10. Dasakanipāto

439. Catudvārajātakaṃ (1)

1.

Catudvāramidaṃ nagaraṃ, āyasaṃ daḷhapākāraṃ;

Oruddhapaṭiruddhosmi, kiṃ pāpaṃ pakataṃ mayā.

2.

Sabbe apihitā dvārā, oruddhosmi yathā dijo;

Kimādhikaraṇaṃ yakkha, cakkābhinihato ahaṃ.

3.

Laddhā satasahassāni, atirekāni vīsati;

Anukampakānaṃ ñātīnaṃ, vacanaṃ samma nākari.

4.

Laṅghiṃ samuddaṃ pakkhandi, sāgaraṃ appasiddhikaṃ;

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa.

5.

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake.

6.

Uparivisālā duppūrā, icchā visaṭagāminī [visaṭagāminiṃ (pī. ka.)];

Ye ca taṃ anugijjhanti, te honti cakkadhārino.

7.

Bahubhaṇḍaṃ [bahuṃ bhaṇḍaṃ (sī. pī.)] avahāya, maggaṃ appaṭivekkhiya;

Yesañcetaṃ asaṅkhātaṃ, te honti cakkadhārino.

8.

Kammaṃ samekkhe vipulañca bhogaṃ, icchaṃ na seveyya anatthasaṃhitaṃ;

Kareyya vākyaṃ anukampakānaṃ, taṃ tādisaṃ nātivatteyya cakkaṃ.

9.

Kīvaciraṃ nu me yakkha, cakkaṃ sirasi ṭhassati;

Kati vassasahassāni, taṃ me akkhāhi pucchito.

10.

Atisaro paccasaro [accasaro (sī. syā. pī.)], mittavinda suṇohi me;

Cakkaṃ te sirasi [sirasmi (syā.)] māviddhaṃ, na taṃ jīvaṃ pamokkhasīti.

Catudvārajātakaṃ paṭhamaṃ.

440. Kaṇhajātakaṃ (2)

11.

Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;

Kaṇhe bhūmipadesasmiṃ, na mayhaṃ manaso piyo.

12.

Na kaṇho tacasā hoti, antosāro hi brāhmaṇo;

Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampati.

13.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.

14.

Varañce me ado sakka, sabbabhūtānamissara;

Sunikkodhaṃ suniddosaṃ, nillobhaṃ vuttimattano;

Nisnehamabhikaṅkhāmi, ete me caturo vare.

15.

Kiṃ nu kodhe vā [kodheva (sī. pī.)] dose vā, lobhe snehe ca brāhmaṇa;

Ādīnavaṃ tvaṃ passasi [sampassasi (sī. pī.)], taṃ me akkhāhi pucchito.

16.

Appo hutvā bahu hoti, vaḍḍhate so akhantijo;

Āsaṅgī bahupāyāso, tasmā kodhaṃ na rocaye.

17.

Duṭṭhassa pharusā [paṭhamā (pī. sī. niyya)] vācā, parāmāso anantarā;

Tato pāṇi tato daṇḍo, satthassa paramā gati [parāmasati (ka.)];

Doso kodhasamuṭṭhāno, tasmā dosaṃ na rocaye.

18.

Ālopasāhasākārā [sahasākārā (sī. syā. pī.)], nikatī vañcanāni ca;

Dissanti lobhadhammesu, tasmā lobhaṃ na rocaye.

19.

Snehasaṅgathitā [saṅgadhitā (ka.), saṅgantitā (syā.)] ganthā, senti manomayā puthū;

Te bhusaṃ upatāpenti, tasmā snehaṃ na rocaye.

20.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.

21.

Varañce me ado sakka, sabbabhūtānamissara;

Araññe me viharato, niccaṃ ekavihārino;

Ābādhā mā [na (syā. pī.)] uppajjeyyuṃ, antarāyakarā bhusā.

22.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.

23.

Varañce me ado sakka, sabbabhūtānamissara;

Na mano vā sarīraṃ vā, maṃ-kate sakka kassaci;

Kadāci upahaññetha, etaṃ sakka varaṃ vareti.

Kaṇhajātakaṃ dutiyaṃ.

441. Catuposathiyajātakaṃ (3)

24.

Yo kopaneyye na karoti kopaṃ, na kujjhati sappuriso kadāci;

Kuddhopi so nāvikaroti kopaṃ, taṃ ve naraṃ samaṇamāhu [samaṇaṃ āhu (sī.)] loke.

25.

Ūnūdaro yo sahate jighacchaṃ, danto tapassī mitapānabhojano;

Āhārahetu na karoti pāpaṃ, taṃ ve naraṃ samaṇamāhu loke.

26.

Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, na cālikaṃ bhāsasi kiñci loke;

Vibhūsaṭṭhānā virato methunasmā, taṃ ve naraṃ samaṇamāhu loke.

27.

Pariggahaṃ lobhadhammañca sabbaṃ, yo ve pariññāya pariccajeti;

Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, taṃ ve naraṃ samaṇamāhu loke.

28.

Pucchāma kattāramanomapaññaṃ [manomapañña (syā. ka.)], kathāsu no viggaho atthi jāto;

Chindajja kaṅkhaṃ vicikicchitāni, tadajja [tayājja (sī.)] kaṅkhaṃ vitaremu sabbe.

29.

Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle;

Kathaṃ nu kathānaṃ abhāsitānaṃ, atthaṃ nayeyyuṃ kusalā janindā.

30.

Kathaṃ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha;

Gandhabbarājā pana kiṃ vadesi, kathaṃ pana kurūnaṃ rājaseṭṭho.

31.

Khantiṃ have bhāsati nāgarājā, appāhāraṃ garuḷo venateyyo;

Gandhabbarājā rativippahānaṃ, akiñcanaṃ kurūnaṃ rājaseṭṭho.

32.

Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci;

Yasmiñca etāni patiṭṭhitāni, arāva nābhyā susamohitāni;

Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇamāhu loke.

33.

Tuvañhi [tuvaṃ nu (sī. pī.)] seṭṭho tvamanuttarosi, tvaṃ dhammagū dhammavidū sumedho;

Paññāya pañhaṃ samadhiggahetvā, acchecchi dhīro vicikicchitāni;

Acchecchi kaṅkhaṃ vicikicchitāni, cundo yathā nāgadantaṃ kharena.

34.

Nīluppalābhaṃ vimalaṃ anagghaṃ, vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

35.

Suvaṇṇamālaṃ satapattaphullitaṃ, sakesaraṃ ratnasahassamaṇḍitaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

36.

Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, kaṇṭhāvasattaṃ [vasitaṃ (ka.)] maṇibhūsitaṃ me;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

37.

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasa.

38.

Sāriputto tadā nāgo, supaṇṇo pana kolito;

Gandhabbarājā anuruddho, rājā ānanda paṇḍito;

Vidhuro bodhisatto ca, evaṃ dhāretha jātakanti.

Catuposathiyajātakaṃ tatiyaṃ.

442. Saṅkhajātakaṃ (4)

39.

Bahussuto sutadhammosi saṅkha, diṭṭhā tayā samaṇabrāhmaṇā ca;

Athakkhaṇe dassayase vilāpaṃ, añño nu ko te paṭimantako mayā.

40.

Subbhū [subbhā (syā.), sumbhā, subhmā (ka.)] subhā suppaṭimukkakambu, paggayha sovaṇṇamayāya pātiyā;

‘‘Bhuñjassu bhattaṃ’’ iti maṃ vadeti, saddhāvittā [saddhācittā (sī. pī. ka.)], tamahaṃ noti brūmi.

41.

Etādisaṃ brāhmaṇa disvāna [disva (sī. pī.)] yakkhaṃ, puccheyya poso sukhamāsisāno [sukhamāsasāno (syā.), sukhamāsisamāno (ka.)];

Uṭṭhehi naṃ pañjalikābhipuccha, devī nusi tvaṃ uda mānusī nu.

42.

Yaṃ tvaṃ sukhenābhisamekkhase maṃ, bhuñjassu bhattaṃ iti maṃ vadesi;

Pucchāmi taṃ nāri mahānubhāve, devī nusi tvaṃ uda mānusī nu.

43.

Devī ahaṃ saṅkha mahānubhāvā, idhāgatā sāgaravārimajjhe;

Anukampikā no ca paduṭṭhacittā, taveva atthāya idhāgatāsmi.

44.

Idhannapānaṃ sayanāsanañca, yānāni nānāvividhāni saṅkha;

Sabbassa tyāhaṃ paṭipādayāmi, yaṃ kiñci tuyhaṃ manasābhipatthitaṃ.

45.

Yaṃ kiñci yiṭṭhañca hutañca [yiṭṭhaṃva hutaṃva (sī. pī.)] mayhaṃ, sabbassa no issarā tvaṃ sugatte;

Susoṇi subbhamu [subbhu (sī.), subbhā (syā.)] suvilaggamajjhe [suvilākamajjhe (syā. pī. sī. aṭṭha.), suvilātamajjhe (ka.)], kissa me kammassa ayaṃ vipāko.

46.

Ghamme pathe brāhmaṇa ekabhikkhuṃ, ugghaṭṭapādaṃ tasitaṃ kilantaṃ;

Paṭipādayī saṅkha upāhanāni [upāhanāhi (sī. pī.)], sā dakkhiṇā kāmaduhā tavajja.

47.

Sā hotu nāvā phalakūpapannā, anavassutā erakavātayuttā;

Aññassa yānassa na hettha [na hatthi (pī.)] bhūmi, ajjeva maṃ moḷiniṃ pāpayassu.

48.

Sā tattha vittā sumanā patītā, nāvaṃ sucittaṃ abhinimminitvā;

Ādāya saṅkhaṃ purisena saddhiṃ, upānayī nagaraṃ sādhurammanti.

Saṅkhajātakaṃ catutthaṃ.

443. Cūḷabodhijātakaṃ (5)

49.

Yo te imaṃ visālakkhiṃ, piyaṃ samhitabhāsiniṃ [sammillabhāsiniṃ (sī. pī.), sammillahāsiniṃ (syā.)];

Ādāya balā gaccheyya, kiṃ nu kayirāsi brāhmaṇa.

50.

Uppajje [uppajja (sī. pī.)] me na mucceyya, na me mucceyya jīvato;

Rajaṃva vipulā vuṭṭhi, khippameva nivāraye [nivārayiṃ (ka.)].

51.

Yaṃ nu pubbe vikatthittho [vikatthito (ka. sī. syā. ka.)], balamhiva apassito;

Svajja tuṇhikato [tuṇhikato (sī.), tuṇhikkhako (pī.)] dāni, saṅghāṭiṃ sibbamacchasi.

52.

Uppajji me na muccittha, na me muccittha jīvato;

Rajaṃva vipulā vuṭṭhi, khippameva nivārayiṃ.

53.

Kiṃ te uppajji no mucci, kiṃ te na mucci jīvato;

Rajaṃva vipulā vuṭṭhi, katamaṃ tvaṃ nivārayi.

54.

Yamhi jāte na passati, ajāte sādhu passati;

So me uppajji no mucci, kodho dummedhagocaro.

55.

Yena jātena nandanti, amittā dukkhamesino;

So me uppajji no mucci, kodho dummedhagocaro.

56.

Yasmiñca jāyamānamhi, sadatthaṃ nāvabujjhati;

So me uppajji no mucci, kodho dummedhagocaro.

57.

Yenābhibhūto kusalaṃ jahāti, parakkare vipulañcāpi atthaṃ;

Sa bhīmaseno balavā pamaddī, kodho mahārāja na me amuccatha.

58.

Kaṭṭhasmiṃ matthamānasmiṃ [manthamānasmiṃ (pī.), maddamānasmiṃ (ka.)], pāvako nāma jāyati;

Tameva kaṭṭhaṃ ḍahati, yasmā so jāyate gini.

59.

Evaṃ mandassa posassa, bālassa avijānato;

Sārambhā [sārabbhā (ka.)] jāyate kodho, sopi teneva ḍayhati.

60.

Aggīva tiṇakaṭṭhasmiṃ, kodho yassa pavaḍḍhati;

Nihīyati tassa yaso, kāḷapakkheva candimā.

61.

Anedho [anindho (sī. ka.), anindo (syā.)] dhūmaketūva, kodho yassūpasammati;

Āpūrati tassa yaso, sukkapakkheva candimāti.

Cūḷabodhijātakaṃ pañcamaṃ.

444. Kaṇhadīpāyanajātakaṃ (6)

62.

Sattāhamevāhaṃ pasannacitto, puññatthiko ācariṃ [acariṃ (sī. syā. pī.)] brahmacariyaṃ;

Athāparaṃ yaṃ caritaṃ mamedaṃ [mama yidaṃ (syā.), mamāyidaṃ (pī.)], vassāni paññāsa samādhikāni;

Akāmako vāpi [vāhi (pī. ka.)] ahaṃ carāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto.

63.

Yasmā dānaṃ nābhinandiṃ kadāci, disvānahaṃ atithiṃ vāsakāle;

Na cāpi me appiyataṃ aveduṃ, bahussutā samaṇabrāhmaṇā ca.

Akāmako vāpi ahaṃ dadāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto.

64.

Āsīviso tāta pahūtatejo, yo taṃ adaṃsī [aḍaṃsī (syā.)] sacarā [bilarā (sī.), piḷārā (syā.), patarā (pī.)] udicca;

Tasmiñca me appiyatāya ajja, pitari ca te natthi koci viseso;

Etena saccena suvatthi hotu, hataṃ visaṃ jīvatu yaññadatto.

65.

Santā dantāyeva [dantā santā ye ca (syā. ka.)] paribbajanti, aññatra kaṇhā natthākāmarūpā [anakāmarūpā (sī. syā. pī.)];

Dīpāyana kissa jigucchamāno, akāmako carasi brahmacariyaṃ.

66.

Saddhāya nikkhamma punaṃ nivatto, so eḷamūgova bālo [eḷamūgo capalo (syā. ka.)] vatāyaṃ;

Etassa vādassa jigucchamāno, akāmako carāmi brahmacariyaṃ;

Viññuppasatthañca satañca ṭhānaṃ [viññūpasatthaṃ vasitaṃ ca ṭhānaṃ (ka.)], evampahaṃ puññakaro bhavāmi.

67.

Samaṇe tuvaṃ brāhmaṇe addhike ca, santappayāsi annapānena bhikkhaṃ;

Opānabhūtaṃva gharaṃ tava yidaṃ, annena pānena upetarūpaṃ;

Atha kissa vādassa jigucchamāno, akāmako dānamimaṃ dadāsi.

68.

Pitaro ca me āsuṃ pitāmahā ca, saddhā ahuṃ dānapatī vadaññū;

Taṃ kullavattaṃ anuvattamāno, māhaṃ kule antimagandhano [gandhino (syā. pī. ka.), gandhinī (sī.)] ahuṃ;

Etassa vādassa jigucchamāno, akāmako dānamimaṃ dadāmi.

69.

Dahariṃ kumāriṃ asamatthapaññaṃ, yaṃ tānayiṃ ñātikulā sugatte;

Na cāpi me appiyataṃ avedi, aññatra kāmā paricārayantā [paricārayantī (sī. pī.)];

Atha kena vaṇṇena mayā te bhoti, saṃvāsadhammo ahu evarūpo.

70.

Ārā dūre nayidha kadāci atthi, paramparā nāma kule imasmiṃ;

Taṃ kullavattaṃ anuvattamānā, māhaṃ kule antimagandhinī ahuṃ;

Etassa vādassa jigucchamānā, akāmikā paddhacarāmhi [paṭṭhacarāmhi (syā. ka.)] tuyhaṃ.

71.

Maṇḍabya bhāsiṃ yamabhāsaneyyaṃ [bhāsissaṃ abhāsaneyyaṃ (sī. syā. pī.), bhāsissa’mabhāsaneyyaṃ (?)], taṃ khamyataṃ puttakahetu majja;

Puttapemā na idha paratthi kiñci, so no ayaṃ jīvati yaññadattoti.

Kaṇhadīpāyanajātakaṃ [maṇḍabyajātakaṃ (syā. ka.)] chaṭṭhaṃ.

445. Nigrodhajātakaṃ (7)

72.

Na vāhametaṃ [na cāhametaṃ (sī.)] jānāmi, ko vāyaṃ kassa vāti vā [cāti vā (sī.)];

Yathā sākho cari [vadī (sī. syā. pī.)] evaṃ, nigrodha kinti maññasi.

73.

Tato galavinītena, purisā nīhariṃsu maṃ;

Datvā mukhapahārāni, sākhassa vacanaṃkarā.

74.

Etādisaṃ dummatinā, akataññuna dubbhinā;

Kataṃ anariyaṃ sākhena, sakhinā te janādhipa.

75.

Na vāhametaṃ jānāmi, napi me koci saṃsati;

Yaṃ me tvaṃ samma akkhāsi, sākhena kāraṇaṃ [kaḍḍhanaṃ (sī. syā.)] kataṃ.

76.

Sakhīnaṃ sājīvakaro, mama sākhassa cūbhayaṃ;

Tvaṃ nosissariyaṃ dātā, manussesu mahantataṃ;

Tayāmā labbhitā iddhī, ettha me natthi saṃsayo.

77.

Yathāpi bījamaggimhi, ḍayhati na virūhati;

Evaṃ kataṃ asappurise, nassati na virūhati.

78.

Kataññumhi ca posamhi, sīlavante ariyavuttine;

Sukhette viya bījāni, kataṃ tamhi na nassati.

79.

Imaṃ jammaṃ nekatikaṃ, asappurisacintakaṃ;

Hanantu sākhaṃ sattīhi, nāssa icchāmi jīvitaṃ.

80.

Khamatassa mahārāja, pāṇā na paṭiānayā [duppaṭiānayā (sī. syā. pī.)];

Khama deva asappurisassa, nāssa icchāmahaṃ vadhaṃ.

81.

Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvitanti.

Nigrodhajātakaṃ sattamaṃ.

446. Takkalajātakaṃ (8)

82.

Na takkalā santi na āluvāni [ālupāni (sī. syā. pī.)], na biḷāliyo na kaḷambāni tāta;

Eko araññamhi susānamajjhe, kimatthiko tāta khaṇāsi kāsuṃ.

83.

Pitāmaho tāta sudubbalo te, anekabyādhīhi dukhena phuṭṭho;

Tamajjahaṃ nikhaṇissāmi sobbhe, na hissa taṃ jīvitaṃ rocayāmi.

84.

Saṅkappametaṃ paṭiladdha pāpakaṃ, accāhitaṃ kamma karosi luddaṃ;

Mayāpi tāta paṭilacchase tuvaṃ, etādisaṃ kamma jarūpanīto;

Taṃ kullavattaṃ anuvattamāno, ahampi taṃ nikhaṇissāmi sobbhe.

85.

Pharusāhi vācāhi pakubbamāno, āsajja maṃ tvaṃ vadase kumāra;

Putto mamaṃ orasako samāno, ahitānukampī mama tvaṃsi putta.

86.

Na tāhaṃ [tyāhaṃ (syā.)] tāta ahitānukampī, hitānukampī te ahampi [ahañhi (syā.)] tāta;

Pāpañca taṃ kamma pakubbamānaṃ, arahāmi no vārayituṃ tato.

87.

Yo mātaraṃ vā pitaraṃ saviṭṭha [mātaraṃ pitaraṃ vā vasiṭṭha (sī. pī.)], adūsake hiṃsati pāpadhammo;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so nirayaṃ upeti [pareti (sī. pī.)].

88.

Yo mātaraṃ vā pitaraṃ saviṭṭha, annena pānena upaṭṭhahāti;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so sugatiṃ upeti.

89.

Na me tvaṃ putta ahitānukampī, hitānukampī me [mama (?)] tvaṃsi putta;

Ahañca taṃ mātarā vuccamāno, etādisaṃ kamma karomi luddaṃ.

90.

Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;

Niddhāpaye [niddhāmase (pī.)] tañca sakā agārā, aññampi te sā dukhamāvaheyya.

91.

Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;

Dantā kareṇūva vasūpanītā, sā pāpadhammā punarāvajātūti.

Takkalajātakaṃ aṭṭhamaṃ.

447. Mahādhammapālajātakaṃ (9)

92.

Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me brāhmaṇa etamatthaṃ, kasmā nu tumhaṃ daharā na miyyare [mīyare (sī. pī.)].

93.

Dhammaṃ carāma na musā bhaṇāma, pāpāni kammāni parivajjayāma [vivajjayāma (sī. syā. pī.)];

Anariyaṃ parivajjemu sabbaṃ, tasmā hi amhaṃ daharā na miyyare.

94.

Suṇoma dhammaṃ asataṃ satañca, na cāpi dhammaṃ asataṃ rocayāma;

Hitvā asante na jahāma sante, tasmā hi amhaṃ daharā na miyyare.

95.

Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā na miyyare.

96.

Samaṇe mayaṃ brāhmaṇe addhike ca, vanibbake yācanake dalidde;

Annena pānena abhitappayāma, tasmā hi amhaṃ daharā na miyyare.

97.

Mayañca bhariyaṃ nātikkamāma, amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na miyyare.

98.

Pāṇātipātā viramāma sabbe, loke adinnaṃ parivajjayāma;

Amajjapā nopi musā bhaṇāma, tasmā hi amhaṃ daharā na miyyare.

99.

Etāsu ve jāyare suttamāsu, medhāvino honti pahūtapaññā;

Bahussutā vedaguno [vedaguṇā (syā. ka.)] ca honti, tasmā hi amhaṃ daharā na miyyare.

100.

Mātā pitā ca [mātā ca pitā (ka.), mātāpitarā (syā.)] bhaginī bhātaro ca, puttā ca dārā ca mayañca sabbe;

Dhammaṃ carāma paralokahetu, tasmā hi amhaṃ daharā na miyyare.

101.

Dāsā ca dāsyo [dāsso (sī. pī.), dāsī (syā.)] anujīvino ca, paricārakā kammakarā ca sabbe;

Dhammaṃ caranti paralokahetu, tasmā hi amhaṃ daharā na miyyare.

102.

Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

103.

Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ viya vassakāle;

Dhammena gutto mama dhammapālo, aññassa aṭṭhīni sukhī kumāroti.

Mahādhammapālajātakaṃ navamaṃ.

448. Kukkuṭajātakaṃ (10)

104.

Nāsmase katapāpamhi, nāsmase alikavādine;

Nāsmase attatthapaññamhi, atisantepi nāsmase.

105.

Bhavanti heke purisā, gopipāsikajātikā [gopipāsakajātikā (sī. syā. pī.)];

Ghasanti maññe mittāni, vācāya na ca kammunā.

106.

Sukkhañjalipaggahitā, vācāya paliguṇṭhitā;

Manussapheggū nāsīde, yasmiṃ natthi kataññutā.

107.

Na hi aññaññacittānaṃ, itthīnaṃ purisāna vā;

Nānāvikatvā [nānāva katvā (sī. pī.)] saṃsaggaṃ, tādisampi ca nāsmase [tādisampi na vissase (syā.)].

108.

Anariyakammamokkantaṃ , athetaṃ [atthetaṃ (sī. syā. pī.)] sabbaghātinaṃ;

Nisitaṃva paṭicchannaṃ, tādisampi ca nāsmase.

109.

Mittarūpenidhekacce, sākhalyena acetasā;

Vividhehi upāyanti, tādisampi ca nāsmase.

110.

Āmisaṃ vā dhanaṃ vāpi, yattha passati tādiso;

Dubbhiṃ karoti dummedho, tañca hantvāna [jhātvāna (sī. pī.), hitvāna (syā.)] gacchati.

111.

Mittarūpena bahavo, channā sevanti sattavo;

Jahe kāpurise hete, kukkuṭo viya senakaṃ.

112.

Yo ca [yodha (jā. 1.8.25 sulasājātake)] uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

113.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭo viya senakā;

114.

Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane, adhammikaṃ niccavidhaṃsakārinaṃ;

Ārā vivajjeyya naro vicakkhaṇo, senaṃ yathā kukkuṭo vaṃsakānaneti.

Kukkuṭajātakaṃ dasamaṃ.

449. Maṭṭhakuṇḍalījātakaṃ (11)

115.

Alaṅkato maṭṭhakuṇḍalī [maṭṭakuṇḍalī (sī. pī.)], māladhārī [mālabhārī (sī. pī.)] haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuvaṃ.

116.

Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvitaṃ.

117.

Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

[ācikkha me bhaddamāṇava (vi. va. 1209)] Pāvada rathaṃ karissāmi [kārayāmi (sī. pī.)] te [ācikkha me bhaddamāṇava (vi. va. 1209)], cakkayugaṃ paṭipādayāmi taṃ.

118.

So [atha (syā.)] māṇavo tassa pāvadi, candimasūriyā [candimasūriyā (syā.)] ubhayettha bhātaro [dissare (vi. va. 1210)];

Sovaṇṇamayo ratho mama, tena cakkayugena sobhati.

119.

Bālo kho tvaṃsi māṇava, yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye.

120.

Gamanāgamanampi dissati, vaṇṇadhātu ubhayettha vīthiyo;

Peto pana neva dissati, ko nu kho [ko nidha (vi. va. 1212)] kandataṃ bālyataro.

121.

Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthaye.

122.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

123.

Abbahī [abbuhi (syā.), abbhuḷhaṃ (ka.)] vata me sallaṃ, yamāsi hadayassitaṃ [sokaṃ hadayanissitaṃ (vi. va. 1215)];

Yo me sokaparetassa, puttasokaṃ apānudi.

124.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇavāti.

Maṭṭhakuṇḍalījātakaṃ ekādasamaṃ.

450. Bilārakosiyajātakaṃ (12)

125.

Apacantāpi dicchanti, santo laddhāna bhojanaṃ;

Kimeva tvaṃ pacamāno, yaṃ na dajjā na taṃ samaṃ.

126.

Maccherā ca pamādā ca, evaṃ dānaṃ na diyyati;

Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā.

127.

Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;

Jighacchā ca pipāsā ca, yassa bhāyati maccharī;

Tameva bālaṃ phusati, asmiṃ loke paramhi ca.

128.

Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;

Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinaṃ.

129.

Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

130.

Tasmā satañca asataṃ [asatañca (sī. syā. pī.)], nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyanā.

131.

Appasmeke [appampeke (syā.)] pavecchanti, bahuneke na dicchare;

Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā.

132.

Dhammaṃ care yopi samuñchakaṃ care, dārañca posaṃ dadamappakasmiṃ [dadaṃ appakasmipi (pī.)];

Sataṃ sahassānaṃ sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te.

133.

Kenesa yañño vipulo mahagghato [mahaggato (saṃ. ni. 1.32)], samena dinnassa na agghameti;

Kathaṃ sataṃ sahassānaṃ [kathaṃ sahassānaṃ (sī. syā. pī.)] sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te.

134.

Dadanti heke visame niviṭṭhā, chetvā [jhatvā (sī. pī.), ghatvā (syā.)] vadhitvā atha socayitvā;

Sā dakkhiṇā assumukhā sadaṇḍā, samena dinnassa na agghameti;

Evaṃ sataṃ sahassānaṃ [evaṃ sahassānaṃ (sī. syā. pī.)] sahassayāginaṃ, kalampi nāgghanti tathāvidhassa teti.

Bilārakosiyajātakaṃ dvādasamaṃ.

451. Cakkavākajātakaṃ (13)

135.

Vaṇṇavā abhirūposi, ghano sañjātarohito;

Cakkavāka surūposi, vippasannamukhindriyo.

136.

Pāṭhīnaṃ pāvusaṃ macchaṃ, balajaṃ [vālajaṃ (sī. pī.), balajjaṃ (syā.)] muñjarohitaṃ;

Gaṅgāya tīre nisinno [gaṅgātīre nisinnosi (syā. ka.)], evaṃ bhuñjasi bhojanaṃ.

137.

Na vāhametaṃ [sabbatthapi samānaṃ] bhuñjāmi, jaṅgalānodakāni vā;

Aññatra sevālapaṇakā, etaṃ [aññaṃ (syā.)] me samma bhojanaṃ.

138.

Na vāhametaṃ saddahāmi, cakkavākassa bhojanaṃ;

Ahampi samma bhuñjāmi, gāme loṇiyateliyaṃ.

139.

Manussesu kataṃ bhattaṃ, suciṃ maṃsūpasecanaṃ;

Na ca me tādiso vaṇṇo, cakkavāka yathā tuvaṃ.

140.

Sampassaṃ attani veraṃ, hiṃsayaṃ [hiṃsāya (syā. pī. ka.)] mānusiṃ pajaṃ;

Utrasto ghasasī bhīto, tena vaṇṇo tavediso.

141.

Sabbalokaviruddhosi, dhaṅka pāpena kammunā;

Laddho piṇḍo na pīṇeti, tena vaṇṇo tavediso.

142.

Ahampi [ahañca (?)] samma bhuñjāmi, ahiṃsaṃ sabbapāṇinaṃ;

Appossukko nirāsaṅkī, asoko akutobhayo.

143.

So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Ahiṃsāya cara loke, piyo hohisi maṃmiva.

144.

Yo na hanti na ghāteti, na jināti na jāpaye;

Mettaṃso sabbabhūtesu, veraṃ tassa na kenacīti.

Cakkavākajātakaṃ terasamaṃ.

452. Bhūripaññajātakaṃ (14)

145.

Saccaṃ kira tvaṃ api [tvampi (sī.), tuvampi (syā.), tvaṃ asi (ka.)] bhūripañña, yā tādisī sīri dhitī matī ca;

Na tāyatebhāvavasūpanitaṃ, yo yavakaṃ bhuñjasi appasūpaṃ.

146.

Sukhaṃ dukkhena paripācayanto, kālā kālaṃ vicinaṃ chandachanno;

Atthassa dvārāni avāpuranto, tenāhaṃ tussāmi yavodanena.

147.

Kālañca ñatvā abhijīhanāya, mantehi atthaṃ paripācayitvā;

Vijambhissaṃ sīhavijambhitāni, tāyiddhiyā dakkhasi maṃ punāpi.

148.

Sukhīpi heke [sukhī hi eke (sī.), sukhīti heke (?)] na karonti pāpaṃ, avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī, kiṃkāraṇā me na karosi dukkhaṃ.

149.

Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā, chandā ca dosā na jahanti dhammaṃ.

150.

Yena kenaci vaṇṇena, mudunā dāruṇena vā;

Uddhare dīnamattānaṃ, pacchā dhammaṃ samācare.

151.

Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

152.

Yassāpi [yassa hi (sī. ka.)] dhammaṃ puriso [manujo (sī.)] vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyanañca, na tena mettiṃ jarayetha pañño.

153.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

154.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatīti.

Bhūripaññajātakaṃ cuddasamaṃ.

453. Mahāmaṅgalajātakaṃ (15)

155.

Kiṃsu naro jappamadhiccakāle, kaṃ vā vijjaṃ katamaṃ vā sutānaṃ;

So macco asmiñca [asmiṃva (pī.)] paramhi loke, kathaṃ karo sotthānena gutto.

156.

Yassa devā pitaro ca sabbe, sarīsapā [siriṃsapā (sī. syā. pī.)] sabbabhūtāni cāpi;

Mettāya niccaṃ apacitāni honti, bhūtesu ve sotthānaṃ tadāhu.

157.

Yo sabbalokassa nivātavutti, itthīpumānaṃ sahadārakānaṃ;

Khantā duruttānamappaṭikūlavādī, adhivāsanaṃ sotthānaṃ tadāhu.

158.

Yo nāvajānāti sahāyamitte [sahāyamatte (sī. pī.)], sippena kulyāhi dhanena jaccā;

Rucipañño atthakāle matīmā [mutīmā (sī. pī.)], sahāyesu ve sotthānaṃ tadāhu.

159.

Mittāni ve yassa bhavanti santo, saṃvissatthā avisaṃvādakassa;

Na mittadubbhī saṃvibhāgī dhanena, mittesu ve sotthānaṃ tadāhu.

160.

Yassa bhariyā tulyavayā samaggā, anubbatā dhammakāmā pajātā [sajātā (ka.)];

Koliniyā sīlavatī patibbatā, dāresu ve sotthānaṃ tadāhu.

161.

Yassa rājā bhūtapati [bhūtapatī (sī. syā. pī.)] yasassī, jānāti soceyyaṃ parakkamañca;

Advejjhatā suhadayaṃ mamanti, rājūsu ve sotthānaṃ tadāhu.

162.

Annañca pānañca dadāti saddho, mālañca gandhañca vilepanañca;

Pasannacitto anumodamāno, saggesu ve sotthānaṃ tadāhu.

163.

Yamariyadhammena punanti vuddhā, ārādhitā samacariyāya santo;

Bahussutā isayo sīlavanto, arahantamajjhe sotthānaṃ tadāhu.

164.

Etāni kho sotthānāni loke, viññuppasatthāni sukhudrayāni [sukhindriyāni (pī.)];

Tānīdha sevetha naro sapañño, na hi maṅgale kiñcanamatthi saccanti.

Mahāmaṅgalajātakaṃ pannarasamaṃ.

454. Ghaṭapaṇḍitajātakaṃ (16)

165.

Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yopi tuyhaṃ [tāyaṃ (pī.)] sako bhātā, hadayaṃ cakkhu ca [cakkhuṃva (pī.)] dakkhiṇaṃ;

Tassa vātā balīyanti, ghaṭo jappati [sasaṃ jappati (?)] kesava.

166.

Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito.

167.

Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, ko nu te sasamāhari.

168.

Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

169.

Santi aññepi sasakā, araññe vanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasi.

170.

Na cāhamete [na cāhametaṃ (sī.), na vāhamete (syā.), na vāhametaṃ (pī.)] icchāmi, ye sasā pathavissitā [paṭhaviṃsitā (sī. syā. pī.)];

Candato sasamicchāmi, taṃ me ohara kesava.

171.

So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ yo patthayasi, candato sasamicchasi.

172.

Evaṃ ce kaṇha jānāsi, yadaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasi.

173.

Yaṃ na labbhā manussena, amanussena vā puna [pana (pe. va. 215)];

Jāto me mā marī putto, kuto labbhā alabbhiyaṃ.

174.

Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasi.

175.

Yassa etādisā assu, amaccā purisapaṇḍitā;

Yathā nijjhāpaye ajja, ghaṭo purisapaṇḍito.

176.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

177.

Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

178.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇava [bhātika (pe. va. 224)].

179.

Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaranti.

Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.

Dasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Daḷha kaṇha dhanañjaya saṅkhavaro, raja sattaha kassa ca [sattāhasasākha (syā.)] takkalinā;

Dhammaṃ kukkuṭa kuṇḍali bhojanadā, cakkavāka subhūrisa sotthi ghaṭoti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app