5. Pañcakanipāto

1. Maṇikuṇḍalavaggo

351. Maṇikuṇḍalajātakaṃ (5-1-1)

1.

Jīno rathassaṃ maṇikuṇḍale ca, putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asesakesu [asesitesu (sī. pī.), asesikesu (ka.)], kasmā na santappasi sokakāle.

2.

Pubbeva maccaṃ vijahanti bhogā, macco vā te [ca ne (pī.), dhane (ka.)] pubbataraṃ jahāti;

Asassatā bhogino kāmakāmi, tasmā na socāmahaṃ sokakāle.

3.

Udeti āpūrati veti [pūreti khīyati (syā.)] cando, atthaṃ tapetvāna [andhaṃ tapetvāna (ka.), atthaṅgametvāna (syā.), ettha ‘‘tapetvāna atthaṃ paletī’’ti sambandho] paleti sūriyo;

Viditā [vijitā (syā.)] mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle.

4.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

5.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja [rañño (sī. syā.)], yaso kitti ca vaḍḍhatīti.

Maṇikuṇḍalajātakaṃ paṭhamaṃ.

352. Sujātajātakaṃ (5-1-2)

6.

Kiṃ nu santaramānova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

7.

Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvañca tucchaṃ vilapasi, yathā taṃ dummatī tathā.

8.

Tatheva tiṭṭhati sīsaṃ, hatthapādā ca vāladhi;

Sotā tatheva tiṭṭhanti [so tāta tatheva tiṭṭhati (ka.)], maññe goṇo samuṭṭhahe.

9.

Nevayyakassa sīsañca [sīsaṃ vā (sī. syā. pī.)], hatthapādā ca dissare;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummati.

10.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ [osiñci (ka.)], sabbaṃ nibbāpaye daraṃ.

11.

Abbahī [abbūḷhaṃ (sī. syā.), abbhūḷhaṃ (ka.)] vata me sallaṃ, yamāsi hadayassitaṃ [sokaṃ hadayanissitaṃ (sī. syā.)];

Yo me sokaparetassa, pitu sokaṃ apānudi.

12.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇava.

13.

Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattenti sokamhā, sujāto pitaraṃ yathāti.

Sujātajātakaṃ dutiyaṃ.

353. Venasākhajātakaṃ (5-1-3)

14.

Nayidaṃ niccaṃ bhavitabbaṃ brahmadatta, khemaṃ subhikkhaṃ sukhatā ca kāye;

Atthaccaye mā ahu sampamūḷho, bhinnaplavo sāgarasseva majjhe.

15.

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ.

16.

Idaṃ tadācariyavaco, pārāsariyo yadabravi;

Mā su [mā ssu (sī. syā. pī.)] tvaṃ akari pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape.

17.

Ayameva so piṅgiya [so piṅgiyo (syā.), sopi bhiyyo (ka.)] venasākho, [dhonasākho (ka. sī. pī.)] yamhi ghātayiṃ khattiyānaṃ sahassaṃ;

Alaṅkate candanasārānulitte, tameva dukkhaṃ paccāgataṃ mamaṃ.

18.

Sāmā ca [sāmāpi (sī. syā.)] kho candanalittagattā [gattī (ka. sī. syā. pī.)], laṭṭhīva sobhañjanakassa uggatā;

Adisvā [adisvāva (sī.)] kālaṃ karissāmi ubbariṃ, taṃ me ito dukkhataraṃ bhavissatīti.

Venasākhajātakaṃ [dhonasākhajātakaṃ (ka. sī. pī.)] tatiyaṃ.

354. Uragajātakaṃ (5-1-4)

19.

Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālaṅkate sati.

20.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

21.

Anavhito tato āgā, ananuññāto [nānuññāto (ka.)] ito gato;

Yathāgato tathā gato, tattha kā paridevanā.

22.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

23.

Sace rode kisā [kisī (pī.)] assaṃ, tassā me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ , bhiyyo no aratī siyā.

24.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

25.

Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃ sampadamevetaṃ, yo petamanusocati.

26.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

27.

Yathāpi udakakumbho, bhinno appaṭisandhiyo;

Evaṃ sampadamevetaṃ, yo petamanusocati.

28.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatīti.

Uragajātakaṃ catutthaṃ.

355. Ghaṭajātakaṃ (5-1-5)

29.

Aññe socanti rodanti, aññe assumukhā janā;

Pasannamukhavaṇṇosi, kasmā ghaṭa [ghata (sī. pī.)] na socasi.

30.

Nābbhatītaharo soko, nānāgatasukhāvaho;

Tasmā dhaṅka [vaṃka (pī.)] na socāmi, natthi soke dutīyatā [soko dutīyakā (ka.)].

31.

Socaṃ paṇḍu kiso hoti, bhattañcassa na ruccati;

Amittā sumanā honti, sallaviddhassa ruppato.

32.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Ṭhitaṃ maṃ nāgamissati, evaṃ diṭṭhapado ahaṃ.

33.

Yassattā nālamekova, sabbakāmarasāharo;

Sabbāpi pathavī tassa, na sukhaṃ āvahissatīti.

Ghaṭajātakaṃ pañcamaṃ.

356. Koraṇḍiyajātakaṃ (5-1-6)

34.

Eko araññe girikandarāyaṃ, paggayha paggayha silaṃ pavecchasi [pavejjhasi (syā. sī. aṭṭha.)];

Punappunaṃ santaramānarūpo, koraṇḍiya [kāraṇḍiya (sī. syā. pī.)] ko nu tava yidhattho.

35.

Ahañhimaṃ sāgara sevitantaṃ, samaṃ karissāmi yathāpi pāṇi;

Vikiriya sānūni ca pabbatāni ca, tasmā silaṃ dariyā pakkhipāmi.

36.

Nayimaṃ mahiṃ arahati pāṇikappaṃ, samaṃ manusso karaṇāya meko;

Maññāmimaññeva dariṃ jigīsaṃ [jigiṃsaṃ (sī. syā. pī.)], koraṇḍiya hāhasi [hāyasi (syā. ka.)] jīvalokaṃ.

37.

Sace ahaṃ [ayaṃ (sī. syā. pī.)] bhūtadharaṃ na sakkā [sakko (syā. ka.)], samaṃ manusso karaṇāya meko;

Evameva tvaṃ brahme ime manusse, nānādiṭṭhike nānayissasi te [ne (ka.)].

38.

Saṅkhittarūpena bhavaṃ mamatthaṃ, akkhāsi koraṇḍiya evametaṃ;

Yathā na sakkā pathavī samāyaṃ, kattuṃ manussena tathā manussāti.

Koraṇḍiyajātakaṃ chaṭṭhaṃ.

357. Laṭukikajātakaṃ (5-1-7)

39.

Vandāmi taṃ kuñjara saṭṭhihāyanaṃ, āraññakaṃ yūthapatiṃ yasassiṃ;

Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāya.

40.

Vandāmi taṃ kuñjara ekacāriṃ, āraññakaṃ pabbatasānugocaraṃ;

Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāya;

41.

Vamissāmi te laṭukike puttakāni, kiṃ me tuvaṃ kāhasi dubbalāsi;

Sataṃ sahassānipi tādisīnaṃ, vāmena pādena papothayeyyaṃ.

42.

Na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hoti;

Karissāmi te nāgarājā anatthaṃ, yo me vadhī puttake dubbalāya.

43.

Kākañca passa laṭukikaṃ, maṇḍūkaṃ nīlamakkhikaṃ;

Ete nāgaṃ aghātesuṃ, passa verassa verinaṃ;

Tasmā hi veraṃ na kayirātha, appiyenapi kenacīti.

Laṭukikajātakaṃ sattamaṃ.

358. Cūḷadhammapālajātakaṃ (5-1-8)

44.

Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, hatthe me deva chedehi.

45.

Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, pāde me deva chedehi.

46.

Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, sīsaṃ me deva chedehi.

47.

Na hi [naha (sī. syā. pī.) ettha ha-kāro khede] nūnimassa rañño, mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi orasaṃ puttaṃ.

48.

Na hi [naha (sī. syā. pī.) ettha ha-kāro khede] nūnimassa rañño, ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi atrajaṃ puttaṃ.

49.

Candanasārānulittā , bāhā chijjanti dhammapālassa;

Dāyādassa pathabyā, pāṇā me deva rujjhantīti.

Cūḷadhammapālajātakaṃ aṭṭhamaṃ.

359. Suvaṇṇamigajātakaṃ (5-1-9)

50.

Vikkama re haripāda [mahāmiga (sī. syā. pī.)], vikkama re mahāmiga [harīpada (sī. syā. pī.)];

Chinda vārattikaṃ pāsaṃ, nāhaṃ ekā vane rame.

51.

Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā;

Daḷho vārattiko pāso, pādaṃ me parikantati.

52.

Attharassu palāsāni, asiṃ nibbāha luddaka;

Paṭhamaṃ maṃ vadhitvāna, hana pacchā mahāmigaṃ.

53.

Na me sutaṃ vā diṭṭhaṃ vā, bhāsantiṃ mānusiṃ migiṃ [na me sutā vā diṭṭhā vā, bhāsantī mānusiṃ migī (ṭīkā)];

Tvañca bhadde sukhī hohi, eso cāpi mahāmigo.

54.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmiganti.

Suvaṇṇamigajātakaṃ navamaṃ.

360. Suyonandījātakaṃ (5-1-10)

55.

Vāti gandho timirānaṃ, kusamuddo ca [va (syā. pī.)] ghosavā;

Dūre ito suyonandī [ito hi susandī (sī. syā.), itopi sussondī (pī.)], tambakāmā tudanti maṃ.

56.

Kathaṃ samuddamatari, kathaṃ addakkhi sedumaṃ [serumaṃ (sī. syā. pī.)];

Kathaṃ tassā ca tuyhañca, ahu sagga [agga (sī. syā.)] samāgamo.

57.

Kurukacchā [bharukacchā (sī. syā. pī.)] payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Makarehi abhidā [makarehibbhidā (sī.), makarehi’bhidā (syā.), makarehi bhinnā (pī.)] nāvā, phalakenāhamaplaviṃ.

58.

Sā maṃ saṇhena mudunā, niccaṃ candanagandhinī;

Aṅgena [aṅkena (pī. ka.)] uddharī bhaddā, mātā puttaṃva orasaṃ.

59.

Sā maṃ annena pānena, vatthena sayanena ca;

Attanāpi ca mandakkhī, evaṃ tamba vijānāhīti.

Suyonandījātakaṃ dasamaṃ.

Maṇikuṇḍalavaggo paṭhamo.

Tassuddānaṃ –

Atha jinavaro haritaṃ tiṇako, atha bhinnaplavo uragova ghaṭo;

Dariyā puna kuñjara bhūnahatā, migamuttamasaggavarena dasāti.

2. Vaṇṇārohavaggo

361. Vaṇṇārohajātakaṃ (5-2-1)

60.

Vaṇṇārohena jātiyā, balanikkamanena ca;

Subāhu na mayā seyyo, sudāṭha iti bhāsasi.

61.

Vaṇṇārohena jātiyā, balanikkamanena ca;

Sudāṭho na mayā seyyo, subāhu iti bhāsasi.

62.

Evaṃ ce maṃ viharantaṃ, subāhu samma dubbhasi;

Na dānāhaṃ tayā saddhiṃ, saṃvāsamabhirocaye.

63.

Yo paresaṃ vacanāni, saddaheyya [saddahetha (sī. syā. pī.)] yathātathaṃ;

Khippaṃ bhijjetha mittasmiṃ, verañca pasave bahuṃ.

64.

Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehīti.

Vaṇṇārohajātakaṃ paṭhamaṃ.

362. Sīlavīmaṃsajātakaṃ (5-2-2)

65.

Sīlaṃ seyyo sutaṃ seyyo, iti me saṃsayo ahu;

Sīlameva sutā seyyo, iti me natthi saṃsayo.

66.

Moghā jāti ca vaṇṇo ca, sīlameva kiruttamaṃ;

Sīlena anupetassa, sutenattho na vijjati.

67.

Khattiyo ca adhammaṭṭho, vesso cādhammanissito;

Te pariccajjubho loke, upapajjanti duggatiṃ.

68.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Idha dhammaṃ caritvāna, bhavanti tidive samā.

69.

Na vedā samparāyāya, na jāti nāpi [nopi (pī.)] bandhavā;

Sakañca sīlaṃ saṃsuddhaṃ, samparāyāya sukhāya cāti [sukhāvahanti (sī. syā.)].

Sīlavīmaṃsajātakaṃ dutiyaṃ.

363. Hirijātakaṃ (5-2-3)

70.

Hiriṃ tarantaṃ vijigucchamānaṃ, tavāhamasmī iti bhāsamānaṃ;

Seyyāni kammāni anādiyantaṃ, neso mamanti iti naṃ vijaññā.

71.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

72.

Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehi.

73.

Pāmojjakaraṇaṃ ṭhānaṃ, pasaṃsāvahanaṃ sukhaṃ;

Phalānisaṃso bhāveti, vahanto porisaṃ dhuraṃ.

74.

Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammappītirasaṃ pivanti.

Hirijātakaṃ tatiyaṃ.

364. Khajjopanakajātakaṃ (5-2-4)

75.

Ko nu santamhi pajjote, aggipariyesanaṃ caraṃ;

Addakkhi ratti [rattiṃ (syā.)] khajjotaṃ, jātavedaṃ amaññatha.

76.

Svassa gomayacuṇṇāni, abhimatthaṃ tiṇāni ca;

Viparītāya saññāya, nāsakkhi pajjaletave.

77.

Evampi anupāyena, atthaṃ na labhate migo [mūgo (syā.)];

Visāṇato gavaṃ dohaṃ, yattha khīraṃ na vindati.

78.

Vividhehi upāyehi, atthaṃ papponti māṇavā;

Niggahena amittānaṃ, mittānaṃ paggahena ca.

79.

Senāmokkhapalābhena [senī mokkhūpalābhena (syā.)], vallabhānaṃ nayena ca;

Jagatiṃ jagatipālā, āvasanti vasundharanti.

Khajjopanakajātakaṃ catutthaṃ.

365. Ahituṇḍikajātakaṃ (5-2-5)

80.

Dhuttomhi samma sumukha, jūte akkhaparājito;

Harehi [sevehi (pī.)] ambapakkāni, vīriyaṃ te bhakkhayāmase.

81.

Alikaṃ vata maṃ samma, abhūtena pasaṃsasi;

Ko te suto vā diṭṭho vā, sumukho nāma makkaṭo.

82.

Ajjāpi me taṃ manasi [te maṃ sarasi (ka.)], yaṃ maṃ tvaṃ ahituṇḍika;

Dhaññāpaṇaṃ pavisitvā, matto [mutto (ka.)] chātaṃ hanāsi maṃ.

83.

Tāhaṃ saraṃ dukkhaseyyaṃ, api rajjampi kāraye;

Nevāhaṃ yācito dajjaṃ, tathā hi bhayatajjito.

84.

Yañca jaññā kule jātaṃ, gabbhe tittaṃ amacchariṃ;

Tena sakhiñca mittañca, dhīro sandhātumarahatīti.

Ahituṇḍikajātakaṃ pañcamaṃ.

366. Gumbiyajātakaṃ (5-2-6)

85.

Madhuvaṇṇaṃ madhurasaṃ, madhugandhaṃ visaṃ ahu;

Gumbiyo ghāsamesāno, araññe odahī visaṃ.

86.

Madhu iti maññamānā [madhūti maññamānāya (ka.)], ye taṃ visamakhādisuṃ [visamasāyisuṃ (sī. syā.)];

Tesaṃ taṃ kaṭukaṃ āsi, maraṇaṃ tenupāgamuṃ.

87.

Ye ca kho paṭisaṅkhāya, visaṃ taṃ parivajjayuṃ;

Te āturesu sukhitā, ḍayhamānesu nibbutā.

88.

Evameva manussesu, visaṃ kāmā samohitā;

Āmisaṃ bandhanañcetaṃ, maccuveso [paccuvaso (sī. syā.)] guhāsayo.

89.

Evameva ime kāme, āturā paricārike [paricārake (ka.)];

Ye sadā parivajjenti, saṅgaṃ loke upaccagunti.

Gumbiyajātakaṃ chaṭṭhaṃ.

367. Sāḷiyajātakaṃ (5-2-7)

90.

Yvāyaṃ sāḷiya [sāliya (sī. syā. pī.), sāḷika (?)] chāpoti, kaṇhasappaṃ agāhayi;

Tena sappenayaṃ daṭṭho, hato pāpānusāsako.

91.

Ahantāra [ahananta (pī.), aharanta (?)] mahantāraṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

92.

Ahantāra [ahananta (sī. syā. pī.), aharanta (?)] maghātentaṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

93.

Yathā paṃsumuṭṭhiṃ puriso, paṭivātaṃ paṭikkhipe;

Tameva so rajo hanti, tathāyaṃ puriso hato.

94.

Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khittoti.

Sāḷiyajātakaṃ sattamaṃ.

368. Tacasārajātakaṃ (5-2-8)

95.

Amittahatthatthagatā [hatthattagatā (katthaci, sī. niyya)], tacasārasamappitā;

Pasannamukhavaṇṇāttha, kasmā tumhe na socatha.

96.

Na socanāya paridevanāya, atthova labbho [attho ca labbhā (sī. syā.), atthodha labbhā (a. ni. 5.48)] api appakopi;

Socantamenaṃ dukhitaṃ viditvā, paccatthikā attamanā bhavanti.

97.

Yato ca kho paṇḍito āpadāsu, na vedhatī atthavinicchayaññū;

Paccatthikāssa [paccatthikā te (ka.)] dukhitā bhavanti, disvā mukhaṃ avikāraṃ purāṇaṃ.

98.

Jappena mantena subhāsitena, anuppadānena paveṇiyā vā;

Yathā yathā yattha labhetha atthaṃ, tathā tathā tattha parakkameyya.

99.

Yato ca jāneyya alabbhaneyyo, mayā va [mayā vā (syā. ka.)] aññena vā esa attho;

Asocamāno adhivāsayeyya, kammaṃ daḷhaṃ kinti karomi dānīti.

Tacasārajātakaṃ aṭṭhamaṃ.

369. Mittavindakajātakaṃ (5-2-9)

100.

Kyāhaṃ devānamakaraṃ, kiṃ pāpaṃ pakataṃ mayā;

Yaṃ me sirasmiṃ ohacca [uhacca (ka.), uhacca (pī.)], cakkaṃ bhamati matthake.

101.

Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Brahmattarañca pāsādaṃ, kenatthena idhāgato.

102.

Ito bahutarā bhogā, atra maññe bhavissare;

Iti etāya saññāya, passa maṃ byasanaṃ gataṃ.

103.

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca [aṭṭhāhi cāpi (sī. syā.), aṭṭhābhi cāpi (ka.)] soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake.

104.

Uparivisālā duppūrā, icchā visaṭagāminī [upari visālaṃ duppūraṃ, icchāvisadagāminī (sī.)];

Ye ca taṃ anugijjhanti, te honti cakkadhārinoti.

Mittavindakajātakaṃ navamaṃ.

370. Palāsajātakaṃ (5-2-10)

105.

Haṃso palāsamavaca, nigrodho samma jāyati;

Aṅkasmiṃ [aṅgasmiṃ (ka.)] te nisinnova, so te mammāni checchati [chijjati (ka.)].

106.

Vaḍḍhatāmeva [vaddhitameva (ka.)] nigrodho, patiṭṭhassa bhavāmahaṃ;

Yathā pitā ca mātā ca [pitā vā mātā vā (pī.), mātā vā pitā vā (ka.)], evaṃ me so bhavissati.

107.

Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi, khīrarukkhaṃ bhayānakaṃ;

Āmanta kho taṃ gacchāma, vuḍḍhi massa na ruccati.

108.

Idāni kho maṃ bhāyeti, mahānerunidassanaṃ;

Haṃsassa anabhiññāya, mahā me bhayamāgataṃ.

109.

Na tassa vuḍḍhi kusalappasatthā, yo vaḍḍhamāno ghasate patiṭṭhaṃ;

Tassūparodhaṃ parisaṅkamāno, patārayī mūlavadhāya dhīroti.

Palāsajātakaṃ dasamaṃ.

Vaṇṇārohavaggo dutiyo [imassuddānaṃ tatiyavaggapariyosāne bhavissati].

3. Aḍḍhavaggo

371. Dīghītikosalajātakaṃ (5-3-1)

110.

Evaṃbhūtassa te rāja, āgatassa vase [vaso (pī. ka.)] mama;

Atthi nu koci pariyāyo, yo taṃ dukkhā pamocaye.

111.

Evaṃbhūtassa me tāta, āgatassa vase tava;

Natthi no koci pariyāyo, yo maṃ dukkhā pamocaye.

112.

Nāññaṃ sucaritaṃ rāja, nāññaṃ rāja subhāsitaṃ;

Tāyate maraṇakāle, evamevitaraṃ dhanaṃ.

113.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

114.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

115.

Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantanoti.

Dīghītikosalajātakaṃ paṭhamaṃ.

372. Migapotakajātakaṃ (5-3-2)

116.

Agārā paccupetassa, anagārassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasi.

117.

Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, na taṃ sakkā asocituṃ.

118.

Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

119.

Roditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake.

120.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

121.

Abbahi vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

122.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavāti.

Migapotakajātakaṃ dutiyaṃ.

373. Mūsikajātakaṃ (5-3-3)

123.

Kuhiṃ gatā kattha gatā, iti lālappatī jano;

Ahameveko jānāmi, udapāne mūsikā hatā.

124.

Yañcetaṃ [yathetaṃ (pī.), yavetaṃ (ka.), yametaṃ (katthaci)] iti cīti ca, gadrabhova nivattasi;

Udapāne mūsikaṃ hantvā, yavaṃ bhakkhetumicchasi.

125.

Daharo cāsi dummedha, paṭhamuppattiko [paṭhamuppattito (sī. pī.)] susu;

Dīghañcetaṃ [dīghametaṃ (pī.)] samāsajja [samāpajja (syā. ka.)], na te dassāmi jīvitaṃ.

126.

Nāntalikkhabhavanena, nāṅgaputtapinena [nāṅgaputtasirena (sī. syā. pī.)] vā;

Puttena hi patthayito, silokehi pamocito.

127.

Sabbaṃ sutamadhīyetha, hīnamukkaṭṭhamajjhimaṃ;

Sabbassa atthaṃ jāneyya, na ca sabbaṃ payojaye;

Hoti tādisako kālo, yattha atthāvahaṃ sutanti.

Mūsikajātakaṃ tatiyaṃ.

374. Cūḷadhanuggahajātakaṃ (5-3-4)

128.

Sabbaṃ bhaṇḍaṃ samādāya, pāraṃ tiṇṇosi brāhmaṇa;

Paccāgaccha lahuṃ khippaṃ, mampi tārehi dānito [dānibho (syā.)].

129.

Asanthutaṃ maṃ cirasanthutena, nimīni bhotī addhuvaṃ dhuvena;

Mayāpi bhotī nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissaṃ.

130.

Kāyaṃ eḷagalāgumbe [eḷagaṇagumbe (ka.)], karoti ahuhāsiyaṃ;

Nayīdha naccagītaṃ vā [nayidha naccaṃ vā gītaṃ vā (sī. syā. pī.)], tāḷaṃ vā susamāhitaṃ;

Anamhikāle [anamhakāle (pī.)] susoṇi [sussoṇi (sī. syā. pī.)], kiṃ nu jagghasi sobhane [sobhaṇe (pī. ka.)].

131.

Siṅgāla bāla dummedha, appapaññosi jambuka;

Jīno macchañca pesiñca, kapaṇo viya jhāyasi.

132.

Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Jīnā patiñca jārañca, maññe tvaññeva [mampi tvaññeva (sī. syā.), tvampi maññeva (pī.)] jhāyasi.

133.

Evametaṃ migarāja, yathā bhāsasi jambuka;

Sā nūnāhaṃ ito gantvā, bhattu hessaṃ vasānugā.

134.

Yo hare mattikaṃ thālaṃ, kaṃsathālampi so hare;

Katañceva [kataṃyeva (sī. syā. pī.)] tayā pāpaṃ, punapevaṃ karissasīti.

Cūḷadhanuggahajātakaṃ catutthaṃ.

375. Kapotajātakaṃ (5-3-5)

135.

Idāni khomhi sukhito arogo, nikkaṇṭako nippatito kapoto;

Kāhāmi dānī hadayassa tuṭṭhiṃ, tathāhimaṃ maṃsasākaṃ baleti.

136.

Kāyaṃ balākā sikhino, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā.

137.

Alañhi te jagghitāye, mamaṃ disvāna edisaṃ;

Vilūnaṃ sūdaputtena, piṭṭhamaṇḍena [piṭṭhamaddena (sī. syā. pī.)] makkhitaṃ.

138.

Sunhāto suvilittosi, annapānena tappito;

Kaṇṭhe ca te veḷuriyo, agamā nu kajaṅgalaṃ.

139.

Mā te mitto amitto vā, agamāsi kajaṅgalaṃ;

Piñchāni tattha lāyitvā, kaṇṭhe bandhanti vaṭṭanaṃ.

140.

Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhināti.

Kapotajātakaṃ pañcamaṃ.

Aḍḍhavaggo tatiyo.

Tassuddānaṃ –

Atha vaṇṇa sasīla hiri labhate, sumukhā visa sāḷiyamittavaro;

Atha cakka palāsa sarāja sato, yava bāla kapotaka pannarasāti.

Atha vagguddānaṃ –

Jīnañca vaṇṇaṃ asamaṃvaguppari, sudesitā jātakanti santi vīsati [jātaka pañcavīsati (?)];

Mahesino brahmacarittamutta-mavoca gāthā atthavatī subyañjanāti.

Pañcakanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app