4. Catukkanipāto

1. Kāliṅgavaggo

301. Cūḷakāliṅgajātakaṃ (4-1-1)

1.

Vivarathimāsaṃ [vivaratha imāsaṃ (sī. syā. pī.)] dvāraṃ, nagaraṃ pavisantu [pavisituṃ mayā; (ka.)] aruṇarājassa;

Sīhena susiṭṭhena, surakkhitaṃ [susatthena, surakkhitaṃ (sī. pī.), susiṭṭhena (ka.)] nandisenena.

2.

Jayo kaliṅgānamasayhasāhinaṃ, parājayo anayo [ajayo (syā.), anvito (ka.)] assakānaṃ;

Icceva te bhāsitaṃ brahmacāri, na ujjubhūtā vitathaṃ bhaṇanti.

3.

Devā musāvādamupātivattā, saccaṃ dhanaṃ paramaṃ tesu [tathaṃ pemakaraṃ nu (ka.), tathaṃ paramaṃ karaṃ nu (syā.)] sakka;

Taṃ te musā bhāsitaṃ devarāja, kiṃ vā paṭicca maghavā mahinda.

4.

Nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa;

Damo samādhi manaso abhejjo [adejjo (sī. pī.), abhijjo (ka.)], abyaggatā nikkamanañca [nikkhamanañca (sī.)] kāle;

Daḷhañca viriyaṃ purisaparakkamo ca, teneva āsi vijayo assakānanti.

Cūḷakāliṅgajātakaṃ paṭhamaṃ.

302. Mahāassārohajātakaṃ (4-1-2)

5.

Adeyyesu dadaṃ dānaṃ, deyyesu nappavecchati;

Āpāsu byasanaṃ patto, sahāyaṃ nādhigacchati.

6.

Nādeyyesu dadaṃ dānaṃ, deyyesu yo pavecchati;

Āpāsu byasanaṃ patto, sahāyamadhigacchati.

7.

Saññogasambhogavisesadassanaṃ, anariyadhammesu saṭhesu nassati;

Katañca ariyesu ca ajjavesu, mahapphalaṃ hoti aṇumpi tādisu.

8.

Yo pubbe katakalyāṇo, akā loke sudukkaraṃ;

Pacchā kayirā na vā kayirā, accantaṃ pūjanārahoti.

Mahāassārohajātakaṃ dutiyaṃ.

303. Ekarājajātakaṃ (4-1-3)

9.

Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasī ekarāja;

So dāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇaṃ.

10.

Pubbeva khantī ca tapo ca mayhaṃ, sampatthitā dubbhisena [dabbasenā (sī. pī.)] ahosi;

Taṃ dāni laddhāna kathaṃ nu rāja, jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

11.

Sabbā kirevaṃ pariniṭṭhitāni, yasassinaṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ, nappajjahe vaṇṇabalaṃ purāṇaṃ.

12.

Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyāti.

Ekarājajātakaṃ tatiyaṃ.

304. Daddarajātakaṃ (4-1-4)

13.

Imāni maṃ daddara tāpayanti, vācāduruttāni manussaloke;

Maṇḍūkabhakkhā udakantasevī, āsīvisaṃ maṃ avisā sapanti.

14.

Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ [duruttāni (ka.)] nidhetave.

15.

Yattha posaṃ na jānanti, jātiyā vinayena vā;

Na tattha mānaṃ kayirātha, vasamaññātake jane.

16.

Videsavāsaṃ vasato, jātavedasamenapi [jātavedabhayenapi (ka.)];

Khamitabbaṃ sapaññena, api dāsassa tajjitanti.

Daddarajātakaṃ catutthaṃ.

305. Sīlavīmaṃsanajātakaṃ (4-1-5)

17.

Natthi loke raho nāma, pāpakammaṃ pakubbato;

Passanti vanabhūtāni, taṃ bālo maññatī raho.

18.

Ahaṃ raho na passāmi, suññaṃ vāpi na vijjati;

Yattha aññaṃ [suññaṃ (syā. ka.)] na passāmi, asuññaṃ hoti taṃ mayā.

19.

Dujjacco ca sujacco [ajacco (pī.)] ca, nando ca sukhavaḍḍhito [sukhavacchako (sī.), sukhavacchano (syā. pī.)];

Vejjo ca addhuvasīlo [atha sīlo (ka.)] ca, te dhammaṃ jahu matthikā.

20.

Brāhmaṇo ca kathaṃ jahe, sabbadhammāna pāragū;

Yo dhammamanupāleti, dhitimā saccanikkamoti.

Sīlavīmaṃsanajātakaṃ pañcamaṃ.

306. Sujātajātakaṃ (4-1-6)

21.

Kimaṇḍakā ime deva, nikkhittā kaṃsamallake;

Upalohitakā vaggū, taṃ [te (pī.)] me akkhāhi pucchito.

22.

Yāni pure tuvaṃ devi, bhaṇḍu nantakavāsinī;

Ucchaṅgahatthā pacināsi, tassā te koliyaṃ phalaṃ.

23.

Uḍḍayhate na ramati, bhogā vippajahanti taṃ [vippajahanti’maṃ (?)];

Tatthevimaṃ paṭinetha, yattha kolaṃ pacissati.

24.

Honti hete mahārāja, iddhippattāya [iddhimattāya (ka.)] nāriyā;

Khama deva sujātāya, māssā [māsu (ka.)] kujjha rathesabhāti.

Sujātajātakaṃ chaṭṭhaṃ.

307. Palāsajātakaṃ (4-1-7)

25.

Acetanaṃ brāhmaṇa assuṇantaṃ, jāno ajānantamimaṃ palāsaṃ;

Āraddhaviriyo dhuvaṃ appamatto, sukhaseyyaṃ pucchasi kissa hetu.

26.

Dūre suto ceva brahā ca rukkho, dese ṭhito bhūtanivāsarūpo;

Tasmā namassāmi imaṃ palāsaṃ, ye cettha bhūtā te [te ca (sī. pī.)] dhanassa hetu.

27.

So te karissāmi yathānubhāvaṃ, kataññutaṃ brāhmaṇa pekkhamāno;

Kathañhi āgamma sataṃ sakāse, moghāni te assu pariphanditāni.

28.

Yo tindukarukkhassa paro [puro (ka.)] pilakkho [pilakkhu (sī. pī.), milakkhu (ka.)], parivārito pubbayañño uḷāro;

Tassesa mūlasmiṃ nidhi nikhāto, adāyādo gaccha taṃ uddharāhīti.

Palāsajātakaṃ sattamaṃ.

308. Sakuṇajātakaṃ (4-1-8)

29.

Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase;

Migarāja namo tyatthu, api kiñci labhāmase.

30.

Mama lohitabhakkhassa, niccaṃ luddāni kubbato;

Dantantaragato santo, taṃ bahuṃ yampi jīvasi.

31.

Akataññumakattāraṃ , katassa appaṭikārakaṃ;

Yasmiṃ kataññutā natthi, niratthā tassa sevanā.

32.

Yassa sammukhaciṇṇena, mittadhammo na labbhati;

Anusūya [anusuyya (sī. pī.)] manakkosaṃ, saṇikaṃ tamhā apakkameti.

Sakuṇajātakaṃ aṭṭhamaṃ.

309. Chavakajātakaṃ (4-1-9)

33.

Sabbamidaṃ carimaṃ kataṃ [carimavataṃ (sī. pī.)], ubho dhammaṃ na passare;

Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti [mantajjhāyati (sī.), sajjhāpayati (pī.)];

Yo ca mantaṃ adhīyati.

34.

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevitaṃ.

35.

Paribbaja mahā loko [mahābrahme (ka.)], pacantaññepi pāṇino;

Mā taṃ adhammo ācarito, asmā kumbhamivābhidā.

36.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vāti.

Chavakajātakaṃ navamaṃ.

310. Seyyajātakaṃ (4-1-10)

37.

Sasamuddapariyāyaṃ , mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya [sayha (sī. syā. pī.)] vijānahi.

38.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

39.

Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

40.

Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ varanti.

Seyyajātakaṃ [sayhajātakaṃ (sī. syā. pī.)] dasamaṃ.

Kāliṅgavaggo [vivaravaggo (sī. pī.)] paṭhamo.

Tassuddānaṃ –

Vivarañca adeyya samiddhavaraṃ, atha daddara pāpamahātiraho;

Atha koli palāsavarañca kara, carimaṃ sasamuddavarena dasāti.

2. Pucimandavaggo

311. Pucimandajātakaṃ (4-2-1)

41.

Uṭṭhehi cora kiṃ sesi, ko attho supanena [supitena (sī.), supinena (pī. ka.)] te;

Mā taṃ gahesuṃ [gaṇheyyuṃ (ka.)] rājāno, gāme kibbisakārakaṃ.

42.

Yaṃ nu [nūna (syā.)] coraṃ gahessanti, gāme kibbisakārakaṃ;

Kiṃ tattha pucimandassa, vane jātassa tiṭṭhato.

43.

Na tvaṃ assattha jānāsi, mama corassa cantaraṃ;

Coraṃ gahetvā rājāno, gāme kibbisakārakaṃ;

Appenti [accenti (syā.)] nimbasūlasmiṃ, tasmiṃ me saṅkate mano.

44.

Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatīti.

Pucimandajātakaṃ paṭhamaṃ.

312. Kassapamandiyajātakaṃ (4-2-2)

45.

Api kassapa mandiyā, yuvā sapati hanti [sampaṭihanti (ka.)] vā;

Sabbaṃ taṃ khamate dhīro, paṇḍito taṃ titikkhati.

46.

Sacepi santo vivadanti, khippaṃ sandhīyare puna;

Bālā pattāva bhijjanti, na te samathamajjhagū.

47.

Ete bhiyyo samāyanti, sandhi tesaṃ na jīrati;

Yo cādhipannaṃ jānāti, yo ca jānāti desanaṃ.

48.

Eso hi uttaritaro, bhāravaho dhuraddharo;

Yo paresādhipannānaṃ , sayaṃ sandhātumarahatīti.

Kassapamandiyajātakaṃ dutiyaṃ.

313. Khantīvādījātakaṃ (4-2-3)

49.

Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinasā [vinassa (ka. sī. syā. ka.)] idaṃ.

50.

Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisā.

51.

Ahū atītamaddhānaṃ [ahu atītamaddhāne (syā. pī. ka.)], samaṇo khantidīpano;

Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayi.

52.

Tassa kamma [kammassa (sī. pī.)] pharusassa, vipāko kaṭuko ahu;

Yaṃ kāsirājā vedesi, nirayamhi samappitoti.

Khantīvādījātakaṃ tatiyaṃ.

314. Lohakumbhijātakaṃ (4-2-4)

53.

Dujjīvitamajīvimha, ye sante [yesaṃ no (syā. ka.)] na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano.

54.

Saṭṭhi [saṭṭhiṃ (syā.)] vassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati.

55.

Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā [mārisa (sī. syā. pī.)].

56.

Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahunti.

Lohakumbhijātakaṃ catutthaṃ.

315. Sabbamaṃsalābhajātakaṃ (4-2-5)

57.

Pharusā vata te vācā, maṃsaṃ [samma (pī. ka.)] yācanako asi [casi (pī.)];

Kilomasadisī [kilomassa sadisā (pī.)] vācā, kilomaṃ samma dammi te.

58.

Aṅgametaṃ manussānaṃ, bhātā loke pavuccati;

Aṅgassa sadisī vācā [aṅgassadisī te vācā (ka.)], aṅgaṃ samma dadāmi te.

59.

Tātāti putto vadamāno, kampeti [sammeti (ka.)] hadayaṃ pitu;

Hadayassa sadisī [hadayassadisī (ka.)] vācā, hadayaṃ samma dammi te.

60.

Yassa gāme sakhā natthi, yathāraññaṃ tatheva taṃ;

Sabbassa sadisī vācā, sabbaṃ samma dadāmi teti.

Sabbamaṃsalābhajātakaṃ [maṃsajātakaṃ (sī. syā. pī.)] pañcamaṃ.

316. Sasapaṇḍitajātakaṃ (4-2-6)

61.

Satta me rohitā macchā, udakā thalamubbhatā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasa.

62.

Dussa me khettapālassa, rattibhattaṃ apābhataṃ;

Maṃsasūlā ca dve godhā, ekañca dadhivārakaṃ;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasa.

63.

Ambapakkaṃ dakaṃ [ambapakkodakaṃ (sī. pī.)] sītaṃ, sītacchāyā manoramā [sītacchāyaṃ manoramaṃ (sī. syā. pī.)];

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasa.

64.

Na sasassa tilā atthi, na muggā napi taṇḍulā;

Iminā agginā pakkaṃ, mamaṃ [maṃsaṃ (ka.)] bhutvā vane vasāti.

Sasapaṇḍitajātakaṃ chaṭṭhaṃ.

317. Matarodanajātakaṃ (4-2-7)

65.

Mataṃ mataṃ eva [matamatameva (sī. syā. pī.)] rodatha, na hi taṃ rodatha yo marissati;

Sabbepi [sabbeva (sī. syā. pī.)] sarīradhārino, anupubbena jahanti jīvitaṃ.

66.

Devamanussā catuppadā, pakkhigaṇā uragā ca bhogino;

Samhi [yamhi (syā.), asmiṃ (pī. ka.)] sarīre anissarā, ramamānāva jahanti jīvitaṃ.

67.

Evaṃ calitaṃ asaṇṭhitaṃ, sukhadukkhaṃ manujesvapekkhiya;

Kanditaruditaṃ niratthakaṃ, kiṃ vo sokagaṇābhikīrare.

68.

Dhuttā ca soṇḍā [dhuttā soṇḍā (sī.), dhuttā soṇḍā ca (syā.)] akatā, bālā sūrā ayogino [bālā sūrā vīrā ayogino (pī.)];

Dhīraṃ maññanti bāloti, ye dhammassa akovidāti.

Matarodanajātakaṃ sattamaṃ.

318. Kaṇaverajātakaṃ (4-2-8)

69.

Yaṃ taṃ vasantasamaye, kaṇaveresu bhāṇusu;

Sāmaṃ bāhāya pīḷesi, sā taṃ ārogyamabravi.

70.

Ambho na kira saddheyyaṃ, yaṃ vāto pabbataṃ vahe;

Pabbatañce vahe vāto, sabbampi pathaviṃ vahe;

Yattha sāmā kālakatā [kālaṅkatā (ka.)], sā maṃ ārogyamabravi.

71.

Na ceva sā kālakatā, na ca sā aññamicchati;

Ekabhattikinī [ekabhattā kira (sī. syā.), ekabhattakinī (pī.)] sāmā, tameva abhikaṅkhati.

72.

Asanthutaṃ maṃ cirasanthutena [asandhataṃ maṃ cirasandhatena (ka.)], nimīni sāmā adhuvaṃ dhuvena;

Mayāpi sāmā nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissanti.

Kaṇaverajātakaṃ aṭṭhamaṃ.

319. Tittirajātakaṃ (4-2-9)

73.

Susukhaṃ vata jīvāmi, labhāmi ceva bhuñjituṃ;

Paripantheva tiṭṭhāmi, kā nu bhante gatī mama.

74.

Mano ce te nappaṇamati, pakkhi pāpassa kammuno;

Abyāvaṭassa bhadrassa, na pāpamupalimpati.

75.

Ñātako no nisinnoti, bahu āgacchate jano;

Paṭicca kammaṃ phusati, tasmiṃ me saṅkate mano.

76.

Na paṭicca kammaṃ phusati, mano ce nappadussati;

Appossukkassa bhadrassa, na pāpamupalimpatīti.

Tittirajātakaṃ navamaṃ.

320. Succajajātakaṃ (4-2-10)

77.

Succajaṃ vata naccaji, vācāya adadaṃ giriṃ;

Kiṃ hitassa cajantassa, vācāya adada pabbataṃ.

78.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

79.

Rājaputta namo tyatthu, sacce dhamme ṭhito casi;

Yassa te byasanaṃ patto, saccasmiṃ ramate mano.

80.

Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittima [kittimā (sī. syā. pī.)];

Sā hissa paramā bhariyā, sahiraññassa itthiyoti.

Succajajātakaṃ dasamaṃ.

Pucimandavaggo dutiyo.

Tassuddānaṃ –

Atha cora sakassapa khantīvaro, dujjīvitatā ca varā pharusā;

Atha sasa matañca vasanta sukhaṃ, succajaṃvatanaccajinā ca dasāti.

3. Kuṭidūsakavaggo

321. Kuṭidūsakajātakaṃ (4-3-1)

81.

Manussasseva te sīsaṃ, hatthapādā ca vānara;

Atha kena nu vaṇṇena, agāraṃ te na vijjati.

82.

Manussasseva me sīsaṃ, hatthapādā ca siṅgila [siṅgāla (ka.), piṅgala (ṭīkā)];

Yāhu seṭṭhā manussesu, sā me paññā na vijjati.

83.

Anavaṭṭhitacittassa , lahucittassa dubbhino [dūbhino (pī.)];

Niccaṃ addhuvasīlassa, sukhabhāvo [sucibhāvo (sī.), sukhabhāgo (?)] na vijjati.

84.

So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Sītavātaparittāṇaṃ, karassu kuṭavaṃ [kuṭikaṃ (sī. syā.)] kapīti.

Kuṭidūsaka [siṅgālasakuṇa (ka.)] jātakaṃ paṭhamaṃ.

322. Duddubhajātakaṃ (4-3-2)

85.

Duddubhāyati [daddabhāyati (sī. pī.)] bhaddante, yasmiṃ dese vasāmahaṃ;

Ahampetaṃ na jānāmi, kimetaṃ duddubhāyati.

86.

Beluvaṃ patitaṃ sutvā, duddubhanti [daddabhanti (sī.)] saso javi;

Sasassa vacanaṃ sutvā, santattā migavāhinī.

87.

Appatvā padaviññāṇaṃ, paraghosānusārino;

Panādaparamā bālā, te honti parapattiyā.

88.

Ye ca sīlena sampannā, paññāyūpasame ratā;

Ārakā viratā dhīrā, na honti parapattiyāti.

Duddubhajātakaṃ [daddabhajātakaṃ (sī. pī.)] dutiyaṃ.

323. Brahmadattajātakaṃ (4-3-3)

89.

Dvayaṃ yācanako rāja, brahmadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃ dhammā hi yācanā.

90.

Yācanaṃ rodanaṃ āhu, pañcālānaṃ rathesabha;

Yo yācanaṃ paccakkhāti, tamāhu paṭirodanaṃ.

91.

Mā maddasaṃsu rodantaṃ, pañcālā susamāgatā;

Tuvaṃ vā paṭirodantaṃ, tasmā icchāmahaṃ raho.

92.

Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā [dajje (sī.), dajjaṃ (?)], sutvāna gāthā tava dhammayuttāti.

Brahmadattajātakaṃ tatiyaṃ.

324. Cammasāṭakajātakaṃ (4-3-4)

93.

Kalyāṇarūpo vatayaṃ catuppado, subhaddako ceva supesalo ca;

Yo brāhmaṇaṃ jātimantūpapannaṃ, apacāyati meṇḍavaro yasassī.

94.

Mā brāhmaṇa ittaradassanena, vissāsamāpajji catuppadassa;

Daḷhappahāraṃ abhikaṅkhamāno [abhikattukāmo (syā.)], avasakkatī dassati suppahāraṃ.

95.

Ūruṭṭhi [ūraṭṭhi (sī.)] bhaggaṃ pavaṭṭito [patito (sī. syā.)] khāribhāro, sabbañca bhaṇḍaṃ brāhmaṇassa [brāhmaṇassīdha (ka. sī. pī.), brāhmaṇasseva (ka. sī. syā. ka.)] bhinnaṃ;

Ubhopi bāhā paggayha [paggayyeva (syā.), paggahīya (?)] kandati [bāhā paggayya kandati (pī. ka.)], abhidhāvatha haññate brahmacārī.

96.

Evaṃ so nihato seti, yo apūjaṃ pasaṃsati [namassati (pī.)];

Yathāhamajja pahato, hato meṇḍena dummatīti.

Cammasāṭakajātakaṃ catutthaṃ.

325. Godharājajātakaṃ (4-3-5)

97.

Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;

So maṃ daṇḍena pāhāsi, yathā assamaṇo tathā.

98.

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

99.

Ehi godha nivattassu, bhuñja sālīnamodanaṃ;

Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphali.

100.

Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;

Telaṃ loṇañca kittesi [kintesi (syā. pī.)], ahitaṃ mayha pipphalīti.

Godharājajātakaṃ pañcamaṃ.

326. Kakkārujātakaṃ (4-3-6)

101.

Kāyena yo nāvahare, vācāya na musā bhaṇe;

Yaso laddhā na majjeyya, sa ve kakkārumarahati.

102.

Dhammena vittameseyya, na nikatyā dhanaṃ hare;

Bhoge laddhā na majjeyya, sa ve kakkārumarahati.

103.

Yassa cittaṃ ahāliddaṃ, saddhā ca avirāginī;

Eko sāduṃ na bhuñjeyya, sa ve kakkārumarahati.

104.

Sammukhā vā tirokkhā vā [parokkhā vā (pī.), parammukhā (ka.)], yo sante na paribhāsati;

Yathāvādī tathākārī, sa ve kakkārumarahatīti.

Kakkārujātakaṃ chaṭṭhaṃ.

327. Kākavatījātakaṃ (4-3-7)

105.

Vāti cāyaṃ [vāyaṃ (ka.)] tato gandho, yattha me vasatī piyā;

Dūre ito hi kākavatī [kākātī (sī.), kākāti (syā. pī.)], yattha me nirato mano.

106.

Kathaṃ samuddamatarī, kathaṃ atari kepukaṃ [kebukaṃ (sī. pī.)];

Kathaṃ satta samuddāni, kathaṃ simbalimāruhi.

107.

Tayā samuddamatariṃ, tayā atari kepukaṃ [kebukaṃ (sī. pī.)];

Tayā satta samuddāni, tayā simbalimāruhiṃ.

108.

Dhiratthumaṃ mahākāyaṃ, dhiratthumaṃ acetanaṃ;

Yattha jāyāyahaṃ jāraṃ, āvahāmi vahāmi cāti.

Kākavatījātakaṃ sattamaṃ.

328. Ananusociyajātakaṃ (4-3-8)

109.

Bahūnaṃ vijjatī bhotī, tehi me kiṃ bhavissati;

Tasmā etaṃ na socāmi, piyaṃ sammillahāsiniṃ.

110.

Taṃ taṃ ce anusoceyya, yaṃ yaṃ tassa na vijjati;

Attānamanusoceyya, sadā maccuvasaṃ pataṃ.

111.

Na heva ṭhitaṃ nāsīnaṃ, na sayānaṃ na paddhaguṃ [patthaguṃ (syā.)];

Yāva byāti nimisati, tatrāpi rasatī [saratī (sī. syā. pī.)] vayo.

112.

Tatthattani vatappaddhe [vata panthe (syā.), vata bandhe (ka.) vata + pa-addhe = vatappaddhe], vinābhāve asaṃsaye;

Bhūtaṃ sesaṃ dayitabbaṃ, vītaṃ ananusociyanti [cavitaṃ nānusociyanti (syā.), matantaṃ nānusociyaṃ (ka.)].

Ananusociyajātakaṃ aṭṭhamaṃ.

329. Kāḷabāhujātakaṃ (4-3-9)

113.

Yaṃ annapānassa pure labhāma, taṃ dāni sākhamigameva gacchati;

Gacchāma dāni vanameva rādha, asakkatā casma dhanañjayāya [dhanañcayāya (ka.)].

114.

Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;

Ete aniccā manujesu dhammā, mā soci kiṃ socasi poṭṭhapāda.

115.

Addhā tuvaṃ paṇḍitakosi rādha, jānāsi atthāni anāgatāni;

Kathaṃ nu sākhāmigaṃ dakkhisāma [dakkhiyāma (ka.), dakkhāma (syā.)], niddhāvitaṃ [niddhāpitaṃ (sī. syā.), nibbāpitaṃ (pī.), nicchadaṃ (ka.)] rājakulatova jammaṃ.

116.

Cāleti kaṇṇaṃ bhakuṭiṃ karoti, muhuṃ muhuṃ bhāyayate [bhāyate (syā.), bhāyāpate (ka.)] kumāre;

Sayameva taṃ kāhati kāḷabāhu, yenārakā ṭhassati annapānāti.

Kāḷabāhujātakaṃ navamaṃ.

330. Sīlavīmaṃsajātakaṃ (4-3-10)

117.

Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

118.

Yāvadevassahū kiñci, tāvadeva akhādisuṃ;

Saṅgamma kulalā loke, na hiṃsanti akiñcanaṃ.

119.

Sukhaṃ nirāsā supati, āsā phalavatī sukhā;

Āsaṃ nirāsaṃ katvāna, sukhaṃ supati piṅgalā.

120.

Na samādhiparo atthi, asmiṃ loke paramhi ca;

Na paraṃ nāpi attānaṃ, vihiṃsati samāhitoti.

Sīlavīmaṃsajātakaṃ dasamaṃ.

Kuṭidūsakavaggo tatiyo.

Tassuddānaṃ –

Samanussa -saduddubha-yācanako, atha meṇḍavaruttama-godhavaro;

Atha kāyasakepuka bhotīvaro, atha rādhasusīlavarena dasāti.

4. Kokilavaggo

331. Kokilajātakaṃ (4-4-1)

121.

Yo ve kāle asampatte, ativelaṃ pabhāsati;

Evaṃ so nihato seti, kokilāyiva atrajo.

122.

Na hi satthaṃ sunisitaṃ, visaṃ halāhalāmiva [halāhalaṃ iva (pī.)];

Evaṃ nikaṭṭhe [nikkaḍḍhe (syā.), nikaḍḍhe (ka.)] pāteti, vācā dubbhāsitā yathā.

123.

Tasmā kāle akāle vā [akāle ca (sī. syā.)], vācaṃ rakkheyya paṇḍito;

Nātivelaṃ pabhāseyya, api attasamamhi vā.

124.

Yo ca kāle mitaṃ bhāse, matipubbo vicakkhaṇo;

Sabbe amitte ādeti, supaṇṇo uragāmivāti.

Kokilajātakaṃ [kokālikajātakaṃ (sabbattha)] paṭhamaṃ.

332. Rathalaṭṭhijātakaṃ (4-4-2)

125.

Api hantvā hato brūti, jetvā jitoti bhāsati;

Pubbavakkhāyino [pubbamakkhāyino (sī. syā.)] rāja, aññadatthu [ekadatthu (sī. pī.)] na saddahe.

126.

Tasmā paṇḍitajātiyo, suṇeyya itarassapi;

Ubhinnaṃ vacanaṃ sutvā, yathā dhammo tathā kare.

127.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

128.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja [rañño (sī. syā.)], yaso kitti ca vaḍḍhatīti.

Rathalaṭṭhijātakaṃ dutiyaṃ.

333. Pakkagodhajātakaṃ (4-4-3)

129.

Tadeva me tvaṃ vidito, vanamajjhe rathesabha;

Yassa te khaggabaddhassa, sannaddhassa tirīṭino;

Assatthadumasākhāya, pakkā godhā palāyatha.

130.

Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

131.

Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti [phalaṃva (ka. sī. syā. ka.), dukanipāte puṭabhattajātakena saṃsandetabbaṃ] ñatvā, aññaṃ samekkheyya mahā hi loko.

132.

So te karissāmi yathānubhāvaṃ, kataññutaṃ khattiye [khattiyo (syā. ka.)] pekkhamāno;

Sabbañca te issariyaṃ dadāmi, yassicchasī tassa tuvaṃ dadāmīti.

Pakkagodhajātakaṃ [godhajātakaṃ (sī. syā. pī.)] tatiyaṃ.

334. Rājovādajātakaṃ (4-4-4)

133.

Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti [sabbā gāvī jimhaṃ yanti (sī. syā.)], nette jimhaṃ gate sati.

134.

Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

135.

Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti [sabbā tā ujuṃ gacchanti (pī. a. ni. 4.70)], nette ujuṃ gate sati.

136.

Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammikoti.

Rājovādajātakaṃ catutthaṃ.

335. Jambukajātakaṃ (4-4-5)

137.

Brahā pavaḍḍhakāyo so, dīghadāṭho ca jambuka;

Na tvaṃ tattha kule jāto, yattha gaṇhanti kuñjaraṃ.

138.

Asīho sīhamānena, yo attānaṃ vikubbati;

Kotthūva [kuṭṭhūva (sī.), kutthuva (syā. pī)] gajamāsajja, seti bhūmyā anutthunaṃ.

139.

Yasassino uttamapuggalassa, sañjātakhandhassa mahabbalassa;

Asamekkhiya thāmabalūpapattiṃ, sa seti nāgena hatoyaṃ jambuko.

140.

Yo cīdha kammaṃ kurute pamāya, thāmabbalaṃ attani saṃviditvā;

Jappena mantena subhāsitena, parikkhavā so vipulaṃ jinātīti.

Jambukajātakaṃ pañcamaṃ.

336. Brahāchattajātakaṃ (4-4-6)

141.

Tiṇaṃ tiṇanti lapasi, ko nu te tiṇamāhari;

Kiṃ nu te tiṇakiccatthi, tiṇameva pabhāsasi.

142.

Idhāgamā brahmacārī, brahā chatto bahussuto;

So me [so ve (ka.)] sabbaṃ samādāya, tiṇaṃ nikkhippa gacchati.

143.

Evetaṃ hoti kattabbaṃ, appena bahumicchatā;

Sabbaṃ sakassa ādānaṃ, anādānaṃ tiṇassa ca. ( ) [(tiṇassa cāṭīsu gato, tattha kā paridevanā) (sī. syā.) (cāṭīsu pakkhipitvāna, tattha kā paridevanā) (ka.)]

144.

Sīlavanto na kubbanti, bālo sīlāni kubbati;

Aniccasīlaṃ dussīlyaṃ [dussīlaṃ (pī.)], kiṃ paṇḍiccaṃ karissatīti.

Brahāchattajātakaṃ chaṭṭhaṃ.

337. Pīṭhajātakaṃ (4-4-7)

145.

Na te pīṭhamadāyimhā [madāsimha (pī. ka.)], na pānaṃ napi bhojanaṃ;

Brahmacāri khamassu me, etaṃ passāmi accayaṃ.

146.

Nevābhisajjāmi na cāpi kuppe, na cāpi me appiyamāsi kiñci;

Athopi me āsi manovitakko, etādiso nūna kulassa dhammo.

147.

Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Āsanaṃ udakaṃ pajjaṃ, sabbetaṃ nipadāmase.

148.

Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Sakkaccaṃ upatiṭṭhāma, uttamaṃ viya ñātakanti.

Pīṭhajātakaṃ sattamaṃ.

338. Thusajātakaṃ (4-4-8)

149.

Viditaṃ thusaṃ undurānaṃ [undūrānaṃ (ka.)], viditaṃ pana taṇḍulaṃ;

Thusaṃ thusaṃ [thusaṃ thūlaṃ (sī.)] vivajjetvā, taṇḍulaṃ pana khādare.

150.

Yā mantanā araññasmiṃ, yā ca gāme nikaṇṇikā;

Yañcetaṃ iti cīti ca, etampi viditaṃ mayā.

151.

Dhammena kira jātassa, pitā puttassa makkaṭo;

Daharasseva santassa, dantehi phalamacchidā.

152.

Yametaṃ parisappasi [parisabbesi (ka.)], ajakāṇova sāsape;

Yopāyaṃ heṭṭhato seti [sesi (sī.)], etampi viditaṃ mayāti.

Thusajātakaṃ aṭṭhamaṃ.

339. Bāverujātakaṃ (4-4-9)

153.

Adassanena morassa, sikhino mañjubhāṇino;

Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.

154.

Yadā ca sarasampanno, moro bāverumāgamā;

Atha lābho ca sakkāro, vāyasassa ahāyatha.

155.

Yāva nuppajjatī buddho, dhammarājā pabhaṅkaro;

Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.

156.

Yadā ca sarasampanno, buddho dhammaṃ adesayi;

Atha lābho ca sakkāro, titthiyānaṃ ahāyathāti.

Bāverujātakaṃ navamaṃ.

340. Visayhajātakaṃ (4-4-10)

157.

Adāsi dānāni pure visayha, dadato ca te khayadhammo ahosi;

Ito paraṃ ce na dadeyya dānaṃ, tiṭṭheyyuṃ te saṃyamantassa bhogā.

158.

Anariyamariyena sahassanetta, suduggatenāpi akiccamāhu;

Mā vo dhanaṃ taṃ ahu devarāja [ahuvā janinda (ka. sī. syā. pī.)], yaṃ bhogahetu vijahemu saddhaṃ.

159.

Yena eko ratho yāti, yāti tenāparo ratho;

Porāṇaṃ nihitaṃ vattaṃ, vattataññeva [vaddhaṃ, vaddhataññeva (ka. sī. pī.)] vāsava.

160.

Yadi hessati dassāma, asante kiṃ dadāmase;

Evaṃbhūtāpi dassāma, mā dānaṃ pamadamhaseti.

Visayhajātakaṃ dasamaṃ.

Kokilavaggo [kokālikavaggo (ka.)] catuttho.

Tassuddānaṃ –

Ativelapabhāsati jītavaro, vanamajjha rathesabha jimhagamo;

Atha jambu tiṇāsanapīṭhavaraṃ, atha taṇḍula mora visayha dasāti.

5. Cūḷakuṇālavaggo

341. Kaṇḍarījātakaṃ (4-5-1)

161.

Narānamārāmakarāsu nārisu, anekacittāsu aniggahāsu ca;

Sabbattha nāpītikarāpi [sabba’ttanā’pītikarāpi (sī. syā.)] ce siyā [siyuṃ (syā.)], na vissase titthasamā hi nāriyo.

162.

Yaṃ ve [yañca (syā. ka.)] disvā kaṇḍarīkinnarānaṃ [kinnarakinnarīnaṃ (syā.), kinnarīkinnarānaṃ (ka.)], sabbitthiyo na ramanti agāre;

Taṃ tādisaṃ maccaṃ cajitvā bhariyā, aññaṃ disvā purisaṃ pīṭhasappiṃ.

163.

Bakassa ca bāvarikassa [pāvārikassa (sī.)] rañño, accantakāmānugatassa bhariyā;

Avācarī [accācari (syā.), anācari (ka.)] paṭṭhavasānugassa [baddhavasānugassa (sī. syā.), pattavasānugatassa (ka.)], kaṃ vāpi itthī nāticare tadaññaṃ.

164.

Piṅgiyānī sabbalokissarassa, rañño piyā brahmadattassa bhariyā;

Avācarī paṭṭhavasānugassa, taṃ vāpi sā nājjhagā kāmakāminīti.

Kaṇḍarījātakaṃ [kinnarījātakaṃ (ka. sī. ka.), kuṇḍalikajātakaṃ (syā.)] paṭhamaṃ.

342. Vānarajātakaṃ (4-5-2)

165.

Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

Na dānāhaṃ puna tuyhaṃ, vasaṃ gacchāmi vārija.

166.

Alametehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

167.

Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti , pacchā ca anutappati.

168.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, na ca pacchānutappatīti.

Vānarajātakaṃ dutiyaṃ.

343. Kuntinījātakaṃ (4-5-3)

169.

Avasimha tavāgāre, niccaṃ sakkatapūjitā;

Tvameva dānimakari, handa rāja vajāmahaṃ.

170.

Yo ve kate paṭikate, kibbise paṭikibbise;

Evaṃ taṃ sammatī veraṃ, vasa kuntini māgamā.

171.

Na katassa ca kattā ca, metti [mettī (pī.), mittī (ka.)] sandhīyate puna;

Hadayaṃ nānujānāti, gacchaññeva rathesabha.

172.

Katassa ceva kattā ca, metti sandhīyate puna;

Dhīrānaṃ no ca bālānaṃ, vasa kuntini māgamāti.

Kuntinījātakaṃ tatiyaṃ.

344. Ambajātakaṃ (4-5-4)

173.

Yo nīliyaṃ maṇḍayati, saṇḍāsena vihaññati;

Tassa sā vasamanvetu, yā te ambe avāhari.

174.

Vīsaṃ vā pañcavīsaṃ [paṇṇuvīsaṃ (ka. sī. pī.)] vā, ūnatiṃsaṃ va jātiyā;

Tādisā pati mā laddhā [patiṃ mā laddhā (pī.), pati mā’lattha (?)], yā te ambe avāhari.

175.

Dīghaṃ gacchatu addhānaṃ, ekikā abhisārikā;

Saṅkete pati mā adda [mā addasa (sī. pī.)], yā te ambe avāhari.

176.

Alaṅkatā suvasanā, mālinī candanussadā;

Ekikā sayane setu, yā te ambe avāharīti.

Ambajātakaṃ [ambacorajātakaṃ (ka. sī. pī.)] catutthaṃ.

345. Gajakumbhajātakaṃ (4-5-5)

177.

Vanaṃ yadaggi dahati, pāvako kaṇhavattanī;

Kathaṃ karosi pacalaka, evaṃ dandhaparakkamo.

178.

Bahūni rukkhachiddāni, pathabyā vivarāni ca;

Tāni ce nābhisambhoma, hoti no kālapariyāyo.

179.

Yo dandhakāle tarati, taraṇīye ca dandhati;

Sukkhapaṇṇaṃva akkamma, atthaṃ bhañjati attano.

180.

Yo dandhakāle dandheti, taraṇīye ca tārayi;

Sasīva rattiṃ vibhajaṃ, tassattho paripūratīti.

Gajakumbhajātakaṃ pañcamaṃ.

346. Kesavajātakaṃ (4-5-6)

181.

Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame [ramatassame (ka.)].

182.

Sādūnī [sādhūni (ka. sī. syā. ka.)] ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti maṃ.

183.

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti taṃ.

184.

Sāduṃ vā [asāduṃ (pī.)] yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasāti.

Kesavajātakaṃ [kesījātakaṃ (ka.)] chaṭṭhaṃ.

347. Ayakūṭajātakaṃ (4-5-7)

185.

Sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha yo [so (pī.)] tiṭṭhasi antalikkhe;

Rakkhāya me [maṃ (sī.)] tvaṃ vihito nusajja, udāhu me cetayase [vāyamase (sī. syā.)] vadhāya.

186.

Dūto ahaṃ rājidha rakkhasānaṃ, vadhāya tuyhaṃ pahitohamasmi;

Indo ca taṃ rakkhati devarājā, tenuttamaṅgaṃ na te [na hi (ka. sī. pī.), te na (ka.)] phālayāmi.

187.

Sace ca maṃ rakkhati devarājā, devānamindo maghavā sujampati;

Kāmaṃ pisācā vinadantu sabbe, na santase rakkhasiyā pajāya.

188.

Kāmaṃ kandantu [kantantu (ka.), kaṇḍantu (syā.)] kumbhaṇḍā, sabbe paṃsupisācakā;

Nālaṃ pisācā yuddhāya, mahatī sā vibhiṃsikāti [vibhesikāti (syā.), vihesikāti (pī.)].

Ayakūṭajātakaṃ sattamaṃ.

348. Araññajātakaṃ (4-5-8)

189.

Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito.

190.

Yo taṃ vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito [taṃ bhajeyyāsito (ka.)] gato.

191.

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

192.

Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyāti.

Araññajātakaṃ aṭṭhamaṃ.

349. Sandhibhedajātakaṃ (4-5-9)

193.

Neva itthīsu sāmaññaṃ, nāpi bhakkhesu sārathi;

Athassa sandhibhedassa, passa yāva sucintitaṃ.

194.

Asi tikkhova maṃsamhi, pesuññaṃ parivattati;

Yatthūsabhañca sīhañca, bhakkhayanti migādhamā.

195.

Imaṃ so sayanaṃ seti, yamimaṃ [yayimaṃ (sī. pī.), yimaṃ (ka.)] passasi sārathi;

Yo vācaṃ sandhibhedassa, pisuṇassa nibodhati.

196.

Te janā sukhamedhanti, narā saggagatāriva;

Ye vācaṃ sandhibhedassa, nāvabodhanti sārathīti.

Sandhibhedajātakaṃ navamaṃ.

350. Devatāpañhajātakaṃ (4-5-10)

197.

Hanti hatthehi pādehi, mukhañca parisumbhati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasi [mabhipassasi (sī.)].

198.

Akkosati yathākāmaṃ, āgamañcassa icchati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasi.

199.

Abbhakkhāti abhūtena, alikenābhisāraye;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasi.

200.

Haraṃ annañca pānañca, vatthasenāsanāni ca;

Aññadatthuharā santā, te ve rāja piyā honti;

Kaṃ tena tvābhipassasīti.

Devatāpañhajātakaṃ dasamaṃ.

Cūḷakuṇālavaggo pañcamo.

Tassuddānaṃ –

Narānaṃ asakkhivasimhavaro, nīliyamaggivarañca puna;

Puna rasāyasakūṭavaro, tathārañña sārathi hanti dasāti.

Atha vagguddānaṃ –

Kāliṅgaṃ [vivaraṃ (bahūsu)] pucimandañca, kuṭidūsaka kokilā [kuṭidūsaṃ bahubhāṇakaṃ (bahūsu)];

Cūḷakuṇālavaggo so, pañcamo suppakāsitoti.

Catukkanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app