6. Chakkanipāto

1. Avāriyavaggo

376. Avāriyajātakaṃ (6-1-1)

1.

Māsu kujjha bhūmipati, māsu kujjha rathesabha;

Kuddhaṃ appaṭikujjhanto, rājā raṭṭhassa pūjito.

2.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjha [māssu kujjhi (sī. pī.)] rathesabha.

3.

Avāriyapitā nāma, ahu gaṅgāya nāviko;

Pubbe janaṃ tāretvāna, pacchā yācati vetanaṃ;

Tenassa bhaṇḍanaṃ hoti, na ca bhogehi vaḍḍhati.

4.

Atiṇṇaṃyeva yācassu, apāraṃ tāta nāvika;

Añño hi tiṇṇassa mano, añño hoti pāresino [taresino (sī. pī.), tiresino (syā.)].

5.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjhittha nāvika.

6.

Yāyevānusāsaniyā, rājā gāmavaraṃ adā;

Tāyevānusāsaniyā, nāviko paharī mukhaṃ.

7.

Bhattaṃ bhinnaṃ hatā bhariyā, gabbho ca patito chamā;

Migova jātarūpena, na tenatthaṃ abandhi sūti [avaḍḍhitunti (sī. syā.), avaḍḍhi sūti (?)].

Avāriyajātakaṃ paṭhamaṃ.

377. Setaketujātakaṃ (6-1-2)

8.

Mā tāta kujjhi na hi sādhu kodho, bahumpi te adiṭṭhamassutañca;

Mātā pitā disatā [disā tāta (syā.), disā tā (pī.)] setaketu, ācariyamāhu disataṃ pasatthā.

9.

Agārino annadapānavatthadā [annapānavatthadā (syā. ka.)], avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavanti.

10.

Kharājinā jaṭilā paṅkadantā, dummakkharūpā [dumukkharūpā (sī. syā.), dummukkharūpā (pī. ka.)] yeme jappanti mante;

Kacci nu te mānusake payoge, idaṃ vidū parimuttā apāyā.

11.

Pāpāni kammāni katvāna rāja, bahussuto ce na [bahussuto neva (sī. syā.)] careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā.

12.

Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva [caraṇaññeva (sī. syā. pī.)] saccaṃ.

13.

Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva saccaṃ;

Kittiñhi pappoti adhicca vede, santiṃ puṇeti [santaṃ pune’ti (sī. pī.)] caraṇena dantoti.

Setaketujātakaṃ dutiyaṃ.

378. Darīmukhajātakaṃ (6-1-3)

14.

Paṅko ca kāmā palipo ca kāmā, bhayañca metaṃ timūlaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsitā, hitvā tuvaṃ pabbaja brahmadatta.

15.

Gadhito [gathito (sī.)] ca ratto ca adhimucchito ca, kāmesvahaṃ brāhmaṇa bhiṃsarūpaṃ;

Taṃ nussahe jīvikattho pahātuṃ, kāhāmi puññāni anappakāni.

16.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Idameva seyyo iti maññamāno, punappunaṃ gabbhamupeti mando.

17.

So ghorarūpaṃ nirayaṃ upeti, subhāsubhaṃ muttakarīsapūraṃ;

Sattā sakāye na jahanti giddhā, ye honti kāmesu avītarāgā.

18.

Mīḷhena littā ruhirena makkhitā, semhena littā upanikkhamanti;

Yaṃ yañhi kāyena phusanti tāvade, sabbaṃ asātaṃ dukhameva kevalaṃ.

19.

Disvā vadāmi na hi aññato savaṃ, pubbenivāsaṃ bahukaṃ sarāmi;

Citrāhi gāthāhi subhāsitāhi, darīmukho nijjhāpayi sumedhanti.

Darīmukhajātakaṃ tatiyaṃ.

379. Nerujātakaṃ (6-1-4)

20.

Kākolā kākasaṅghā ca, mayañca patataṃ varā [vara (ka.) mayantipadassa hi visesanaṃ];

Sabbeva sadisā homa, imaṃ āgamma pabbataṃ.

21.

Idha sīhā ca byagghā ca, siṅgālā ca migādhamā;

Sabbeva sadisā honti, ayaṃ ko nāma pabbato.

22.

Imaṃ nerūti [nerunti (sī. syā.)] jānanti, manussā pabbatuttamaṃ;

Idha vaṇṇena sampannā, vasanti sabbapāṇino.

23.

Amānanā yattha siyā, santānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha vasatiṃ vase [vasatī vase (syā.), vasa divase (pī.)].

24.

Yatthālaso ca dakkho ca, sūro bhīru ca pūjiyā;

Na tattha santo vasanti, avisesakare nare [nage (sī. syā. pī.)].

25.

Nāyaṃ neru vibhajati, hīnaukkaṭṭhamajjhime;

Avisesakaro neru, handa neruṃ jahāmaseti.

Nerujātakaṃ catutthaṃ.

380. Āsaṅkajātakaṃ (6-1-5)

26.

Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

27.

Taṃ devā payirupāsanti, tāva dūraphalaṃ satiṃ;

Āsīseva [āsiṃseva (sī. syā. pī.)] tuvaṃ rāja, āsā phalavatī sukhā.

28.

Āsīsateva [āsiṃsetheva (sī. syā. pī.)] so pakkhī, āsīsateva [āsiṃsetheva (sī. syā. pī.)] so dijo;

Tassa cāsā [tassevāsā (syā.)] samijjhati, tāva dūragatā satī;

Āsīseva tuvaṃ rāja, āsā phalavatī sukhā.

29.

Sampesi kho maṃ vācāya, na ca sampesi [saṃsesi (ka.)] kammunā;

Mālā sereyyakasseva, vaṇṇavantā agandhikā.

30.

Aphalaṃ madhuraṃ vācaṃ, yo mittesu pakubbati;

Adadaṃ avissajaṃ bhogaṃ, sandhi tenassa jīrati.

31.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

32.

Balañca vata me khīṇaṃ, pātheyyañca na vijjati;

Saṅke pāṇūparodhāya, handa dāni vajāmahaṃ.

33.

Etadeva hi me nāmaṃ, yaṃ nāmasmi rathesabha;

Āgamehi mahārāja, pitaraṃ āmantayāmahanti.

Āsaṅkajātakaṃ pañcamaṃ.

381. Migālopajātakaṃ (6-1-6)

34.

Na me rucci migālopa, yassa te tādisī gatī;

Atuccaṃ tāta patasi, abhūmiṃ tāta sevasi.

35.

Catukkaṇṇaṃva kedāraṃ, yadā te pathavī siyā;

Tato tāta nivattassu, māssu etto paraṃ gami.

36.

Santi aññepi sakuṇā, pattayānā vihaṅgamā;

Akkhittā vātavegena, naṭṭhā te sassatīsamā.

37.

Akatvā apanandassa [aparaṇṇassa (sī. syā. pī.)], pitu vuddhassa sāsanaṃ;

Kālavāte atikkamma, verambhānaṃ vasaṃ agā [gato (sī.)].

38.

Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

39.

Evampi idha vuddhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro [atisīmaṃ caro (sī. syā. ka.)] ditto, gijjhovātītasāsano;

Sabbe byasanaṃ papponti, akatvā buddhasāsananti.

Migālopajātakaṃ chaṭṭhaṃ.

382. Sirikāḷakaṇṇijātakaṃ (6-1-7)

40.

Kā nu kāḷena vaṇṇena, na cāpi [na cāsi (sī.)] piyadassanā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ mayaṃ.

41.

Mahārājassahaṃ dhītā, virūpakkhassa caṇḍiyā;

Ahaṃ kāḷī alakkhikā, kāḷakaṇṇīti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike.

42.

Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me kāḷi akkhāhi, kathaṃ [yathā (sī. pī.)] jānemu taṃ mayaṃ.

43.

Makkhī paḷāsī sārambhī, issukī maccharī saṭho;

So mayhaṃ puriso kanto, laddhaṃ yassa vinassati.

44.

Kodhano upanāhī ca, pisuṇo ca vibhedako;

Kaṇḍakavāco [aṇḍakavāco (ka. sī. pī.)] pharuso, so me kantataro tato.

45.

Ajja suveti puriso, sadatthaṃ nāvabujjhati;

Ovajjamāno kuppati, seyyaṃ so atimaññati.

46.

Davappaluddho [devappaluddho (ka.), davappaladdho (pī.)] puriso, sabbamittehi dhaṃsati;

So mayhaṃ puriso kanto, tasmiṃ homi anāmayā.

47.

Apehi etto tvaṃ kāḷi, netaṃ amhesu vijjati;

Aññaṃ janapadaṃ gaccha, nigame rājadhāniyo.

48.

Ahampi kho taṃ [cetaṃ (sī.)] jānāmi, netaṃ tumhesu vijjati;

Santi loke alakkhikā, saṅgharanti bahuṃ dhanaṃ;

Ahaṃ devo ca me bhātā, ubho naṃ vidhamāmase.

49.

Kā nu dibbena vaṇṇena, pathabyā supatiṭṭhitā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ mayaṃ.

50.

Mahārājassahaṃ dhītā, dhataraṭṭhassa sirīmato [dhataraṭṭhasirīmato (syā. ka.)];

Ahaṃ sirī ca lakkhī ca, bhūripaññāti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike.

51.

Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me lakkhi akkhāhi, kathaṃ [yathā (sī. pī.)] jānemu taṃ mayaṃ.

52.

Yo cāpi sīte athavāpi uṇhe, vātātape ḍaṃsasarīsape ca;

Khudhaṃ [khuddaṃ (syā. ka.), khudaṃ (pī.)] pipāsaṃ abhibhuyya sabbaṃ, rattintivaṃ yo satataṃ niyutto;

Kālāgatañca na hāpeti atthaṃ, so me manāpo nivise ca tamhi.

53.

Akkodhano mittavā cāgavā ca, sīlūpapanno asaṭhojubhūto [asaṭho ujjubhūto (pī.)];

Saṅgāhako sakhilo saṇhavāco, mahattapattopi nivātavutti;

Tasmiṃhaṃ [tasmāhaṃ (sī. pī.)] pose vipulā bhavāmi, ūmi samuddassa yathāpi vaṇṇaṃ.

54.

Yo cāpi mitte athavā amitte, seṭṭhe sarikkhe atha vāpi hīne;

Atthaṃ carantaṃ athavā anatthaṃ, āvī raho saṅgahameva vatte [vatto (syā. ka.)].

Vācaṃ na vajjā pharusaṃ kadāci, matassa jīvassa ca tassa homi.

55.

Etesaṃ yo aññataraṃ labhitvā, kantā sirī [kantasiriṃ (katthaci), kantaṃ siriṃ (syā.) aṭṭhakathāyaṃ dutiyatatiyapāṭhantarāni] majjati appapañño;

Taṃ dittarūpaṃ visamaṃ carantaṃ, karīsaṭhānaṃva [karīsajātaṃ va (sī. syā.)] vivajjayāmi.

56.

Attanā kurute lakkhiṃ, alakkhiṃ kurutattanā;

Na hi lakkhiṃ alakkhiṃ vā, añño aññassa kārakoti.

Sirikāḷakaṇṇijātakaṃ sattamaṃ.

383. Kukkuṭajātakaṃ (6-1-8)

57.

Sucittapattachadana , tambacūḷa vihaṅgama;

Oroha dumasākhāya, mudhā bhariyā bhavāmi te.

58.

Catuppadī tvaṃ kalyāṇi, dvipadāhaṃ manorame;

Migī pakkhī asaññuttā, aññaṃ pariyesa sāmikaṃ.

59.

Komārikā te hessāmi, mañjukā piyabhāṇinī;

Vinda maṃ ariyena vedena, sāvaya maṃ yadicchasi.

60.

Kuṇapādini lohitape, cori kukkuṭapothini;

Na tvaṃ ariyena vedena, mamaṃ bhattāramicchasi.

61.

Evampi caturā [cāturā (syā. ka.)] nārī, disvāna sadhanaṃ [pavaraṃ (sī. syā. pī.)] naraṃ;

Nenti saṇhāhi vācāhi, biḷārī viya kukkuṭaṃ.

62.

Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

63.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭova biḷāriyāti.

Kukkuṭajātakaṃ aṭṭhamaṃ.

384. Dhammadhajajātakaṃ (6-1-9)

64.

Dhammaṃ caratha ñātayo, dhammaṃ caratha bhaddaṃ vo [bhadda vo (ka.)];

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

65.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammamevānusāsati.

66.

Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Bhutvā aṇḍañca potañca [chāpe ca (sī. pī.)], dhammo dhammoti bhāsati.

67.

Aññaṃ bhaṇati vācāya, aññaṃ kāyena kubbati;

Vācāya no ca kāyena, na taṃ dhammaṃ adhiṭṭhito.

68.

Vācāya sakhilo manoviduggo, channo kūpasayova kaṇhasappo;

Dhammadhajo gāmanigamāsusādhu [gāmanigamāsu sādhusammato (sī.), gāmanigamasādhu (pī.)], dujjāno purisena bālisena.

69.

Imaṃ tuṇḍehi pakkhehi, pādā cimaṃ viheṭhatha [vipothatha (pī.)];

Chavañhimaṃ vināsetha, nāyaṃ saṃvāsanārahoti.

Dhammadhajajātakaṃ navamaṃ.

385. Nandiyamigarājajātakaṃ (6-1-10)

70.

Sace brāhmaṇa gacchesi, sākete [sāketaṃ (sī. syā.)] ajjunaṃ [añjhanaṃ (sī. syā. pī.)] vanaṃ;

Vajjāsi nandiyaṃ nāma, puttaṃ asmākamorasaṃ;

Mātā pitā ca te vuddhā, te taṃ icchanti passituṃ.

71.

Bhuttā mayā nivāpāni, rājino pānabhojanaṃ;

Taṃ rājapiṇḍaṃ avabhottuṃ [avabhottaṃ (ka.)], nāhaṃ brāhmaṇa mussahe.

72.

Odahissāmahaṃ passaṃ, khurappānissa [khurappāṇissa (sī.), khurapāṇissa (pī.), khurappapāṇissa (?)] rājino;

Tadāhaṃ sukhito mutto, api passeyya mātaraṃ.

73.

Migarājā pure āsiṃ, kosalassa niketane [niketave (sī. syā. pī.)];

Nandiyo nāma nāmena, abhirūpo catuppado.

74.

Taṃ maṃ vadhitumāgacchi, dāyasmiṃ ajjune vane;

Dhanuṃ ārajjaṃ [ārajjuṃ (niyya), adejjhaṃ (sī. pī.) advedhābhāvaṃ ekībhāvanti attho] katvāna, usuṃ sannayha [sandhāya (sī. pī.)] kosalo.

75.

Tassāhaṃ odahiṃ passaṃ, khurappānissa rājino;

Tadāhaṃ sukhito mutto, mātaraṃ daṭṭhumāgatoti.

Nandiyamigarājajātakaṃ dasamaṃ.

Avāriyavaggo paṭhamo.

Tassuddānaṃ –

Atha kujjharathesabha ketuvaro, sadarīmukha neru latā ca puna;

Apananda sirī ca sucittavaro, atha dhammika nandimigena dasāti.

2. Kharaputtavaggo

386. Kharaputtajātakaṃ (6-2-1)

76.

Saccaṃ kirevamāhaṃsu, vastaṃ [bhastaṃ (sī. pī.), kalakaṃ (syā.), garaṃ (ka.)] bāloti paṇḍitā;

Passa bālo rahokammaṃ, āvikubbaṃ na bujjhati.

77.

Tvaṃ khopi [tvaṃ nu kho (sī. syā.), tvañca kho (pī.)] samma bālosi, kharaputta vijānahi;

Rajjuyā hi [rajjuyāsi (pī.)] parikkhitto, vaṅkoṭṭho ohitomukho.

78.

Aparampi samma te bālyaṃ [ayampi samma te bālo (ka.)], yo mutto na palāyasi;

So ca bālataro samma, yaṃ tvaṃ vahasi senakaṃ.

79.

Yaṃ nu samma ahaṃ bālo, ajarāja vijānahi;

Atha kena senako bālo, taṃ me akkhāhi pucchito.

80.

Uttamatthaṃ labhitvāna, bhariyāya yo padassati [bhayiyā yo padassati (pī.), bhayiyā na bhavissati (ka.)];

Tena jahissatattānaṃ, sā cevassa na hessati.

81.

Na ve piyammeti [na piyameti (ka.), na piyamedanti (katthaci)] janinda tādiso, attaṃ niraṃkatvā piyāni sevati [sevaye (?)];

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchāti.

Kharaputtajātakaṃ paṭhamaṃ.

387. Sūcijātakaṃ (6-2-2)

82.

Akakkasaṃ apharusaṃ, kharadhotaṃ supāsiyaṃ;

Sukhumaṃ tikhiṇaggañca, ko sūciṃ ketumicchati.

83.

Sumajjañca supāsañca, anupubbaṃ [anupubba (sī. syā.)] suvaṭṭitaṃ;

Ghanaghātimaṃ paṭithaddhaṃ, ko sūciṃ ketumicchati.

84.

Ito dāni patāyanti, sūciyo baḷisāni ca;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchati.

85.

Ito satthāni gacchanti, kammantā vividhā puthū;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchati [marahati (sī. syā. pī.)].

86.

Sūciṃ kammāragāmasmiṃ, vikketabbā pajānatā;

Ācariyāva jānanti [ācariyā sañjānanti (ka.), ācariyā pajānanti (syā.), ācariyāva sañjānanti (pī.)], kammaṃ sukatadukkaṭaṃ [dukkataṃ (sī. pī.)].

87.

Imaṃ ce [imañca (sī. syā. pī.)] te pitā bhadde, sūciṃ jaññā mayā kataṃ;

Tayā ca maṃ nimanteyya, yañcatthaññaṃ ghare dhananti.

Sūcijātakaṃ dutiyaṃ.

388. Tuṇḍilajātakaṃ (6-2-3)

88.

Navachannake [navachandake (sī. pī.), navacchaddake (syā.)] dāni [doṇi (ka.), dānaṃ, dāne (katthaci)] diyyati, puṇṇāyaṃ doṇi suvāminī ṭhitā;

Bahuke jane pāsapāṇike, no ca kho me paṭibhāti bhuñjituṃ.

89.

Tasasi bhamasi leṇamicchasi, attāṇosi kuhiṃ gamissasi;

Appossukko bhuñja tuṇḍila, maṃsatthāya hi positāmhase [posiyāmase (sī. syā. pī.)].

90.

Ogaha rahadaṃ akaddamaṃ, sabbaṃ sedamalaṃ pavāhaya;

Gaṇhāhi navaṃ vilepanaṃ, yassa gandho na kadāci chijjati.

91.

Katamo rahado akaddamo, kiṃsu sedamalanti vuccati;

Katamañca navaṃ vilepanaṃ, yassa gandho na kadāci chijjati.

92.

Dhammo rahado akaddamo, pāpaṃ sedamalanti vuccati;

Sīlañca navaṃ vilepanaṃ, tassa gandho na kadāci chijjati.

93.

Nandanti sarīraghātino, na ca nandanti sarīradhārino;

Puṇṇāya ca puṇṇamāsiyā, ramamānāva jahanti jīvitanti.

Tuṇḍilajātakaṃ tatiyaṃ.

389. Suvaṇṇakakkaṭajātakaṃ (6-2-4)

94.

Siṅgīmigo āyatacakkhunetto, aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi, hare sakhā kissa nu maṃ jahāsi.

95.

So passasanto mahatā phaṇena, bhujaṅgamo kakkaṭamajjhapatto;

Sakhā sakhāraṃ paritāyamāno, bhujaṅgamaṃ kakkaṭako gahesi.

96.

Na vāyasaṃ no pana kaṇhasappaṃ, ghāsatthiko kakkaṭako adeyya;

Pucchāmi taṃ āyatacakkhunetta, atha kissa hetumha ubho gahītā.

97.

Ayaṃ puriso mama atthakāmo, yo maṃ gahetvāna dakāya neti;

Tasmiṃ mate dukkhamanappakaṃ me, ahañca eso ca ubho na homa.

98.

Mamañca disvāna pavaddhakāyaṃ, sabbo jano hiṃsitumeva micche;

Sāduñca thūlañca muduñca maṃsaṃ, kākāpi maṃ disvāna [disva (sī. pī.)] viheṭhayeyyuṃ.

99.

Sacetassa hetumha ubho gahītā, uṭṭhātu poso visamāvamāmi [visamācamāmi (sī. pī. ka.)];

Mamañca kākañca pamuñca khippaṃ, pure visaṃ gāḷhamupeti maccaṃ.

100.

Sappaṃ pamokkhāmi na tāva kākaṃ, paṭibandhako [paṭibaddhako (sī. pī.)] hohiti [hoti hi (syā.)] tāva kāko;

Purisañca disvāna sukhiṃ arogaṃ, kākaṃ pamokkhāmi yatheva sappaṃ.

101.

Kāko tadā devadatto ahosi, māro pana kaṇhasappo ahosi;

Ānandabhaddo kakkaṭako ahosi, ahaṃ tadā brāhmaṇo homi satthāti [tatthāti (sī. pī.)].

Suvaṇṇakakkaṭajātakaṃ catutthaṃ.

390. Mayhakajātakaṃ (6-2-5)

102.

Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, mayhaṃ mayhanti kandati.

103.

Tassevaṃ vilapantassa, dijasaṅghā samāgatā;

Bhutvāna pipphaliṃ yanti, vilapatveva so dijo.

104.

Evameva idhekacco, saṅgharitvā bahuṃ dhanaṃ;

Nevattano na ñātīnaṃ, yathodhiṃ paṭipajjati.

105.

Na so acchādanaṃ bhattaṃ, na mālaṃ na vilepanaṃ;

Anubhoti [nānubhoti (syā. ka.)] sakiṃ kiñci, na saṅgaṇhāti ñātake.

106.

Tassevaṃ vilapantassa, mayhaṃ mayhanti rakkhato;

Rājāno atha vā corā, dāyadā ye va [ye ca (syā. ka.)] appiyā;

Dhanamādāya gacchanti, vilapatveva so naro.

107.

Dhīro [dhīro ca (sī.)] bhoge adhigamma, saṅgaṇhāti ca ñātake;

Tena so kittiṃ pappoti, pecca sagge pamodatīti [sagge ca modatīti (sī. pī.)].

Mayhakajātakaṃ pañcamaṃ.

391. Vijjādharajātakaṃ (6-2-6)

108.

Dubbaṇṇarūpaṃ tuvamariyavaṇṇī, purakkhatvā [purakkhitvā (syā. ka.)] pañjaliko namassasi;

Seyyo nu te so udavā [udāhu (syā. ka.)] sarikkho, nāmaṃ parassattano cāpi brūhi.

109.

Na nāmagottaṃ gaṇhanti rāja, sammaggatānujjugatāna [samaggatānujjugatāna (syā.), samuggatānujjugatāna (ka.)] devā;

Ahañca te nāmadheyyaṃ vadāmi, sakkohamasmī tidasānamindo.

110.

Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Pucchāmi taṃ devarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

111.

Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

112.

Lakkhī vata me udapādi ajja, yaṃ vāsavaṃ bhūtapatiddasāma;

Bhikkhuñca disvāna tuvañca sakka, kāhāmi puññāni anappakāni.

113.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Bhikkhuñca disvāna mamañca rāja, karohi puññāni anappakāni.

114.

Akkodhano niccapasannacitto, sabbātithīyācayogo bhavitvā;

Nihacca mānaṃ abhivādayissaṃ, sutvāna devinda subhāsitānīti.

Vijjādhara [dhajaviheṭhaka (sī. pī.), pabbajitaviheṭhaka (syā.)] jātakaṃ chaṭṭhaṃ.

392. Siṅghapupphajātakaṃ (6-2-7)

115.

Yametaṃ [yamekaṃ (pī.)] vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;

Ekaṅgametaṃ theyyānaṃ, gandhathenosi mārisa.

116.

Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhathenoti vuccati.

117.

Yoyaṃ bhisāni khaṇati, puṇḍarīkāni bhañjati;

Evaṃ ākiṇṇakammanto, kasmā eso na vuccati.

118.

Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Tasmiṃ me vacanaṃ natthi, tañcārahāmi vattave.

119.

Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyati.

120.

Addhā maṃ yakkha jānāsi, atho maṃ anukampasi;

Punapi yakkha vajjāsi, yadā passasi edisaṃ.

121.

Neva taṃ upajīvāmi, napi te bhatakāmhase [bhatakamhase (sī. pī.), bhatikamhase (syā.)];

Tvameva bhikkhu jāneyya, yena gaccheyya suggatinti.

Siṅghapuppha [bhisapuppha (sī. pī.), upasiṅghapuppha (syā.)] jātakaṃ sattamaṃ.

393. Vighāsādajātakaṃ (6-2-8)

122.

Susukhaṃ vata jīvanti, ye janā vighāsādino;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī.

123.

Sukassa [suvassa (sī. syā. pī.)] bhāsamānassa, na nisāmetha paṇḍitā;

Idaṃ suṇātha sodariyā, amhevāyaṃ pasaṃsati.

124.

Nāhaṃ tumhe pasaṃsāmi, kuṇapādā suṇātha me;

Ucchiṭṭhabhojino [bhojanā (ka.)] tumhe, na tumhe vighāsādino.

125.

Sattavassā pabbajitā, mejjhāraññe [majjheraññe (ka.)] sikhaṇḍino;

Vighāseneva yāpentā, mayaṃ ce bhoto gārayhā;

Ke nu bhoto pasaṃsiyā.

126.

Tumhe sīhānaṃ byagghānaṃ, vāḷānañcāvasiṭṭhakaṃ;

Ucchiṭṭheneva yāpentā, maññivho vighāsādino.

127.

Ye brāhmaṇassa samaṇassa, aññassa vā [aññassa ca (sī. syā.), aññasseva (pī.)] vanibbino [vaṇibbino (sī. syā.)];

Datvāva [datvāna (pī. ka.)] sesaṃ bhuñjanti, te janā vighāsādinoti.

Vighāsādajātakaṃ aṭṭhamaṃ.

394. Vaṭṭakajātakaṃ (6-2-9)

128.

Paṇītaṃ bhuñjase bhattaṃ, sappitelañca mātula;

Atha kena nu vaṇṇena, kiso tvamasi vāyasa.

129.

Amittamajjhe vasato, tesu āmisamesato;

Niccaṃ ubbiggahadayassa, kuto kākassa daḷhiyaṃ.

130.

Niccaṃ ubbegino [ubbiggino (syā. ka.), ubbedhino (sī.)] kākā, dhaṅkā pāpena kammunā;

Laddho piṇḍo na pīṇeti, kiso tenasmi vaṭṭaka.

131.

Lūkhāni tiṇabījāni, appasnehāni bhuñjasi;

Atha kena nu vaṇṇena, thūlo tvamasi vaṭṭaka.

132.

Appicchā appacintāya, adūragamanena ca;

Laddhāladdhena yāpento, thūlo tenasmi vāyasa.

133.

Appicchassa hi posassa, appacintasukhassa [appacintisukhassa (sī. syā. pī.)] ca;

Susaṅgahitamānassa [susaṅgahitapamāṇassa (sī. syā. pī.)], vuttī susamudānayāti.

Vaṭṭakajātakaṃ navamaṃ.

395. Pārāvatajātakaṃ (6-2-10)

134.

Cirassaṃ vata passāmi, sahāyaṃ maṇidhārinaṃ;

Sukatā [sukatāya (sī. pī.)] massukuttiyā, sobhate vata me sakhā.

135.

Parūḷhakacchanakhalomo , ahaṃ kammesu byāvaṭo;

Cirassaṃ nhāpitaṃ laddhā, lomaṃ taṃ ajjaṃ hārayiṃ [apahārayiṃ (sī. pī.)].

136.

Yaṃ nu lomaṃ ahāresi, dullabhaṃ laddha kappakaṃ;

Atha kiñcarahi te samma, kaṇṭhe kiṇikiṇāyati [idaṃ kaṇṭhe kiṇāyati (ka.), kaṇṭhe kiṃnikilāyati (syā.)].

137.

Manussasukhumālānaṃ, maṇi kaṇṭhesu lambati;

Tesāhaṃ anusikkhāmi, mā tvaṃ maññi davā kataṃ.

138.

Sacepimaṃ pihayasi, massukuttiṃ sukāritaṃ;

Kārayissāmi te samma, maṇiñcāpi dadāmi te.

139.

Tvaññeva maṇinā channo, sukatāya ca massuyā;

Āmanta kho taṃ gacchāmi, piyaṃ me tava dassananti.

Pārāvatajātakaṃ [kākajātakaṃ (sī. pī.), maṇijātakaṃ (syā.)] dasamaṃ.

Kharaputtavaggo [senakavaggo (sī. pī.), khuraputtavaggo (syā.), sūcivaggo (ka.)] dutiyo.

Tassuddānaṃ –

Atha passa sasūci ca tuṇḍilako, miga mayhakapañcamapakkhivaro;

Atha pañjali vārija mejjha puna, atha vaṭṭa kapotavarena dasāti.

Atha vagguddānaṃ –

Atha vaggaṃ pakittissaṃ, chanipātaṃ varuttame;

Avāriyā ca kharo ca [senaka (sī.), sūci ca (syā. ka.)], dve ca vuttā subyañjanāti.

Chakkanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app