11. Ekādasakanipāto

455. Mātuposakajātakaṃ (1)

1.

Tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā ca;

Kuruvindakaravīrā [karavarā (sī. syā.)] tisasāmā ca, nivāte pupphitā ca kaṇikārā.

2.

Kocideva suvaṇṇakāyurā, nāgarājaṃ bharanti piṇḍena;

Yattha rājā rājakumāro vā, kavacamabhihessati achambhito [asambhīto (sī. syā. pī.)].

3.

Gaṇhāhi nāga kabaḷaṃ, mā nāga kisako bhava;

Bahūni rājakiccāni, tāni [yāni (sī. pī.)] nāga karissasi.

4.

Sā nūnasā kapaṇikā, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

5.

Kā nu te sā mahānāga, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

6.

Mātā me sā mahārāja, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

7.

Muñcathetaṃ mahānāgaṃ, yoyaṃ bharati mātaraṃ;

Sametu mātarā nāgo, saha sabbehi ñātibhi.

8.

Mutto ca bandhanā nāgo, muttamādāya kuñjaro [kāsirājena pesito (sī. syā.), mutto dāmāto kuñjaro (pī. sī. niyya)];

Muhuttaṃ assāsayitvā [vissamitvāna (sī.)], agamā yena pabbato.

9.

Tato so naḷiniṃ [nilinaṃ (syā.)] gantvā, sītaṃ kuñjarasevitaṃ;

Soṇḍāyūdakamāhatvā [māhitvā (syā. ka.)], mātaraṃ abhisiñcatha.

10.

Koya anariyo devo, akālenapi vassati [akālena pavassati (sī. syā.), akālena’tivassati (pī.)];

Gato me atrajo putto, yo mayhaṃ paricārako.

11.

Uṭṭhehi amma kiṃ sesi, āgato tyāhamatrajo;

Muttomhi kāsirājena, vedehena yasassinā.

12.

Ciraṃ jīvatu so rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Yo me puttaṃ pamocesi, sadā vuddhāpacāyikanti.

Mātuposakajātakaṃ paṭhamaṃ.

456. Juṇhajātakaṃ (2)

13.

Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;

Na brāhmaṇe addhike tiṭṭhamāne, gantabba [gantabya (ka.)] māhu dvipadinda [dipadāna (sī. pī.), dvipadāna (syā.)] seṭṭha.

14.

Suṇomi tiṭṭhāmi vadehi brahme, yenāsi [yenāpi (syā. ka.)] atthena idhānupatto;

Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamā brahme tadiṅgha brūhi.

15.

Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.

16.

Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;

Yakkhā nu [yakkhā va (sī. pī.)] te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.

17.

Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaṃ, pubbe ca kho [pubbeva kho (syā. ka.)] saṅgatimattamāsi.

18.

Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.

19.

Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;

Tatthandhakāramhi timīsikāyaṃ [timissikāyaṃ (sī. aṭṭha.), timissakāyaṃ (syā.)], aṃsena aṃsaṃ samaghaṭṭayimha.

20.

Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ [sāraṇīyaṃ (ka.)] vītisārayimha [vītisārimha (sī. syā. pī.)] tattha;

Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.

21.

Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;

Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.

22.

Bālāva [bālā ca (sī. syā. pī.)] kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;

Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.

23.

Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;

Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.

24.

Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.

25.

Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;

Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddhoti.

Juṇhajātakaṃ dutiyaṃ.

457. Dhammadevaputtajātakaṃ (3)

26.

Yasokaro puññakarohamasmi, sadātthuto samaṇabrāhmaṇānaṃ;

Maggāraho devamanussapūjito, dhammo ahaṃ dehi adhamma maggaṃ.

27.

Adhammayānaṃ daḷhamāruhitvā, asantasanto balavāhamasmi;

Sa kissa hetumhi tavajja dajjaṃ, maggaṃ ahaṃ dhamma adinnapubbaṃ.

28.

Dhammo have pāturahosi pubbe, pacchā adhammo udapādi loke;

Jeṭṭho ca seṭṭho ca sanantano ca, uyyāhi jeṭṭhassa kaniṭṭha maggā.

29.

Na yācanāya napi pātirūpā, na arahatā [na arahati (sī. pī.), arahati (ka.)] tehaṃ dadeyyaṃ maggaṃ;

Yuddhañca no hotu ubhinnamajja, yuddhamhi yo jessati tassa maggo.

30.

Sabbā disā anuvisaṭohamasmi, mahabbalo amitayaso atulyo;

Guṇehi sabbehi upetarūpo, dhammo adhamma tvaṃ kathaṃ vijessasi.

31.

Lohena ve haññati jātarūpaṃ, na jātarūpena hananti lohaṃ;

Sace adhammo hañchati [haññati (sī. syā.), haññiti (katthaci)] dhammamajja, ayo suvaṇṇaṃ viya dassaneyyaṃ.

32.

Sace tuvaṃ yuddhabalo adhamma [yuddhabalo’si’dhamma (ka. sī.), yuddhabalo’sa’dhamma (pī.)], na tuyha vuḍḍhā [vaddhā (sī. pī.)] ca garū ca atthi;

Maggañca te dammi piyāppiyena, vācāduruttānipi te khamāmi.

33.

Idañca sutvā vacanaṃ adhammo, avaṃsiro patito uddhapādo;

‘‘Yuddhatthiko ce na labhāmi yuddhaṃ’’, ettāvatā hoti hato adhammo.

34.

Khantībalo yuddhabalaṃ vijetvā, hantvā adhammaṃ nihanitva [vihanitvā (ka.)] bhūmyā;

Pāyāsi vitto [citto (syā.)] abhiruyha sandanaṃ, maggeneva atibalo saccanikkamo.

35.

Mātā pitā samaṇabrāhmaṇā ca, asammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti te [vajanti (sī. pī.)];

Yathā adhammo patito avaṃsiro.

36.

Mātā pitā samaṇabrāhmaṇā ca, susammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti te;

Yathāpi dhammo abhiruyha sandananti.

Dhammadevaputtajātakaṃ [dhammajātakaṃ (sī. pī.)] tatiyaṃ.

458. Udayajātakaṃ (4)

37.

Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;

Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasema.

38.

Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.

39.

Daharassa yuvino cāpi, āgamo ca na vijjati;

Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā.

40.

Yakkhohamasmi kalyāṇi, āgatosmi tavantike [tavantikaṃ (sī. pī.)];

Tvaṃ maṃ nandaya [nandassu (syā. ka.)] bhaddante, puṇṇakaṃsaṃ dadāmi te.

41.

Devaṃ va yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;

Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajittha.

42.

Yā sā rati uttamā kāmabhoginaṃ, yaṃ hetu sattā visamaṃ caranti;

Mā taṃ ratiṃ jīyi tuvaṃ sucimhi te, dadāmi te rūpiyaṃ kaṃsapūraṃ.

43.

Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;

Vipaccanīko tava devadhammo, paccakkhato thokatarena esi.

44.

Āyu ca vaṇṇo ca [āyuṃ ca vaṇṇaṃ ca (ka. sī. pī.)] manussaloke, nihīyati manujānaṃ suggatte;

Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.

45.

Evaṃ me pekkhamānassa, rājaputti yasassini;

Hāyateva tava [hāyate vata te (sī. syā. ka.), hāyateva tato (pī.)] vaṇṇo, ahorattānamaccaye.

46.

Imināva tvaṃ vayasā, rājaputti sumedhase;

Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā.

47.

Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna [kathaṃ na devānaṃ (pī.)] sarīradeho.

48.

Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Suve suve bhiyyatarova [bhiyyataro ca (ka.)] tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā.

49.

Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;

Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye.

50.

Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;

Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye.

51.

Anusāsasi maṃ yakkha, yathā mātā yathā pitā;

Uḷāravaṇṇaṃ pucchāmi, ko nu tvamasi subrahā.

52.

Udayohamasmi kalyāṇi, saṅkarattā idhāgato [saṅgaratthā idhāgato (sī. pī.), saṅgaratthāyidhāgato (syā.)];

Āmanta kho taṃ gacchāmi, muttosmi tava saṅkarā [saṅgarā (sī. syā. pī.)].

53.

Sace kho tvaṃ udayosi, saṅkarattā idhāgato;

Anusāsa maṃ rājaputta, yathāssa puna saṅgamo.

54.

Atipatati [adhipatatī (sī. pī.)] vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;

Parijiyyati addhuvaṃ sarīraṃ, udaye mā pamāda [mā pamādaṃ (sī.)] carassu dhammaṃ.

55.

Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;

Tañcāpi jahati [jahāti (sī. syā. pī.), jahātī (?)] avītarāgo, udaye mā pamāda carassu dhammaṃ.

56.

Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā [bhariyāpi dhanena honti atittā (ka.)];

Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.

57.

Kāyo parabhojananti ñatvā [kāyo ca parabhojanaṃ viditvā (ka.)], saṃsāre sugatiñca duggatiñca [sugatī ca duggatī ca (sī. syā. pī.), suggatiṃ duggatiñca (ka.)];

Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhammaṃ.

58.

Sādhu bhāsatiyaṃ [bhāsatayaṃ (sī. pī.)] yakkho, appaṃ maccāna jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhananti.

Udayajātakaṃ catutthaṃ.

459. Pānīyajātakaṃ (5)

59.

Mitto mittassa pānīyaṃ, adinnaṃ paribhuñjisaṃ;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

60.

Paradārañca disvāna, chando me udapajjatha [upapajjatha (syā. ka.)];

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

61.

Pitaraṃ me mahārāja, corā agaṇhu [agaṇhuṃ (sī. pī.), agaṇhi (ka.)] kānane;

Tesāhaṃ pucchito jānaṃ, aññathā naṃ viyākariṃ.

62.

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

63.

Pāṇātipātamakaruṃ, somayāge upaṭṭhite;

Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ.

64.

Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;

Tasmā pabbajito ahaṃ.

65.

Surāmerayamādhukā [madhukā (sī. syā. pī.)], ye janā paṭhamāsu no;

Bahūnaṃ te anatthāya, majjapānamakappayuṃ.

66.

Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ;

Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;

Tasmā pabbajito ahaṃ.

67.

Dhiratthu subahū kāme, duggandhe bahukaṇṭake;

Ye ahaṃ paṭisevanto, nālabhiṃ tādisaṃ sukhaṃ.

68.

Mahassādā sukhā kāmā, natthi kāmā paraṃ [kāmaparaṃ (sī. pī.)] sukhaṃ;

Ye kāme paṭisevanti, saggaṃ te upapajjare.

69.

Appassādā dukhā kāmā, natthi kāmā paraṃ dukhaṃ;

Ye kāme paṭisevanti, nirayaṃ te upapajjare.

70.

Asī yathā sunisito, nettiṃsova supāyiko [supāsito (ka. sī. niyya), supāyito (ka. aṭṭha.)];

Sattīva urasi khittā, kāmā dukkhatarā tato.

71.

Aṅgārānaṃva jalitaṃ, kāsuṃ sādhikaporisaṃ;

Phālaṃva divasaṃtattaṃ, kāmā dukkhatarā tato.

72.

Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ [ukkaṭṭhitaṃ (sī. pī.), pakkuṭṭhitaṃ (syā.)] yathā;

Tambaloha [tampalohaṃ (syā.)] vilīnaṃva, kāmā dukkhatarā tatoti.

Pānīyajātakaṃ pañcamaṃ.

460. Yudhañcayajātakaṃ (6)

73.

Mittāmaccaparibyūḷhaṃ [paribbūḷhaṃ (sī. pī.)], ahaṃ vande rathesabhaṃ;

Pabbajissāmahaṃ rāja [pabbajissaṃ mahārāja (sī. pī.)], taṃ devo anumaññatu.

74.

Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi [ahaṃva pūrayāmi (ka.)] te;

Yo taṃ hiṃsati vāremi, mā pabbaja [pabbaji (pī.)] yudhañcaya [yudhañjaya (sī. syā.), yuvañjaya (pī.)].

75.

Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Dīpañca kātumicchāmi, yaṃ jarā nābhikīrati.

76.

Putto vā pitaraṃ yāce, pitā vā puttamorasaṃ;

Negamo taṃ yāce [negamo yācate (sī. syā. pī.)] tāta, mā pabbaja yudhañcaya.

77.

Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū.

78.

Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye;

Ciraṃ taṃ daṭṭhumicchāmi, mā pabbaja yudhañcaya.

79.

Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivāraya.

80.

Taramāno imaṃ yānaṃ, āropetu [taramānā imaṃ yānaṃ, āropentu (sī. pī.)] rathesabha;

Mā me mātā tarantassa, antarāyakarā ahu.

81.

Abhidhāvatha bhaddante, suññaṃ hessati rammakaṃ;

Yudhañcayo anuññāto, sabbadattena rājinā.

82.

Yohu seṭṭho sahassassa [manussānaṃ (syā.), sahassānaṃ (ka.)], yuvā kañcanasannibho;

Soyaṃ kumāro pabbajito, kāsāyavasano balī.

83.

Ubho kumārā pabbajitā, yudhañcayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccunoti.

Yudhañcayajātakaṃ chaṭṭhaṃ.

461. Dasarathajātakaṃ (7)

84.

Etha lakkhaṇa sītā ca, ubho otarathodakaṃ;

Evāyaṃ bharato āha, ‘‘rājā dasaratho mato’’.

85.

Kena rāmappabhāvena, socitabbaṃ na socasi;

Pitaraṃ kālakataṃ [kālaṅkataṃ (ka.)] sutvā, na taṃ pasahate dukhaṃ.

86.

Yaṃ na sakkā nipāletuṃ, posena lapataṃ bahuṃ;

Sa kissa viññū medhāvī, attānamupatāpaye.

87.

Daharā ca hi vuddhā ca [ye vuddhā (sī. aṭṭha.), ye vuḍḍhā (syā.)], ye bālā ye ca paṇḍitā;

Aḍḍhā ceva daliddā ca, sabbe maccuparāyaṇā.

88.

Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, nicca maraṇato bhayaṃ.

89.

Sāyameke na dissanti, pāto diṭṭhā bahujjanā;

Pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā.

90.

Paridevayamāno ce, kiñcidatthaṃ udabbahe;

Sammūḷho hiṃsamattānaṃ, kayirā taṃ vicakkhaṇo.

91.

Kiso vivaṇṇo bhavati, hiṃsamattānamattano [mattanā (sī. aṭṭha. su. ni. 590)];

Na tena petā pālenti, niratthā paridevanā.

92.

Yathā saraṇamādittaṃ, vārinā parinibbaye [vārināvanibbāpaye (syā. ka.)];

Evampi dhīro sutavā, medhāvī paṇḍito naro;

Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.

93.

Macco ekova [ekova macco (sī. syā. pī.)] acceti, ekova jāyate kule;

Saṃyogaparamātveva, sambhogā sabbapāṇinaṃ.

94.

Tasmā hi dhīrassa bahussutassa, sampassato lokamimaṃ parañca;

Aññāya dhammaṃ hadayaṃ manañca, sokā mahantāpi na tāpayanti.

95.

Sohaṃ dassañca bhokkhañca, bharissāmi ca [sohaṃ yasañca bhogañca, bhariyāpi ca (syā. ka.)] ñātake;

Sesañca pālayissāmi, kiccametaṃ [kiccamevaṃ (pī.)] vijānato.

96.

Dasa vassasahassāni, saṭṭhi vassasatāni ca;

Kambugīvo mahābāhu, rāmo rajjamakārayīti.

Dasarathajātakaṃ sattamaṃ.

462. Saṃvarajātakaṃ (8)

97.

Jānanto no mahārāja, tava sīlaṃ janādhipo;

Ime kumāre pūjento, na taṃ kenaci maññatha.

98.

Tiṭṭhante no mahārāje, adu [ādu (sī. pī.), ādū (syā.)] deve divaṅgate;

Ñātī taṃ samanuññiṃsu, sampassaṃ atthamattano.

99.

Kena saṃvaravattena, sañjāte abhitiṭṭhasi;

Kena taṃ nātivattanti, ñātisaṅghā samāgatā.

100.

Na rājaputta usūyāmi [rājaputta nussuyyāmi (ka.)], samaṇānaṃ mahesinaṃ;

Sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ.

101.

Te maṃ dhammaguṇe yuttaṃ, sussūsamanusūyakaṃ;

Samaṇā manusāsanti [samanusāsanti (sī. syā. pī.)], isī dhammaguṇe ratā.

102.

Tesāhaṃ vacanaṃ sutvā, samaṇānaṃ mahesinaṃ;

Na kiñci atimaññāmi, dhamme me nirato mano.

103.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tesaṃ [tesu (pī.)] nappaṭibandhāmi, niviṭṭhaṃ [nibaddhaṃ (sī. pī.)] bhattavetanaṃ.

104.

Mahāmattā ca me atthi, mantino paricārakā;

Bārāṇasiṃ voharanti, bahumaṃsasurodakaṃ.

105.

Athopi vāṇijā phītā, nānāraṭṭhehi āgatā;

Tesu me vihitā rakkhā, evaṃ jānāhuposatha.

106.

Dhammena kira ñātīnaṃ, rajjaṃ kārehi saṃvara;

Medhāvī paṇḍito cāsi [cāpi (sī. pī.)], athopi ñātinaṃ hito.

107.

Taṃ taṃ ñātiparibyūḷhaṃ, nānāratanamocitaṃ;

Amittā nappasahanti, indaṃva asurādhipoti.

Saṃvarajātakaṃ aṭṭhamaṃ.

463. Suppārakajātakaṃ (9)

108.

Ummujjanti nimujjanti, manussā khuranāsikā;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

109.

Kurukacchā [bharukacchā (sī. syā. pī. aṭṭha.)] payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, khuramālīti vuccati.

110.

Yathā aggīva suriyova [aggi suriyo ca (syā.), aggīva sūriyo (ka.)], samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

111.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, aggimālīti vuccati.

112.

Yathā dadhīva khīraṃva [dadhi ca khīraṃ ca (syā.), evamuparipi], samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

113.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, dadhimālīti [khīramālīti (ka.)] vuccati.

114.

Yathā kusova sassova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

115.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, kusamālīti vuccati.

116.

Yathā naḷova veḷūva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

117.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, naḷamālīti vuccati.

118.

Mahabbhayo bhiṃsanako, saddo suyyatimānuso [samuddo suyyata’mānuso (sī. pī. aṭṭha.)];

Yathā sobbho papātova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

119.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, baḷavāmukhīti [vaḷabhāmukhīti (sī. syā.), balavāmukhīti (syā. ka.)] vuccati.

120.

Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ;

Etena saccavajjena, sotthiṃ nāvā nivattatūti.

Suppārakajātakaṃ navamaṃ.

Ekādasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Sirimātusuposakanāgavaro, puna juṇhaka dhammamudayavaro;

Atha pāni yudhañcayako ca, dasaratha saṃvara pāragatena navāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app