16. Tiṃsanipāto

511. Kiṃchandajātakaṃ (1)

1.

Kiṃchando kimadhippāyo, eko sammasi ghammani;

Kiṃ patthayāno kiṃ esaṃ, kena atthena brāhmaṇa.

2.

Yathā mahā vāridharo, kumbho supariṇāhavā [supariṇāmavā (ka.)];

Tathūpamaṃ ambapakkaṃ, vaṇṇagandharasuttamaṃ.

3.

Taṃ vuyhamānaṃ sotena, disvānāmalamajjhime;

Pāṇīhi naṃ gahetvāna, agyāyatanamāhariṃ.

4.

Tato kadalipattesu, nikkhipitvā sayaṃ ahaṃ;

Satthena naṃ vikappetvā, khuppipāsaṃ ahāsi me.

5.

Sohaṃ apetadaratho, byantībhūto [byantibhūto (sī. pī. ka.)] dukhakkhamo;

Assādaṃ nādhigacchāmi, phalesvaññesu kesuci [kesupi (ka. sī.)].

6.

Sosetvā nūna maraṇaṃ, taṃ mamaṃ āvahissati;

Ambaṃ yassa phalaṃ sādu, madhuraggaṃ manoramaṃ;

Yamuddhariṃ vuyhamānaṃ, udadhismā mahaṇṇave.

7.

Akkhātaṃ te mayā sabbaṃ, yasmā upavasāmahaṃ;

Rammaṃ pati nisinnosmi, puthulomāyutā puthu.

8.

Tvañca kho meva [me (sī.), mama (?)] akkhāhi, attānamapalāyini;

Kā vā tvamasi kalyāṇi, kissa vā tvaṃ sumajjhime.

9.

Ruppapaṭṭapalimaṭṭhīva [ruppapaṭṭaplamaṭṭhīva (syā.), rūpapaṭṭapamaṭṭhīva (ka.)], byagghīva girisānujā;

Yā santi nāriyo devesu, devānaṃ paricārikā.

10.

Yā ca manussalokasmiṃ, rūpenānvāgatitthiyo;

Rūpena te sadisī natthi, devesu gandhabbamanussaloke [devagandhabbamānuse (syā.)];

Puṭṭhāsi me cārupubbaṅgi, brūhi nāmañca bandhave.

11.

Yaṃ tvaṃ pati nisinnosi, rammaṃ brāhmaṇa kosikiṃ;

Sāhaṃ bhusālayā vutthā, varavārivahoghasā.

12.

Nānādumagaṇākiṇṇā, bahukā girikandarā;

Mameva pamukhā honti, abhisandanti pāvuse.

13.

Atho bahū vanatodā, nīlavārivahindharā;

Bahukā nāgavittodā, abhisandanti vārinā.

14.

Tā ambajambulabujā, nīpā tālā cudumbarā [tālamudumbarā (syā. ka.)];

Bahūni phalajātāni, āvahanti abhiṇhaso.

15.

Yaṃ kiñci ubhato tīre, phalaṃ patati ambuni;

Asaṃsayaṃ taṃ sotassa, phalaṃ hoti vasānugaṃ.

16.

Etadaññāya medhāvi, puthupañña suṇohi me;

Mā rocaya mabhisaṅgaṃ, paṭisedha janādhipa.

17.

Na vāhaṃ vaḍḍhavaṃ [vaddhavaṃ (sī. pī.)] maññe, yaṃ tvaṃ raṭṭhābhivaḍḍhana;

Āceyyamāno rājisi, maraṇaṃ abhikaṅkhasi.

18.

Tassa jānanti pitaro, gandhabbā ca sadevakā;

Ye cāpi isayo loke, saññatattā tapassino;

Asaṃsayaṃ tepi [te (sī. pī.)] jānanti, paṭṭhabhūtā [vaddhabhūtā (sī. pī.)] yasassino.

19.

Evaṃ viditvā vidū sabbadhammaṃ, viddhaṃsanaṃ cavanaṃ jīvitassa;

Na cīyatī tassa narassa pāpaṃ, sace na ceteti vadhāya tassa.

20.

Isipūgasamaññāte, evaṃ lokyā viditā sati [pati (ka. syā. ka.)];

Anariyaparisambhāse, pāpakammaṃ jigīsasi [jigiṃsasi (sī. syā. pī.)].

21.

Sace ahaṃ marissāmi, tīre te puthusussoṇi;

Asaṃsayaṃ taṃ asiloko, mayi pete āgamissati.

22.

Tasmā hi pāpakaṃ kammaṃ, rakkhasseva [rakkhassu ca (syā.)] sumajjhime;

Mā taṃ sabbo jano pacchā, pakuṭṭhāyi [pakatthāsi (sī. pī.), patvakkhāsi (syā.)] mayi mate.

23.

Aññātametaṃ avisayhasāhi, attānamambañca dadāmi te taṃ;

So duccaje kāmaguṇe pahāya, santiñca dhammañca adhiṭṭhitosi.

24.

Yo hitvā pubbasaññogaṃ, pacchā saṃyojane ṭhito;

Adhammañceva carati, pāpañcassa pavaḍḍhati.

25.

Ehi taṃ pāpayissāmi, kāmaṃ appossuko bhava;

Upānayāmi sītasmiṃ, viharāhi anussuko.

26.

Taṃ puppharasamattebhi, vakkaṅgehi arindama;

Koñcā mayūrā diviyā, kolaṭṭhimadhusāḷikā;

Kūjitā haṃsapūgehi, kokilettha pabodhare.

27.

Ambettha vippasākhaggā [vippasūnaggā (sī. syā. pī.), vippaonaggā (ka.)], palālakhalasannibhā;

Kosambasaḷalā [kosumbhasalalā (sī. syā. pī.)] nīpā, pakkatālavilambino.

28.

Mālī tiriṭī kāyūrī, aṅgadī candanussado [candanassado (sī.)];

Rattiṃ tvaṃ paricāresi, divā vedesi vedanaṃ.

29.

Soḷasitthisahassāni, yā temā paricārikā;

Evaṃ mahānubhāvosi, abbhuto lomahaṃsano.

30.

Kiṃ kammamakarī pubbe, pāpaṃ attadukhāvahaṃ;

Yaṃ karitvā manussesu, piṭṭhimaṃsāni khādasi.

31.

Ajjhenāni paṭiggayha, kāmesu gadhito [gathito (sī. pī.), giddhito (syā. ka.), giddhiko (ka. aṭṭha.)] ahaṃ;

Acariṃ dīghamaddhānaṃ, paresaṃ ahitāyahaṃ.

32.

Yo piṭṭhimaṃsiko hoti, evaṃ ukkacca khādati;

Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attanoti.

Kiṃchandajātakaṃ paṭhamaṃ.

512. Kumbhajātakaṃ (2)

33.

Ko pāturāsī tidivā nabhamhi, obhāsayaṃ saṃvariṃ candimāva;

Gattehi te rasmiyo niccharanti, sateratā [sateritā (sī. syā. ka.)] vijjurivantalikkhe.

34.

So chinnavātaṃ kamasī aghamhi, vehāyasaṃ gacchasi tiṭṭhasī ca;

Iddhī nu te vatthukatā subhāvitā, anaddhagūnaṃ api devatānaṃ.

35.

Vehāyasaṃ gammamāgamma [kamamāgamma (sī. syā.)] tiṭṭhasi, kumbhaṃ kiṇāthāti yametamatthaṃ;

Ko vā tuvaṃ kissa vā tāya kumbho, akkhāhi me brāhmaṇa etamatthaṃ.

36.

Na sappikumbho napi telakumbho, na phāṇitassa na madhussa kumbho;

Kumbhassa vajjāni anappakāni, dose bahū kumbhagate suṇātha.

37.

Gaḷeyya yaṃ pitvā [pītvā (sī. pī.)] pate papātaṃ, sobbhaṃ guhaṃ candaniyoḷigallaṃ;

Bahumpi bhuñjeyya abhojaneyyaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

38.

Yaṃ pitvā [yaṃ ve pītvā (sī.)] cittasmimanesamāno, āhiṇḍatī goriva bhakkhasārī [bhakkhasādī (sī. syā. aṭṭha.)];

Anāthamāno upagāyati naccati ca, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

39.

Yaṃ ve pivitvā acelova naggo, careyya gāme visikhantarāni;

Sammūḷhacitto ativelasāyī, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

40.

Yaṃ pitvā uṭṭhāya pavedhamāno, sīsañca bāhuñca [bāhañca (pī.)] pacālayanto;

So naccatī dārukaṭallakova, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

41.

Yaṃ ve pivitvā aggidaḍḍhā sayanti, atho sigālehipi khāditāse;

Bandhaṃ vadhaṃ bhogajāniñcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

42.

Yaṃ pitvā bhāseyya ābhāsaneyyaṃ, sabhāyamāsīno apetavattho;

Sammakkhito [samakkhito (sī.)] vantagato byasanno, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

43.

Yaṃ ve pivitvā ukkaṭṭho āvilakkho, mameva sabbā pathavīti maññe [maññati (sī.)];

Na me samo cāturantopi rājā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

44.

Mānātimānā kalahāni pesuṇī, dubbaṇṇinī naggayinī palāyinī;

Corāna dhuttāna gatī niketo, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

45.

Iddhāni phītāni kulāni assu, anekasāhassadhanāni loke;

Ucchinnadāyajjakatānimāya, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

46.

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, khettaṃ gavaṃ yattha vināsayanti;

Ucchedanī vittavataṃ [ucchedanī vittagataṃ (syā.), ucchedanivittagataṃ (ka.)] kulānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

47.

Yaṃ ve pitvā dittarūpova [duṭṭharūpova (sī.)] poso, akkosati mātaraṃ pitarañca;

Sassumpi gaṇheyya athopi suṇhaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

48.

Yaṃ ve pitvā dittarūpāva nārī, akkosati sasuraṃ sāmikañca;

Dāsampi gaṇhe paricārakampi, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

49.

Yaṃ ve pivitvāna [yañce pītvāna (pī.)] haneyya poso, dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā;

Gacche apāyampi tatonidānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

50.

Yaṃ ve pivitvā duccaritaṃ caranti, kāyena vācāya ca cetasā ca;

Nirayaṃ vajanti duccaritaṃ caritvā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

51.

Yaṃ yācamānā na labhanti pubbe, bahuṃ hiraññampi pariccajantā;

So taṃ pivitvā alikaṃ bhaṇāti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

52.

Yaṃ ve pitvā pesane pesiyanto, accāyike karaṇīyamhi jāte;

Atthampi so nappajānāti vutto, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

53.

Hirīmanāpi ahirīkabhāvaṃ, pātuṃ karonti madanāya [madirāya (pī.)] mattā;

Dhīrāpi santā bahukaṃ bhaṇanti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

54.

Yaṃ ve pitvā ekathūpā sayanti, anāsakā thaṇḍiladukkhaseyyaṃ;

Dubbaṇṇiyaṃ āyasakyañcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

55.

Yaṃ ve pitvā pattakhandhā sayanti, gāvo kuṭahatāva na hi vāruṇiyā;

[yaṃ ve pitvā pattakkhandhā, sayanti gāvo kūṭahatāriva; na hi vāruṇiyā vego, narena sussahoriva; (sī.)] Vego narena susahoriva [yaṃ ve pitvā pattakkhandhā, sayanti gāvo kūṭahatāriva; na hi vāruṇiyā vego, narena sussahoriva; (sī.)], tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

56.

Yaṃ manussā vivajjenti, sappaṃ ghoravisaṃ miva [visamiva (syā.), visaṃ iva (ka.), visāmiva (?)];

Taṃ loke visasamānaṃ, ko naro pātumarahati.

57.

Yaṃ ve pitvā andhakaveṇḍaputtā, samuddatīre paricārayantā [andhakaveṇhuputtā (sī. pī.), aṇḍakaveṇḍaputtā (ka.)];

Upakkamuṃ musalehaññamaññaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

58.

Yaṃ ve pitvā pubbadevā pamattā, tidivā cutā sassatiyā samāya;

Taṃ tādisaṃ majjamimaṃ niratthakaṃ, jānaṃ mahārāja kathaṃ piveyya.

59.

Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā, evaṃ abhiññāya kiṇāhi rāja;

Evañhimaṃ kumbhagatā mayā te, akkhātarūpaṃ tava sabbamitta.

60.

Na me pitā vā athavāpi mātā, etādisā yādisako tuvaṃsi;

Hitānukampī paramatthakāmo, sohaṃ karissaṃ vacanaṃ tavajja.

61.

Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃ satāni;

Ājaññayutte ca rathe dasa ime, ācariyo hosi mamatthakāmo.

62.

Taveva dāsīsatamatthu rāja, gāmā ca gāvo ca taveva hontu;

Ājaññayuttā ca rathā taveva, sakkohamasmī tidasānamindo.

63.

Maṃsodanaṃ sappipāyāsaṃ [sappipāyañca (sī.)] bhuñja, khādassu ca tvaṃ madhumāsapūve;

Evaṃ tuvaṃ dhammarato janinda, anindito saggamupehi ṭhānanti.

Kumbhajātakaṃ dutiyaṃ.

513. Jayaddisajātakaṃ (3)

64.

Cirassaṃ vata me udapādi ajja, bhakkho mahā sattamibhattakāle;

Kutosi ko vāsi tadiṅgha brūhi, ācikkha jātiṃ vidito yathāsi.

65.

Pañcālarājā migavaṃ paviṭṭho, jayaddiso nāma yadissuto te;

Carāmi kacchāni vanāni cāhaṃ, pasadaṃ imaṃ khāda mamajja muñca.

66.

Seneva tvaṃ paṇasi sassamāno [sayhamāno (syā. ka.)], mamesa bhakkho pasado yaṃ vadesi;

Taṃ khādiyāna pasadaṃ jighaññaṃ [jighacchaṃ (?)], khādissaṃ pacchā na vilāpakālo.

67.

Na catthi mokkho mama nikkayena [vikkayena (sī.)], gantvāna paccāgamanāya paṇhe;

Taṃ saṅkaraṃ [saṅgaraṃ (sī. syā. pī.)] brāhmaṇassappadāya, saccānurakkhī punarāvajissaṃ.

68.

Kiṃ kammajātaṃ anutappate tvaṃ [anutappatī taṃ (sī. pī.)], pattaṃ samīpaṃ maraṇassa rāja;

Ācikkha me taṃ api sakkuṇemu, anujānituṃ āgamanāya paṇhe.

69.

Katā mayā brāhmaṇassa dhanāsā, taṃ saṅkaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅkaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajissaṃ.

70.

Yā te katā brāhmaṇassa dhanāsā, taṃ saṅkaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅkaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajassu.

71.

Mutto ca so porisādassa [purisādassa (pī.)] hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Taṃ saṅkaraṃ brāhmaṇassappadāya, āmantayī puttamalīnasattaṃ [sattuṃ (syā. pī. ka.)].

72.

Ajjeva rajjaṃ abhisiñcayassu, dhammaṃ cara sesu paresu cāpi;

Adhammakāro ca te māhu raṭṭhe, gacchāmahaṃ porisādassa ñatte [ñante (syā.)].

73.

Kiṃ kamma kubbaṃ tava deva pāva [devapāde (sī. syā. pī.)], nārādhayī taṃ tadicchāmi sotuṃ;

Yamajja rajjamhi udassaye tuvaṃ, rajjampi niccheyyaṃ tayā vināhaṃ.

74.

Na kammunā vā vacasā va tāta, aparādhitohaṃ tuviyaṃ sarāmi;

Sandhiñca [saddhiṃ ca (ka.)] katvā purisādakena, saccānurakkhī punāhaṃ gamissaṃ.

75.

Ahaṃ gamissāmi idheva hohi, natthi tato jīvato vippamokkho;

Sace tuvaṃ gacchasiyeva rāja, ahampi gacchāmi ubho na homa.

76.

Addhā hi tāta satānesa dhammo, maraṇā ca me dukkhataraṃ tadassa;

Kammāsapādo taṃ yadā pacitvā, pasayha khāde bhidā rukkhasūle.

77.

Pāṇena te pāṇamahaṃ nimissaṃ, mā tvaṃ agā porisādassa ñatte;

Etañca te pāṇamahaṃ nimissaṃ, tasmā mataṃ jīvitassa vaṇṇemi [varemi (sī.)].

78.

Tato have dhitimā rājaputto, vanditvā mātu ca pitu ca [vandittha mātucca pitucca (sī. pī.)] pāde;

Dukhinissa mātā nipatā [nipatī (sī. pī.)] pathabyā, pitāssa paggayha bhujāni kandati.

79.

Taṃ gacchantaṃ tāva pitā viditvā, parammukho vandati pañjalīko;

Somo ca rājā varuṇo ca rājā, pajāpatī candimā sūriyo ca;

Etehi gutto purisādakamhā, anuññāto sotthi paccehi tāta.

80.

Yaṃ daṇḍakirañño gatassa [yaṃ daṇḍakāraññagatassa (pī.)] mātā, rāmassakāsi sotthānaṃ suguttā;

Taṃ te ahaṃ sotthānaṃ karomi, etena saccena sarantu devā;

Anuññāto sotthi paccehi putta.

81.

Āvī raho vāpī manopadosaṃ, nāhaṃ sare jātu malīnasatte;

Etena saccena sarantu devā, anuññāto sotthi paccehi bhātika [bhāta (sī.), bhātā (syā. pī.)].

82.

Yasmā ca me anadhimanosi sāmi, na cāpi me manasā appiyosi;

Etena saccena sarantu devā, anuññāto sotthi paccehi sāmi.

83.

Brahā ujū cārumukho kutosi, na maṃ pajānāsi vane vasantaṃ;

Luddaṃ maṃ ñatvā ‘‘purisādako’’ti, ko sotthi mājānamidhā’vajeyya.

84.

Jānāmi ludda purisādako tvaṃ, na taṃ na jānāmi vane vasantaṃ;

Ahañca puttosmi jayaddisassa, mamajja khāda pituno pamokkhā.

85.

Jānāmi puttoti [puttosi (syā. ka.)] jayaddisassa, tathā hi vo mukhavaṇṇo ubhinnaṃ;

Sudukkaraññeva [sudukkarañceva (syā. pī. ka.)] kataṃ tavedaṃ, yo mattumicche pituno pamokkhā.

86.

Na dukkaraṃ kiñci mahettha maññe, yo mattumicche pituno pamokkhā;

Mātu ca [mātucca (sī.)] hetu paraloka gantvā [gamyā (sī. syā.), gamya (pī.)], sukhena saggena ca sampayutto.

87.

Ahañca kho attano pāpakiriyaṃ, āvī raho vāpi sare na jātu;

Saṅkhātajātīmaraṇohamasmi, yatheva me idha tathā parattha.

88.

Khādajja maṃ dāni mahānubhāva, karassu kiccāni imaṃ sarīraṃ;

Rukkhassa vā te papatāmi aggā, chādayamāno mayhaṃ tvamadesi maṃsaṃ.

89.

Idañca te ruccati rājaputta, cajesi [cajāsi (sī. pī.)] pāṇaṃ pituno pamokkhā;

Tasmā hi so [tasmātiha (sī. syā.)] tvaṃ taramānarūpo, sambhañja kaṭṭhāni jalehi aggiṃ.

90.

Tato have dhitimā rājaputto, dāruṃ samāhatvā mahantamaggiṃ;

Sandīpayitvā paṭivedayittha, ādīpito dāni mahāyamaggi [mayā yakkhamaggi (ka.)].

91.

Khādajja maṃ dāni pasayhakārī, kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo;

Tathā tathā tuyhamahaṃ karomi, yathā yathā maṃ chādayamāno adesi.

92.

Ko tādisaṃ arahati khāditāye, dhamme ṭhitaṃ saccavādiṃ vadaññuṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyya.

93.

Idañhi so brāhmaṇaṃ maññamāno, saso avāsesi sake sarīre;

Teneva so candimā devaputto, sasatthuto [sasaṭṭhako (syā.)] kāmaduhajja [kāmaruhajja (ka.)] yakkha.

94.

Cando yathā rāhumukhā pamutto, virocate pannaraseva bhāṇumā [bhānumā (sī. pī.)];

Evaṃ tuvaṃ porisādā pamutto, viroca kapile [kampilla (sī. pī.), kapille (syā.)] mahānubhāva;

Āmodayaṃ pitaraṃ mātarañca, sabbo ca te nandatu ñātipakkho.

95.

Tato have dhitimā rājaputto, katañjalī pariyāya [pariyagā (sī.), paggayha (syā. pī.)] porisādaṃ;

Anuññāto sotthi sukhī arogo, paccāgamā [paccāga (pī.)] kapilamalīnasattā [kampilla’malīnasatto (sī. pī.), kapila’malīnasattā (ka.)].

96.

Taṃ negamā jānapadā ca sabbe, hatthārohā rathikā pattikā ca;

Namassamānā pañjalikā upāgamuṃ, namatthu te dukkarakārakosīti.

Jayaddisajātakaṃ [jayadisajātakaṃ (ka.)] tatiyaṃ.

514. Chaddantajātakaṃ (4)

97.

Kiṃ nu socasinuccaṅgi, paṇḍūsi varavaṇṇini;

Milāyasi visālakkhi, mālāva parimadditā.

98.

Dohaḷo me mahārāja, supinantenupajjhagā [nu’paccagā (sī. syā. pī.)];

Na so sulabharūpova, yādiso mama dohaḷo.

99.

Ye keci mānusā kāmā, idha lokasmi nandane;

Sabbe te pacurā mayhaṃ, ahaṃ te dammi dohaḷaṃ.

100.

Luddā deva samāyantu, ye keci vijite tava;

Etesaṃ ahamakkhissaṃ, yādiso mama dohaḷo.

101.

Ime te luddakā devi, katahatthā visāradā;

Vanaññū ca migaññū ca, mamatthe [mama te (pī.)] cattajīvitā.

102.

Luddaputtā nisāmetha, yāvantettha samāgatā;

Chabbisāṇaṃ gajaṃ setaṃ, addasaṃ supine ahaṃ;

Tassa dantehi me attho, alābhe natthi jīvitaṃ.

103.

Na no pitūnaṃ na pitāmahānaṃ, diṭṭho suto kuñjaro chabbisāṇo;

Yamaddasā supine rājaputtī, akkhāhi no yādiso hatthināgo.

104.

Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇaṃ.

105.

Ito ujuṃ uttariyaṃ disāyaṃ, atikkamma so sattagirī brahante;

Suvaṇṇapasso nāma girī uḷāro, supupphito [sampupphito (syā.)] kimpurisānuciṇṇo.

106.

Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokaya pabbatapādamūlaṃ;

Atha dakkhasī meghasamānavaṇṇaṃ, nigrodharājaṃ atha sahassapādaṃ [poraṃ (ka.)].

107.

Tatthacchatī kuñjaro chabbisāṇo, sabbaseto duppasaho parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

108.

Tiṭṭhanti te tumūlaṃ [tumūla (syā.), bhimūla (pī. ka.)] passasantā, kuppanti vātassapi eritassa;

Manussabhūtaṃ pana tattha disvā, bhasmaṃ kareyyuṃ nāssa rajopi tassa.

109.

Bahū hime rājakulamhi santi, piḷandhanā jātarūpassa devī;

Muttāmaṇīveḷuriyāmayā ca, kiṃ kāhasi dantapiḷandhanena;

Māretukāmā kuñjaraṃ chabbisāṇaṃ, udāhu ghātessasi luddaputte.

110.

Sā issitā dukkhitā casmi ludda, uddhañca sussāmi anussarantī;

Karohi me luddaka etamatthaṃ, dassāmi te gāmavarāni pañca.

111.

Katthacchatī katthamupeti ṭhānaṃ, vīthissa kā nhāna [nahāna (sī. pī.)] gatassa hoti;

Kathañhi so nhāyati [nahāyati (sī. pī.)] nāgarājā, kathaṃ vijānemu gatiṃ gajassa.

112.

Tattheva sā pokkharaṇī adūre [avidūre (syā. ka.)], rammā sutitthā ca mahodikā [mahodakā (syā. ka.)] ca;

Sampupphitā bhamaragaṇānuciṇṇā [kiṇṇā (katthaci)], ettha hi so nhāyati nāgarājā.

113.

Sīsaṃ nahātuppala [nahāto uppala (sī. syā. pī.)] mālabhārī, sabbaseto puṇḍarīkattacaṅgī;

Āmodamāno gacchati sanniketaṃ, purakkhatvā mahesiṃ sabbabhaddaṃ.

114.

Tattheva so uggahetvāna vākyaṃ, ādāya tūṇiñca dhanuñca luddo;

Vituriyati [vituriya so (sī. aṭṭha.)] sattagirī brahante, suvaṇṇapassaṃ nāma giriṃ uḷāraṃ.

115.

Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokayī pabbatapādamūlaṃ;

Tatthaddasā meghasamānavaṇṇaṃ, nigrodharājaṃ aṭṭhasahassapādaṃ.

116.

Tatthaddasā kuñjaraṃ chabbisāṇaṃ, sabbasetaṃ duppasahaṃ parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

117.

Tatthaddasā pokkharaṇiṃ adūre, rammaṃ sutitthañca mahodikañca;

Sampupphitaṃ bhamaragaṇānuciṇṇaṃ, yattha hi so nhāyati nāgarājā.

118.

Disvāna nāgassa gatiṃ ṭhitiñca, vīthissa yā nhānagatassa hoti;

Opātamāgacchi anariyarūpo, payojito cittavasānugāya.

119.

Khaṇitvāna kāsuṃ phalakehi chādayi, attānamodhāya dhanuñca luddo;

Passāgataṃ puthusallena nāgaṃ, samappayī dukkaṭakammakārī.

120.

Viddho ca nāgo koñcamanādi ghoraṃ, sabbe ca [sabbeva (sī. syā. pī.)] nāgā ninnaduṃ [ninnādu (syā.), ninnādaṃ (ka.)] ghorarūpaṃ;

Tiṇañca kaṭṭhañca raṇaṃ [cuṇṇaṃ (ka. sī. pī.)] karontā, dhāviṃsu te aṭṭhadisā samantato.

121.

Vadhissametanti [vadhissamenanti (syā.)] parāmasanto, kāsāvamaddakkhi dhajaṃ isīnaṃ;

Dukkhena phuṭṭhassudapādi saññā, arahaddhajo sabbhi avajjharūpo.

122.

Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati [paridahessati (sī. pī.), paridhassati (katthaci)];

Apeto damasaccena, na so kāsāvamarahati.

123.

Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahati.

124.

Samappito puthusallena nāgo, aduṭṭhacitto luddakamajjhabhāsi;

Kimatthayaṃ kissa vā samma hetu, mamaṃ vadhī kassa vāyaṃ payogo.

125.

Kāsissa rañño mahesī bhadante, sā pūjitā rājakule subhaddā;

Taṃ addasā sā ca mamaṃ asaṃsi, dantehi atthoti ca maṃ [atthoti mamaṃ (syā. ka.)] avoca.

126.

Bahū hi me dantayugā uḷārā, ye me pitūnañca [pitunnampi (pī.)] pitāmahānaṃ;

Jānāti sā kodhanā rājaputtī, vadhatthikā veramakāsi bālā.

127.

Uṭṭhehi tvaṃ ludda kharaṃ gahetvā, dante ime chinda purā marāmi;

Vajjāsi taṃ kodhanaṃ rājaputtiṃ, ‘‘nāgo hato handa imassa dantā’’.

128.

Uṭṭhāya so luddo kharaṃ gahetvā, chetvāna dantāni gajuttamassa;

Vaggū subhe appaṭime pathabyā, ādāya pakkāmi tato hi khippaṃ.

129.

Bhayaṭṭitā [bhayadditā (sī. pī.)] nāgavadhena aṭṭā, ye te nāgā aṭṭha disā vidhāvuṃ;

Adisvāna [adisva (sī. pī.)] posaṃ gajapaccamittaṃ, paccāgamuṃ yena so nāgarājā.

130.

Te tattha kanditvā roditvāna [roditva (sī. pī.)] nāgā, sīse sake paṃsukaṃ okiritvā;

Agamaṃsu te sabbe sakaṃ niketaṃ, purakkhatvā mahesiṃ sabbabhaddaṃ.

131.

Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Suvaṇṇarājīhi samantamodare, so luddako kāsipuraṃ upāgami;

Upanesi so rājakaññāya dante, nāgo hato handa imassa dantā.

132.

Disvāna dantāni gajuttamassa, bhattuppiyassa purimāya jātiyā;

Tattheva tassā hadayaṃ aphāli, teneva sā kālamakāsi bālā.

133.

Sambodhipatto sa [ca (sī. syā.), va (pī.)] mahānubhāvo, sitaṃ akāsi parisāya majjhe;

Pucchiṃsu bhikkhū suvimuttacittā, nākāraṇe pātukaronti buddhā.

134.

Yamaddasātha dahariṃ kumāriṃ, kāsāyavatthaṃ anagāriyaṃ carantiṃ;

Sā kho tadā rājakaññā ahosi, ahaṃ tadā nāgarājā ahosiṃ.

135.

Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Yo luddako kāsipuraṃ upāgami, so kho tadā devadatto ahosi.

136.

Anāvasūraṃ cirarattasaṃsitaṃ, uccāvacaṃ [ucaṃ nīcaṃ (sī. syā. pī.)] caritamidaṃ purāṇaṃ;

Vītaddaro vītasoko visallo, sayaṃ abhiññāya abhāsi buddho.

137.

Ahaṃ vo tena kālena, ahosiṃ tattha bhikkhavo;

Nāgarājā tadā homi [hosiṃ (sī. syā. pī.)], evaṃ dhāretha jātakanti.

Chaddantajātakaṃ catutthaṃ.

515. Sambhavajātakaṃ (5)

138.

Rajjañca paṭipannāsma, ādhipaccaṃ sucīrata;

Mahattaṃ pattumicchāmi, vijetuṃ pathaviṃ imaṃ.

139.

Dhammena no adhammena, adhammo me na ruccati;

Kiccova dhammo carito, rañño hoti sucīrata.

140.

Idha cevāninditā yena, pecca yena aninditā;

Yasaṃ devamanussesu, yena pappomu [pappemu (sī. aṭṭha.)] brāhmaṇa.

141.

Yohaṃ atthañca dhammañca, kattumicchāmi brāhmaṇa;

Taṃ tvaṃ atthañca dhammañca, brāhmaṇakkhāhi pucchito.

142.

Nāññatra vidhurā rāja, etadakkhātumarahati;

Yaṃ tvaṃ atthañca dhammañca, kattumicchasi khattiya.

143.

Ehi kho pahito gaccha, vidhurassa upantikaṃ;

Nikkhañcimaṃ [nikkhaṃ ratta (sī.), nikkhamimaṃ (pī.)] suvaṇṇassa, haraṃ gaccha sucīrata;

Abhihāraṃ imaṃ dajjā, atthadhammānusiṭṭhiyā.

144.

Svādhippāgā bhāradvājo, vidhurassa upantikaṃ;

Tamaddasa mahābrahmā, asamānaṃ sake ghare.

145.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, vidhurakkhāhi pucchito.

146.

Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati.

147.

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito;

Bhadrakāro ca me putto, oraso mama atrajo;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇa.

148.

Svādhippāgā bhāradvājo, bhadrakārassupantikaṃ [bhadrakārassa santikaṃ (sī. syā.)];

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani.

149.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, bhadrakāra pabrūhi [bravīhi (sī. pī.)] me.

150.

Maṃsakājaṃ [maṃsakācaṃ (pī.)] avahāya, godhaṃ anupatāmahaṃ;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

151.

Sañcayo [sañjayo (sī. syā. pī.)] nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇa.

152.

Svādhippāgā bhāradvājo, sañcayassa upantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani [parisati (syā.), parīsati (pī.)].

153.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sañcayakkhāhi pucchito.

154.

Sadā maṃ gilate [gilatī (sī.), gilati (pī.)] maccu, sāyaṃ pāto sucīrata;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

155.

Sambhavo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇa.

156.

Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati;

Tayo janā pitāputtā, tesu paññāya no vidū.

157.

Na taṃ sakkotha akkhātuṃ, atthaṃ dhammañca pucchitā;

Kathaṃ nu daharo jaññā, atthaṃ dhammañca pucchito.

158.

Mā naṃ daharoti uññāsi [maññāsi (syā. ka.)], apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

159.

Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

160.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

161.

Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Atevaññehi māsehi, dumapupphehi sobhati.

162.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

163.

Yathāpi himavā brahme, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo;

Osadhehi ca dibbehi, disā bhāti pavāti ca.

164.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

165.

Yathāpi pāvako brahme, accimālī yasassimā;

Jalamāno vane gacche [caraṃ kacche (pī.)], analo kaṇhavattanī.

166.

Ghatāsano dhūmaketu, uttamāhevanandaho;

Nisīthe [nissīve (syā.), nisive (ka.)] pabbataggasmiṃ, pahūtedho [bahutejo (syā. ka.)] virocati.

167.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

168.

Javena bhadraṃ jānanti, balibaddañca [balivaddañca (sī. pī.)] vāhiye;

Dohena dhenuṃ jānanti, bhāsamānañca paṇḍitaṃ.

169.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

170.

Svādhippāgā bhāradvājo, sambhavassa upantikaṃ;

Tamaddasa mahābrahmā, kīḷamānaṃ bahīpure.

171.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sambhavakkhāhi pucchito.

172.

Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā.

173.

‘‘Ajja suve’’ti saṃseyya, raññā puṭṭho sucīrata;

Mā katvā avasī rājā, atthe jāte yudhiṭṭhilo.

174.

Ajjhattaññeva saṃseyya, raññā puṭṭho sucīrata;

Kummaggaṃ na niveseyya, yathā mūḷho acetaso [acetano (ka.)].

175.

Attānaṃ nātivatteyya, adhammaṃ na samācare;

Atitthe nappatāreyya, anatthe na yuto siyā.

176.

Yo ca etāni ṭhānāni, kattuṃ jānāti khattiyo;

Sadā so vaḍḍhate rājā, sukkapakkheva candimā.

177.

Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sappañño, saggaṃ so upapajjatīti.

Sambhavajātakaṃ pañcamaṃ.

516. Mahākapijātakaṃ (6)

178.

Bārāṇasyaṃ [bārāṇassaṃ (sī. pī.)] ahū rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Mittāmaccaparibyūḷho, agamāsi migājinaṃ [migājiraṃ (sī.), migāciraṃ (pī.)].

179.

Tattha brāhmaṇamaddakkhi, setaṃ citraṃ kilāsinaṃ;

Viddhastaṃ koviḷāraṃva, kisaṃ dhamanisanthataṃ.

180.

Paramakāruññataṃ pattaṃ, disvā kicchagataṃ naraṃ;

Avaca byamhito rājā, ‘‘yakkhānaṃ katamo nusi.

181.

‘‘Hatthapādā ca te setā, tato setataraṃ [setataro (pī.)] siro;

Gattaṃ kammāsavaṇṇaṃ te, kilāsabahulo casi.

182.

‘‘Vaṭṭanāvaḷi [vaṭṭhanāvali (pī.)] saṅkāsā, piṭṭhi te ninnatunnatā;

Kāḷapabbāva [kāḷapabbā ca (syā.), kāḷā pabbā ca (pī.)] te aṅgā, nāññaṃ passāmi edisaṃ.

183.

‘‘Ugghaṭṭapādo tasito, kiso dhamanisanthato;

Chāto ātattarūposi [ādittarūposi (ka.), atittarūposi (syā. ka. aṭṭha.)], kutosi kattha gacchasi.

184.

‘‘Duddasī appakārosi, dubbaṇṇo bhīmadassano;

Janetti yāpi te mātā, na taṃ iccheyya passituṃ.

185.

‘‘Kiṃ kammamakaraṃ [kammamakarā (sī. syā. pī.)] pubbe, kaṃ avajjhaṃ aghātayi;

Kibbisaṃ yaṃ karitvāna, idaṃ dukkhaṃ upāgami’’.

186.

Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Saccavādiñhi lokasmiṃ, pasaṃsantīdha paṇḍitā.

187.

Eko caraṃ gogaveso, mūḷho accasariṃ vane;

Araññe irīṇe [īriṇe (sī. syā. pī.)] vivane, nānākuñjarasevite.

188.

Vāḷamigānucarite, vippanaṭṭhosmi kānane;

Acariṃ tattha sattāhaṃ, khuppipāsa [khuppipāsā (sī. pī.)] samappito.

189.

Tattha tindukamaddakkhiṃ, visamaṭṭhaṃ bubhukkhito;

Papātamabhilambantaṃ, sampannaphaladhārinaṃ.

190.

Vātassitāni bhakkhesiṃ, tāni rucciṃsu me bhusaṃ;

Atitto rukkhamārūhiṃ [māruyha (sī. syā.)], tattha hessāmi āsito.

191.

Ekaṃ me bhakkhitaṃ āsi, dutiyaṃ abhipatthitaṃ;

Tato sā bhañjatha sākhā, chinnā pharasunā viya.

192.

Sohaṃ sahāva sākhāhi, uddhaṃpādo avaṃsiro;

Appatiṭṭhe anālambe, giriduggasmi pāpataṃ.

193.

Yasmā ca vāri gambhīraṃ, tasmā na samapajjisaṃ [samapajjasiṃ (sī.), samabhajjisaṃ (pī.)];

Tattha sesiṃ nirānando, anūnā [anātho (sī.)] dasa rattiyo.

194.

Athettha kapi māgañchi [māgacchi (syā. ka.)], gonaṅgulo darīcaro;

Sākhāhi sākhaṃ vicaranto, khādamāno dumapphalaṃ.

195.

So maṃ disvā kisaṃ paṇḍuṃ, kāruññamakaraṃ mayi;

Ambho ko nāma so ettha, evaṃ dukkhena aṭṭito.

196.

Manusso amanusso vā, attānaṃ me pavedaya;

Tassañjaliṃ paṇāmetvā, idaṃ vacanamabraviṃ.

197.

Manussohaṃ byasampatto [vasampatto (syā. ka.)], sā me natthi ito gati;

Taṃ vo vadāmi bhaddaṃ vo, tvañca me saraṇaṃ bhava.

198.

Garuṃ [garu (sī. pī.)] silaṃ gahetvāna, vicarī [vicari (pī.)] pabbate kapi;

Silāya yoggaṃ katvāna, nisabho etadabravi.

199.

Ehi me piṭṭhimāruyha, gīvaṃ gaṇhāhi bāhubhi;

Ahaṃ taṃ uddharissāmi, giriduggata vegasā.

200.

Tassa taṃ vacanaṃ sutvā, vānarindassa sirīmato;

Piṭṭhimāruyha dhīrassa, gīvaṃ bāhāhi aggahiṃ.

201.

So maṃ tato samuṭṭhāsi, tejassī [tejasī (syā. pī. ka.)] balavā kapi;

Vihaññamāno kicchena, giriduggata vegasā.

202.

Uddharitvāna maṃ santo, nisabho etadabravi;

Iṅgha maṃ samma rakkhassu, passupissaṃ muhuttakaṃ.

203.

Sīhā byagghā ca dīpī ca, acchakokataracchayo;

Te maṃ pamattaṃ hiṃseyyuṃ, te tvaṃ disvā nivāraya [disvāna vāraya (pī.)].

204.

Evaṃ me parittātūna [parittātuna (ka.)], passupi so muhuttakaṃ;

Tadāhaṃ pāpikaṃ diṭṭhiṃ, paṭilacchiṃ ayoniso.

205.

Bhakkho ayaṃ manussānaṃ, yathā caññe vane migā;

Yaṃ nūnimaṃ vadhitvāna, chāto khādeyya vānaraṃ.

206.

Asito [āsiko (pī.)] ca gamissāmi, maṃsamādāya sambalaṃ;

Kantāraṃ nittharissāmi, pātheyyaṃ me bhavissati.

207.

Tato silaṃ gahetvāna, matthakaṃ sannitāḷayiṃ;

Mama gatta [bhatta (sī. syā.), hattha (pī.)] kilantassa, pahāro dubbalo ahu.

208.

So ca vegenudappatto, kapi ruhira [rudhira (sī.)] makkhito;

Assupuṇṇehi nettehi, rodanto maṃ udikkhati.

209.

Māyyomaṃ kari bhaddante, tvañca nāmedisaṃ kari;

Tvañca kho nāma dīghāvu [dīghāyu (pī.)], aññe [aññaṃ (pī.)] vāretumarahasi.

210.

Aho vata re purisa, tāva dukkarakāraka;

Edisā visamā duggā, papātā uddhato [uddhaṭo (pī.)] mayā.

211.

Ānīto paralokāva, dubbheyyaṃ maṃ amaññatha;

Taṃ tena pāpadhammena, pāpaṃ pāpena cintitaṃ.

212.

Mā heva tvaṃ adhammaṭṭha, vedanaṃ kaṭukaṃ phusi;

Mā heva pāpakammaṃ taṃ, phalaṃ veḷuṃva taṃ vadhi.

213.

Tayime natthi vissāso, pāpadhamma asaññata [pāpadhammaṃ amaññatha (pī.)];

Ehi me piṭṭhito gaccha, dissamānova santike.

214.

Muttosi hatthā vāḷānaṃ, pattosi mānusiṃ padaṃ;

Esa maggo adhammaṭṭha, tena gaccha yathāsukhaṃ.

215.

Idaṃ vatvā giricaro, rahade [ruhiraṃ (syā. ka.)] pakkhalya matthakaṃ;

Assūni sampamajjitvā, tato pabbatamāruhi.

216.

Sohaṃ tenābhisattosmi, pariḷāhena aṭṭito;

Ḍayhamānena gattena, vāriṃ pātuṃ upāgamiṃ.

217.

Agginā viya santatto, rahado ruhiramakkhito;

Pubbalohitasaṅkāso, sabbo me samapajjatha.

218.

Yāvanto udabindūni, kāyasmiṃ nipatiṃsu me;

Tāvanto gaṇḍa [gaṇḍū (sī. pī.), gaṇḍu (syā.)] jāyetha, addhabeluvasādisā.

219.

Pabhinnā pagghariṃsu me, kuṇapā pubbalohitā;

Yena yeneva gacchāmi, gāmesu nigamesu ca.

220.

Daṇḍahatthā nivārenti, itthiyo purisā ca maṃ;

Okkitā [okiṇṇā (sī.)] pūtigandhena, māssu orena āgamā [māgamā (sī. pī.)].

221.

Etādisaṃ idaṃ dukkhaṃ, satta vassāni dāni me;

Anubhomi sakaṃ kammaṃ, pubbe dukkaṭamattano.

222.

Taṃ vo vadāmi bhaddante [bhaddaṃ vo (sī. pī.)], yāvantettha samāgatā;

Māssu mittāna [mittānaṃ (sī. pī.)] dubbhittho, mittadubbho hi pāpako.

223.

Kuṭṭhī kilāsī bhavati, yo mittānidha dubbhati [yo mittānaṃ idhaddubhi (sī. aṭṭha.), yo mittānaṃ idha dubbhati (pī.)];

Kāyassa bhedā mittaddu [mittadubbhī (syā. ka.)], nirayaṃ sopapajjatīti [so upapajjatīti (sī. syā. pī.)].

Mahākapijātakaṃ chaṭṭhaṃ.

517. Dakarakkhasajātakaṃ (7)

224.

Sace vo vuyhamānānaṃ, sattannaṃ udakaṇṇave;

Manussabalimesāno, nāvaṃ gaṇheyya rakkhaso;

Anupubbaṃ kathaṃ datvā, muñcesi dakarakkhasā [dakarakkhato (pī.)].

225.

Mātaraṃ paṭhamaṃ dajjaṃ, bhariyaṃ datvāna bhātaraṃ;

Tato sahāyaṃ datvāna, pañcamaṃ dajjaṃ [dajja (syā.)] brāhmaṇaṃ;

Chaṭṭhāhaṃ dajjamattānaṃ, neva dajjaṃ mahosadhaṃ.

226.

Posetā te janettī ca, dīgharattānukampikā;

Chabbhī tayi padussati [paduṭṭhasmiṃ (sī. syā.)], paṇḍitā atthadassinī;

Aññaṃ upanisaṃ katvā, vadhā taṃ parimocayi.

227.

Taṃ tādisiṃ [tādisaṃ (ka.)] pāṇadadiṃ, orasaṃ gabbhadhāriniṃ [gabbhadhāriṇiṃ (sī. syā.)];

Mātaraṃ kena dosena, dajjāsi dakarakkhino [dakarakkhato (pī.)].

228.

Daharā viyalaṅkāraṃ, dhāreti apiḷandhanaṃ;

Dovārike anīkaṭṭhe, ativelaṃ pajagghati [sañjagghati (ka.)].

229.

Athopi paṭirājūnaṃ, sayaṃ dūtāni sāsati;

Mātaraṃ tena dosena, dajjāhaṃ dakarakkhino.

230.

Itthigumbassa pavarā, accantaṃ piyabhāṇinī [accantapiyavādinī (sī. pī.)];

Anuggatā [anubbatā (syā.), anupubbatā (ka.)] sīlavatī, chāyāva anapāyinī.

231.

Akkodhanā puññavatī [paññavatī (sī. pī.)], paṇḍitā atthadassinī;

Ubbariṃ [uppariṃ (sī.)] kena dosena, dajjāsi dakarakkhino.

232.

Khiḍḍāratisamāpannaṃ, anatthavasamāgataṃ;

Sā maṃ sakāna puttānaṃ, ayācaṃ yācate dhanaṃ.

233.

Sohaṃ dadāmi sāratto [sārato (syā.)], bahuṃ uccāvacaṃ dhanaṃ;

Suduccajaṃ cajitvāna, pacchā socāmi dummano;

Ubbariṃ tena dosena, dajjāhaṃ dakarakkhino.

234.

Yenocitā janapadā [jānapadā (sī. syā. pī.)], ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

235.

Dhanuggahānaṃ pavaraṃ, sūraṃ tikhiṇamantinaṃ;

Bhātaraṃ kena dosena, dajjāsi dakarakkhino.

236.

Yenocitā [mayocitā (sī.), mayācitā (pī.)] janapadā, ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

237.

Dhanuggahānaṃ pavaro, sūro tikhiṇamanti ca [tikhiṇamantino (ka.)];

Mayāyaṃ [mayā so (sī. pī.)] sukhito rājā, atimaññati dārako.

238.

Upaṭṭhānampi me ayye, na so eti yathā pure;

Bhātaraṃ tena dosena, dajjāhaṃ dakarakkhino.

239.

Ekarattena ubhayo, tvañceva dhanusekha ca [dhanusekhavā (sī. syā. pī.)];

Ubho jātettha pañcālā, sahāyā susamāvayā.

240.

Cariyā taṃ anubandhittho [anubandho (ka.)], ekadukkhasukho tava;

Ussukko te divārattiṃ, sabbakiccesu byāvaṭo;

Sahāyaṃ kena dosena, dajjāsi dakarakkhino.

241.

Cariyā maṃ ayaṃ [cariyāya ayaṃ (sī. pī.)] ayye, pajagghittho [sañjagghittho (syā.)] mayā saha;

Ajjāpi tena vaṇṇena, ativelaṃ pajagghati.

242.

Ubbariyāpihaṃ ayye, mantayāmi rahogato;

Anāmanto [anāmantā (sī.)] pavisati, pubbe appaṭivedito.

243.

Laddhadvāro [laddhavāro (sī. pī.)] katokāso, ahirikaṃ anādaraṃ;

Sahāyaṃ tena dosena, dajjāhaṃ dakarakkhino.

244.

Kusalo sabbanimittānaṃ, rutaññū [rudaññū (sī. syā. pī.)] āgatāgamo;

Uppāte supine yutto, niyyāne ca pavesane.

245.

Paṭṭho [paddho (sī. pī.)] bhūmantalikkhasmiṃ, nakkhattapadakovido;

Brāhmaṇaṃ kena dosena, dajjāsi dakarakkhino.

246.

Parisāyampi me ayye, ummīlitvā udikkhati;

Tasmā accabhamuṃ luddaṃ, dajjāhaṃ dakarakkhino.

247.

Sasamuddapariyāyaṃ , mahiṃ sāgarakuṇḍalaṃ;

Vasundharaṃ āvasasi, amaccaparivārito.

248.

Cāturanto mahāraṭṭho, vijitāvī mahabbalo;

Pathabyā ekarājāsi, yaso te vipulaṃ gato.

249.

Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Nānājanapadā nārī, devakaññūpamā subhā.

250.

Evaṃ sabbaṅgasampannaṃ, sabbakāmasamiddhinaṃ;

Sukhitānaṃ piyaṃ dīghaṃ, jīvitaṃ āhu khattiya.

251.

Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajasi duccajaṃ.

252.

Yatopi āgato ayye, mama hatthaṃ mahosadho;

Nābhijānāmi dhīrassa, anumattampi dukkaṭaṃ.

253.

Sace ca kismici kāle, maraṇaṃ me pure siyā;

So me putte [putte ca me (sī. syā. pī.] paputte ca, sukhāpeyya mahosadho.

254.

Anāgataṃ paccuppannaṃ, sabbamatthampi passati [sabbamatthaṃ vipassati (sī. syā. pī.)];

Anāparādhakammantaṃ, na dajjaṃ dakarakkhino.

255.

Idaṃ suṇātha pañcālā, cūḷaneyyassa [cūḷanīyassa (sī.)] bhāsitaṃ;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajati duccajaṃ.

256.

Mātu bhariyāya bhātucca, sakhino brāhmaṇassa ca;

Attano cāpi pañcālo, channaṃ cajati jīvitaṃ.

257.

Evaṃ mahatthikā [khahiddhiyā (syā.), mahiddhikā (ka.)] paññā, nipuṇā sādhucintinī;

Diṭṭhadhammahitatthāya, samparāyasukhāya cāti.

Dakarakkhasajātakaṃ sattamaṃ.

518. Paṇḍaranāgarājajātakaṃ (8)

258.

Vikiṇṇavācaṃ aniguyha [anigūḷha (pī.)] mantaṃ, asaññataṃ aparicakkhitāraṃ [aparirakkhitāraṃ (ka.)];

Bhayaṃ tamanveti sayaṃ abodhaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo [suvaṇṇo (ka.)].

259.

Yo guyhamantaṃ parirakkhaneyyaṃ, mohā naro saṃsati hāsamāno [bhāsamāno (pī.)];

Taṃ bhinnamantaṃ bhayamanveti khippaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

260.

Nānumitto garuṃ atthaṃ, guyhaṃ veditumarahati;

Sumitto ca asambuddhaṃ, sambuddhaṃ vā anattha vā.

261.

Vissāsamāpajjimahaṃ acelaṃ [acelo (sī. pī.)], samaṇo ayaṃ sammato bhāvitatto;

Tassāhamakkhiṃ vivariṃ [vivaraṃ (sī.)] guyhamatthaṃ, atītamattho kapaṇaṃ [kapaṇo (pī.)] rudāmi.

262.

Tassāhaṃ paramaṃ [purimaṃ (sī.)] brahme guyhaṃ, vācañhi maṃ nāsakkhiṃ [nāsakkhi (pī.)] saṃyametuṃ;

Tappakkhato hi bhayamāgataṃ mamaṃ, atītamattho kapaṇaṃ rudāmi.

263.

Yo ve naro suhadaṃ maññamāno, guyhamatthaṃ saṃsati dukkulīne;

Dosā bhayā athavā rāgarattā [rāgaratto (sī. syā. pī.)], pallatthito [pallittho (pī.), pallattito (ka.)] bālo asaṃsayaṃ so.

264.

Tirokkhavāco asataṃ paviṭṭho, yo saṅgatīsu mudīreti vākyaṃ;

Āsīviso dummukhotyāhu taṃ naraṃ, ārā ārā [ārā arā (pī.)] saṃyame tādisamhā.

265.

Annaṃ pānaṃ kāsika [kāsikaṃ (pī.)] candanañca, manāpitthiyo mālamucchādanañca;

Ohāya gacchāmase sabbakāme, supaṇṇa pāṇūpagatāva tyamhā.

266.

Ko nīdha tiṇṇaṃ garahaṃ upeti, asmiṃdha loke pāṇabhū nāgarāja;

Samaṇo supaṇṇo atha vā tvameva, kiṃ kāraṇā paṇḍarakaggahīto.

267.

Samaṇoti me sammatatto ahosi, piyo ca me manasā bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmi.

268.

Na catthi satto amaro pathabyā, paññāvidhā natthi na ninditabbā;

Saccena dhammena dhitiyā [dhiyā (sī. pī.)] damena, alabbhamabyāharatī naro idha.

269.

Mātāpitā paramā bandhavānaṃ, nāssa tatiyo anukampakatthi;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

270.

Mātāpitā bhaginī bhātaro ca, sahāyā vā yassa honti sapakkhā;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

271.

Bhariyā ce purisaṃ vajjā, komārī piyabhāṇinī;

Puttarūpayasūpetā , ñātisaṅghapurakkhatā, tassāpi guyhaṃ paramaṃ na saṃse;

Mantassa bhedaṃ parisaṅkamāno.

272.

Na guyhamatthaṃ [guyhatthaṃ (ka.)] vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

273.

Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

274.

Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

275.

Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

276.

Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bhedaṃ.

277.

Yathāpi assa [ayo (syā.), aya (ka.)] nagaraṃ mahantaṃ, advārakaṃ [āḷārakaṃ (pī.)] āyasaṃ bhaddasālaṃ;

Samantakhātāparikhāupetaṃ, evampi me te idha guyhamantā.

278.

Ye guyhamantā avikiṇṇavācā, daḷhā sadatthesu narā dujivha [dujivhā (syā. pī.)];

Ārā amittā byavajanti tehi, āsīvisā vā riva sattusaṅghā [sattasaṅghā (sī. syā.)].

279.

Hitvā gharaṃ pabbajito acelo, naggo muṇḍo carati ghāsahetu;

Tamhi [tamhī (pī.)] nu kho vivariṃ guyhamatthaṃ, atthā ca dhammā ca apaggatamhā [apāgatamhā (sī.), apagatamhā (syā.), avāgatamhā (pī.)].

280.

Kathaṃkaro hoti supaṇṇarāja, kiṃsīlo kena vatena vattaṃ;

Samaṇo caraṃ hitvā mamāyitāni, kathaṃkaro saggamupeti ṭhānaṃ.

281.

Hiriyā titikkhāya damenupeto [damena khantiyā (sī. syā. pī.)], akkodhano pesuṇiyaṃ pahāya;

Samaṇo caraṃ hitvā mamāyitāni, evaṃkaro saggamupeti ṭhānaṃ.

282.

Mātāva puttaṃ taruṇaṃ tanujjaṃ [tanūjaṃ (sī.)], samphassatā [sampassa taṃ (sī. pī.)] sabbagattaṃ phareti;

Evampi me tvaṃ pāturahu dijinda, mātāva puttaṃ anukampamāno.

283.

Handajja tvaṃ muñca [mucca (sī.)] vadhā dujivha, tayo hi puttā na hi añño atthi;

Antevāsī dinnako atrajo ca, rajjassu [rajassu (sī. syā. pī.)] puttaññataro me ahosi.

284.

Icceva vākyaṃ visajjī supaṇṇo, bhumyaṃ patiṭṭhāya dijo dujivhaṃ;

Muttajja tvaṃ sabbabhayātivatto, thalūdake hohi mayābhigutto.

285.

Ātaṅkinaṃ yathā kusalo bhisakko, pipāsitānaṃ rahadova sīto;

Vesmaṃ yathā himasītaṭṭitānaṃ [himasisiraṭṭitānaṃ (pī.)], evampi te saraṇamahaṃ bhavāmi.

286.

Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto taṃ bhayamāgataṃ.

287.

Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantati.

288.

Kathaṃ nu vissase tyamhi, yenāsi kalaho kato;

Niccayattena ṭhātabbaṃ, so disabbhi [so disamhi (pī.)] na rajjati.

289.

Vissāsaye na ca taṃ [naṃ (sī. syā. pī.)] vissayeyya, asaṅkito saṅkito ca [asaṅkito ca saṅkito (sī. pī.)] bhaveyya;

Tathā tathā viññū parakkameyya, yathā yathā bhāvaṃ paro na jaññā.

290.

Te devavaṇṇā [devavaṇṇī (pī.)] sukhumālarūpā, ubho samā sujayā [sujayo (sī. syā. pī.)] puññakhandhā [puññagandhā (pī.)];

Upāgamuṃ karampiyaṃ [kādambiyaṃ (sī.), kārambiyaṃ (pī.)] acelaṃ, missībhūtā assavāhāva nāgā.

291.

Tato have paṇḍarako acelaṃ, sayamevupāgamma idaṃ avoca;

Muttajjahaṃ sabbabhayātivatto, na hi [ha (pī.)] nūna tuyhaṃ manaso piyamhā.

292.

Piyo hi me āsi supaṇṇarājā, asaṃsayaṃ paṇḍarakena saccaṃ;

So rāgarattova akāsimetaṃ, pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] sampajāno na mohā.

293.

Na me piyaṃ appiyaṃ vāpi hoti, sampassato lokamimaṃ parañca;

Susaññatānañhi viyañjanena, asaññato lokamimaṃ carāsi.

294.

Ariyāvakāsosi anariyovāsi [anariyo cāsi (sī. pī.)], asaññato saññatasannikāso;

Kaṇhābhijātikosi anariyarūpo, pāpaṃ bahuṃ duccaritaṃ acāri.

295.

Aduṭṭhassa tuvaṃ dubbhi, dubbhī [dūbhi, dūbhī (pī.)] ca pisuṇo casi;

Etena saccavajjena, muddhā te phalatu sattadhā.

296.

Tasmā hi mittānaṃ na dubbhitabbaṃ, mittadubbhā [mittadubbhā hi (syā.)] pāpiyo natthi añño;

Āsittasatto nihato pathabyā, indassa vākyena hi saṃvaro hatoti.

Paṇḍaranāgarājajātakaṃ [paṇḍarakajātakaṃ (sī. syā. pī.)] aṭṭhamaṃ.

519. Sambulājātakaṃ (9)

297.

Kā vedhamānā girikandarāyaṃ, ekā tuvaṃ tiṭṭhasi saṃhitūru [saññatūra (sī. pī.), sañcitūru (syā.)];

Puṭṭhāsi me pāṇipameyyamajjhe, akkhāhi me nāmañca bandhave ca.

298.

Obhāsayaṃ vanaṃ rammaṃ, sīhabyagghanisevitaṃ;

Kā vā tvamasi kalyāṇi, kassa vā tvaṃ sumajjhime;

Abhivādemi taṃ bhadde, dānavāhaṃ namatthu te.

299.

Yo putto kāsirājassa, sotthisenoti taṃ vidū;

Tassāhaṃ sambulā bhariyā, evaṃ jānāhi dānava;

Abhivādemi taṃ bhante [bhaddante (sī. syā.)], sambulāhaṃ namatthu te.

300.

Vedehaputto bhaddante, vane vasati āturo;

Tamahaṃ rogasammattaṃ, ekā ekaṃ upaṭṭhahaṃ [upaṭṭhahiṃ (sī.)].

301.

Ahañca vanamuñchāya, madhumaṃsaṃ migābilaṃ [migāvilaṃ (sī.)];

Yadā harāmi taṃ bhakkho, tassa nūnajja nādhati [nāthati (ka.)].

302.

Kiṃ vane rājaputtena, āturena karissasi;

Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te.

303.

Sokaṭṭāya durattāya, kiṃ rūpaṃ vijjate mama;

Aññaṃ pariyesa bhaddante, abhirūpataraṃ mayā.

304.

Ehimaṃ girimāruyha, bhariyā me [mayhaṃ (sī. syā. pī.)] catussatā;

Tāsaṃ tvaṃ pavarā hohi, sabbakāmasamiddhinī.

305.

Nūna [nanu (sī. syā. pī. ka.)] tārakavaṇṇābhe [hāṭakavaṇṇābhe (pī.)], yaṃ kiñci manasicchasi;

Sabbaṃ taṃ pacuraṃ mayhaṃ, ramassvajja [ramasujja (sī. syā.)] mayā saha.

306.

No ce tuvaṃ maheseyyaṃ, sambule kārayissasi;

Alaṃ tvaṃ pātarāsāya, paṇhe [maññe (sī. pī.)] bhakkhā bhavissasi.

307.

Tañca sattajaṭo luddo, kaḷāro purisādako;

Vane nāthaṃ apassantiṃ, sambulaṃ aggahī bhuje.

308.

Adhipannā pisācena, luddenāmisacakkhunā;

Sā ca sattuvasampattā, patimevānusocati.

309.

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

310.

Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro.

311.

Itthīnamesā pavarā yasassinī, santā samā aggirivuggatejā;

Tañce tuvaṃ rakkhasādesi kaññaṃ, muddhā ca hi sattadhā te phaleyya;

Mā tvaṃ dahī [jahī (pī.)] muñca patibbatāya [patibbatā sā (sī.), patibbatā yā (pī.)].

312.

Sā ca assamamāgacchi, pamuttā purisādakā;

Nīḷaṃ [niḍḍaṃ (syā. ka.)] paḷinaṃ sakuṇīva [phalinasakuṇīva (sī. syā. pī.)], gatasiṅgaṃva ālayaṃ.

313.

Sā tattha paridevesi, rājaputtī yasassinī;

Sambulā utumattakkhā, vane nāthaṃ apassantī [apassatī (sī.)].

314.

Samaṇe brāhmaṇe vande, sampannacaraṇe ise;

Rājaputtaṃ apassantī, tumhaṃmhi [tumhaṃ hi (pī.)] saraṇaṃ gatā.

315.

Vande sīhe ca byagghe ca, ye ca aññe vane migā;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

316.

Tiṇā [tiṇa (pī.)] latāni osadhyo, pabbatāni vanāni ca;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

317.

Vande indīvarīsāmaṃ, rattiṃ nakkhattamāliniṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

318.

Vande bhāgīrathiṃ gaṅgaṃ, savantīnaṃ paṭiggahaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

319.

Vande ahaṃ pabbatarājaseṭṭhaṃ, himavantaṃ siluccayaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

320.

Atisāyaṃ vatāgacchi, rājaputti yasassini;

Kena nujja samāgacchi [samāgacchi (sī. pī.)], ko te piyataro mayā.

321.

Idaṃ khohaṃ tadāvocaṃ [tadavocaṃ (sī. syā.)], gahitā tena sattunā;

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

322.

Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ.

323.

Tathā maṃ saccaṃ pāletu, pālayissati ce mamaṃ;

Yathāhaṃ nābhijānāmi, aññaṃ piyataraṃ tayā;

Etena saccavajjena, byādhi te vūpasammatu.

324.

Ye kuñjarā sattasatā uḷārā, rakkhanti rattindivamuyyutāvudhā;

Dhanuggahānañca satāni soḷasa, kathaṃvidhe passasi bhadde sattavo.

325.

Alaṅkatāyo padumuttarattacā, virāgitā passati haṃsagaggarā;

Tāsaṃ suṇitvā mitagītavāditaṃ [mitagītavādinaṃ (pī.)], na dāni me tāta tathā yathā pure.

326.

Suvaṇṇasaṃkaccadharā suviggahā, alaṅkatā mānusiyaccharūpamā;

Senopiyā [senūpiyā (pī.)] tāta aninditaṅgiyo, khattiyakaññā paṭilobhayanti [paṭilābhayanti (pī.)] naṃ.

327.

Sace ahaṃ tāta tathā yathā pure, patiṃ tamuñchāya punā vane bhare;

Sammānaye maṃ na ca maṃ vimānaye, itopi me tāta tato varaṃ siyā.

328.

Yamannapāne vipulasmi ohite, nārī vimaṭṭhābharaṇā alaṅkatā;

Sabbaṅgupetā [pañcaṅgupetā (sī. syā. pī.)] patino ca appiyā, abajjha [avajjha (syā.), ābajjha (pī.)] tassā maraṇaṃ tato varaṃ.

329.

Api ce daliddā kapaṇā anāḷhiyā, kaṭādutīyā patino ca sā piyā;

Sabbaṅgupetāyapi appiyāya, ayameva seyyā [seyyo (syā. ka.)] kapaṇāpi yā piyā [kapaṇāpi yā (ka.)].

330.

Sudullabhitthī purisassa yā hitā, bhattitthiyā dullabho yo hito ca;

Hitā ca te sīlavatī ca bhariyā, janinda dhammaṃ cara sambulāya.

331.

Sace tuvaṃ vipule laddhabhoge, issāvatiṇṇā maraṇaṃ upesi;

Ahañca te bhadde imā rājakaññā [imā ca kaññā (pī.)], sabbe [sabbeva (sī. syā. pī.)] te vacanakarā bhavāmāti.

Sambulājātakaṃ navamaṃ.

520. Gandhatindukajātakaṃ (10)

332.

Appamādo amataṃ padaṃ [amatapadaṃ (sī. pī.)], pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

333.

Madā pamādo jāyetha, pamādā jāyate khayo;

Khayā padosā [khayā ca dosā (sī.)] jāyanti, mā pamādo [mā mado (sī. syā. pī.)] bharatūsabha [bhāradhūsabha (ka.)].

334.

Bahū hi khattiyā jīnā, atthaṃ raṭṭhaṃ pamādino;

Athopi gāmino gāmā, anagārā agārino.

335.

Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

336.

Nesa dhammo mahārāja, ativelaṃ pamajjasi;

Iddhaṃ phītaṃ janapadaṃ, corā viddhaṃsayanti naṃ.

337.

Na te puttā bhavissanti, na hiraññaṃ na dhāniyaṃ [na hiraññanidhāniyā (ka.)];

Raṭṭhe viluppamānamhi, sabbabhogehi jiyyasi.

338.

Sabbabhogā parijiṇṇaṃ, rājānaṃ vāpi khattiyaṃ [khattiya (ka.)];

Ñātimittā suhajjā ca, na taṃ maññanti māniyaṃ [mantiyaṃ (syā.)].

339.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tamevamupajīvantā, na taṃ maññanti māniyaṃ.

340.

Asaṃvihitakammantaṃ, bālaṃ dummantimantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ.

341.

Susaṃvihitakammantaṃ , kāluṭṭhāyiṃ atanditaṃ;

Sabbe bhogābhivaḍḍhanti, gāvo sausabhāmiva.

342.

Upassutiṃ mahārāja, raṭṭhe janapade cara;

Tattha disvā ca sutvā ca, tato taṃ [tvaṃ (ka.)] paṭipajjasi.

343.

Evaṃ vedetu pañcālo, saṅgāme saramappito [samappito (sī. pī.)];

Yathāhamajja vedemi, kaṇṭakena samappito.

344.

Jiṇṇo dubbalacakkhūsi, na rūpaṃ sādhu passasi;

Kiṃ tattha brahmadattassa, yaṃ taṃ maggeyya [maggheyya (pī.)] kaṇṭako [kaṇḍako (sī. syā. pī.)].

345.

Bahvettha brahmadattassa, sohaṃ [yohaṃ (sī. syā. pī.)] maggasmi [maggosmi (pī.)] brāhmaṇa;

Arakkhitā jānapadā, adhammabalinā hatā.

346.

Rattiñhi [rattiñca (sī.)] corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

347.

Etādise bhaye jāte [tāta (sī. pī.)], bhayaṭṭā tāta [tāva (sī. pī.)] māṇavā;

Nillenakāni kubbanti, vane āhatva kaṇṭakaṃ.

348.

Kadāssu nāmayaṃ rājā, brahmadatto marissati;

Yassa raṭṭhamhi jiyyanti, appatikā kumārikā.

349.

Dubbhāsitañhi te jammi, anatthapadakovide;

Kuhiṃ rājā kumārīnaṃ, bhattāraṃ pariyesati.

350.

Na me dubbhāsitaṃ brahme, kovidatthapadā ahaṃ;

Arakkhitā jānapadā, adhammabalinā hatā.

351.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Dujjīve dubbhare dāre, kuto bhattā kumāriyo.

352.

Evaṃ sayatu pañcālo, saṅgāme sattiyā hato;

Yathāyaṃ kapaṇo seti, hato phālena sāliyo.

353.

Adhammena tuvaṃ jamma, brahmadattassa kujjhasi;

Yo tvaṃ sapasi rājānaṃ, aparajjhitvāna attano [attanā (pī.)].

354.

Dhammena brahmadattassa, ahaṃ kujjhāmi brāhmaṇa;

Arakkhitā jānapadā, adhammabalinā hatā.

355.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

356.

Sā nūna puna re pakkā, vikāle bhattamāhari;

Bhattahāriṃ apekkhanto, hato phālena sāliyo.

357.

Evaṃ haññatu pañcālo, saṅgāme asinā hato [daḷhaṃ (pī.)];

Yathāhamajja pahato, khīrañca me pavaṭṭitaṃ.

358.

Yaṃ pasu khīraṃ chaḍḍeti, pasupālaṃ vihiṃsati [pasupālañca hiṃsati (sī.), pasu phālañca hiṃsati (pī.)];

Kiṃ tattha brahmadattassa, yaṃ no garahate [garahato (pī.)] bhavaṃ.

359.

Gārayho brahme pañcālo, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

360.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

361.

Caṇḍā aṭanakā [aṭanaka (pī.), akaṭanā (ka.)] gāvī, yaṃ pure na duhāmase;

Taṃ dāni ajja dohāma, khīrakāmehupaddutā.

362.

Evaṃ kandatu pañcālo, viputto vippasukkhatu;

Yathāyaṃ kapaṇā gāvī, viputtā paridhāvati.

363.

Yaṃ pasu pasupālassa, sambhameyya [pabbhameyya (sī. pī.)] raveyya vā;

Ko nīdha aparādhatthi, brahmadattassa rājino.

364.

Aparādho mahābrahme, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

365.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Kathaṃ no asikosatthā, khīrapā haññate pajā.

366.

Evaṃ khajjatu pañcālo, hato yuddhe saputtako;

Yathāhamajja khajjāmi, gāmikehi [gāmakehi (sī. pī.)] araññajo.

367.

Na sabbabhūtesu vidhenti [vidhanti (ka.)] rakkhaṃ, rājāno maṇḍūka manussaloke;

Nettāvatā rājā adhammacārī, yaṃ tādisaṃ jīvamadeyyu dhaṅkā.

368.

Adhammarūpo vata brahmacārī, anuppiyaṃ bhāsasi khattiyassa;

Viluppamānāya puthuppajāya, pūjesi rājaṃ paramappamādaṃ [rājaṃ paramappavādaṃ (sī.), rājā paramappavādiṃ (syā.)].

369.

Sace imaṃ brahme surajjakaṃ siyā, phītaṃ raṭṭhaṃ muditaṃ [pūritaṃ (ka.)] vippasannaṃ;

Bhutvā baliṃ aggapiṇḍañca kākā, na mādisaṃ jīvamadeyyu dhaṅkāti.

Gandhatindukajātakaṃ dasamaṃ.

Tassuddānaṃ –

Kiṃchanda kumbha jayaddisa chaddanta, atha paṇḍitasambhava sirakapi;

Dakarakkhasa paṇḍaranāgavaro, atha sambula tindukadevasutoti.

Tiṃsanipātaṃ niṭṭhitaṃ.

Jātakapāḷiyā paṭhamo bhāgo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app