13. Terasakanipāto

474. Ambajātakaṃ (1)

1.

Ahāsi [āhāsi (?)] me ambaphalāni pubbe, aṇūni thūlāni ca brahmacāri;

Teheva mantehi na dāni tuyhaṃ, dumapphalā pātubhavanti brahme.

2.

Nakkhattayogaṃ paṭimānayāmi, khaṇaṃ muhuttañca mante na passaṃ [khaṇaṃ muhuttaṃ na maṃ tosayanti (sī. pī.)];

Nakkhattayogañca khaṇañca laddhā, addhāharissambaphalaṃ [athāharissambaphalaṃ (sī. pī.)] pahūtaṃ.

3.

Nakkhattayogaṃ na pure abhāṇi, khaṇaṃ muhuttaṃ na pure asaṃsi;

Sayaṃ harī [athāharī (sī. syā. pī.)] ambaphalaṃ pahūtaṃ, vaṇṇena gandhena rasenupetaṃ.

4.

Mantābhijappena pure hi [pura’ssa (sī. pī.), purepi (syā.)] tuyhaṃ, dumapphalā pātubhavanti brahme;

Svājja na pāresi jappampi mantaṃ [japampi mante (sī. pī.)], ayaṃ so ko nāma tavajja dhammo.

5.

Caṇḍālaputto mama sampadāsi, dhammena mante pakatiñca saṃsi;

Mā cassu me pucchito nāmagottaṃ, guyhittho atthaṃ [mā taṃ (sī. syā. pī.)] vijaheyya manto [vijaheyyumantā (syā.)].

6.

Sohaṃ janindena janamhi puṭṭho, makkhābhibhūto alikaṃ abhāṇiṃ;

‘‘Mantā ime brāhmaṇassā’’ti micchā, pahīnamanto kapaṇo rudāmi.

7.

Eraṇḍā pucimandā vā, atha vā pālibhaddakā;

Madhuṃ madhutthiko vinde, so hi tassa dumuttamo.

8.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Yamhā dhammaṃ vijāneyya, so hi tassa naruttamo.

9.

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [balayātha (syā.), galayātha (ka.)] jammaṃ;

Yo uttamatthaṃ kasirena laddhaṃ, mānātimānena vināsayittha.

10.

Yathā samaṃ maññamāno pateyya, sobbhaṃ guhaṃ narakaṃ pūtipādaṃ;

Rajjūti vā akkame kaṇhasappaṃ, andho yathā jotimadhiṭṭhaheyya;

Evampi maṃ tvaṃ khalitaṃ sapañña [sapaññā (pī.)], pahīnamantassa punappadāhi [puna sampadāhi (syā.), punappasīda (sī. pī.)].

11.

Dhammena mantaṃ [mante (sī. syā. pī.)] tava sampadāsiṃ, tuvampi dhammena [tvampi dhammeneva (ka.)] pariggahesi;

Pakatimpi te attamano asaṃsiṃ, dhamme ṭhitaṃ taṃ [patiṭṭhaṃ (ka.)] na jaheyya manto.

12.

Yo bāla mantaṃ [balamantaṃ (ka.)] kasirena laddhaṃ, yaṃ dullabhaṃ ajja manussaloke;

Kiñcāpi laddhā jīvituṃ appapañño [kicchā laddhaṃ jīvikaṃ appapañño (sī. syā.), kacchāpi laddhā jīvikaṃ appañña (pī.)], vināsayī alikaṃ bhāsamāno.

13.

Bālassa mūḷhassa akataññuno ca, musā bhaṇantassa asaññatassa;

Mante mayaṃ tādisake na dema, kuto mantā gaccha na mayha ruccasīti.

Ambajātakaṃ paṭhamaṃ.

475. Phandanajātakaṃ (2)

14.

Kuṭhārihattho [kudhārihattho (ka.)] puriso, vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ chetumicchasi.

15.

Isso [iso (sī.), īso (syā. pī.)] vanāni carasi, samāni visamāni ca;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷhaṃ.

16.

Neva sālo na khadiro, nāssakaṇṇo kuto dhavo;

Rukkho ca [rukkhova (sī. pī.)] phandano nāma, taṃ dāruṃ nemiyā daḷhaṃ.

17.

Kīdisānissa pattāni, khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi, yathā jānemu phandanaṃ.

18.

Yassa sākhā palambanti, namanti na ca bhañjare;

So rukkho phandano nāma, yassa mūle ahaṃ ṭhito.

19.

Arānaṃ cakkanābhīnaṃ, īsānemirathassa ca;

Sabbassa te kammaniyo, ayaṃ hessati phandano.

20.

Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me.

21.

Issassa [imassa (ka. sī. ka.)] upakkhandhamhā [upakhandhamhā (ka. sī. pī. ka.)], ukkacca caturaṅgulaṃ;

Tena nemiṃ pasāresi [pariharesi (sī. pī.)], evaṃ daḷhataraṃ siyā.

22.

Iti phandanarukkhopi, veraṃ appesi tāvade;

Jātānañca ajātānaṃ, issānaṃ dukkhamāvahi.

23.

Iccevaṃ [icceva (sī. pī.)] phandano issaṃ, isso ca pana phandanaṃ;

Aññamaññaṃ vivādena, aññamaññamaghātayuṃ.

24.

Evameva manussānaṃ, vivādo yattha jāyati;

Mayūranaccaṃ naccanti, yathā te issaphandanā.

25.

Taṃ vo vadāmi bhaddaṃ vo [bhaddante (ka.)], yāvantettha samāgatā;

Sammodatha mā vivadatha [māvivadittha (sī. syā. pī.)], mā hotha issaphandanā.

26.

Sāmaggimeva [sāmagyameva (syā. ka.)] sikkhetha, buddhehetaṃ pasaṃsitaṃ;

Sāmaggirato dhammaṭṭho, yogakkhemā na dhaṃsatīti.

Phandanajātakaṃ dutiyaṃ.

476. Javanahaṃsajātakaṃ (3)

27.

Idheva haṃsa nipata, piyaṃ me tava dassanaṃ;

Issarosi anuppatto, yamidhatthi pavedaya.

28.

Savanena ekassa piyā bhavanti, disvā panekassa viyeti [vineti (syā.), viheti (pī.), vigeti (ka. aṭṭha.)] chando;

Disvā ca sutvā ca piyā bhavanti, kaccinnu me pīyasi [piyyasi (sī. pī.)] dassanena.

29.

Savanena piyo mesi, bhiyyo cāgamma dassanaṃ;

Evaṃ piyadassano me [evaṃ piyadassano samāno (sī. syā. pī.)], vasa haṃsa mamantike [mama santike (sī. syā. pī.)].

30.

Vaseyyāma tavāgāre, niccaṃ sakkatapūjitā;

Matto ca ekadā vajje [vajjā (sī. pī.)], ‘‘haṃsarājaṃ pacantu me’’.

31.

Dhiratthu taṃ majjapānaṃ, yaṃ me piyataraṃ tayā;

Na cāpi majjaṃ pissāmi [pivissāmi (syā.), pāyāmi (sī. pī.)], yāva me vacchasī ghare.

32.

Suvijānaṃ siṅgālānaṃ, sakuṇānañca [sakuntānañca (sī. syā. pī.)] vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

33.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

34.

Yasmiṃ mano nivisati, avidūre sahāpi so;

Santikepi hi so dūre, yasmiṃ nāvisate [yasmā vivasate (sī. syā. pī.)] mano.

35.

Antopi so hoti pasannacitto, pāraṃ samuddassa pasannacitto;

Antopi so hoti paduṭṭhacitto, pāraṃ samuddassa paduṭṭhacitto.

36.

Saṃvasantā vivasanti, ye disā te rathesabha;

Ārā santo saṃvasanti, manasā raṭṭhavaḍḍhana.

37.

Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma [gacchāmi (syā.)], purā te homa appiyā [homi appiyo (syā.)].

38.

Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ [santānaṃ (sī. syā.), sattānaṃ (pī.)], vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāyaṃ.

39.

Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhañcāpi [vāpi (syā. pī. ka.)] mahārāja, mayhañca [vā (bahūsu)] raṭṭhavaḍḍhana;

Appeva nāma passemu [passema (sī. syā. pī.)], ahoratānamaccayeti.

Javanahaṃsajātakaṃ tatiyaṃ.

477. Cūḷanāradajātakaṃ (4)

40.

Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito [hāsito (sī. syā.)], kiṃ nu mandova jhāyasi.

41.

Na ussahe vane vatthuṃ, kassapāmantayāmi taṃ;

Dukkho vāso araññasmiṃ, raṭṭhaṃ icchāmi gantave.

42.

Yathā ahaṃ ito gantvā, yasmiṃ janapade vasaṃ;

Ācāraṃ brahme [brahmaṃ (ka.)] sikkheyyaṃ, taṃ dhammaṃ anusāsa maṃ.

43.

Sace araññaṃ hitvāna, vanamūlaphalāni ca;

Raṭṭhe rocayase vāsaṃ, taṃ dhammaṃ nisāmehi me.

44.

Visaṃ mā paṭisevittho [paṭisevittha (syā. ka.)], papātaṃ parivajjaya;

Paṅke ca mā visīdittho [paṅko ca mā visiyittho (ka.)], yatto cāsīvise care.

45.

Kiṃ nu visaṃ papāto vā, paṅko vā brahmacārinaṃ;

Kaṃ tvaṃ āsīvisaṃ brūsi, taṃ me akkhāhi pucchito;

46.

Āsavo tāta lokasmiṃ, surā nāma pavuccati;

Manuñño [manuññā (sī. syā. pī.)] surabhī vaggu, sādu [madhu (sī. syā.)] khuddarasūpamo [rasūpamā (sī. syā. pī.)];

Visaṃ tadāhu ariyā se, brahmacariyassa nārada.

47.

Itthiyo tāta lokasmiṃ, pamattaṃ pamathenti tā;

Haranti yuvino cittaṃ, tūlaṃ bhaṭṭhaṃva māluto;

Papāto eso akkhāto, brahmacariyassa nārada.

48.

Lābho siloko sakkāro, pūjā parakulesu ca;

Paṅko eso ca [esova (sī. syā. pī.)] akkhāto, brahmacariyassa nārada.

49.

Sasatthā [mahantā (syā. ka.)] tāta rājāno, āvasanti mahiṃ imaṃ;

Te tādise manussinde, mahante tāta nārada.

50.

Issarānaṃ adhipatīnaṃ, na tesaṃ pādato care;

Āsīvisoti [āsīviso so (sī. pī.)] akkhāto, brahmacariyassa nārada.

51.

Bhattattho bhattakāle ca [yaṃ (sī. pī.)], yaṃ gehamupasaṅkame;

Yadettha kusalaṃ jaññā, tattha ghāsesanaṃ care.

52.

Pavisitvā parakulaṃ, pānatthaṃ [pānattho (syā. pī.)] bhojanāya vā;

Mitaṃ khāde mitaṃ bhuñje, na ca rūpe manaṃ kare.

53.

Goṭṭhaṃ majjaṃ kirāṭañca [kirāsañca (sī. syā.), kirāsaṃ vā (pī.)], sabhā nikiraṇāni ca;

Ārakā parivajjehi, yānīva visamaṃ pathanti.

Cūḷanāradajātakaṃ catutthaṃ.

478. Dūtajātakaṃ (5)

54.

Dūte te brahme [dūte brāhmaṇa (ka.)] pāhesiṃ, gaṅgātīrasmi jhāyato;

Tesaṃ puṭṭho na byākāsi, dukkhaṃ guyhamataṃ [guyhaṃ mataṃ (sī.), tuyhaṃ mataṃ (syā. ka.)] nu te.

55.

Sace te dukkhamuppajje, kāsīnaṃ raṭṭhavaḍḍhana;

Mā kho naṃ tassa akkhāhi, yo taṃ dukkhā na mocaye.

56.

Yo tassa [yo ca tathā (pī.)] dukkhajātassa, ekaṅgamapi bhāgaso [ekantamapi bhāsato (sī. pī.)];

Vippamoceyya dhammena, kāmaṃ tassa pavedaya [pavedaye (sī.)].

57.

Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

58.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

59.

Yo attano dukkhamanānupuṭṭho, pavedaye jantu akālarūpe;

Ānandino tassa bhavantimittā [bhavanta’mittā (sī. pī.)], hitesino tassa dukhī bhavanti.

60.

Kālañca ñatvāna tathāvidhassa, medhāvīnaṃ ekamanaṃ viditvā;

Akkheyya tibbāni [tippāni (sī. syā. pī.)] parassa dhīro, saṇhaṃ giraṃ atthavatiṃ pamuñce.

61.

Sace ca jaññā avisayhamattano, na te hi mayhaṃ [nāyaṃ nīti mayha (sī. pī.)] sukhāgamāya;

Ekova tibbāni saheyya dhīro, saccaṃ hirottappamapekkhamāno.

62.

Ahaṃ raṭṭhāni vicaranto, nigame rājadhāniyo;

Bhikkhamāno mahārāja, ācariyassa dhanatthiko.

63.

Gahapatī rājapurise, mahāsāle ca brāhmaṇe;

Alatthaṃ satta nikkhāni, suvaṇṇassa janādhipa;

Te me naṭṭhā mahārāja, tasmā socāmahaṃ bhusaṃ.

64.

Purisā te mahārāja, manasānuvicintitā;

Nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na byāhariṃ.

65.

Tvañca kho me mahārāja, manasānuvicintito;

Alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayiṃ.

66.

Tassādāsi pasannatto, kāsīnaṃ raṭṭhavaḍḍhano;

Jātarūpamaye nikkhe, suvaṇṇassa catuddasāti.

Dūtajātakaṃ pañcamaṃ.

479. Kāliṅgabodhijātakaṃ (6)

67.

Rājā kāliṅgo cakkavatti, dhammena pathavimanusāsaṃ [manusāsi (syā. ka.)];

Agamā [agamāsi (syā. ka.)] bodhisamīpaṃ, nāgena mahānubhāvena.

68.

Kāliṅgo bhāradvājo ca, rājānaṃ kāliṅgaṃ samaṇakolaññaṃ;

Cakkaṃ vattayato pariggahetvā [pariṇetvā (pī.)], pañjalī idamavoca.

69.

Paccoroha mahārāja, bhūmibhāgo yathā samaṇuggato [samanugīto (sī. syā. pī.)];

Idha anadhivarā buddhā, abhisambuddhā virocanti.

70.

Padakkhiṇato āvaṭṭā, tiṇalatā asmiṃ bhūmibhāgasmiṃ;

Pathaviyā nābhiyaṃ [puthuviyā ayaṃ (sī.), paṭhaviyā ayaṃ (syā.), puthaviyā’yaṃ (pī.)] maṇḍo, iti no sutaṃ mante mahārāja [sutaṃ mahārāja (sī. syā. pī.)].

71.

Sāgarapariyantāya, mediniyā sabbabhūtadharaṇiyā;

Pathaviyā ayaṃ maṇḍo, orohitvā namo karohi.

72.

Ye te bhavanti nāgā ca, abhijātā ca kuñjarā;

Ettāvatā padesaṃ te, nāgā neva mupayanti.

73.

Abhijāto nāgo [abhijāto te nāgo (sī. pī. aṭṭha.)] kāmaṃ, pesehi kuñjaraṃ dantiṃ;

Ettāvatā padeso [padeso ca (syā. ka.)], sakkā [na sakkā (syā.)] nāgena mupagantuṃ.

74.

Taṃ sutvā rājā kāliṅgo, veyyañjanikavaco nisāmetvā;

Sampesesi nāgaṃ ñassāma, mayaṃ yathimassidaṃ [yathā idaṃ (sī. syā. pī.)] vacanaṃ.

75.

Sampesito ca raññā, nāgo koñcova abhinaditvāna;

Paṭisakkitvā [paṭiosakkitvā (ka.)] nisīdi, garuṃva bhāraṃ asahamāno.

76.

Kāliṅgabhāradvājo, nāgaṃ khīṇāyukaṃ viditvāna;

Rājānaṃ kāliṅgaṃ, taramāno ajjhabhāsittha;

Aññaṃ saṅkama nāgaṃ, nāgo khīṇāyuko mahārāja.

77.

Taṃ sutvā kāliṅgo, taramāno saṅkamī nāgaṃ;

Saṅkanteva raññe, nāgo tattheva pati [patito (ka.)] bhumyā;

Veyyañjanikavaco, yathā tathā ahu nāgo.

78.

Kāliṅgo rājā kāliṅgaṃ, brāhmaṇaṃ etadavoca;

Tvameva asi sambuddho, sabbaññū sabbadassāvī.

79.

Taṃ anadhivāsento kāliṅgaṃ [kāliṅgo (sī. syā. pī.)], brāhmaṇo idamavoca;

Veyyañjanikā hi mayaṃ, buddhā sabbaññuno mahārāja.

80.

Sabbaññū sabbavidū ca, buddhā na lakkhaṇena jānanti;

Āgamabalasā [āgamapurisā (pī.)] hi mayaṃ, buddhā sabbaṃ pajānanti.

81.

Mahayitvā sambodhiṃ [mahāyitvāna sambodhiṃ (sī. pī.), pahaṃsitvāna sambodhiṃ (syā.), mamāyitvāna taṃ bodhiṃ (ka.)], nānāturiyehi vajjamānehi;

Mālāvilepanaṃ abhiharitvā [mālāgandhavilepanaṃ āharitvā (sī. pī.); pākāraparikkhepaṃ kāresi; atha rājā pāyāsi (sī. syā. pī.)] atha rājā manupāyāsi [pākāraparikkhepaṃ kāresi; atha rājā pāyāsi (sī. syā. pī.)].

82.

Saṭṭhi vāhasahassāni, pupphānaṃ sannipātayi;

Pūjesi rājā kāliṅgo, bodhimaṇḍamanuttaranti [varuttameti (sī.)].

Kāliṅgabodhijātakaṃ chaṭṭhaṃ.

480. Akittijātakaṃ (7)

83.

Akittiṃ [akattiṃ (ka.)] disvā sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammani.

84.

Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi vāsava.

85.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

86.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na [laddhā naññāni (ka.)] tappanti, so lobho na mayī vase.

87.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

88.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavassaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

89.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

90.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpa [bālenā’lāpa (?)] sallāpaṃ, na kare na ca rocaye.

91.

Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

92.

Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

93.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

94.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

95.

Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

96.

Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

97.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

98.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne [vivasane (sī. syā. pī.)], sūriyuggamanaṃ [suriyassuggamanaṃ (sī. syā. pī.)] pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

99.

Dadato me [dadato ca me (pī.)] na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

100.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

101.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

102.

Bahūhi vatacariyāhi [vattacariyāhi (sī. syā. ka.)], narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

103.

Taṃ tādisaṃ devavaṇṇaṃ [devavaṇṇiṃ (pī.)], sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyya [disvā tapo pamajjeyyaṃ (sī. syā. pī.), disvānahaṃ pamajjeyyaṃ (cariyāpiṭakaṭṭhakathā)], etaṃ te dassane bhayanti.

Akittijātakaṃ sattamaṃ.

481. Takkāriyajātakaṃ (8)

104.

Ahameva dubbhāsitaṃ bhāsi bālo, bhekovaraññe ahimavhāyamāno [mavhayāno (sī. pī.)];

Takkāriye sobbhamimaṃ [sobbhamhi ahaṃ (ka.)] patāmi, na kireva sādhu ativelabhāṇī [sādhūtyativelabhāṇī (ka.)].

105.

Pappoti macco ativelabhāṇī, bandhaṃ vadhaṃ sokapariddavañca;

Attānameva garahāsi ettha, ācera yaṃ taṃ nikhaṇanti sobbhe.

106.

Kimevahaṃ tuṇḍilamanupucchiṃ, kareyya saṃ [kareyyāsaṃ (syā.), kareyya sa (ka.), bhareyya saṃ (?)] bhātaraṃ kāḷikāyaṃ [kāḷikāya (syā. ka.)];

Naggovahaṃ [naggoca’haṃ (?)] vatthayugañca jīno, ayampi attho bahutādisova.

107.

Yo yujjhamānānamayujjhamāno [yujjhamānena ayujjhamāno (ka.)], meṇḍantaraṃ accupatī kuliṅgo;

So piṃsito meṇḍasirehi tattha, ayampi attho bahutādisova.

108.

Caturo janā potthakamaggahesuṃ, ekañca posaṃ anurakkhamānā;

Sabbeva te bhinnasirā sayiṃsu, ayampi attho bahutādisova.

109.

Ajā yathā veḷugumbasmiṃ baddhā [bandhaṃ (syā. ka.)], avakkhipantī asimajjhagacchi;

Teneva tassā galakāvakantaṃ [galayā vikantuṃ (ka.), galakaṃ vikantā (syā.)], ayampi attho bahutādisova.

110.

Ime na devā na gandhabbaputtā, migā ime atthavasaṃ gatā me [atthavasābhatā ime (sī. syā. pī.)];

Ekañca naṃ sāyamāse pacantu, ekaṃ punappātarāse [ekañca naṃ pātarāse (ka. sī. pī.)] pacantu.

111.

Sataṃ sahassāni dubhāsitāni, kalampi nāgghanti subhāsitassa;

Dubbhāsitaṃ saṅkamāno kileso [kilissati (?)], tasmā tuṇhī kimpurisā [kiṃpuriso (sī. syā.)] na bālyā.

112.

Yā mesā byāhāsi [byākāsi (sī. syā. pī.)] pamuñcathetaṃ, giriñca naṃ [giriṃ varaṃ (ka.)] himavantaṃ nayantu;

Imañca kho dentu mahānasāya, pātova naṃ pātarāse pacantu.

113.

Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā;

Tvaṃ nāthosi [tvaṃ-nātho’smi (sī. syā. pī.)] mahārāja, nāthohaṃ bhariyāya me [amha-nāthā mama bhariyā (ka. sī. syā.)];

Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbataṃ.

114.

Na ve nindā suparivajjayetha [suparivajjayātha (syā.)], nānā janā sevitabbā janinda;

Yeneva eko labhate pasaṃsaṃ, teneva añño labhate ninditāraṃ.

115.

Sabbo loko paricitto aticitto [paracittena aticitto (sī. syā.), paracittena acitto (sī. aṭṭha.)], sabbo loko cittavā samhi citte;

Paccekacittā puthu sabbasattā, kassīdha cittassa vase na vatte.

116.

Tuṇhī ahū kimpuriso sabhariyo [abhāṇī (ka.)], yo dāni byāhāsi bhayassa bhīto;

So dāni mutto sukhito arogo, vācākirevattavatī narānanti.

Takkāriyajātakaṃ aṭṭhamaṃ.

482. Rurumigarājajātakaṃ (9)

117.

Tassa [kassa (sī. pī.)] gāmavaraṃ dammi, nāriyo ca alaṅkatā;

Yo [ko (sī. syā. pī.)] metaṃ migamakkhāti [makkhāsi (syā. ka.)], migānaṃ migamuttamaṃ.

118.

Mayhaṃ gāmavaraṃ dehi, nāriyo ca alaṅkatā;

Ahaṃ te migamakkhissaṃ, migānaṃ migamuttamaṃ.

119.

Etasmiṃ vanasaṇḍasmiṃ, ambā sālā ca pupphitā;

Indagopakasañchannā , ettheso tiṭṭhate migo.

120.

Dhanuṃ advejjhaṃ [adejjhaṃ (sī. pī.), sarajjaṃ (ka.)] katvāna, usuṃ sannayhupāgami [sandhāyupāgami (sī. pī.)];

Migo ca disvā rājānaṃ, dūrato ajjhabhāsatha.

121.

Āgamehi mahārāja, mā maṃ vijjhi rathesabha;

Ko nu te idamakkhāsi, ettheso tiṭṭhate migo.

122.

Esa pāpacaro poso, samma tiṭṭhati ārakā;

Soyaṃ [so hi (sī. syā. pī.)] me idamakkhāsi, ettheso tiṭṭhate migo.

123.

Saccaṃ kireva māhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacci yo naro.

124.

Kiṃ nu ruru garahasi migānaṃ, kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ;

Bhayañhi maṃ vindatinapparūpaṃ, sutvāna taṃ mānusiṃ bhāsamānaṃ.

125.

Yamuddhariṃ vāhane vuyhamānaṃ, mahodake salile sīghasote;

Tatonidānaṃ bhayamāgataṃ mama, dukkho have rāja asabbhi saṅgamo.

126.

Sohaṃ catuppattamimaṃ vihaṅgamaṃ, tanucchidaṃ hadaye ossajāmi;

Hanāmi taṃ mittadubbhiṃ akiccakāriṃ [hanāmi mittaddu’makiccakāriṃ (sī. pī.)], yo tādisaṃ kammakataṃ na jāne.

127.

Dhīrassa bālassa have janinda, santo vadhaṃ nappasaṃsanti jātu;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dehi;

Ahañca te kāmakaro bhavāmi.

128.

Addhā ruru aññataro sataṃ so [sataṃ’se (sī.)], yo dubbhato [dubbhino (syā.), dūbhato (pī.)] mānusassa na dubbhi;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dammi;

Ahañca te kāmacāraṃ dadāmi.

129.

Suvijānaṃ siṅgālānaṃ, sakuṇānañcavassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

130.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

131.

Samāgatā jānapadā, negamā ca samāgatā;

Migā sassāni khādanti, taṃ devo paṭisedhatu.

132.

Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ ruruṃ dubbhe, datvā abhayadakkhiṇaṃ.

133.

Mā me janapado āsi [mā maṃ janapado ahu (syā.)], raṭṭhañcāpi vinassatu;

Na tvevāhaṃ [na tveva (ka. sī. ka.)] migarājassa, varaṃ datvā musā bhaṇeti.

Rurumigarājajātakaṃ navamaṃ.

483. Sarabhamigajātakaṃ (10)

134.

Āsīsetheva [āsiṃsetheva (sī. syā. pī.)] puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

135.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

136.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

137.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

138.

Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccamupabbajanti [maccumupabbajanti (ka. sī. pī.), maccumupapajjanti (syā. ka.) ettha ‘‘avitakkitāpi phasso maccaṃ janaṃ upagacchantī’’ti attho].

139.

Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā.

140.

Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;

Alīnacittassa tuvaṃ, vikkantamanujīvasi [tava, vikkantaṃ jīvitaṃ labhi (ka.)].

141.

Yo taṃ viduggā narakā samuddhari, silāya yoggaṃ sarabho karitvā;

Dukkhūpanītaṃ maccumukhā pamocayi, alīnacittaṃ taṃ migaṃ [tameva (syā. ka.)] vadesi.

142.

Kiṃ tvaṃ nu [tuvannu (sī. pī.)] tattheva tadā ahosi, udāhu te koci naṃ [taṃ (ka.)] etadakkhā;

Vivaṭṭacchaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

143.

Na cevahaṃ tattha tadā ahosiṃ, na cāpi me koci naṃ [taṃ (ka.)] etadakkhā;

Gāthāpadānañca subhāsitānaṃ, atthaṃ tadānenti janinda dhīrā.

144.

Ādāya pattiṃ [pattaṃ (syā.), paṭṭiṃ (ka.)] paraviriyaghātiṃ, cāpe saraṃ kiṃ vicikicchase tuvaṃ;

Nunno [nuṇṇo (ka. sī. syā.), tuṇṇo (ka.)] saro sarabhaṃ hantu khippaṃ, annañhi etaṃ varapañña rañño.

145.

Addhā pajānāmi ahampi etaṃ, annaṃ migo brāhmaṇa khattiyassa;

Pubbe katañca [pubbe ca kataṃ (ka.)] apacāyamāno, tasmā migaṃ sarabhaṃ no hanāmi.

146.

Neso migo mahārāja, asureso disampati;

Etaṃ hantvā manussinda, bhavassu amarādhipo.

147.

Sace ca rājā [rāja (sī. syā. pī.)] vicikicchase tuvaṃ, hantuṃ migaṃ sarabhaṃ sahāyakaṃ [sahāyakaṃ me (sī. pī.)];

Saputtadāro naravīraseṭṭha [naraviriyaseṭṭha (sī. pī.)], gantvā [gantā (sī. pī. aṭṭha.)] tuvaṃ vetaraṇiṃ yamassa.

148.

Kāmaṃ ahaṃ jānapadā ca sabbe, puttā ca dārā ca sahāyasaṅghā;

Gacchemu taṃ vetaraṇiṃ yamassa, na tveva hañño mama pāṇado yo [pāṇada’ssa (sī. syā. pī.)].

149.

Ayaṃ migo kicchagatassa mayhaṃ, ekassa kattā vivanasmi ghore;

Taṃ tādisaṃ pubbakiccaṃ saranto, jānaṃ mahābrahme kathaṃ haneyyaṃ.

150.

Mittābhirādhī cirameva jīva, rajjaṃ imaṃ dhammaguṇe [rajjampimaṃ cassa gaṇe (ka.)] pasāsa;

Nārīgaṇehi paricāriyanto, modassu raṭṭhe tidiveva vāsavo.

151.

Akkodhano niccapasannacitto, sabbātithī yācayogo bhavitvā [pāhunake karitvā (syā.), yācayogo viditvā (ka.)];

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhānanti.

Sarabhamigajātakaṃ dasamaṃ.

Terasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Varaamba kuṭhāri sahaṃsavaro, atharaññasmiṃ dūtakapañcamako;

Atha bodhi akitti sutakkarinā, atha rurumigenaparo sarabhoti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app