16. Mahānipāto

1. Sumedhātherīgāthā

450.

Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;

Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

451.

Sīlavatī cittakathā, bahussutā buddhasāsane vinītā;

Mātāpitaro upagamma, bhaṇati ‘‘ubhayo nisāmetha.

452.

‘‘Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ;

Kimaṅgaṃ pana [kimaṅga pana (sī. syā.), kiṃ pana (?)] tucchā kāmā, appassādā bahuvighātā.

453.

‘‘Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā;

Te dīgharattaṃ niraye, samappitā haññante dukkhitā [haññare dukhitā (?)].

454.

‘‘Socanti pāpakammā, vinipāte pāpavaddhino sadā;

Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

455.

‘‘Bālā te duppaññā, acetanā dukkhasamudayoruddhā;

Desante ajānantā, na bujjhare ariyasaccāni.

456.

‘‘Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye;

Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

457.

‘‘Devesupi upapatti, asassatā bhavagate aniccamhi;

Na ca santasanti bālā, punappunaṃ jāyitabbassa.

458.

‘‘Cattāro vinipātā, duve [dve (sabbattha)] ca gatiyo kathañci labbhanti;

Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

459.

‘‘Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;

Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

460.

‘‘Kiṃ bhavagate [bhavagatena (syā.)] abhinanditena, kāyakalinā asārena;

Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

461.

‘‘Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho;

Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ’’.

462.

Evaṃ bhaṇati sumedhā, mātāpitaro ‘‘na tāva āhāraṃ;

Āharissaṃ [āhariyāmi (sī.), āhārisaṃ (?)] gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’’.

463.

Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato;

Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

464.

‘‘Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi;

Rājā anīkaratto [aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.

465.

‘‘Aggamahesī bhavissasi, anikarattassa rājino bhariyā;

Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

466.

‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta’’.

467.

Atha ne bhaṇati sumedhā, ‘‘mā edisikāni bhavagatamasāraṃ;

Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

468.

‘‘Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;

Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

469.

‘‘Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ;

Kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.

470.

‘‘Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;

Chuddho [chaḍḍito (syā.), chuṭṭho (ka.)] kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

471.

‘‘Chuddhūna [chaḍḍūna (syā.), chuṭṭhūna (ka.)] naṃ susāne, parabhattaṃ nhāyanti [nhāyare (?)] jigucchantā;

Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

472.

‘‘Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;

Kheḷassuccārassava, paripuṇṇe [kheḷassuccārapassavaparipuṇṇe (sī.)] pūtikāyamhi.

473.

‘‘Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā ;

Gandhassa asahamānā, sakāpi mātā jiguccheyya.

474.

‘‘Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;

Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

475.

‘‘Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;

Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

476.

‘‘Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;

‘Dīgho tesaṃ [vo (ka.)] saṃsāro, punappunaṃ haññamānānaṃ’.

477.

‘‘Devesu manussesu ca, tiracchānayoniyā asurakāye;

Petesu ca nirayesu ca, aparimitā dissare ghātā.

478.

‘‘Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa [kilissamānassa (syā. ka.)];

Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

479.

‘‘Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;

Appossukkā ghaṭenti, jātimaraṇappahānāya.

480.

‘‘Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;

Nibbinnā me kāmā, vantasamā tālavatthukatā’’.

481.

Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā;

Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

482.

Atha asitanicitamuduke, kese khaggena chindiya sumedhā;

Pāsādaṃ pidahitvā [pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.

483.

Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;

Pāsāde ca [pāsādeva (sī. syā.)] sumedhā, aniccasaññaṃ [aniccasaññā (sabbattha)] subhāveti.

484.

Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;

Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

485.

‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

486.

‘‘Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;

Mā dummanā ahosi, mātāpitaro te dukkhitā’’ [mātāpitaro ca te dukhitā (?)].

487.

Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;

‘‘Mā kāme abhinandi, kāmesvādīnavaṃ passa.

488.

‘‘Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo;

Atitto kālaṅkato, na cassa paripūritā icchā.

489.

‘‘Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;

Na catthi titti kāmānaṃ, atittāva maranti narā.

490.

‘‘Asisūnūpamā kāmā, kāmā sappasiropamā;

Ukkopamā anudahanti, aṭṭhikaṅkala [kaṅkhala (sī.)] sannibhā.

491.

‘‘Aniccā addhuvā kāmā, bahudukkhā mahāvisā;

Ayoguḷova santatto, aghamūlā dukhapphalā.

492.

‘‘Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā;

Supinopamā vañcaniyā, kāmā yācitakūpamā.

493.

‘‘Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;

Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

494.

‘‘Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;

Gacchatha na me bhagavate, vissāso atthi attano.

495.

‘‘Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;

Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ’’.

496.

Dvāraṃ apāpuritvānahaṃ [avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca;

Disvāna chamaṃ nisinne, rodante idamavocaṃ.

497.

‘‘Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;

Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

498.

‘‘Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;

Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

499.

‘‘Sara caturodadhī [sarassu caturo udadhī (?)], upanīte assuthaññarudhiramhi;

Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

500.

‘‘Anamatagge saṃsarato, mahiṃ [mahāmahiṃ (?)] jambudīpamupanītaṃ;

Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

501.

‘‘Tiṇakaṭṭhasākhāpalāsaṃ [sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)], upanītaṃ anamataggato sara;

Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

502.

‘‘Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;

Siraṃ [sara (sī.)] tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

503.

‘‘Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;

Khandhe passa anicce, sarāhi niraye bahuvighāte.

504.

‘‘Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;

Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

505.

‘‘Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;

Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

506.

‘‘Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā [sapariḷāhā (sī. aṭṭha.)];

Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

507.

‘‘Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;

Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

508.

‘‘Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;

Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

509.

‘‘Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;

Ukkopamā hi kāmā, dahanti ye te na muñcanti.

510.

‘‘Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;

Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

511.

‘‘Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;

Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

512.

‘‘Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;

Anubhohisi kāmayutto, paṭinissaja [paṭinissara (sī.)] addhuve kāme.

513.

‘‘Ajaramhi vijjamāne, kiṃ tava kāmehi [yesu jarāya ca; maraṇabyādhihi gahitā (?)] yesu jarā;

Maraṇabyādhigahitā [yesu jarāya ca; maraṇabyādhihi gahitā (?)], sabbā sabbattha jātiyo.

514.

‘‘Idamajaramidamamaraṃ [idaṃ ajaraṃ idaṃ amaraṃ (?)], idamajarāmaraṃ padamasokaṃ;

Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

515.

‘‘Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;

Yo yoniso payuñjati, na ca sakkā aghaṭamānena’’.

516.

Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;

Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

517.

Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so;

‘‘Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā’’.

518.

Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;

Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

519.

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;

Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

520.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

521.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu uppajjimha, ko pana vādo manussesu.

522.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

523.

‘‘So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ’’.

524.

Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;

Nibbindanti bhavagate, nibbinditvā virajjantīti.

Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.

Mahānipāto niṭṭhito.

Samattā therīgāthāyo.

Gāthāsatāni cattāri, asīti puna cuddasa [gāthāsaṅkhyā idha anukkamaṇikagaṇanāvasena pākaṭā];

Theriyekuttarasatā [therīyekuttarachasatā (?) tiṃsamattāpi pañcasatamattāpi theriyo ekato āgatā manasikātabbā], sabbā tā āsavakkhayāti.

Therīgāthāpāḷi niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app