12. Dvādasakanipāto

464. Cūḷakuṇālajātakaṃ (1)

1.

Luddhānaṃ [khuddānaṃ (sī. syā. pī.)] lahucittānaṃ, akataññūna dubbhinaṃ;

Nādevasatto puriso, thīnaṃ saddhātumarahati.

2.

Na tā pajānanti kataṃ na kiccaṃ, na mātaraṃ pitaraṃ bhātaraṃ vā;

Anariyā samatikkantadhammā, sasseva cittassa vasaṃ vajanti.

3.

Cirānuvuṭṭhampi [cirānuvutthampi (sī. pī.)] piyaṃ manāpaṃ, anukampakaṃ pāṇasamampi bhattuṃ [santaṃ (sī. syā. pī.)];

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

4.

Thīnañhi cittaṃ yathā vānarassa, kannappakannaṃ yathā rukkhachāyā;

Calācalaṃ hadayamitthiyānaṃ, cakkassa nemi viya parivattati.

5.

Yadā tā passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Saṇhāhi vācāhi nayanti menaṃ, kambojakā jalajeneva assaṃ.

6.

Yadā na passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Samantato naṃ parivajjayanti, tiṇṇo nadīpāragatova kullaṃ.

7.

Silesūpamā sikhiriva sabbabhakkhā, tikkhamāyā nadīriva sīghasotā;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

8.

Na tā ekassa na dvinnaṃ, āpaṇova pasārito;

Yo tā mayhanti maññeyya, vātaṃ jālena bādhaye [bandhaye (syā. ka.)].

9.

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati [imissā gāthāya pubbaddhāparaddhaṃ vipariyāyena dissati (ka.)].

10.

Ghatāsanasamā etā, kaṇhasappasirūpamā;

Gāvo bahitiṇasseva, omasanti varaṃ varaṃ.

11.

Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, muddhābhisittaṃ pamadā ca sabbā;

Ete naro niccayato [niccayatto (sī. pī.)] bhajetha, tesaṃ have dubbidu sabbabhāvo [saccabhāvo (syā.)].

12.

Naccantavaṇṇā na bahūnaṃ kantā, na dakkhiṇā pamadā sevitabbā;

Na parassa bhariyā na dhanassa hetu, etitthiyo pañca na sevitabbāti.

Cūḷakuṇālajātakaṃ paṭhamaṃ.

465. Bhaddasālajātakaṃ (2)

13.

Kā tvaṃ suddhehi vatthehi, aghe vehāyasaṃ [vehāsayaṃ (sī. pī.)] ṭhitā;

Kena tyāssūni vattanti, kuto taṃ bhayamāgataṃ.

14.

Taveva deva vijite, bhaddasāloti maṃ vidū;

Saṭṭhi [saṭṭhiṃ (sī. pī.)] vassasahassāni, tiṭṭhato pūjitassa me.

15.

Kārayantā nagarāni, agāre ca disampati;

Vividhe cāpi pāsāde, na maṃ te accamaññisuṃ;

Yatheva maṃ te pūjesuṃ, tatheva tvampi pūjaya.

16.

Taṃ ivāhaṃ [tañca ahaṃ (sī. syā. pī.)] na passāmi, thūlaṃ kāyena te dumaṃ;

Ārohapariṇāhena, abhirūposi jātiyā.

17.

Pāsādaṃ kārayissāmi, ekatthambhaṃ manoramaṃ;

Tattha taṃ upanessāmi, ciraṃ te yakkha jīvitaṃ.

18.

Evaṃ cittaṃ udapādi, sarīrena vinābhāvo;

Puthuso maṃ vikantitvā, khaṇḍaso avakantatha.

19.

Agge ca chetvā majjhe ca, pacchā mūlamhi chindatha [mūlañca chindatha (sī.), mūlaṃ vichindatha (pī.)];

Evaṃ me chijjamānassa, na dukkhaṃ maraṇaṃ siyā.

20.

Hatthapādaṃ [hatthapāde (ka.)] yathā chinde [chinne (ka.)], kaṇṇanāsañca jīvato;

Tato pacchā siro chinde, taṃ dukkhaṃ maraṇaṃ siyā.

21.

Sukhaṃ nu khaṇḍaso chinnaṃ, bhaddasālavanappati;

Kiṃ hetu kiṃ upādāya, khaṇḍaso chinnamicchasi.

22.

Yañca hetumupādāya, hetuṃ dhammūpasaṃhitaṃ;

Khaṇḍaso chinnamicchāmi, mahārāja suṇohi me.

23.

Ñātī me sukhasaṃvaddhā, mama passe nivātajā;

Tepihaṃ upahiṃseyyaṃ, paresaṃ asukhocitaṃ.

24.

Ceteyyarūpaṃ [cetabbarūpaṃ (sī. pī.)] cetesi, bhaddasālavanappati;

Hitakāmosi ñātīnaṃ, abhayaṃ samma dammi teti.

Bhaddasālajātakaṃ dutiyaṃ.

466. Samuddavāṇijajātakaṃ (3)

25.

Kasanti vapanti te janā, manujā kammaphalūpajīvino;

Nayimassa dīpakassa bhāgino, jambudīpā idameva no varaṃ.

26.

Tipañcarattūpagatamhi cande, vego mahā hehiti sāgarassa;

Uplavissaṃ dīpamimaṃ uḷāraṃ, mā vo vadhī gacchatha leṇamaññaṃ.

27.

Na jātuyaṃ sāgaravārivego, uplavissaṃ dīpamimaṃ uḷāraṃ;

Taṃ me nimittehi bahūhi diṭṭhaṃ, mā bhetha kiṃ socatha modathavho [modatha vo (ka.) 6.38 moggallānasuttaṃ passitabbaṃ].

28.

Pahūtabhakkhaṃ bahuannapānaṃ, pattattha āvāsamimaṃ uḷāraṃ;

Na vo bhayaṃ paṭipassāmi kiñci, āputtaputtehi pamodathavho.

29.

Yo devoyaṃ dakkhiṇāyaṃ [dakkhiṇassaṃ (sī.)] disāyaṃ, khemanti pakkosati tassa saccaṃ;

Na uttaro vedi bhayābhayassa, mā bhetha kiṃ socatha modathavho.

30.

Yathā ime vippavadanti yakkhā, eko bhayaṃ saṃsati khemameko;

Tadiṅgha mayhaṃ vacanaṃ suṇātha, khippaṃ lahuṃ mā vinassimha sabbe.

31.

Sabbe samāgamma karoma nāvaṃ, doṇiṃ daḷhaṃ sabbayantūpapannaṃ;

Sace ayaṃ dakkhiṇo saccamāha, moghaṃ paṭikkosati uttaroyaṃ;

Sā ceva no hehiti āpadatthā, imañca dīpaṃ na pariccajema.

32.

Sace ca kho uttaro saccamāha, moghaṃ paṭikkosati dakkhiṇoyaṃ;

Tameva nāvaṃ abhiruyha sabbe, evaṃ mayaṃ sotthi taremu pāraṃ.

33.

Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ, kaniṭṭhamāpāthagataṃ gahetvā;

Yo cīdha tacchaṃ [majjhaṃ (sī. syā. pī.)] paviceyya gaṇhati [gaṇhi (ka.)], sa ve naro seṭṭhamupeti ṭhānaṃ.

34.

Yathāpi te sāgaravārimajjhe, sakammunā sotthi vahiṃsu vāṇijā;

Anāgatatthaṃ paṭivijjhiyāna, appampi nācceti sa bhūripañño.

35.

Bālā ca mohena rasānugiddhā, anāgataṃ appaṭivijjhiyatthaṃ;

Paccuppanne sīdanti atthajāte, samuddamajjhe yathā te manussā.

36.

Anāgataṃ paṭikayirātha kiccaṃ, ‘‘mā maṃ kiccaṃ kiccakāle byadhesi’’;

Taṃ tādisaṃ paṭikata [paṭikataṃ (ka.), paṭigata (sī. aṭṭha.), paṭikacca (?)] kiccakāriṃ, na taṃ kiccaṃ kiccakāle byadhetīti.

Samuddavāṇijajātakaṃ tatiyaṃ.

467. Kāmajātakaṃ (4)

37.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

38.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Tato naṃ aparaṃ kāme, dhamme taṇhaṃva vindati.

39.

Gavaṃva siṅgino siṅgaṃ, vaḍḍhamānassa vaḍḍhati;

Evaṃ mandassa posassa, bālassa avijānato;

Bhiyyo taṇhā pipāsā ca, vaḍḍhamānassa vaḍḍhati.

40.

Pathabyā sāliyavakaṃ, gavassaṃ [gavāsaṃ (sī. syā. pī.)] dāsaporisaṃ;

Datvā ca [datvāpi (sī. syā.), datvā vā (pī.)] nālamekassa, iti vidvā [viddhā (syā.)] samaṃ care.

41.

Rājā pasayha pathaviṃ vijitvā, sasāgarantaṃ mahimāvasanto;

Oraṃ samuddassa atittarūpo [atittirūpo (ka.)], pāraṃ samuddassapi patthayetha.

42.

Yāva anussaraṃ kāme, manasā titti nājjhagā;

Tato nivattā paṭikamma disvā, te ve sutittā ye [tittā (sī. syā. pī.)] paññāya tittā.

43.

Paññāya tittinaṃ [tittīnaṃ (sī. syā.)] seṭṭhaṃ, na so kāmehi tappati;

Paññāya tittaṃ purisaṃ, taṇhā na kurute vasaṃ.

44.

Apacinetheva kāmānaṃ [kāmāni (sī. syā. pī.)], appicchassa alolupo;

Samuddamatto puriso, na so kāmehi tappati.

45.

Rathakārova cammassa, parikantaṃ upāhanaṃ;

Yaṃ yaṃ cajati [jahati (syā. ka.)] kāmānaṃ, taṃ taṃ sampajjate sukhaṃ;

Sabbaṃ ce sukhamiccheyya, sabbe kāme pariccaje.

46.

Aṭṭha te bhāsitā gāthā, sabbā honti sahassiyo [sahassiyā (?) upari sutasomajātake tathā dissati];

Paṭigaṇha mahābrahme, sādhetaṃ tava bhāsitaṃ.

47.

Na me attho sahassehi, satehi nahutehi vā;

Pacchimaṃ bhāsato gāthaṃ, kāme me na rato mano.

48.

Bhadrako [saddo (sī.)] vatāyaṃ māṇavako, sabbalokavidū muni;

Yo imaṃ taṇhaṃ [yo taṇhaṃ (sī. syā.)] dukkhajananiṃ, parijānāti paṇḍitoti.

Kāmajātakaṃ catutthaṃ.

468. Janasandhajātakaṃ (5)

49.

Dasa khalu imāni [khalumāni (syā.)] ṭhānāni, yāni pubbe akaritvā;

Sa pacchā manutappati, iccevāha [iccāha rājā (sī. syā. pī.)] janasandho.

50.

Aladdhā vittaṃ tappati, pubbe asamudānitaṃ;

Na pubbe dhanamesissaṃ, iti pacchānutappati.

51.

Sakyarūpaṃ pure santaṃ, mayā sippaṃ na sikkhitaṃ;

Kicchā vutti asippassa, iti pacchānutappati.

52.

Kūṭavedī pure āsiṃ, pisuṇo piṭṭhimaṃsiko;

Caṇḍo ca pharuso cāpi [cāsiṃ (sī. syā. pī.)], iti pacchānutappati.

53.

Pāṇātipātī pure āsiṃ, luddo cāpi [cāsiṃ (sī. pī.)] anāriyo;

Bhūtānaṃ nāpacāyissaṃ, iti pacchānutappati.

54.

Bahūsu vata santīsu, anāpādāsu itthisu;

Paradāraṃ asevissaṃ, iti pacchānutappati.

55.

Bahumhi vata santamhi, annapāne upaṭṭhite;

Na pubbe adadaṃ [adadiṃ (sī.)] dānaṃ, iti pacchānutappati.

56.

Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ [jiṇṇake gatayobbane (sī. syā. pī.)];

Pahu santo na posissaṃ, iti pacchānutappati.

57.

Ācariyamanusatthāraṃ , sabbakāmarasāharaṃ;

Pitaraṃ atimaññissaṃ, iti pacchānutappati.

58.

Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Na pubbe payirupāsissaṃ, iti pacchānutappati.

59.

Sādhu hoti tapo ciṇṇo, santo ca payirupāsito;

Na ca pubbe tapo ciṇṇo, iti pacchānutappati.

60.

Yo ca etāni ṭhānāni, yoniso paṭipajjati;

Karaṃ purisakiccāni, sa pacchā nānutappatīti.

Janasandhajātakaṃ pañcamaṃ.

469. Mahākaṇhajātakaṃ (6)

61.

Kaṇho kaṇho ca ghoro ca, sukkadāṭho pabhāsavā [patāpavā (sī. syā. pī.)];

Baddho pañcahi rajjūhi, kiṃ ravi [dhīra (sī. pī.), vīra (syā.)] sunakho tava.

62.

Nāyaṃ migānamatthāya, usīnaka [usīnara (sī. pī.), usīnnara (syā.)] bhavissati;

Manussānaṃ anayo hutvā, tadā kaṇho pamokkhati.

63.

Pattahatthā samaṇakā, muṇḍā saṅghāṭipārutā;

Naṅgalehi kasissanti, tadā kaṇho pamokkhati.

64.

Tapassiniyo [tapanīyā (ka.) dutiyantapadāni hetāni] pabbajitā, muṇḍā saṅghāṭipārutā;

Yadā loke gamissanti, tadā kaṇho pamokkhati.

65.

Dīghottaroṭṭhā jaṭilā, paṅkadantā rajassirā;

Iṇaṃ codāya [vodāya (sī. pī.), codaya (syā.)] gacchanti, tadā kaṇho pamokkhati.

66.

Adhicca vede [vedaṃ (ka.)] sāvittiṃ, yaññatantañca [tantrañca (sī. syā. pī.)] brāhmaṇā;

Bhatikāya yajissanti, tadā kaṇho pamokkhati.

67.

Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahū santo [santā (sī.)] na bharanti, tadā kaṇho pamokkhati.

68.

Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ;

Bālā tumheti vakkhanti, tadā kaṇho pamokkhati.

69.

Ācariyabhariyaṃ sakhiṃ [ācariyabhariyaṃ sakhābhariyaṃ (sī. pī.)], mātulāniṃ pitucchakiṃ [pitucchayaṃ (sī.), pitucchasaṃ (pī.)];

Yadā loke gamissanti, tadā kaṇho pamokkhati.

70.

Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Panthaghātaṃ karissanti, tadā kaṇho pamokkhati.

71.

Sukkacchavī vedhaverā, thūlabāhū apātubhā;

Mittabhedaṃ karissanti, tadā kaṇho pamokkhati.

72.

Māyāvino nekatikā, asappurisacintakā;

Yadā loke bhavissanti, tadā kaṇho pamokkhatīti.

Mahākaṇhajātakaṃ chaṭṭhaṃ.

470. Kosiyajātakaṃ (7)

73.

Neva kiṇāmi napi vikkiṇāmi, na cāpi me sannicayo ca atthi [idhatthi (syā.)];

Sukiccharūpaṃ vatidaṃ parittaṃ, patthodano nālamayaṃ duvinnaṃ.

74.

Appamhā appakaṃ dajjā, anumajjhato majjhakaṃ;

Bahumhā bahukaṃ dajjā, adānaṃ nupapajjati [na upapajjati (sī. pī.), nūpapajjati (syā.)].

75.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca.

Ariyamaggaṃ samārūha [ariyaṃ maggaṃ samāruha (sī. pī.)], nekāsī labhate sukhaṃ.

76.

Moghañcassa hutaṃ hoti, moghañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

77.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

78.

Saccañcassa hutaṃ hoti, saccañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

79.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

80.

Sarañca juhati poso, bahukāya gayāya ca;

Doṇe timbarutitthasmiṃ, sīghasote mahāvahe.

81.

Atra cassa hutaṃ hoti, atra cassa samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

82.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

83.

Baḷisañhi so nigilati [niggilati (sī. pī.)], dīghasuttaṃ sabandhanaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

84.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

85.

Uḷāravaṇṇā vata brāhmaṇā ime, ayañca vo sunakho kissa hetu;

Uccāvacaṃ vaṇṇanibhaṃ vikubbati, akkhātha no brāhmaṇā ke nu tumhe.

86.

Cando ca suriyo ca [sūriyo ca (ka.)] ubho idhāgatā, ayaṃ pana mātali devasārathi;

Sakkohamasmi tidasānamindo, eso ca kho pañcasikhoti vuccati.

87.

Pāṇissarā mudiṅgā ca [mutiṅgā ca (sī. syā. pī.], murajālambarāni ca;

Suttamenaṃ pabodhenti, paṭibuddho ca nandati.

88.

Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti.

89.

Ye kecime suggatimāsamānā [suggatimāsasānā (sī. pī.), suggatāsisamānā (ka.)], dhamme ṭhitā saṃyame saṃvibhāge;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti.

90.

Tvaṃ nosi ñāti purimāsu jātisu, so maccharī rosako [kosiyo (syā. ka.)] pāpadhammo;

Taveva atthāya idhāgatamhā, mā pāpadhammo nirayaṃ gamittha [appattha (ka. sī. syā. pī.)].

91.

Addhā hi maṃ vo hitakāmā, yaṃ maṃ samanusāsatha;

Sohaṃ tathā karissāmi, sabbaṃ vuttaṃ hitesibhi.

92.

Esāhamajjeva upāramāmi, na cāpihaṃ [na cāpahaṃ (sī. pī.)] kiñci kareyya pāpaṃ;

Na cāpi me kiñci adeyyamatthi, na cāpidatvā udakaṃ pivāmi [udakampahaṃ pibe (sī.)].

93.

Evañca me dadato sabbakālaṃ [kāle (ka.)], bhogā ime vāsava khīyissanti;

Tato ahaṃ pabbajissāmi sakka, hitvāna kāmāni yathodhikānīti.

Kosiyajātakaṃ sattamaṃ.

471. Meṇḍakapañhajātakaṃ (8)

94.

Yesaṃ na kadāci bhūtapubbaṃ, sakhyaṃ [sakkhiṃ (sī. pī.), sakhi (syā.)] sattapadampimasmi loke;

Jātā amittā duve sahāyā, paṭisandhāya caranti kissa hetu.

95.

Yadi me ajja pātarāsakāle, pañhaṃ na sakkuṇeyyātha vattumetaṃ;

Raṭṭhā pabbājayissāmi vo sabbe, na hi mattho duppaññajātikehi.

96.

Mahājanasamāgamamhi ghore, janakolāhalasaṅgamamhi jāte;

Vikkhittamanā anekacittā, pañhaṃ na sakkuṇoma vattumetaṃ.

97.

Ekaggacittāva ekamekā, rahasi gatā atthaṃ nicintayitvā [atthāni cintayitvā (syā. ka.)];

Paviveke sammasitvāna dhīrā, atha vakkhanti janinda etamatthaṃ.

98.

Uggaputta-rājaputtiyānaṃ, urabbhassa maṃsaṃ piyaṃ manāpaṃ;

Na sunakhassa te adenti maṃsaṃ, atha meṇḍassa suṇena sakhyamassa.

99.

Cammaṃ vihananti eḷakassa, assapiṭṭhattharassukhassa [assapiṭṭhattharaṇasukhassa (sī.)] hetu;

Na ca te sunakhassa attharanti, atha meṇḍassa suṇena sakhyamassa.

100.

Āvellitasiṅgiko hi meṇḍo, na ca sunakhassa visāṇakāni atthi;

Tiṇabhakkho maṃsabhojano ca, atha meṇḍassa suṇena sakhyamassa.

101.

Tiṇamāsi palāsamāsi meṇḍo, na ca sunakho tiṇamāsi no palāsaṃ;

Gaṇheyya suṇo sasaṃ biḷāraṃ, atha meṇḍassa suṇena sakhyamassa.

102.

Aṭṭhaḍḍhapado catuppadassa, meṇḍo aṭṭhanakho adissamāno;

Chādiyamāharatī ayaṃ imassa, maṃsaṃ āharatī ayaṃ amussa.

103.

Pāsādavaragato videhaseṭṭho, vitihāraṃ aññamaññabhojanānaṃ;

Addakkhi [addasa (syā. ka.)] kira sakkhikaṃ janindo, bubhukkassa puṇṇaṃ mukhassa [bhobhukkhassa ca puṇṇamukhassa (sī.)] cetaṃ.

104.

Lābhā vata me anapparūpā, yassa medisā paṇḍitā kulamhi;

Pañhassa gambhīragataṃ nipuṇamatthaṃ, paṭivijjhanti subhāsitena dhīrā.

105.

Assatarirathañca ekamekaṃ, phītaṃ gāmavarañca ekamekaṃ;

Sabbesaṃ vo dammi paṇḍitānaṃ, paramappatītamano subhāsitenāti.

Meṇḍakapañhajātakaṃ aṭṭhamaṃ.

472. Mahāpadumajātakaṃ (9)

106.

Nādaṭṭhā [nādiṭṭhā (ka. sī. syā. ka.)] parato dosaṃ, aṇuṃ thūlāni sabbaso;

Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiya.

107.

Yo ca appaṭivekkhitvā, daṇḍaṃ kubbati khattiyo;

Sakaṇṭakaṃ so gilati, jaccandhova samakkhikaṃ.

108.

Adaṇḍiyaṃ daṇḍayati [daṇḍiyati (syā. pī.)], daṇḍiyañca adaṇḍiyaṃ [adaṇḍiya (niyya), na daṇḍaye (?)];

Andhova visamaṃ maggaṃ, na jānāti samāsamaṃ.

109.

Yo ca etāni ṭhānāni, aṇuṃ thūlāni sabbaso;

Sudiṭṭhamanusāseyya, sa ve voharitu [vohātu (pī.)] marahati.

110.

Nekantamudunā sakkā, ekantatikhiṇena vā;

Attaṃ mahante [mahatte (syā. ka.)] ṭhapetuṃ [ṭhāpetuṃ (sī. syā. pī.)], tasmā ubhayamācare.

111.

Paribhūto mudu hoti, atitikkho ca veravā;

Etañca ubhayaṃ ñatvā, anumajjhaṃ samācare.

112.

Bahumpi ratto bhāseyya, duṭṭhopi bahu bhāsati;

Na itthikāraṇā rāja, puttaṃ ghātetumarahasi.

113.

Sabbova [sabbo ca (ka. sī. pī.)] loko ekato [ekanto (sī. pī.)], itthī ca ayamekikā;

Tenāhaṃ paṭipajjissaṃ, gacchatha pakkhipatheva [pakkhipetha (syā. aṭṭha.)] taṃ.

114.

Anekatāle narake, gambhīre ca suduttare [gambhīre suduruttare (pī. ka.)];

Pātito giriduggasmiṃ, kena tvaṃ tattha nāmari.

115.

Nāgo jātaphaṇo tattha, thāmavā girisānujo;

Paccaggahi maṃ bhogehi, tenāhaṃ tattha nāmariṃ.

116.

Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi [kāresi (sī.)] bhaddante, kiṃ araññe karissasi.

117.

Yathā gilitvā baḷisaṃ, uddhareyya salohitaṃ;

Uddharitvā sukhī assa, evaṃ [sukhaṃ (pī. ka.)] passāmi attanaṃ [attani (pī. ka.), attanā (syā.), evaṃ ahampi puna sotthibhāvappattaṃ gilitabaḷisaṃ purisamiva attānaṃ passāmīti (aṭṭha. saṃvaṇṇanā)].

118.

Kiṃ nu tvaṃ baḷisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ;

Kiṃ nu tvaṃ ubbhataṃ brūsi, taṃ me akkhāhi pucchito.

119.

Kāmāhaṃ baḷisaṃ brūmi, hatthiassaṃ salohitaṃ;

Cattāhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiya.

120.

Ciñcāmāṇavikā mātā, devadatto ca me pitā;

Ānando paṇḍito nāgo, sāriputto ca devatā;

Rājaputto ahaṃ āsiṃ [ahaṃ tadā rājaputto (sī. syā. pī.)], evaṃ dhāretha jātakanti.

Mahāpadumajātakaṃ navamaṃ.

473. Mittāmittajātakaṃ (10)

121.

Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Amittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito.

122.

Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa [cakkhūnissa (syā. ka.)] na dadāti, paṭilomañca vattati.

123.

Amitte tassa bhajati, mitte tassa na sevati;

Vaṇṇakāme nivāreti, akkosante pasaṃsati.

124.

Guyhañca tassa nakkhāti, tassa guyhaṃ na gūhati;

Kammaṃ tassa na vaṇṇeti, paññassa nappasaṃsati.

125.

Abhave nandati tassa, bhave tassa na nandati;

Accheraṃ [acchariyaṃ (sī. syā. pī.)] bhojanaṃ laddhā, tassa nuppajjate sati;

Tato naṃ nānukampati, aho sopi [ahāsopi (ka. sī. syā. ka.)] labheyyito.

126.

Iccete soḷasākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito.

127.

Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Mittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito.

128.

Pavutthaṃ tassa sarati, āgataṃ abhinandati;

Tato kelāyito hoti, vācāya paṭinandati.

129.

Mitte tasseva bhajati, amitte tassa na sevati;

Akkosante nivāreti, vaṇṇakāme pasaṃsati.

130.

Guyhañca tassa akkhāti, tassa guyhañca gūhati;

Kammañca tassa vaṇṇeti, paññaṃ tassa [paññamassa (syā. ka.)] pasaṃsati.

131.

Bhave ca nandati tassa [bhave nandati tassa ca (ka.)], abhave tassa na nandati;

Accheraṃ [acchariyaṃ (sī. syā. pī.)] bhojanaṃ laddhā, tassa uppajjate sati;

Tato naṃ anukampati, aho sopi [pahāsopi (ka. sī. syā. ka.)] labheyyito.

132.

Iccete soḷasākārā, mittasmiṃ suppatiṭṭhitā;

Yehi mittañca jāneyya [mittaṃ sujāneyya (pī. ka.)], disvā sutvā ca paṇḍitoti.

Mittāmittajātakaṃ dasamaṃ.

Dvādasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Lahucitta sasāla kasanti puna, atha kāma dasakhaluṭṭhānavaro;

Atha kaṇha sukosiya meṇḍavaro, padumo puna mittavarena dasāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app