2. Dukanipāto

1. Daḷhavaggo

151. Rājovādajātakaṃ (2-1-1)

1.

Daḷhaṃ daḷhassa khipati, balliko [malliko (sī. pī.)] mudunā muduṃ;

Sādhumpi sādhunā jeti, asādhumpi asādhunā;

Etādiso ayaṃ rājā, maggā uyyāhi sārathi.

2.

Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādinaṃ;

Etādiso ayaṃ rājā, maggā uyyāhi sārathīti.

Rājovādajātakaṃ paṭhamaṃ.

152. Asamekkhitakammantaṃ, turitābhinipātinaṃ.

Sāni kammāni tappenti, uṇhaṃvajjhohitaṃ mukhe.

4.

Sīho ca sīhanādena, daddaraṃ abhinādayi;

Sutvā sīhassa nigghosaṃ, siṅgālo [sigālo (sī. syā. pī.)] daddare vasaṃ;

Bhīto santāsamāpādi, hadayañcassa apphalīti.

Siṅgālajātakaṃ [sigālajātakaṃ (sī. syā. pī.)] dutiyaṃ.

153. Sūkarajātakaṃ (2-1-3)

5.

Catuppado ahaṃ samma, tvampi samma catuppado;

Ehi samma [sīha (sī. pī.)] nivattassu, kiṃ nu bhīto palāyasi.

6.

Asuci pūtilomosi, duggandho vāsi sūkara;

Sace yujjhitukāmosi, jayaṃ samma dadāmi teti.

Sūkarajātakaṃ tatiyaṃ.

154. Uragajātaka (2-1-4)

7.

Idhūragānaṃ pavaro paviṭṭho, selassa vaṇṇena pamokkhamicchaṃ;

Brahmañca vaṇṇaṃ [vakkaṃ (ka.)] apacāyamāno, bubhukkhito no vitarāmi [visahāmi (ka. si. syā. pī.)] bhottuṃ.

8.

So brahmagutto cirameva jīva, dibyā ca te pātubhavantu bhakkhā;

Yo brahmavaṇṇaṃ apacāyamāno, bubhukkhito no vitarāsi [sabbatthapi samānaṃ] bhottunti.

Uragajātakaṃ catutthaṃ.

155. Bhaggajātakaṃ (2-1-5)

9.

Jīva vassasataṃ bhagga [gagga (sī. pī.)], aparāni ca vīsatiṃ [vīsati (syā. ka.)];

Mā maṃ pisācā khādantu, jīva tvaṃ sarado sataṃ.

10.

Tvampi vassasataṃ jīva, aparāni ca vīsatiṃ;

Visaṃ pisācā khādantu, jīva tvaṃ sarado satanti.

Bhaggajātakaṃ pañcamaṃ.

156. Alīnacittajātakaṃ (2-1-6)

11.

Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;

Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.

12.

Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti.

Alīnacittajātakaṃ chaṭṭhaṃ.

157. Guṇajātakaṃ (2-1-7)

13.

Yena kāmaṃ paṇāmeti, dhammo balavataṃ migī;

Unnadantī vijānāhi, jātaṃ saraṇato bhayaṃ.

14.

Api cepi dubbalo mitto, mittadhammesu tiṭṭhati;

So ñātako ca bandhu ca, so mitto so ca me sakhā;

Dāṭhini mātimaññittho [maññivo (syā.), maññavho (ka.)], siṅgālo mama pāṇadoti.

Guṇajātakaṃ sattamaṃ.

158. Suhanujātakaṃ (2-1-8)

15.

Nayidaṃ visamasīlena, soṇena suhanū saha;

Suhanūpi tādisoyeva, yo soṇassa sagocaro.

16.

Pakkhandinā pagabbhena, niccaṃ sandānakhādinā;

Sameti pāpaṃ pāpena, sameti asatā asanti.

Suhanujātakaṃ aṭṭhamaṃ.

159. Morajātakaṃ (2-1-9)

17.

Udetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso [paṭhavippabhāso (sī. syā. pī.)];

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu divasaṃ.

Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ [buddhāna (?)] namatthu bodhiyā, namo vimuttānaṃ [vimuttāna (?)] namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro carati esanā.

18.

Apetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso;

Taṃ taṃ nammassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu rattiṃ.

Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro vāsamakappayīti.

Morajātakaṃ navamaṃ.

160. Vinīlajātakaṃ (2-1-10)

19.

Evameva nūna [nu (ka.)] rājānaṃ, vedehaṃ mithilaggahaṃ;

Assā vahanti ājaññā, yathā haṃsā vinīlakaṃ.

20.

Vinīla duggaṃ bhajasi, abhūmiṃ tāta sevasi;

Gāmantakāni [gāmantikāni (sī.), gāmantarāni (ka.)] sevassu, etaṃ mātālayaṃ tavāti.

Vinīlajātakaṃ dasamaṃ.

Daḷhavaggo paṭhamo.

Tassuddānaṃ –

Varaballika daddara sūkarako, uragūttama pañcamabhaggavaro;

Mahatīcamu yāva siṅgālavaro, suhanuttama mora vinīlaṃ dasāti.

2. Santhavavaggo

161. Indasamānagottajātakaṃ (2-2-1)

21.

Na santhavaṃ [sandhavaṃ (ka.)] kāpurisena kayirā, ariyo anariyena pajānamatthaṃ;

Cirānuvutthopi karoti pāpaṃ, gajo yathā indasamānagottaṃ.

22.

Yaṃ tveva jaññā sadiso mamanti, sīlena paññāya sutena cāpi;

Teneva mettiṃ kayirātha saddhiṃ, sukho have sappurisena saṅgamoti.

Indasamānagottajātakaṃ paṭhamaṃ.

162. Santhavajātakaṃ (2-2-2)

23.

Na santhavasmā paramatthi pāpiyo, yo santhavo [sandhavo (ka.)] kāpurisena hoti;

Santappito sappinā pāyasena [pāyāsena (ka.)], kicchākataṃ paṇṇakuṭiṃ adayhi [adaḍḍhahi (sī. syā.), adaṭṭhahi (pī.), adaddahi (?)].

24.

Na santhavasmā paramatthi seyyo, yo santhavo sappurisena hoti;

Sīhassa byagghassa ca dīpino ca, sāmā mukhaṃ lehati santhavenāti.

Santhavajātakaṃ dutiyaṃ.

163. Susīmajātakaṃ (2-2-3)

25.

Kāḷā migā setadantā tavīme [tava ime (sī. syā. pī.)], parosataṃ hemajālābhichannā [hemajālābhisañchannā (sī.)];

Te te dadāmīti susīma brūsi, anussaraṃ pettipitāmahānaṃ.

26.

Kāḷā migā setadantā mamīme [mama ime (sī. pī.)], parosataṃ hemajālābhicchannā;

Te te dadāmīti vadāmi māṇava, anussaraṃ pettipitāmahānanti.

Susīmajātakaṃ tatiyaṃ.

164. Gijjhajātakaṃ (2-2-4)

27.

Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasi.

28.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatīti.

Gijjhajātakaṃ catutthaṃ.

165. Nakulajātakaṃ (2-2-5)

29.

Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi [sayasi (sī. syā. pī.)], kuto te bhayamāgataṃ.

30.

Saṅketheva [saṅkateva (ka.)] amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantatīti [mūlaṃ nikantatīti (sī.)].

Nakulajātakaṃ pañcamaṃ.

166. Upasāḷakajātakaṃ (2-2-6)

31.

Upasāḷakanāmāni [upasāḷhakanāmānaṃ (sī. syā. pī.)], sahassāni catuddasa;

Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.

32.

Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Etaṃ ariyā sevanti, etaṃ loke anāmatanti.

Upasāḷakajātakaṃ chaṭṭhaṃ.

167. Samiddhijātakaṃ (2-2-7)

33.

Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi;

Bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā.

34.

Kālaṃ vohaṃ na jānāmi, channo kālo na dissati;

Tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagāti.

Samiddhijātakaṃ sattamaṃ.

168. Sakuṇagghijātakaṃ (2-2-8)

35.

Seno balasā patamāno, lāpaṃ gocaraṭhāyinaṃ;

Sahasā ajjhappattova, maraṇaṃ tenupāgami.

36.

Sohaṃ nayena sampanno, pettike gocare rato;

Apetasattu modāmi, sampassaṃ atthamattanoti.

Sakuṇagghijātakaṃ aṭṭhamaṃ.

169. Arakajātakaṃ (2-2-9)

37.

Yo ve mettena cittena, sabbalokānukampati;

Uddhaṃ adho ca tiriyaṃ, appamāṇena sabbaso.

38.

Appamāṇaṃ hitaṃ cittaṃ, paripuṇṇaṃ subhāvitaṃ;

Yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissatīti.

Arakajātakaṃ navamaṃ.

170. Kakaṇṭakajātakaṃ (2-2-10)

39.

Nāyaṃ pure uṇṇamati [unnamati (syā.)], toraṇagge kakaṇṭako;

Mahosadha vijānāhi, kena thaddho kakaṇṭako.

40.

Aladdhapubbaṃ laddhāna, aḍḍhamāsaṃ kakaṇṭako;

Atimaññati rājānaṃ, vedehaṃ mithilaggahanti.

Kakaṇṭakajātakaṃ dasamaṃ.

Santhavavaggo dutiyo.

Tassuddānaṃ –

Atha indasamāna sapaṇṇakuṭi, susimuttama gijjha jalābujako;

Upasāḷaka bhikkhu salāpavaro, atha mettavaro dasapuṇṇamatīti.

3. Kalyāṇavaggo

171. Kalyāṇadhammajātakaṃ (2-3-1)

41.

Kalyāṇadhammoti yadā janinda, loke samaññaṃ anupāpuṇāti;

Tasmā na hiyyetha [hīyetha (sī.)] naro sapañño, hiriyāpi santo dhuramādiyanti.

42.

Sāyaṃ samaññā idha majja pattā, kalyāṇadhammoti janinda loke;

Tāhaṃ samekkhaṃ idha pabbajissaṃ, na hi matthi chando idha kāmabhogeti.

Kalyāṇadhammajātakaṃ paṭhamaṃ.

172. Daddarajātakaṃ (2-3-2)

43.

Ko nu saddena mahatā, abhinādeti daddaraṃ;

Taṃ sīhā nappaṭinadanti [kiṃ sīhā nappaṭinadanti (sī. pī.), na sīhā paṭinadanti (ka.)], ko nāmeso migādhibhū.

44.

Adhamo migajātānaṃ, siṅgālo tāta vassati;

Jātimassa jigucchantā, tuṇhī sīhā samacchareti.

Daddarajātakaṃ dutiyaṃ.

173. Makkaṭajātakaṃ (2-3-3)

45.

Tāta māṇavako eso, tālamūlaṃ apassito;

Agārakañcidaṃ atthi, handa demassagārakaṃ.

46.

Mā kho tvaṃ tāta pakkosi, dūseyya no agārakaṃ;

Netādisaṃ mukhaṃ hoti, brāhmaṇassa susīlinoti.

Makkaṭajātakaṃ tatiyaṃ.

174. Dubbhiyamakkaṭajātakaṃ (2-3-4)

47.

Adamha te vāri pahūtarūpaṃ, ghammābhitattassa pipāsitassa;

So dāni pitvāna [pītvāna (sī. pī.)] kiriṅkarosi [kikiṃkarosi (sī. syā. pī.)], asaṅgamo pāpajanena seyyo.

48.

Ko te suto vā diṭṭho vā, sīlavā nāma makkaṭo;

Idāni kho taṃ ohacchaṃ [ūhacca (sī. pī.), ohaccaṃ (syā.), uhajjaṃ (ka.)], esā asmāka dhammatāti.

Dubbhiyamakkaṭajātakaṃ catutthaṃ.

175. Ādiccupaṭṭhānajātakaṃ (2-3-5)

49.

Sabbesu kira bhūtesu, santi sīlasamāhitā;

Passa sākhāmigaṃ jammaṃ, ādiccamupatiṭṭhati.

50.

Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Aggihuttañca uhannaṃ [ūhantaṃ (sī.), ūhanaṃ (syā.), ūhanti (pī.), uhadaṃ (ka.)], dve ca bhinnā kamaṇḍalūti.

Ādiccupaṭṭhānajātakaṃ pañcamaṃ.

176. Kaḷāyamuṭṭhijātakaṃ (2-3-6)

51.

Bālo vatāyaṃ dumasākhagocaro, paññā janinda nayimassa vijjati;

Kaḷāyamuṭṭhiṃ [kalāyamuṭṭhiṃ (sī. pī.)] avakiriya kevalaṃ, ekaṃ kaḷāyaṃ patitaṃ gavesati.

52.

Evameva mayaṃ rāja, ye caññe atilobhino;

Appena bahuṃ jiyyāma, kaḷāyeneva vānaroti.

Kaḷāyamuṭṭhijātakaṃ chaṭṭhaṃ.

177. Tindukajātakaṃ (2-3-7)

53.

Dhanuhatthakalāpehi, nettiṃ savaradhāribhi;

Samantā parikiṇṇamha, kathaṃ mokkho bhavissati.

54.

Appeva bahukiccānaṃ, attho jāyetha koci naṃ;

Atthi rukkhassa acchinnaṃ, khajjathaññeva tindukanti.

Tindukajātakaṃ sattamaṃ.

178. Kacchapajātakaṃ (2-3-8)

55.

Janittaṃ me bhavittaṃ me, iti paṅke avassayiṃ;

Taṃ maṃ paṅko ajjhabhavi, yathā dubbalakaṃ tathā;

Taṃ taṃ vadāmi bhaggava, suṇohi vacanaṃ mama.

56.

Gāme vā yadi vā raññe, sukhaṃ yatrādhigacchati;

Taṃ janittaṃ bhavittañca, purisassa pajānato;

Yamhi jīve tamhi gacche, na niketahato siyāti.

Kacchapajātakaṃ aṭṭhamaṃ.

179. Satadhammajātakaṃ (2-3-9)

57.

Tañca appañca ucchiṭṭhaṃ, tañca kicchena no adā;

Sohaṃ brāhmaṇajātiko, yaṃ bhuttaṃ tampi uggataṃ.

58.

Evaṃ dhammaṃ niraṃkatvā [nirākatvā (?) ni + ā + kara + tvā], yo adhammena jīvati;

Satadhammova lābhena, laddhenapi na nandatīti.

Satadhammajātakaṃ navamaṃ.

180. Duddadajātakaṃ (2-3-10)

59.

Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

60.

Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇāti [parāyanā (syā. ka.)].

Duddadajātakaṃ dasamaṃ.

Kalyāṇavaggo tatiyo.

Tassuddānaṃ –

Susamaññamigādhibhū māṇavako, vāripahūtarūpādiccupaṭṭhānā;

Sakaḷāyasatindukapaṅka puna, satadhamma sududdadakena dasāti.

4. Asadisavaggo

181. Asadisajātakaṃ (2-4-1)

61.

Dhanuggaho asadiso, rājaputto mahabbalo;

Dūrepātī akkhaṇavedhī, mahākāyappadālano.

62.

Sabbāmitte raṇaṃ katvā, na ca kañci viheṭhayi;

Bhātaraṃ sotthiṃ katvāna, saṃyamaṃ ajjhupāgamīti.

Asadisajātakaṃ paṭhamaṃ.

182. Saṅgāmāvacarajātakaṃ (2-4-2)

63.

Saṅgāmāvacaro sūro, balavā iti vissuto;

Kiṃ nu toraṇamāsajja, paṭikkamasi kuñjara.

64.

Omadda khippaṃ palighaṃ, esikāni ca abbaha [ubbaha (syā.), abbhuha (ka.)];

Toraṇāni ca madditvā, khippaṃ pavisa kuñjarāti.

Saṅgāmāvacarajātakaṃ dutiyaṃ.

183. Vālodakajātakaṃ (2-4-3)

65.

Vālodakaṃ apparasaṃ nihīnaṃ, pitvā [pītvā (sī. pī.)] mado jāyati gadrabhānaṃ;

Imañca pitvāna rasaṃ paṇītaṃ, mado na sañjāyati sindhavānaṃ.

66.

Appaṃ pivitvāna nihīnajacco, so majjatī tena janinda puṭṭho [phuṭṭho (sī. syā.), muṭṭho (ka.)];

Dhorayhasīlī ca kulamhi jāto, na majjatī aggarasaṃ pivitvāti.

Vālodakajātakaṃ tatiyaṃ.

184. Giridattajātakaṃ (2-4-4)

67.

Dūsito giridattena [giridantena (pī.)], hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyati [nuvidhīyati (sī. pī.)].

68.

Sace ca tanujo poso, sikharākāra [siṅgārākāra (syā.)] kappito;

Ānane naṃ [taṃ (sī. syā. pī.)] gahetvāna, maṇḍale parivattaye;

Khippameva pahantvāna, tassevānuvidhiyyatīti.

Giridattajātakaṃ catutthaṃ.

185. Anabhiratijātakaṃ (2-4-5)

69.

Yathodake āvile appasanne, na passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ āvilamhi [āvile hi (sī.)] citte;

Na passati attadatthaṃ paratthaṃ.

70.

Yathodake acche vippasanne, so passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ anāvilamhi citte;

So passati attadatthaṃ paratthanti.

Anabhiratijātakaṃ pañcamaṃ.

186. Dadhivāhanajātakaṃ (2-4-6)

71.

Vaṇṇagandharasūpeto , amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo.

72.

Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā [sākhaṃ (syā. ka.)] nisevare [nivīsare (ka.)];

Asātasannivāsena, tenambo kaṭukapphaloti.

Dadhivāhanajātakaṃ chaṭṭhaṃ.

187. Catumaṭṭhajātakaṃ (2-4-7)

73.

Ucce viṭabhimāruyha, mantayavho rahogatā;

Nīce oruyha mantavho, migarājāpi sossati.

74.

Yaṃ suvaṇṇo suvaṇṇena [yaṃ supaṇṇo supaṇṇena (sī. syā. pī.)], devo devena mantaye;

Kiṃ tettha catumaṭṭhassa, bilaṃ pavisa jambukāti.

Catumaṭṭhajātakaṃ sattamaṃ.

188. Sīhakotthujātakaṃ (2-4-8)

75.

Sīhaṅgulī sīhanakho, sīhapādapatiṭṭhito;

So sīho sīhasaṅghamhi, eko nadati aññathā.

76.

Mā tvaṃ nadi rājaputta, appasaddo vane vasa;

Sarena kho [mā (ka.)] taṃ jāneyyuṃ, na hi te pettiko saroti.

Sīhakotthujātakaṃ aṭṭhamaṃ.

189. Sīhacammajātakaṃ (2-4-9)

77.

Netaṃ sīhassa naditaṃ, na byagghassa na [byagghassa na ca (ka.)] dīpino;

Pāruto sīhacammena, jammo nadati gadrabho.

78.

Cirampi kho taṃ khādeyya, gadrabho haritaṃ yavaṃ;

Pāruto sīhacammena, ravamānova dūsayīti.

Sīhacammajātakaṃ navamaṃ.

190. Sīlānisaṃsajātakaṃ (2-4-10)

79.

Passa saddhāya sīlassa, cāgassa ca ayaṃ phalaṃ;

Nāgo nāvāya vaṇṇena, saddhaṃ vahatupāsakaṃ.

80.

Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Satañhi sannivāsena, sotthiṃ gacchati nhāpitoti.

Sīlānisaṃsajātakaṃ dasamaṃ.

Asadisavaggo catuttho.

Tassuddānaṃ –

Dhanuggaha kuñjara apparaso, giridattamanāvilacittavaraṃ;

Dadhivāhana jambūka sīhanakho, haritayava nāgavarena dasāti.

5. Ruhakavaggo

191. Ruhakajātakaṃ (2-5-1)

81.

Api [ambho (syā. ka. sī.)] ruhaka chinnāpi, jiyā sandhīyate puna;

Sandhīyassu purāṇiyā, mā kodhassa vasaṃ gami.

82.

Vijjamānesu vākesu [vijjamānāsu maruvāsu (sī.), vijjamānāsu marūdvāsu (pī.)], vijjamānesu kārisu;

Aññaṃ jiyaṃ karissāmi, alaññeva purāṇiyāti.

Ruhakajātakaṃ paṭhamaṃ.

192. Sirikāḷakaṇṇijātakaṃ (2-5-2)

83.

Itthī siyā rūpavatī, sā ca sīlavatī siyā;

Puriso taṃ na iccheyya, saddahāsi mahosadha.

84.

Saddahāmi mahārāja, puriso dubbhago siyā;

Sirī ca kāḷakaṇṇī ca, na samenti kudācananti.

Sirikāḷakaṇṇijātakaṃ dutiyaṃ.

193. Cūḷapadumajātakaṃ (2-5-3)

85.

Ayameva sā ahamapi [ahampi (sī. syā. pī.), ahamsi (ka.)] so anañño, ayameva so hatthacchinno anañño;

Yamāha ‘‘komārapatī mama’’nti, vajjhitthiyo natthi itthīsu saccaṃ.

86.

Imañca jammaṃ musalena hantvā, luddaṃ chavaṃ paradārūpaseviṃ;

Imissā ca naṃ pāpapatibbatāya, jīvantiyā chindatha kaṇṇanāsanti.

Cūḷapadumajātakaṃ tatiyaṃ.

194. Maṇicorajātakaṃ (2-5-4)

87.

Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santī paṭisedhitāro.

88.

Akāle vassatī tassa, kāle tassa na vassati;

Saggā ca cavati ṭhānā, nanu so tāvatā hatoti.

Maṇicorajātakaṃ catutthaṃ.

195. Pabbatūpattharajātakaṃ (2-5-5)

89.

Pabbatūpatthare [pabbatapatthare (sī. syā. pī.)] ramme, jātā pokkharaṇī sivā;

Taṃ siṅgālo apāpāyi [apāpāsi (sī. syā. pī.)], jānaṃ sīhena rakkhitaṃ.

90.

Pivanti ce [pivanti ve (sī.), pivantiva (pī.), pivanteva (?)] mahārāja, sāpadāni mahānadiṃ;

Na tena anadī hoti, khamassu yadi te piyāti.

Pabbatūpatthara [pabbatapatthara (sī. syā. pī.)] jātakaṃ pañcamaṃ.

196. Valāhakassajātakaṃ (2-5-6)

91.

Ye na kāhanti ovādaṃ, narā buddhena desitaṃ;

Byasanaṃ te gamissanti, rakkhasīhiva vāṇijā.

92.

Ye ca kāhanti ovādaṃ, narā buddhena desitaṃ;

Sotthiṃ pāraṃ gamissanti, valāheneva [vālāheneva (sī. pī.)] vāṇijāti.

Valāhakassa [vālāhassa (sī. pī.)] jātakaṃ chaṭṭhaṃ.

197. Mittāmittajātakaṃ (2-5-7)

93.

Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

94.

Ete bhavanti ākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍitoti.

Mittāmittajātakaṃ sattamaṃ.

198. Rādhajātakaṃ (2-5-8)

95.

Pavāsā āgato tāta, idāni nacirāgato;

Kaccinnu tāta te mātā, na aññamupasevati.

96.

Na kho panetaṃ subhaṇaṃ, giraṃ saccupasaṃhitaṃ;

Sayetha poṭṭhapādova, mummure [mummure (syā.), maṃ pure (ka.) mummurasaddo thusaggimhi kukkuḷe ca vattatīti sakkatābhidhānesu] upakūthitoti [upakūsitoti (sī. syā. pī.), upakūlito (ka.)].

Rādhajātakaṃ aṭṭhamaṃ.

199. Gahapatijātakaṃ (2-5-9)

97.

Ubhayaṃ me na khamati, ubhayaṃ me na ruccati;

Yācāyaṃ koṭṭhamotiṇṇā, nāddasaṃ iti bhāsati.

98.

Taṃ taṃ gāmapati brūmi, kadare appasmi jīvite;

Dve māse saṅgaraṃ katvā [kāraṃ katvāna (sī. pī.), saṃkaraṃ katvā (ka.)], maṃsaṃ jaraggavaṃ kisaṃ;

Appattakāle codesi, tampi mayhaṃ na ruccatīti.

Gahapatijātakaṃ navamaṃ.

200. Sādhusīlajātakaṃ (2-5-10)

99.

Sarīradabyaṃ vuḍḍhabyaṃ [vaddhabyaṃ (sī. pī.)], sojaccaṃ sādhusīliyaṃ;

Brāhmaṇaṃ teva pucchāma, kannu tesaṃ vanimhase [vaṇimhase (sī. pī.)].

100.

Attho atthi sarīrasmiṃ, vuḍḍhabyassa namo kare;

Attho atthi sujātasmiṃ, sīlaṃ asmāka ruccatīti.

Sādhusīlajātakaṃ dasamaṃ.

Ruhakavaggo pañcamo.

Tassuddānaṃ –

Apiruhaka rūpavatī musalo, pavasanti sapañcamapokkharaṇī;

Atha muttimavāṇija umhayate, ciraāgata koṭṭha sarīra dasāti.

6. Nataṃdaḷhavaggo

201. Bandhanāgārajātakaṃ (2-6-1)

101.

Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca [babbajañca (sī.)];

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

102.

Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ;

Etampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyāti.

Bandhanāgārajātakaṃ paṭhamaṃ.

202. Keḷisīlajātakaṃ (2-6-2)

103.

Haṃsā koñcā mayūrā ca, hatthayo [hatthino (sī.), hatthiyo (syā. pī.)] pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.

104.

Evameva manussesu, daharo cepi paññavā;

So hi tattha mahā hoti, neva bālo sarīravāti.

Keḷisīlajātakaṃ dutiyaṃ.

203. Khaṇḍajātakaṃ (2-6-3)

105.

Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;

Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.

Apādakehi me mettaṃ, mettaṃ dvipādakehi me;

Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.

Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako;

Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.

Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu, mā kañci [kiñci (syā. ka.)] pāpamāgamā.

106.

Appamāṇo buddho, appamāṇo dhammo;

Appamāṇo saṅgho, pamāṇavantāni sarīsapāni [sirisapāni (sī. syā. pī.)];

Ahivicchikasatapadī, uṇṇanābhi [uṇṇānābhi (sī. syā. pī.)] sarabūmūsikā.

Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni;

Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhānanti.

Khaṇḍajātakaṃ tatiyaṃ.

204. Vīrakajātakaṃ (2-6-4)

107.

Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhakaṃ.

108.

Udakathalacarassa pakkhino, niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako, sevāle paliguṇṭhito matoti.

Vīrakajātakaṃ catutthaṃ.

205. Gaṅgeyyajātakaṃ (2-6-5)

109.

Sobhati maccho gaṅgeyyo, atho sobhati yāmuno [sobhanti macchā gaṅgeyyā, atho sobhanti yāmunā (syā. pī.)];

Catuppadoyaṃ puriso, nigrodhaparimaṇḍalo;

Īsakāyata [īsamāyata (ka.)] gīvo ca, sabbeva atirocati.

110.

Yaṃ pucchito na taṃ akkhāsi [akkhā (sī. syā. pī.)], aññaṃ akkhāsi [akkhāti (syā. pī.)] pucchito;

Attappasaṃsako poso, nāyaṃ asmāka ruccatīti.

Gaṅgeyyajātakaṃ pañcamaṃ.

206. Kuruṅgamigajātakaṃ (2-6-6)

111.

Iṅgha vaddhamayaṃ [vaddhamayaṃ (sī. syā. pī.)] pāsaṃ, chinda dantehi kacchapa;

Ahaṃ tathā karissāmi, yathā nehiti luddako.

112.

Kacchapo pāvisī vāriṃ, kuruṅgo pāvisī vanaṃ;

Satapatto dumaggamhā, dūre putte apānayīti.

Kuruṅgamigajātakaṃ chaṭṭhaṃ.

207. Assakajātakaṃ (2-6-7)

113.

Ayamassakarājena, deso vicarito mayā;

Anukāmaya kāmena [anukāmayavanukāmena (sī. pī.)], piyena patinā saha.

114.

Navena sukhadukkhena, porāṇaṃ apidhīyati [apithīyati (sī. pī.), apithiyyati (syā.)];

Tasmā assakaraññāva, kīṭo piyataro mamāti.

Assakajātakaṃ sattamaṃ.

208. Susumārajātakaṃ (2-6-8)

115.

Alaṃ metehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

116.

Mahatī vata te bondi, na ca paññā tadūpikā;

Susumāra [suṃsumāra (sī. syā. pī.)] vañcito mesi, gaccha dāni yathāsukhanti.

Susumārajātakaṃ aṭṭhamaṃ.

209. Kukkuṭajātakaṃ (2-6-9)

117.

Diṭṭhā mayā vane rukkhā, assakaṇṇā vibhīṭakā [vibhedakā (syā. ka.)];

Na tāni evaṃ sakkanti, yathā tvaṃ rukkha sakkasi.

118.

Purāṇakukkuṭo [kakkaro (sī. syā. pī.)] ayaṃ, bhetvā pañjaramāgato;

Kusalo vāḷapāsānaṃ, apakkamati bhāsatīti.

Kukkuṭa [kakkara (sī. syā. pī.)] jātakaṃ navamaṃ.

210. Kandagalakajātakaṃ (2-6-10)

119.

Ambho ko nāma yaṃ rukkho, sinnapatto [sīnapatto (sī. pī.)] sakaṇṭako;

Yattha ekappahārena, uttamaṅgaṃ vibhijjitaṃ [visāṭikaṃ (sī. syā. pī.), vighāṭitaṃ (sī. niyya)].

120.

Acāri vatāyaṃ vitudaṃ vanāni, kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṃ jātasāraṃ [jātisāraṃ (ka.)], yatthabbhidā garuḷo uttamaṅganti.

Kandagalaka [kandalaka (ka.)] jātakaṃ dasamaṃ.

Nataṃdaḷhavaggo chaṭṭho.

Tassuddānaṃ –

Daḷhabandhana haṃsavaro ca puna, virūpakkha saviṭṭhaka macchavaro;

Sakuruṅga saassaka ambavaro, puna kukkuṭako garuḷena dasāti.

7. Bīraṇathambhavaggo

211. Somadattajātakaṃ (2-7-1)

121.

Akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasmiṃ;

Byākāsi saññaṃ parisaṃ vigayha, na niyyamo tāyati appapaññaṃ.

122.

Dvayaṃ yācanako tāta, somadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃ dhammā hi yācanāti.

Somadattajātakaṃ paṭhamaṃ.

212. Ucchiṭṭhabhattajātakaṃ (2-7-2)

123.

Añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo;

Brāhmaṇī tveva pucchāmi, kiṃ heṭṭhā kiñca uppari.

124.

Ahaṃ naṭosmi bhaddante, bhikkhakosmi idhāgato;

Ayañhi koṭṭhamotiṇṇo, ayaṃ so yaṃ [tvaṃ (ka.)] gavesasīti.

Ucchiṭṭhabhattajātakaṃ dutiyaṃ.

213. Bharujātakaṃ (2-7-3)

125.

Isīnamantaraṃ katvā, bharurājāti [kururājāti (ka.)] me sutaṃ;

Ucchinno saha raṭṭhehi [raṭṭhena (sī. pī.)], sarājā vibhavaṅgato.

126.

Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccupasaṃhitanti.

Bharujātakaṃ [kururātakaṃ (ka.)] tatiyaṃ.

214. Puṇṇanadījātakaṃ (2-7-4)

127.

Puṇṇaṃ nadiṃ yena ca peyyamāhu, jātaṃ yavaṃ yena ca guyhamāhu;

Dūraṃ gataṃ yena ca avhayanti, so tyāgato [tyābhato (syā. ka.) paheḷigāthābhāvo manasi kātabbo] handa ca bhuñja brāhmaṇa.

128.

Yato maṃ saratī rājā, vāyasampi pahetave;

Haṃsā koñcā mayūrā ca [haṃsakoñcamayūrānaṃ (ka. aṭṭha. pāṭhantaraṃ)], asatīyeva pāpiyāti.

Puṇṇanadījātakaṃ catutthaṃ.

215. Kacchapajātakaṃ (2-7-5)

129.

Avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ [kacchapova pabyāharaṃ (syā.), kacchapo so pabyāharaṃ (ka.)];

Suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhi.

130.

Etampi disvā naravīriyaseṭṭha, vācaṃ pamuñce kusalaṃ nātivelaṃ;

Passasi bahubhāṇena, kacchapaṃ byasanaṃ gatanti.

Kacchapajātakaṃ pañcamaṃ.

216. Macchajātakaṃ (2-7-6)

131.

Na māyamaggi tapati, na sūlo sādhutacchito;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gato.

132.

So maṃ dahati rāgaggi, cittaṃ cūpatapeti maṃ;

Jālino muñcathāyirā maṃ, na kāme haññate kvacīti.

Macchajātakaṃ chaṭṭhaṃ.

217. Seggujātakaṃ (2-7-7)

133.

Sabbo loko attamano ahosi, akovidā gāmadhammassa seggu;

Komāri ko nāma [komārikā nāma (ka.), komāriko nāma (syā. pī.)] tavajja dhammo, yaṃ tvaṃ gahitā pavane parodasi.

134.

Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ karotīti.

Seggujātakaṃ sattamaṃ.

218. Kūṭavāṇijajātakaṃ (2-7-8)

135.

Saṭhassa sāṭheyyamidaṃ sucintitaṃ, paccoḍḍitaṃ paṭikūṭassa kūṭaṃ;

Phālañce khādeyyuṃ [adeyyuṃ (sī. pī.)] mūsikā, kasmā kumāraṃ kulalā na [no (sī. syā. pī.)] hareyyuṃ.

136.

Kūṭassa hi santi [santīdha (ka.)] kūṭakūṭā, bhavati [bhavanti (ka.)] cāpi nikatino nikatyā;

Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ, mā te puttamahāsi phālanaṭṭhoti.

Kūṭavāṇijajātakaṃ aṭṭhamaṃ.

219. Garahitajātakaṃ (2-7-9)

137.

Hiraññaṃ me suvaṇṇaṃ me, esā rattiṃ divā kathā;

Dummedhānaṃ manussānaṃ, ariyadhammaṃ apassataṃ.

138.

Dve dve gahapatayo gehe, eko tattha amassuko;

Lambatthano veṇikato, atho aṅkitakaṇṇako;

Kīto dhanena bahunā, so taṃ vitudate jananti.

Garahitajātakaṃ navamaṃ.

220. Dhammadhajajātakaṃ (2-7-10)

139.

Sukhaṃ jīvitarūposi, raṭṭhā vivanamāgato;

So ekako rukkhamūle [araññasmiṃ (sī. syā. pī.)], kapaṇo viya jhāyasi.

140.

Sukhaṃ jīvitarūposmi, raṭṭhā vivanamāgato;

So ekako rukkhamūle, kapaṇo viya jhāyāmi;

Sataṃ dhammaṃ anussaraṃti.

Dhammadhajajātakaṃ dasamaṃ.

Bīraṇathambhavaggo sattamo.

Tassuddānaṃ –

Atha bīraṇathambhavaro ca naṭo, bharurājavaruttamapuṇṇanadī;

Bahubhāṇi aggipavane mūsikā, sahalambatthano kapaṇena dasāti.

8. Kāsāvavaggo

221. Kāsāvajātakaṃ (2-8-1)

141.

Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati [paridahessati (sī. pī.)];

Apeto damasaccena, na so kāsāvamarahati.

142.

Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatīti.

Kāsāvajātakaṃ paṭhamaṃ.

222. Cūḷanandiyajātakaṃ (2-8-2)

143.

Idaṃ tadācariyavaco, pārāsariyo yadabravi [porāṇācariyobravi (ka.)];

Māsu tvaṃ akari [akarā (sī. pī.)] pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape.

144.

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phalanti.

Cūḷanandiyajātakaṃ dutiyaṃ.

223. Puṭabhattajātakaṃ (2-8-3)

145.

Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

146.

Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti ñatvā, aññaṃ samekkheyya mahā hi lokoti.

Puṭabhattajātakaṃ tatiyaṃ.

224. Kumbhilajātakaṃ (2-8-4)

147.

Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattati.

148.

Yassa cete na vijjanti, guṇā paramabhaddakā;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so nātivattatīti.

Kumbhilajātakaṃ catutthaṃ.

225. Khantivaṇṇajātakaṃ (2-8-5)

149.

Atthi me puriso deva, sabbakiccesu byāvaṭo [vāvaṭo (ka.)];

Tassa cekoparādhatthi, tattha tvaṃ kinti maññasi.

150.

Amhākampatthi puriso, ediso idha vijjati;

Dullabho aṅgasampanno, khantirasmāka ruccatīti.

Khantivaṇṇajātakaṃ pañcamaṃ.

226. Kosiyajātakaṃ (2-8-6)

151.

Kāle nikkhamanā sādhu, nākāle sādhu nikkhamo;

Akālena hi nikkhamma, ekakampi bahujjano;

Na kiñci atthaṃ joteti, dhaṅkasenāva kosiyaṃ.

152.

Dhīro ca vidhividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyāti.

Kosiyajātakaṃ chaṭṭhaṃ.

227. Gūthapāṇajātakaṃ (2-8-7)

153.

Sūro sūrena saṅgamma, vikkantena pahārinā;

Ehi nāga nivattassu, kiṃ nu bhīto palāyasi;

Passantu aṅgamagadhā, mama tuyhañca vikkamaṃ.

154.

Na taṃ pādā vadhissāmi, na dantehi na soṇḍiyā;

Mīḷhena taṃ vadhissāmi, pūti haññatu pūtināti.

Gūthapāṇajātakaṃ sattamaṃ.

228. Kāmanītajātakaṃ (2-8-8)

155.

Tayo giriṃ antaraṃ kāmayāmi, pañcālā kuruyo kekake ca [kurayo kekaye ca (sī.)];

Tatuttariṃ [taduttariṃ (ka.)] brāhmaṇa kāmayāmi, tikiccha maṃ brāhmaṇa kāmanītaṃ.

156.

Kaṇhāhidaṭṭhassa karonti heke, amanussapaviṭṭhassa [amanussavaddhassa (sī. pī.), amanussaviṭṭhassa (syā.)] karonti paṇḍitā;

Na kāmanītassa karoti koci, okkantasukkassa hi kā tikicchāti.

Kāmanītajātakaṃ aṭṭhamaṃ.

229. Palāyitajātakaṃ (2-8-9)

157.

Gajaggameghehi hayaggamālibhi, rathūmijātehi sarābhivassebhi [sarābhivassabhi (syā. sī. aṭṭha.), sarābhivassibhi (?)];

Tharuggahāvaṭṭa [dhanuggahāvaṭṭa (ka.)] daḷhappahāribhi, parivāritā takkasilā samantato.

158.

[abhidhāvathā ca patathā ca, vividhavinaditā ca dantibhi; vattatajja tumulo ghoso, yathā vijjutā jaladharassa gajjatoti; (sī. pī. ka.)] Abhidhāvatha cūpadhāvatha ca [abhidhāvathā cuppatathā ca (syā.)], vividhā vināditā [vināditattha (ka.)] vadantibhi;

Vattatajja tumulo ghoso yathā, vijjulatā jaladharassa gajjatoti [abhidhāvathā ca patathā ca, vividhavinaditā ca dantibhi; vattatajja tumulo ghoso, yathā vijjutā jaladharassa gajjatoti; (sī. pī. ka.)].

Palāyitajātakaṃ navamaṃ.

230. Dutiyapalāyitajātakaṃ (2-8-10)

159.

Dhajamaparimitaṃ anantapāraṃ, duppasahaṃdhaṅkehi sāgaraṃva [sāgaramiva (sī. syā. pī.)];

Girimivaanilena duppasayho [duppasaho (sī. pī. ka.)], duppasaho ahamajjatādisena.

160.

Mā bāliyaṃ vilapi [vippalapi (bahūsu)] na hissa tādisaṃ, viḍayhase [viḷayhase (sī. pī.)] na hi labhase nisedhakaṃ;

Āsajjasi gajamiva ekacārinaṃ, yo taṃ padā naḷamiva pothayissatīti.

Dutiyapalāyitajātakaṃ dasamaṃ.

Kāsāvavaggo aṭṭhamo.

Tassuddānaṃ –

Varavatthavaco dumakhīṇaphalaṃ, caturodhammavaraṃ purisuttama;

Dhaṅkamagadhā ca tayogirināma, gajaggavaro dhajavarena dasāti.

9. Upāhanavaggo

231. Upāhanajātakaṃ (2-9-1)

161.

Yathāpi kītā purisassupāhanā, sukhassa atthāya dukhaṃ udabbahe;

Ghammābhitattā thalasā papīḷitā, tasseva pāde purisassa khādare.

162.

Evameva yo dukkulīno anariyo, tammāka [tamhāka (sī.), tumhāka (syā. pī.)] vijjañca sutañca ādiya;

Tameva so tattha sutena khādati, anariyo vuccati dupāhanūpamoti [pānadūpamoti (sī. pī.)].

Upāhanajātakaṃ paṭhamaṃ.

232. Vīṇāguṇajātakaṃ (2-9-2)

163.

Ekacintito yamattho, bālo apariṇāyako;

Na hi khujjena vāmena, bhoti saṅgantumarahasi.

164.

Purisūsabhaṃ maññamānā, ahaṃ khujjamakāmayiṃ;

Soyaṃ saṃkuṭito seti, chinnatanti yathā viṇāti [thuṇāti (sī.)].

Vīṇāguṇajātakaṃ dutiyaṃ.

233. Vikaṇṇajātakaṃ (2-9-3)

165.

Kāmaṃ yahiṃ icchasi tena gaccha, viddhosi mammamhi [mamasmi (ka.)] vikaṇṇakena;

Hatosi bhattena suvāditena [savāditena (sī. syā. pī.)], lolo ca macche anubandhamāno.

166.

Evampi lokāmisaṃ opatanto, vihaññatī cittavasānuvattī;

So haññati ñātisakhāna majjhe, macchānugo soriva suṃsumāroti [susumāro (ka.)].

Vikaṇṇajātakaṃ tatiyaṃ.

234. Asitābhūjātakaṃ (2-9-4)

167.

Tvameva dānimakara [makari (syā.), makarā (ka. sī.)], yaṃ kāmo byagamā tayi;

Soyaṃ appaṭisandhiko, kharachinnaṃva renukaṃ [rerukaṃ (sī. pī.)].

168.

Atricchaṃ [atricchā (sī. syā. pī.)] atilobhena, atilobhamadena ca;

Evaṃ hāyati atthamhā, ahaṃva asitābhuyāti.

Asitābhūjātakaṃ catutthaṃ.

235. Vacchanakhajātakaṃ (2-9-5)

169.

Sukhā gharā vacchanakha, sahiraññā sabhojanā;

Yattha bhutvā pivitvā ca, sayeyyātha anussuko.

170.

Gharā nānīhamānassa, gharā nābhaṇato musā;

Gharā nādinnadaṇḍassa, paresaṃ anikubbato [anikrubbato (ka.)];

Evaṃ chiddaṃ durabhisambhavaṃ [durabhibhavaṃ (sī. pī.)], ko gharaṃ paṭipajjatīti.

Vacchanakhajātakaṃ pañcamaṃ.

236. Bakajātakaṃ (2-9-6)

171.

Bhaddako vatayaṃ pakkhī, dijo kumudasannibho;

Vūpasantehi pakkhehi, mandamandova jhāyati.

172.

Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Amhe dijo na pāleti, tena pakkhī na phandatīti.

Bakajātakaṃ chaṭṭhaṃ.

237. Sāketajātakaṃ (2-9-7)

173.

Ko nu kho bhagavā hetu, ekacce idha puggale;

Atīva hadayaṃ nibbāti, cittañcāpi pasīdati.

174.

Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodaketi.

Sāketajātakaṃ sattamaṃ.

238. Ekapadajātakaṃ (2-9-8)

175.

Iṅgha ekapadaṃ tāta, anekatthapadassitaṃ [padanissitaṃ (sī. pī.)];

Kiñci saṅgāhikaṃ brūsi, yenatthe sādhayemase.

176.

Dakkheyyekapadaṃ tāta, anekatthapadassitaṃ;

Tañca sīlena saññuttaṃ, khantiyā upapāditaṃ;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cāti.

Ekapadajātakaṃ aṭṭhamaṃ.

239. Haritamaṇḍūkajātakaṃ (2-9-9)

177.

Āsīvisampi maṃ [āsīvisaṃ mamaṃ (sī. pī.)] santaṃ, paviṭṭhaṃ kumināmukhaṃ;

Ruccate haritāmātā, yaṃ maṃ khādanti macchakā.

178.

Vilumpateva puriso, yāvassa upakappati;

Yadā caññe vilumpanti, so vilutto vilumpatīti [viluppatīti (?)].

Haritamaṇḍūkajātakaṃ navamaṃ.

240. Mahāpiṅgalajātakaṃ (2-9-10)

179.

Sabbo jano hiṃsito piṅgalena, tasmiṃ mate paccayā [paccayaṃ (sī. syā. pī.)] vedayanti;

Piyo nu te āsi akaṇhanetto, kasmā nu tvaṃ rodasi dvārapāla.

180.

Na me piyo āsi akaṇhanetto, bhāyāmi paccāgamanāya tassa;

Ito gato hiṃseyya maccurājaṃ, so hiṃsito āneyya puna idha.

181.

Daḍḍho vāhasahassehi, sitto ghaṭasatehi so;

Parikkhatā ca sā bhūmi, mā bhāyi nāgamissatīti.

Mahāpiṅgalajātakaṃ dasamaṃ.

Upāhanavaggo navamo.

Tassuddānaṃ –

Varupāhana khujja vikaṇṇakako, asitābhuya pañcamavacchanakho;

Dija pemavaruttamaekapadaṃ, kumināmukha piṅgalakena dasāti.

10. Siṅgālavaggo

241. Sabbadāṭhijātakaṃ (2-10-1)

182.

Siṅgālo mānathaddho ca, parivārena atthiko;

Pāpuṇi mahatiṃ bhūmiṃ, rājāsi sabbadāṭhinaṃ.

183.

Evameva manussesu, yo hoti parivāravā;

So hi tattha mahā hoti, siṅgālo viya dāṭhinanti.

Sabbadāṭhijātakaṃ paṭhamaṃ.

242. Sunakhajātakaṃ (2-10-2)

184.

Bālo vatāyaṃ sunakho, yo varattaṃ [yo ca yottaṃ (ka.)] na khādati;

Bandhanā ca pamuñceyya, asito ca gharaṃ vaje.

185.

Aṭṭhitaṃ me manasmiṃ me, atho me hadaye kataṃ;

Kālañca paṭikaṅkhāmi, yāva passupatū jano [pasupatujjano (syā. ka.)].

Sunakhajātakaṃ dutiyaṃ.

243. Guttilajātakaṃ (2-10-3)

186.

Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiya.

187.

Ahaṃ taṃ saraṇaṃ samma [ahaṃ te saraṇaṃ homi (vi. va. 328)], ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasīti.

Guttilajātakaṃ tatiyaṃ.

244. Vigaticchajātakaṃ (2-10-4)

188.

Yaṃ passati na taṃ icchati, yañca na passati taṃ kiricchati;

Maññāmi ciraṃ carissati, na hi taṃ lacchati yaṃ sa icchati.

189.

Yaṃ labhati na tena tussati, yañca pattheti laddhaṃ hīḷeti;

Icchā hi anantagocarā, vigaticchāna [vīticchānaṃ (sī. pī.)] namo karomaseti.

Vigaticcha [vīticcha (sī. pī.)] jātakaṃ catutthaṃ.

245. Mūlapariyāyajātakaṃ (2-10-5)

190.

Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ paci.

191.

Bahūni narasīsāni, lomasāni brahāni ca;

Gīvāsu paṭimukkāni, kocidevettha kaṇṇavāti.

Mūlapariyāyajātakaṃ pañcamaṃ.

246. Bālovādajātakaṃ (2-10-6)

192.

Hantvā chetvā [jhatvā (sī. pī.), ghatvā (syā.)] vadhitvā ca, deti dānaṃ asaññato;

Edisaṃ bhattaṃ bhuñjamāno, sa pāpamupalimpati [sa pāpena upalippati (sī. pī.)].

193.

Puttadārampi ce hantvā, deti dānaṃ asaññato;

Bhuñjamānopi sappañño, na pāpamupalimpatīti.

Bālovādajātakaṃ chaṭṭhaṃ.

247. Pādañjalījātakaṃ (2-10-7)

194.

Addhā pādañjalī sabbe, paññāya atirocati;

Tathā hi oṭṭhaṃ bhañjati, uttariṃ nūna passati.

195.

Nāyaṃ dhammaṃ adhammaṃ vā, atthānatthañca bujjhati;

Aññatra oṭṭhanibbhogā, nāyaṃ jānāti kiñcananti.

Pādañjalījātakaṃ sattamaṃ.

248. Kiṃsukopamajātakaṃ (2-10-8)

196.

Sabbehi kiṃsuko diṭṭho, kiṃnvettha vicikicchatha;

Na hi sabbesu ṭhānesu, sārathī paripucchito.

197.

Evaṃ sabbehi ñāṇehi, yesaṃ dhammā ajānitā;

Te ve dhammesu kaṅkhanti, kiṃsukasmiṃva bhātaroti.

Kiṃsukopamajātakaṃ aṭṭhamaṃ.

249. Sālakajātakaṃ (2-10-9)

198.

Ekaputtako bhavissasi, tvañca no hessasi issaro kule;

Oroha dumasmā sālaka, ehi dāni gharakaṃ vajemase.

199.

Nanu maṃ suhadayoti [nanu maṃ hadayeti (sī. pī.)] maññasi, yañca maṃ hanasi veḷuyaṭṭhiyā;

Pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukhanti.

Sālakajātakaṃ navamaṃ.

250. Kapijātakaṃ (2-10-10)

200.

Ayaṃ isī upasamasaṃyame rato, sa tiṭṭhati [santiṭṭhati (sī. pī.)] sisirabhayena aṭṭito;

Handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevalaṃ.

201.

Nāyaṃ isī upasamasaṃyame rato, kapī ayaṃ dumavarasākhagocaro;

So dūsako rosako cāpi jammo, sacevajemampi [sace + āvaje + imampi] dūseyyagāranti [dūsaye gharanti (sī. syā. pī.)].

Kapijātakaṃ dasamaṃ.

Siṅgālavaggo dasamo.

Tassuddānaṃ –

Atha rājā siṅgālavaro sunakho, tathā kosiya icchati kālaghaso;

Atha dānavaroṭṭhapi sārathinā, punambavanañca sisirakapi dasāti.

Atha vagguddānaṃ –

Daḷhañca vaggaṃ aparena santhavaṃ, kalyāṇavaggāsadiso ca rūhakaṃ;

Nataṃdaḷha bīraṇathambhakaṃ puna, kāsāvupāhana siṅgālakena dasāti.

Dukanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app