatīti.

Tayodhammajātakaṃ aṭṭhamaṃ.

59. Bherivādakajātakaṃ

59.

Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantena hi sataṃ laddhaṃ, atidhantena nāsitanti.

Bherivādakajātakaṃ navamaṃ.

60. Saṅkhadhamajātakaṃ

60.

Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantenādhigatā bhogā, te tāto vidhamī dhamanti.

Saṅkhadhamajātakaṃ dasamaṃ.

Āsīsavaggo chaṭṭho.

Tassuddānaṃ –

Yathā icchiṃ tathāhudakā thalā, sura sāduphalo ca alīnamano;

Sampahaṭṭhamano caturo ca tayo, sataladdhaka bhogadhanena dasāti.

7. Itthivaggo

61. Asātamantajātakaṃ

61.

Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tā hitvā pabbajissāmi, vivekamanubrūhayanti.

Asātamantajātakaṃ paṭhamaṃ.

62. Aṇḍabhūtajātakaṃ

62.

Yaṃ brāhmaṇo avādesi, vīṇaṃ samukhaveṭhito;

Aṇḍabhūtā bhatā bhariyā, tāsu ko jātu vissaseti.

Aṇḍabhūtajātakaṃ dutiyaṃ.

63. Takkapaṇḍitajātakaṃ

63.

Kodhanā akataññū ca, pisuṇā mittabhedikā [pisuṇā ca vibhedikā (sī. syā. pī.)];

Brahmacariyaṃ cara bhikkhu, so sukhaṃ na vihāhasīti [pihāhisīti (sī. syā. pī.), vihāyasi (ka.)].

Takkapaṇḍitajātakaṃ [takkajātakaṃ (sī. syā. pī. aṭṭha.)] tatiyaṃ.

64. Durājānajātakaṃ

64.

Mā su nandi icchati maṃ, mā su soci na micchati [na icchati (sī. syā. pī.)];

Thīnaṃ bhāvo durājāno, macchassevodake gatanti.

Durājānajātakaṃ catutthaṃ.

65. Anabhiratijātakaṃ

65.

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitāti.

Anabhiratijātakaṃ pañcamaṃ.

66. Mudulakkhaṇajātakaṃ

66.

Ekā icchā pure āsi, aladdhā mudulakkhaṇaṃ;

Yato laddhā aḷārakkhī, icchā icchaṃ vijāyathāti.

Mudulakkhaṇajātakaṃ chaṭṭhaṃ.

67. Ucchaṅgajātakaṃ

67.

Ucchaṅge deva me putto, pathe dhāvantiyā pati;

Tañca desaṃ na passāmi, yato sodariyamānayeti [sodariyaṃ naye (ka.)].

Ucchaṅgajātakaṃ sattamaṃ.

68. Sāketajātakaṃ

68.

Yasmiṃ mano nivisati, cittañcāpi [cittaṃ vāpi (katthaci)] pasīdati;

Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissaseti.

Sāketajātakaṃ aṭṭhamaṃ.

69. Visavantajātakaṃ

69.

Dhiratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;

Vantaṃ paccāvamissāmi [paccāharissāmi (ka.)], mataṃ me jīvitā varanti.

Visavantajātakaṃ navamaṃ.

70. Kuddālajātakaṃ

70.

Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;

Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatīti.

Kuddālajātakaṃ dasamaṃ.

Itthivaggo sattamo.

Tassuddānaṃ –

Sikhīsabbaghasopi ca vīṇavaro, pisuṇā mittabhedikā nandī nadī;

Mudulakkhaṇa sodariyā ca mano, visa sādhujitena bhavanti dasāti.

8. Varuṇavaggo

71. Varuṇajātakaṃ

71.

Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Varuṇakaṭṭha [varaṇakaṭṭha (sī. pī.)] bhañjova, sa pacchā manutappatīti.

Varuṇajātakaṃ paṭhamaṃ.

72. Sīlavahatthijātakaṃ

72.

Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ [paṭhaviṃ (sī. syā. pī.)] dajjā, neva naṃ abhirādhayeti.

Sīlavahatthijātakaṃ dutiyaṃ.

73. Saccaṃkirajātakaṃ

73.

Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ [viplāvitaṃ (sī. pī.)] seyyo, na tvevekacciyo naroti.

Saccaṃkirajātakaṃ tatiyaṃ.

74. Rukkhadhammajātakaṃ

74.

Sādhū sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappatinti.

Rukkhadhammajātakaṃ catutthaṃ.

75. Macchajātakaṃ

75.

Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, mañca sokā pamocayāti.

Macchajātakaṃ pañcamaṃ.

76. Asaṅkiyajātakaṃ

76.

Asaṅkiyomhi gāmamhi, araññe natthi me bhayaṃ;

Ujuṃ maggaṃ samārūḷho, mettāya karuṇāya cāti.

Asaṅkiyajātakaṃ chaṭṭhaṃ.

77. Mahāsupinajātakaṃ

77.

Usabhā rukkhā gāviyo gavā ca, asso kaṃso siṅgālī [sigāsī (sī. syā. pī.)] ca kumbho;

Pokkharaṇī ca apākacandanaṃ, lābūni sīdanti silā plavanti.

Maṇḍūkiyo kaṇhasappe gilanti, kākaṃ supaṇṇā parivārayanti;

Tasā vakā eḷakānaṃ bhayāhi, vipariyāso [vipariyāyo (syā. ka.)] vattati nayidha matthīti.

Mahāsupinajātakaṃ sattamaṃ.

78. Illisajātakaṃ

78.

Ubho khañjā ubho kuṇī, ubho visamacakkhukā [cakkhulā (sī. pī.)];

Ubhinnaṃ piḷakā [pīḷakā (syā.)] jātā, nāhaṃ passāmi illisanti.

Illisajātakaṃ aṭṭhamaṃ.

79. Kharassarajātakaṃ

79.

Yato viluttā ca hatā ca gāvo, daḍḍhāni gehāni jano ca nīto;

Athāgamā puttahatāya putto, kharassaraṃ ḍiṇḍimaṃ [deṇḍimaṃ (sī. syā. pī.), ḍindimaṃ (ka.)] vādayantoti.

Kharassarajātakaṃ navamaṃ.

80. Bhīmasenajātakaṃ

80.

Yaṃ te pavikatthitaṃ pure, atha te pūtisarā sajanti pacchā;

Ubhayaṃ na sameti bhīmasena, yuddhakathā ca idañca te vihaññanti.

Bhīmasenajātakaṃ dasamaṃ.

Varuṇavaggo [varaṇavaggo (sī. pī.)] aṭṭhamo.

Tassuddānaṃ –

Varuṇā akataññūvare tu saccavaraṃ, savanappatinā ca abhitthanaya;

Karuṇāya silāplava illisato, puna ḍiṇḍimapūtisarena dasāti.

9. Apāyimhavaggo

81. Surāpānajātakaṃ

81.

Apāyimha anaccimha, agāyimha rudimha ca;

Visaññikaraṇiṃ pitvā [pītvā (sī. syā. pī.)], diṭṭhā nāhumha vānarāti.

Surāpānajātakaṃ paṭhamaṃ.

82. Mittavindakajātakaṃ

82.

Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Svāsi pāsāṇamāsīno, yasmā jīvaṃ na mokkhasīti.

Mittavindakajātakaṃ dutiyaṃ.

83. Kālakaṇṇijātakaṃ

83.

Mitto have sattapadena hoti, sahāyo pana dvādasakena hoti;

Māsaḍḍhamāsena ca ñāti hoti, tatuttariṃ attasamopi hoti;

Sohaṃ kathaṃ attasukhassa hetu, cirasanthutaṃ [cirasandhavaṃ (ka.), cirasatthunaṃ (pī.)] kāḷakaṇṇiṃ jaheyyanti.

Kālakaṇṇijātakaṃ tatiyaṃ.

84. Atthassadvārajātakaṃ

84.

Ārogyamicche paramañca lābhaṃ, sīlañca vuddhānumataṃ sutañca;

Dhammānuvattī ca alīnatā ca, atthassa dvārā pamukhā chaḷeteti.

Atthassadvārajātakaṃ catutthaṃ.

85. Kiṃpakkajātakaṃ

85.

Āyatiṃ dosaṃ nāññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhitanti.

Kiṃpakkajātakaṃ pañcamaṃ.

86. Sīlavīmaṃsakajātakaṃ

86.

Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññatīti.

Sīlavīmaṃsakajātakaṃ chaṭṭhaṃ.

87. Maṅgalajātakaṃ

87.

Yassa maṅgalā samūhatāse [samūhatā (sī. syā. pī. su. ni. 362], uppātā [uppādā (pī.)] supinā ca lakkhaṇā ca;

So [sa (sī. pī. ka.)] maṅgaladosavītivatto, yugayogādhigato na jātumetīti.

Maṅgalajātakaṃ sattamaṃ.

88. Sārambhajātakaṃ

88.

Kalyāṇimeva muñceyya, na hi muñceyya pāpikaṃ;

Mokkho kalyāṇiyā sādhu, mutvā tappati pāpikanti.

Sārambhajātakaṃ aṭṭhamaṃ.

89. Kuhakajātakaṃ

89.

Vācāva kira te āsi, saṇhā sakhilabhāṇino;

Tiṇamatte asajjittho, no ca nikkhasataṃ haranti.

Kuhakajātakaṃ navamaṃ.

90. Akataññujātakaṃ

90.

Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Pacchā kicce samuppanne, kattāraṃ nādhigacchatīti.

Akataññujātakaṃ dasamaṃ.

Apāyimhavaggo navamo.

Tassuddānaṃ –

Apāyimha ca dūbhakaṃ sattapadaṃ, chaḷadvara ca āyatinā ca puna;

Ahisīlava maṅgali pāpikassā, sataṃnikkha katatthavarena dasāti.

10. Littavaggo

91. Littajātakaṃ

91.

Littaṃ paramena tejasā, gilamakkhaṃ puriso na bujjhati;

Gila re gila pāpadhuttaka, pacchā te kaṭukaṃ bhavissatīti.

Littajātakaṃ paṭhamaṃ.

92. Mahāsārajātakaṃ

92.

Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍitanti.

Mahāsārajātakaṃ dutiyaṃ.

93. Visāsabhojanajātakaṃ

93.

Na vissase avissatthe, vissatthepi na vissase;

Vissāsā bhayamanveti, sīhaṃva migamātukāti [migamātuyā (ka.)].

Visāsabhojanajātakaṃ tatiyaṃ.

94. Lomahaṃsajātakaṃ

94.

Sotatto sosindo [sosīto (sī. syā. pī.), sosino (ka.)] ceva, eko bhiṃsanake vane;

Naggo na caggimāsīno, esanāpasuto munīti.

Lomahaṃsajātakaṃ catutthaṃ.

95. Mahāsudassanajātakaṃ

95.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukhoti.

Mahāsudassanajātakaṃ pañcamaṃ.

96. Telapattajātakaṃ

96.

Samatittikaṃ anavasekaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubbanti.

Telapattajātakaṃ chaṭṭhaṃ.

97. Nāmasiddhijātakaṃ

97.

Jīvakañca mataṃ disvā, dhanapāliñca duggataṃ;

Panthakañca vane mūḷhaṃ, pāpako punarāgatoti.

Nāmasiddhijātakaṃ sattamaṃ.

98. Kūṭavāṇijajātakaṃ

98.

Sādhu kho paṇḍito nāma, na tveva atipaṇḍito;

Atipaṇḍitena puttena, manamhi upakūḷitoti [upakūlitoti (sī.), upakuṭṭhitoti (syā.), upakuṭito (ka.)].

Kūṭavāṇijajātakaṃ aṭṭhamaṃ.

99. Parosahassajātakaṃ

99.

Parosahassampi samāgatānaṃ, kandeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti atthanti.

Parosahassajātakaṃ navamaṃ.

100. Asātarūpajātakaṃ

100.

Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattamativattatīti.

Asātarūpajātakaṃ dasamaṃ.

Littavaggo dasamo.

Tassuddānaṃ –

Gilamakkhakutūhala mātukassā, muninā ca aniccata pattavaraṃ;

Dhanapālivaro atipaṇḍitako, saparosahassaasātadasāti.

Majjhimo paṇṇāsako.

11. Parosatavaggo

101. Parosatajātakaṃ

101.

Parosataṃ cepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti atthanti.

Parosatajātakaṃ paṭhamaṃ.

102. Paṇṇikajātakaṃ

102.

Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi [dūbhi (sī. pī.)] vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ [sahasā (sī. syā. pī.)] karotīti.

Paṇṇikajātakaṃ dutiyaṃ.

103. Verijātakaṃ

103.

Yattha verī nivisati [nivasati (sī. ka.)], na vase tattha paṇḍito;

Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisūti.

Verijātakaṃ tatiyaṃ.

104. Mittavindakajātakaṃ

104.

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa [battiṃsa (sī. syā. pī.)], atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthaketi.

Mittavindakajātakaṃ catutthaṃ.

105. Dubbalakaṭṭhajātakaṃ

105.

Bahumpetaṃ vane kaṭṭhaṃ, vāto bhañjati dubbalaṃ;

Tassa ce bhāyasī nāga, kiso nūna bhavissasīti.

Dubbalakaṭṭhajātakaṃ pañcamaṃ.

106. Udañcanījātakaṃ

106.

Sukhaṃ vata maṃ jīvantaṃ [sukhakaṃ vata jīvaṃ (ka.)], pacamānā udañcanī;

Corī jāyappavādena, telaṃ loṇañca yācatīti.

Udañcanījātakaṃ chaṭṭhaṃ.

107. Sālittakajātakaṃ

107.

Sādhu kho sippakaṃ nāma, api yādisa kīdisaṃ;

Passa khañjappahārena, laddhā gāmā catuddisāti.

Sālittakajātakaṃ sattamaṃ.

108. Bāhiyajātakaṃ

108.

Sikkheyya sikkhitabbāni, santi tacchandino [sacchandino (sī. pī.)] janā;

Bāhiyā hi [pi (sī. syā. pī.)] suhannena, rājānamabhirādhayīti.

Bāhiyajātakaṃ aṭṭhamaṃ.

109. Kuṇḍapūvajātakaṃ

109.

Yathanno puriso hoti, tathannā tassa devatā;

Āharetaṃ kuṇḍapūvaṃ [kaṇaṃ pūvaṃ (sī. pī.)], mā me bhāgaṃ vināsayāti.

Kuṇḍapūvajātakaṃ navamaṃ.

110. Sabbasaṃhārakapañhajātakaṃ

110.

Sabbasaṃhārako [sabbasāhārako (ka.)] natthi, suddhaṃ kaṅgu pavāyati;

Alikaṃ bhāyatiyaṃ dhuttī, saccamāha mahallikāti.

Sabbasaṃhārakapañhajātakaṃ dasamaṃ.

Parosatavaggo ekādasamo.

Tassuddānaṃ –

Saparosata tāyita verī puna, bhamacakkatha nāgasirivhayano;

Sukhakañca vata sippaka bāhiyā, kuṇḍapūva mahallikakā ca dasāti.

12. Haṃcivaggo

111. Gadrabhapañhajātakaṃ

111.

Haṃci [haṃsi (sī. syā.), hañci (?)] tuvaṃ evamaññasi seyyo, puttena pitāti rājaseṭṭha;

Handassatarassa te ayaṃ, assatarassa hi gadrabho pitāti.

Gadrabhapañhajātakaṃ paṭhamaṃ.

112. Amarādevīpañhajātakaṃ

112.

Yena sattubilaṅgā ca, diguṇapalāso ca pupphito;

Yena dadāmi [yenā’dāmi (sī. syā.)] tena vadāmi, yena na dadāmi [yena nā’dāmi (sī. syā.)] na tena vadāmi;

Esa maggo yavamajjhakassa, etaṃ channapathaṃ vijānāhīti.

Amarādevīpañhajātakaṃ dutiyaṃ.

113. Siṅgālajātakaṃ

113.

Saddahāsi siṅgālassa [sigālassa (sī. syā. pī.)], surāpītassa brāhmaṇa;

Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duveti.

Siṅgālajātakaṃ tatiyaṃ.

114. Mitacintijātakaṃ

114.

Bahucintī appacintī, ubho jāle abajjhare;

Mitacintī pamocesī, ubho tattha samāgatāti.

Mitacintijātakaṃ catutthaṃ.

115. Anusāsikajātakaṃ

115.

Yāyañña [yāyaññe (ka.)] manusāsati, sayaṃ loluppacārinī;

Sāyaṃ vipakkhikā seti, hatā cakkena sāsikāti [sālikāti (sī. syā. pī.)].

Anusāsikajātakaṃ pañcamaṃ.

116. Dubbacajātakaṃ

116.

Atikaramakarācariya , mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamāyasi āvutoti.

Dubbacajātakaṃ chaṭṭhaṃ.

117. Tittirajātakaṃ

117.

Accuggatātilapatā [atibalatā (sī. syā. pī.), atilapakā (katthaci)], ativelaṃ pabhāsitā;

Vācā hanati dummedhaṃ, tittiraṃvātivassitanti.

Tittirajātakaṃ sattamaṃ.

118. Vaṭṭakajātakaṃ

118.

Nācintayanto puriso, visesamadhigacchati;

Cintitassa phalaṃ passa, muttosmi vadhabandhanāti.

Vaṭṭakajātakaṃ aṭṭhamaṃ.

119. Akālarāvijātakaṃ

119.

Amātāpitarasaṃvaddho [pitari (sī. pī.), pitu (syā.)], anācerakule vasaṃ;

Nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭoti.

Akālarāvijātakaṃ navamaṃ.

120. Bandhanamokkhajātakaṃ

120.

Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsareti.

Bandhanamokkhajātakaṃ dasamaṃ.

Haṃcivaggo [haṃsivaggo (sī. syā.)] dvādasamo.

Tassuddānaṃ –

Atha gadrabha sattuva kaṃsasataṃ, bahucinti sāsikāyātikara;

Ativela visesamanācariyova, dhīrāpabhāsaratena dasāti.

13. Kusanāḷivaggo

121. Kusanāḷijātakaṃ

121.

Kare sarikkho atha vāpi seṭṭho, nihīnako vāpi kareyya eko;

Kareyyumete [kareyyuṃ te (sī. pī.)] byasane uttamatthaṃ, yathā ahaṃ kusanāḷi rucāyanti.

Kusanāḷijātakaṃ paṭhamaṃ.

122. Dummedhajātakaṃ

122.

Yasaṃ laddhāna dummedho, anatthaṃ carati attano;

Attano ca paresañca, hiṃsāya paṭipajjatīti.

Dummedhajātakaṃ dutiyaṃ.

123. Naṅgalīsajātakaṃ

123.

Asabbatthagāmiṃ vācaṃ, bālo sabbattha bhāsati;

Nāyaṃ dadhiṃ vedi na [na vedi (ka.)] naṅgalīsaṃ, dadhippayaṃ [dadhimpayaṃ (sī. pī.)] maññati naṅgalīsanti.

Naṅgalīsajātakaṃ tatiyaṃ.

124. Ambajātakaṃ

124.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Vāyāmassa phalaṃ passa, bhuttā ambā anītihanti.

Ambajātakaṃ catutthaṃ.

125. Kaṭāhakajātakaṃ

125.

Bahumpi so vikattheyya, aññaṃ janapadaṃ gato;

Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakāti.

Kaṭāhakajātakaṃ pañcamaṃ.

126. Asilakkhaṇajātakaṃ

126.

Tadevekassa [tathevekassa (sī. syā. pī. aṭṭha. mūlapāṭho)] kalyāṇaṃ, tadevekassa pāpakaṃ;

Tasmā sabbaṃ na kalyāṇaṃ, sabbaṃ vāpi na pāpakanti.

Asilakkhaṇajātakaṃ chaṭṭhaṃ.

127. Kalaṇḍukajātakaṃ

127.

Te desā tāni vatthūni, ahañca vanagocaro;

Anuvicca kho taṃ gaṇheyyuṃ, piva [pipa (sī. pī.)] khīraṃ kalaṇḍukāti.

Kalaṇḍukajātakaṃ sattamaṃ.

128. Biḷāravatajātakaṃ

128.

Yo ve dhammaṃ dhajaṃ [dhammadhajaṃ (syā. pī. ka.)] katvā, nigūḷho pāpamācare;

Vissāsayitvā bhūtāni, biḷāraṃ nāma taṃ vatanti.

Biḷāravatajātakaṃ aṭṭhamaṃ.

129. Aggikabhāradvājajātakaṃ

129.

Nāyaṃ sikhā puññahetu, ghāsahetu ayaṃ sikhā;

Nāṅguṭṭhagaṇanaṃ yāti, alaṃ te hotu aggikāti.

Aggikabhāradvājajātakaṃ navamaṃ.

130. Kosiyajātakaṃ

130.

Yathā vācā ca bhuñjassu, yathā bhuttañca byāhara;

Ubhayaṃ te na sameti, vācā bhuttañca kosiyeti.

Kosiyajātakaṃ dasamaṃ.

Kusanāḷivaggo [sarikkhavaggo (ka.)] terasamo.

Tassuddānaṃ –

Kusanāḷisirivhayano ca yasaṃ, dadhi mamba kaṭāhakapañcamako;

Atha pāpaka khīra biḷāravataṃ, sikhi kosiyasavhayanena dasāti.

14. Asampadānavaggo

131. Asampadānajātakaṃ

131.

Asampadānenitarītarassa, bālassa mittāni kalī bhavanti;

Tasmā harāmi bhusaṃ aḍḍhamānaṃ, mā me mitti jīyittha sassatāyanti.

Asampadānajātakaṃ paṭhamaṃ.

132. Bhīrukajātakaṃ

132.

Kusalūpadese dhitiyā daḷhāya ca, anivattitattābhayabhīrutāya [avatthitattābhayabhīrutāya (sī. syā. pī.)] ca;

Na rakkhasīnaṃ vasamāgamimhase, sa sotthibhāvo mahatā bhayena meti.

Bhīruka [pañcagaruka (sī. pī.), pañcabhīruka (syā.), abhayabhīruta§(?)] jātakaṃ dutiyaṃ.

133. Ghatāsanajātakaṃ

133.

Khemaṃ yahiṃ tattha arī udīrito [ari uddharito (ka.)], dakassa majjhe jalate ghatāsano;

Na ajja vāso mahiyā mahīruhe, disā bhajavho saraṇājja no bhayanti.

Ghatāsanajātakaṃ tatiyaṃ.

134. Jhānasodhanajātakaṃ

134.

Ye saññino tepi duggatā, yepi asaññino tepi duggatā;

Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇanti.

Jhānasodhanajātakaṃ catutthaṃ.

135. Candābhajātakaṃ

135.

Candābhaṃ sūriyābhañca, yodha paññāya gādhati.

Avitakkena jhānena, hoti ābhassarūpagoti.

Candābhajātakaṃ pañcamaṃ.

136. Suvaṇṇahaṃsajātakaṃ

136.

Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;

Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathāti.

Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ.

137. Babbujātakaṃ

137.

Yattheko labhate babbu, dutiyo tattha jāyati;

Tatiyo ca catuttho ca, idaṃ te babbukā bilanti.

Babbujātakaṃ sattamaṃ.

138. Godhajātakaṃ

138.

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasīti.

Godhajātakaṃ aṭṭhamaṃ.

139. Ubhatobhaṭṭhajātakaṃ

139.

Akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ;

Ubhato paduṭṭhā kammantā [paduṭṭhakammanto (sī.), paduṭṭho kammanto (pī.)], udakamhi thalamhi cāti.

Ubhatobhaṭṭhajātakaṃ navamaṃ.

140. Kākajātakaṃ

140.

Niccaṃ ubbiggahadayā, sabbalokavihesakā;

Tasmā nesaṃ vasā natthi, kākānamhāka [kākānasmāka (sī. syā. pī.)] ñātinanti.

Kākajātakaṃ dasamaṃ.

Asampadānavaggo cuddasamo.

Tassuddānaṃ –

Itarītara rakkhasi khemiyo ca, parosatapañhena ābhassaro puna;

Atha haṃsavaruttamababbujaṭaṃ, paṭanaṭṭhaka kākavarena dasāti.

15. Kakaṇṭakavaggo

141. Godhajātakaṃ

141.

Na pāpajanasaṃsevī, accantasukhamedhati;

Godhākulaṃ [godhakkulaṃ (ka.)] kakaṇṭāva [kakaṇṭakā (ka.)], kaliṃ pāpeti attananti.

Godhajātakaṃ paṭhamaṃ.

142. Siṅgālajātakaṃ

142.

Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍo na muccatīti.

Siṅgālajātakaṃ dutiyaṃ.

143. Virocajātakaṃ

143.

Lasī ca te nipphalitā, matthako ca padālito [vidālito (sī. pī.)];

Sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasīti.

Virocajātakaṃ tatiyaṃ.

144. Naṅguṭṭhajātakaṃ

144.

Bahumpetaṃ asabbhi [bahupetamasabbhi (ka.)] jātaveda, yaṃ taṃ vāladhinābhipūjayāma;

Maṃsārahassa natthajja maṃsaṃ, naṅguṭṭhampi bhavaṃ paṭiggahātūti.

Naṅguṭṭhajātakaṃ catutthaṃ.

145. Rādhajātakaṃ

145.

Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ [abyāyataṃ (sī. syā. pī.), abyattataṃ (?)] vilapasi, virattā kosiyāyaneti.

Rādhajātakaṃ pañcamaṃ.

146. Samuddakākajātakaṃ

146.

Api nu hanukā santā, mukhañca parisussati;

Oramāma na pārema, pūrateva mahodadhīti.

Samuddakākajātakaṃ chaṭṭhaṃ.

147. Puppharattajātakaṃ

147.

Nayidaṃ dukkhaṃ aduṃ dukkhaṃ, yaṃ maṃ tudati vāyaso;

Yaṃ sāmā puppharattena, kattikaṃ nānubhossatīti.

Puppharattajātakaṃ sattamaṃ.

148. Siṅgālajātakaṃ

148.

Nāhaṃ punaṃ na ca punaṃ, na cāpi apunappunaṃ;

Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjitoti.

Siṅgālajātakaṃ aṭṭhamaṃ.

149. Ekapaṇṇajātakaṃ

149.

Ekapaṇṇo ayaṃ rukkho, na bhūmyā caturaṅgulo;

Phalena visakappena, mahāyaṃ kiṃ bhavissatīti.

Ekapaṇṇajātakaṃ navamaṃ.

150. Sañjīvajātakaṃ

150.

Asantaṃ yo paggaṇhāti, asantaṃ cūpasevati;

Tameva ghāsaṃ kurute, byaggho sañjīvako yathāti.

Sañjīvajātakaṃ dasamaṃ.

Kakaṇṭaka [pāpasevana (ka.)] vaggo pannarasamo.

Tassuddānaṃ –

Sukhamedhati daṇḍavaro ca puna, lasi vāladhi pañcamarādhavaro;

Samahodadhi kattika bondi puna, caturaṅgulabyagghavarena dasāti.

(Uparimo paṇṇāsako.) [( ) sīhaḷapotthakeyeva dissati]

Atha vagguddānaṃ –

Apaṇṇakaṃ sīlavaggakuruṅga, kulāvakaṃ atthakāmena pañcamaṃ;

Āsīso itthivaruṇaṃ apāyi, littavaggena te dasa;

Parosataṃ haṃci kusanāḷi [haṃsi sarikkhaṃ (sabbattha)], asampadaṃ kakaṇṭakavaggo.

Ekanipātamhilaṅkatanti.

Ekakanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app