3. Tikanipāto

1. Saṅkappavaggo

251. Saṅkapparāgajātakaṃ (3-1-1)

1.

Saṅkapparāgadhotena , vitakkanisitena ca;

Nālaṅkatena bhadrena [nevālaṅkatabhadrena (syā.)], usukārākatena ca [na usukārakatena ca (sī. syā. pī.)].

2.

Na kaṇṇāyatamuttena, nāpi morūpasevinā;

Tenamhi hadaye viddho, sabbaṅgaparidāhinā.

3.

Āvedhañca na passāmi, yato ruhiramassave;

Yāva ayoniso cittaṃ, sayaṃ me dukkhamābhatanti.

Saṅkapparāgajātakaṃ paṭhamaṃ.

252. Tilamuṭṭhijātakaṃ (3-1-2)

4.

Ajjāpi me taṃ manasi [sarasi (ka.)], yaṃ maṃ tvaṃ tilamuṭṭhiyā;

Bāhāya maṃ gahetvāna, laṭṭhiyā anutāḷayi.

5.

Nanu jīvite na ramasi, yenāsi brāhmaṇāgato;

Yaṃ maṃ bāhā gahetvāna, tikkhattuṃ anutāḷayi.

6.

Ariyo anariyaṃ kubbantaṃ [kubbānaṃ (sī. pī.), kubbaṃ (syā.)], yo daṇḍena nisedhati;

Sāsanaṃ taṃ na taṃ veraṃ, iti naṃ paṇḍitā vidūti.

Tilamuṭṭhijātakaṃ dutiyaṃ.

253. Maṇikaṇṭhajātakaṃ (3-1-3)

7.

Mamannapānaṃ vipulaṃ uḷāraṃ, uppajjatīmassa maṇissa hetu;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissaṃ.

8.

Susū yathā sakkharadhotapāṇī, tāsesi maṃ selaṃ yācamāno;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissaṃ.

9.

Na taṃ yāce yassa piyaṃ jigīse [jigiṃse (sī. syā. pī.)], desso hoti atiyācanāya;

Nāgo maṇiṃ yācito brāhmaṇena, adassanaṃyeva tadajjhagamāti.

Maṇikaṇṭhajātakaṃ tatiyaṃ.

254. Kuṇḍakakucchisindhavajātakaṃ (3-1-4)

10.

Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;

Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasi.

11.

Yattha posaṃ na jānanti, jātiyā vinayena vā;

Bahuṃ [pahū (sī. pī.), pahuṃ (syā. ka.)] tattha mahābramhe, api ācāmakuṇḍakaṃ.

12.

Tvañca kho maṃ pajānāsi, yādisāyaṃ hayuttamo;

Jānanto jānamāgamma, na te bhakkhāmi kuṇḍakanti.

Kuṇḍakakucchisindhavajātakaṃ catutthaṃ.

255. Sukajātakaṃ (3-1-5)

13.

Yāva so mattamaññāsi, bhojanasmiṃ vihaṅgamo;

Tāva addhānamāpādi, mātarañca aposayi.

14.

Yato ca kho bahutaraṃ, bhojanaṃ ajjhavāhari [ajjhupāhari (sī. pī.)];

Tato tattheva saṃsīdi, amattaññū hi so ahu.

15.

Tasmā mattaññutā sādhu, bhojanasmiṃ agiddhatā [agiddhitā (syā. ka.)];

Amattaññū hi sīdanti, mattaññū ca na sīdareti.

Sukajātakaṃ pañcamaṃ.

256. Jarūdapānajātakaṃ (3-1-6)

16.

Jarūdapānaṃ khaṇamānā, vāṇijā udakatthikā;

Ajjhagamuṃ ayasaṃ lohaṃ [ajjhagaṃsu ayolohaṃ (sī. syā. pī.)], tipusīsañca vāṇijā;

Rajataṃ jātarūpañca, muttā veḷūriyā bahū.

17.

Te ca tena asantuṭṭhā, bhiyyo bhiyyo akhāṇisuṃ;

Te tatthāsīviso [tattha āsīviso (ka.), tatthapāsīviso (syā.)] ghoro, tejassī tejasā hani.

18.

Tasmā khaṇe nātikhaṇe, atikhātaṃ [atikhaṇaṃ (ka.)] hi pāpakaṃ;

Khātena ca [khaṇena ca (ka.), khaṇanena (syā.)] dhanaṃ laddhaṃ, atikhātena [atikhaṇena (ka.)] nāsitanti.

Jarūdapānajātakaṃ chaṭṭhaṃ.

257. Gāmaṇicandajātakaṃ (3-1-7)

19.

Nāyaṃ gharānaṃ kusalo, lolo ayaṃ valīmukho;

Kataṃ kataṃ kho dūseyya, evaṃdhammamidaṃ kulaṃ.

20.

Nayidaṃ cittavato lomaṃ, nāyaṃ assāsiko migo;

Siṭṭhaṃ [satthaṃ (sī. syā. pī.)] me janasandhena, nāyaṃ kiñci vijānati.

21.

Na mātaraṃ pitaraṃ vā, bhātaraṃ bhaginiṃ sakaṃ;

Bhareyya tādiso poso, siṭṭhaṃ dasarathena meti.

Gāmaṇicanda [gāmaṇicaṇḍa (sī. pī.)] jātakaṃ sattamaṃ.

258. Mandhātujātakaṃ (3-1-8)

22.

Yāvatā candimasūriyā, pariharanti disā bhanti virocanā [virocamānā (ka.)];

Sabbeva dāsā mandhātu, ye pāṇā pathavissitā [paṭhavinissitā (sī. pī.), paṭhavissitā (syā.)].

23.

Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

24.

Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvakoti.

Mandhātujātakaṃ aṭṭhamaṃ.

259. Tirīṭavacchajātakaṃ (3-1-9)

25.

Nayimassa vijjāmayamatthi kiñci, na bandhavo no pana te sahāyo;

Atha kena vaṇṇena tirīṭavaccho [tirīṭivaccho (syā. ka.)], tedaṇḍiko bhuñjati aggapiṇḍaṃ.

26.

Āpāsu [āvāsu (ka.)] me yuddhaparājitassa, ekassa katvā vivanasmi ghore;

Pasārayī kicchagatassa pāṇiṃ, tenūdatāriṃ dukhasaṃpareto.

27.

Etassa kiccena idhānupatto, vesāyino visayā jīvaloke;

Lābhāraho tāta tirīṭavaccho, dethassa bhogaṃ yajathañca [yajatañca (sī. pī.), yajitañca (syā.)] yaññanti.

Tirīṭavacchajātakaṃ navamaṃ.

260. Dūtajātakaṃ (3-1-10)

28.

Yassatthā dūramāyanti, amittamapi yācituṃ;

Tassūdarassahaṃ dūto, mā me kujjha [kujjhi (sī. pī.)] rathesabha.

29.

Yassa divā ca ratto ca, vasamāyanti māṇavā;

Tassūdarassahaṃ dūto, mā me kujjha [kujjhi (sī. pī.)] rathesabha.

30.

Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Dūto hi dūtassa kathaṃ na dajjaṃ, mayampi tasseva bhavāma dūtāti.

Dūtajātakaṃ dasamaṃ.

Saṅkappavaggo paṭhamo.

Tassuddānaṃ –

Usukāravaro tilamuṭṭhi maṇi, hayarāja vihaṅgama āsiviso;

Janasandha kahāpaṇavassa puna, tiriṭaṃ puna dūtavarena dasāti.

2. Padumavaggo

261. Padumajātakaṃ (3-2-1)

31.

Yathā kesā ca massū ca, chinnaṃ chinnaṃ virūhati;

Evaṃ rūhatu te nāsā, padumaṃ dehi yācito.

32.

Yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhati;

Evaṃ rūhatu te nāsā, padumaṃ dehi yācito.

33.

Ubhopi palapantete [vilapantete (syā. ka.)], api padmāni dassati;

Vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā;

Dehi samma padumāni, ahaṃ yācāmi yācitoti.

Padumajātakaṃ paṭhamaṃ.

262. Mudupāṇijātakaṃ (3-2-2)

34.

Pāṇi ce muduko cassa, nāgo cassa sukārito;

Andhakāro ca vasseyya, atha nūna tadā siyā.

35.

Analā mudusambhāsā, duppūrā tā [duppūrattā (ka.)] nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

36.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti nanti.

Mudupāṇijātakaṃ dutiyaṃ.

263. Cūḷapalobhanajātakaṃ (3-2-3)

37.

Abhijjamāne vārismiṃ, sayaṃ [ayaṃ (ka.)] āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi [saṃsīdati (ka.)] mahaṇṇave.

38.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

39.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti nanti.

Cūḷapalobhana [cullapalobhana (sī. syā. pī.)] jātakaṃ tatiyaṃ.

264. Mahāpanādajātakaṃ (3-2-4)

40.

Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho [soḷasapabbedho (sī. pī.)], uddhamāhu [uccamāhu (sī. syā. pī.)] sahassadhā.

41.

Sahassakaṇḍo satageṇḍu [satabhedo (sī. pī.), satabheṇḍu (sī. nissaya)], dhajāsu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

42.

Evametaṃ [evameva (ka.)] tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavāti.

Mahāpanādajātakaṃ catutthaṃ.

265. Khurappajātakaṃ (3-2-5)

43.

Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, kasmā nu te nāhu chambhitattaṃ.

44.

Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, vedaṃ alatthaṃ vipulaṃ uḷāraṃ.

45.

So vedajāto ajjhabhaviṃ amitte, pubbeva me jīvitamāsi cattaṃ;

Na hi jīvite ālayaṃ kubbamāno, sūro kayirā sūrakiccaṃ kadācīti.

Khurappajātakaṃ pañcamaṃ.

266. Vātaggasindhavajātakaṃ (3-2-6)

46.

Yenāsi kisiyā paṇḍu, yena bhattaṃ na ruccati;

Ayaṃ so āgato bhattā [tāto (sī. syā. pī.)], kasmā dāni palāyasi.

47.

Sace [na kho (syā. ka.)] panādikeneva, santhavo nāma jāyati;

Yaso hāyati itthīnaṃ, tasmā tāta palāyahaṃ [palāyihaṃ (syā.), palāyitaṃ (ka.)].

48.

Yassassinaṃ kule jātaṃ, āgataṃ yā na icchati;

Socati cirarattāya, vātaggamiva bhaddalīti [kundalīti (sī. pī.), gadrabhīti (syā.)].

Vātaggasindhavajātakaṃ chaṭṭhaṃ.

267. Kakkaṭakajātakaṃ (3-2-7)

49.

Siṅgīmigo āyatacakkhunetto, aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi, mā heva maṃ pāṇasamaṃ jaheyya [jaheyyā (pī.) jahā’yye (?)].

50.

Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ [kuñjara saṭṭhihāyana (sī. pī.)];

Pathabyā cāturantāya, suppiyo hosi me tuvaṃ.

51.

Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya [nammadāya (sī. pī.)] ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā patinti.

Kakkaṭaka [kuḷīra (ka.)] jātakaṃ sattamaṃ.

268. Ārāmadūsakajātakaṃ (3-2-8)

52.

Yo ve sabbasametānaṃ, ahuvā seṭṭhasammato;

Tassāyaṃ edisī paññā, kimeva itarā pajā.

53.

Evameva tuvaṃ brahme, anaññāya vinindasi;

Kathaṃ mūlaṃ adisvāna [kathaṃhi mūlaṃ aditvā (syā. pī.)], rukkhaṃ jaññā patiṭṭhitaṃ.

54.

Nāhaṃ tumhe vinindāmi, ye caññe vānarā vane;

Vissasenova gārayho, yassatthā rukkharopakāti.

Ārāmadūsakajātakaṃ aṭṭhamaṃ.

269. Sujātajātakaṃ (3-2-9)

55.

Na hi vaṇṇena sampannā, mañjukā piyadassanā;

Kharavācā piyā hoti, asmiṃ loke paramhi ca.

56.

Nanu passasimaṃ kāḷiṃ, dubbaṇṇaṃ tilakāhataṃ;

Kokilaṃ saṇhavācena, bahūnaṃ pāṇinaṃ piyaṃ.

57.

Tasmā sakhilavācassa, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitanti.

Sujātajātakaṃ navamaṃ.

270. Ulūkajātakaṃ (3-2-10)

58.

Sabbehi kira ñātīhi, kosiyo issaro kato;

Sace ñātīhi anuññāto [ñātīhanuññāto (sī. pī.)], bhaṇeyyāhaṃ ekavācikaṃ.

59.

Bhaṇa samma anuññāto, atthaṃ dhammañca kevalaṃ;

Santi hi daharā pakkhī, paññavanto jutindharā.

60.

Na me ruccati bhaddaṃ vo [bhadante (ka.)], ulūkassābhisecanaṃ;

Akkuddhassa mukhaṃ passa, kathaṃ kuddho karissatīti.

Ulūkajātakaṃ dasamaṃ.

Padumavaggo dutiyo.

Tassuddānaṃ –

Padumuttama nāgasirivhayano, sa-mahaṇṇava yūpa khurappavaro;

Atha bhaddalī kuñjara rukkha puna, kharavāca ulūkavarena dasāti.

3. Udapānavaggo

271. Udapānadūsakajātakaṃ (3-3-1)

61.

Āraññikassa isino, cirarattaṃ tapassino;

Kicchākataṃ udapānaṃ, kathaṃ samma avāhasi [avāhayi (sī. pī.), apāhasi (syā.)].

62.

Esa dhammo siṅgālānaṃ, yaṃ pitvā ohadāmase;

Pitupitāmahaṃ dhammo, na taṃ [na naṃ (sī. pī.)] ujjhātumarahasi.

63.

Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācananti.

Udapānadūsakajātakaṃ paṭhamaṃ.

272. Byagghajātakaṃ (3-3-2)

64.

Yena mittena saṃsaggā, yogakkhemo vihiyyati;

Pubbevajjhābhavaṃ tassa, rukkhe akkhīva paṇḍito.

65.

Yena mittena saṃsaggā, yogakkhemo pavaḍḍhati;

Kareyyattasamaṃ vuttiṃ, sabbakiccesu paṇḍito.

66.

Etha byagghā nivattavho, paccupetha [paccametha (sī. pī.)] mahāvanaṃ;

Mā vanaṃ chindi nibyagghaṃ, byagghā māhesu nibbanāti.

Byagghajātakaṃ dutiyaṃ.

273. Kacchapajātakaṃ (3-3-3)

67.

Ko nu uddhitabhattova [udditabhattova (sī.), vaḍḍhitabhattova (syā.)], pūrahatthova brāhmaṇo;

Kahaṃ nu bhikkhaṃ acari, kaṃ saddhaṃ upasaṅkami.

68.

Ahaṃ kapismi dummedho, anāmāsāni āmasiṃ;

Tvaṃ maṃ mocaya bhaddante, mutto gaccheyya pabbataṃ.

69.

Kacchapā kassapā honti, koṇḍaññā honti makkaṭā;

Muñca kassapa koṇḍaññaṃ, kataṃ methunakaṃ tayāti.

Kacchapajātakaṃ tatiyaṃ.

274. Lolajātakaṃ (3-3-4)

70.

Kāyaṃ balākā sikhinī, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā.

71.

Nāhaṃ balākā sikhinī, ahaṃ lolosmi vāyaso;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

72.

Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhināti.

Lolajātakaṃ catutthaṃ.

275. Rucirajātakaṃ (3-3-5)

73.

Kāyaṃ balākā rucirā, kākanīḷasmimacchati;

Caṇḍo kāko sakhā mayhaṃ, yassa [tassa (sī. pī.)] cetaṃ kulāvakaṃ.

74.

Nanu maṃ samma jānāsi, dija sāmākabhojana;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

75.

Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhināti.

Rucirajātakaṃ pañcamaṃ.

276. Kurudhammajātakaṃ (3-3-6)

76.

Tava saddhañca sīlañca, viditvāna janādhipa;

Vaṇṇaṃ añjanavaṇṇena, kāliṅgasmiṃ nimimhase [vinimhase (syā.), vanimhase (ka.)].

77.

Annabhaccā cabhaccā ca, yodha uddissa gacchati;

Sabbe te appaṭikkhippā, pubbācariyavaco idaṃ.

78.

Dadāmi vo brāhmaṇā nāgametaṃ, rājārahaṃ rājabhoggaṃ yasassinaṃ;

Alaṅkataṃ hemajālābhichannaṃ, sasārathiṃ gacchatha yena kāmanti.

Kurudhammajātakaṃ [kurudhammajātakaṃ (sī. syā. pī.)] chaṭṭhaṃ.

277. Romakajātakaṃ (3-3-7)

79.

Vassāni paññāsa samādhikāni, vasimha selassa guhāya romaka;

Asaṅkamānā abhinibbutattā [abhinibbutacittā (syā. ka.)], hatthatta [hatthattha (syā.)] māyanti mamaṇḍajā pure.

80.

Te dāni vakkaṅga kimatthamussukā, bhajanti aññaṃ girikandaraṃ dijā;

Na nūna maññanti mamaṃ yathā pure, cirappavutthā atha vā na te ime.

81.

Jānāma taṃ na mayaṃ sampamūḷhā [na maya’masma mūḷhā (sī. pī.)], soyeva tvaṃ te mayamasma nāññe;

Cittañca te asmiṃ jane paduṭṭhaṃ, ājīvikā [ājīvaka (sī. syā.), ājīvika (pī.)] tena tamuttasāmāti.

Romakajātakaṃ sattamaṃ.

278. Mahiṃsarājajātakaṃ (3-3-8)

82.

Kimattha [kamattha (sī. pī.)] mabhisandhāya, lahucittassa dubbhino [dūbhino (sī. pī.)];

Sabbakāmadadasseva [duhasseva (sī. syā. pī.), rahasseva (ka.)], imaṃ dukkhaṃ titikkhasi.

83.

Siṅgena nihanāhetaṃ, padasā ca adhiṭṭhaha;

Bhiyyo [bhīyo (sī.)] bālā pakujjheyyuṃ, no cassa paṭisedhako.

84.

Mamevāyaṃ maññamāno, aññepevaṃ [aññampevaṃ (sī. syā. pī.)] karissati;

Te naṃ tattha vadhissanti, sā me mutti bhavissatīti.

Mahiṃsarājajātakaṃ [mahisajātakaṃ (sī. syā. pī.)] aṭṭhamaṃ.

279. Satapattajātakaṃ (3-3-9)

85.

Yathā māṇavako panthe, siṅgāliṃ vanagocariṃ;

Atthakāmaṃ pavedentiṃ [pavadantiṃ (pī.)], anatthakāmāti maññati;

Anatthakāmaṃ satapattaṃ, atthakāmoti maññati.

86.

Evameva idhekacco, puggalo hoti tādiso;

Hitehi vacanaṃ vutto, paṭigaṇhāti vāmato.

87.

Ye ca kho naṃ pasaṃsanti, bhayā ukkaṃsayanti vā [ca (sī. pī.)];

Tañhi so maññate mittaṃ, satapattaṃva māṇavoti.

Satapattajātakaṃ navamaṃ.

280. Puṭadūsakajātakaṃ (3-3-10)

88.

Addhā hi nūna migarājā, puṭakammassa kovido;

Tathā hi puṭaṃ dūseti, aññaṃ nūna karissati.

89.

Na me mātā vā pitā vā, puṭakammassa kovido;

Kataṃ kataṃ kho dūsema, evaṃ dhammamidaṃ kulaṃ.

90.

Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācananti.

Puṭadūsakajātakaṃ dasamaṃ.

Udapānavaggo [araññavaggo (sī. pī. ka.)] tatiyo.

Tassuddānaṃ –

Udapānavaraṃ vanabyaggha kapi, sikhinī ca balāka ruciravaro;

Sujanādhiparomakadūsa puna, satapattavaro puṭakamma dasāti.

4. Abbhantaravaggo

281. Abbhantarajātakaṃ (3-4-1)

91.

Abbhantaro nāma dumo, yassa dibyamidaṃ phalaṃ;

Bhutvā dohaḷinī nārī, cakkavattiṃ vijāyati.

92.

Tvampi [tvañca (sī. pī.), tvaṃ hi (ka.)] bhadde mahesīsi, sā cāpi [cāsi (sī. pī.)] patino piyā;

Āharissati te rājā, idaṃ abbhantaraṃ phalaṃ.

93.

Bhatturatthe parakkanto, yaṃ ṭhānamadhigacchati;

Sūro attapariccāgī, labhamāno bhavāmahanti.

Abbhantarajātakaṃ paṭhamaṃ.

282. Seyyajātakaṃ (3-4-2)

94.

Seyyaṃso seyyaso hoti, yo seyyamupasevati;

Ekena sandhiṃ katvāna, sataṃ vajjhe [macce (ka.), bajjhe (ka. aṭṭha.)] amocayiṃ.

95.

[kasmā…pe… saggaṃ na gaccheyya (katthaci)] Tasmā sabbena lokena, sandhiṃ katvāna ekato [ekako (sī. syā. pī.)];

Pecca saggaṃ nigaccheyya [kasmā…pe… saggaṃ na gaccheyya (katthaci)], idaṃ suṇātha kāsiyā [kāsayo (sī. pī.)].

96.

Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ kaṇḍañca [tūṇiñca (sī. pī.)] nikkhippa, saṃyamaṃ ajjhupāgamīti.

Seyyajātakaṃ dutiyaṃ.

283. Vaḍḍhakīsūkarajātakaṃ (3-4-3)

97.

Varaṃ varaṃ tvaṃ nihanaṃ pure cari, asmiṃ padese abhibhuyya sūkare;

So dāni eko byapagamma jhāyasi, balaṃ nu te byaggha na cajja vijjati.

98.

Ime sudaṃ [imassu tā (syā. ka.)] yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajjame [duppasahajjime (syā.)] mayā.

99.

Namatthu saṅghāna samāgatānaṃ, disvā sayaṃ sakhya vadāmi abbhutaṃ;

Byagghaṃ migā yattha jiniṃsu dāṭhino, sāmaggiyā dāṭhabalesu muccareti.

Vaḍḍhakīsūkarajātakaṃ tatiyaṃ.

284. Sirijātakaṃ (3-4-4)

100.

Yaṃ ussukā saṅgharanti, alakkhikā bahuṃ dhanaṃ;

Sippavanto asippā ca, lakkhivā tāni bhuñjati.

101.

Sabbattha katapuññassa, aticcaññeva pāṇino;

Uppajjanti bahū bhogā, appanāyatanesupi.

102.

Kukkuṭo [kukkuṭa (sī. pī.), kukkuṭā (sī. nissaya, saddanīti)] maṇayo daṇḍo, thiyo ca puññalakkhaṇā;

Uppajjanti apāpassa, katapuññassa jantunoti.

Sirijātakaṃ catutthaṃ.

285. Maṇisūkarajātakaṃ (3-4-5)

103.

Dariyā satta vassāni, tiṃsamattā vasāmase;

Haññāma [hañchema (sī. pī.), hañchāma (?)] maṇino ābhaṃ, iti no mantanaṃ ahu.

104.

Yāvatā maṇiṃ ghaṃsāma [yāva yāva nighaṃsāma (sī. pī.)], bhiyyo vodāyate maṇi;

Idañca dāni pucchāma, kiṃ kiccaṃ idha maññasi.

105.

Ayaṃ maṇi veḷūriyo, akāco vimalo [vipulo (ka.)] subho;

Nāssa sakkā siriṃ hantuṃ, apakkamatha sūkarāti.

Maṇisūkara [maṇighaṃsa (ka.)] jātakaṃ pañcamaṃ.

286. Sālūkajātakaṃ (3-4-6)

106.

Mā sālūkassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇaṃ.

107.

Idāni so idhāgantvā, atithī yuttasevako;

Atha dakkhasi sālūkaṃ, sayantaṃ musaluttaraṃ.

108.

Vikantaṃ [vikattaṃ (sī.), vikantiyamānaṃ chindiyamānaṃti attho] sūkaraṃ disvā, sayantaṃ musaluttaraṃ;

Jaraggavā vicintesuṃ, varamhākaṃ bhusāmivāti.

Sālūkajātakaṃ chaṭṭhaṃ.

287. Lābhagarahajātakaṃ (3-4-7)

109.

Nānummatto nāpisuṇo, nānaṭo nākutūhalo;

Mūḷhesu labhate lābhaṃ, esā te anusāsanī.

110.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena [adhammacariyāya (sī. syā.)] vā.

111.

Api ce pattamādāya, anagāro paribbaje;

Esāva jīvikā seyyo [seyyā (sī. syā. pī.)], yā cādhammena esanāti.

Lābhagarahajātakaṃ sattamaṃ.

288. Macchuddānajātakaṃ (3-4-8)

112.

Agghanti macchā adhikaṃ sahassaṃ, na so atthi yo imaṃ saddaheyya;

Mayhañca assu idha satta māsā, ahampi taṃ macchuddānaṃ kiṇeyyaṃ.

113.

Macchānaṃ bhojanaṃ datvā, mama dakkhiṇamādisi;

Taṃ dakkhiṇaṃ sarantiyā, kataṃ apacitiṃ tayā.

114.

Paduṭṭhacittassa na phāti hoti, na cāpi taṃ [naṃ (sī. syā.)] devatā pūjayanti;

Yo bhātaraṃ pettikaṃ sāpateyyaṃ, avañcayī dukkaṭakammakārīti.

Macchuddānajātakaṃ aṭṭhamaṃ.

289. Nānāchandajātakaṃ (3-4-9)

115.

Nānāchandā mahārāja, ekāgāre vasāmase;

Ahaṃ gāmavaraṃ icche, brāhmaṇī ca gavaṃ sataṃ.

116.

Putto ca ājaññarathaṃ, kaññā ca maṇikuṇḍalaṃ;

Yā cesā puṇṇikā jammī, udukkhalaṃbhikaṅkhati.

117.

Brāhmaṇassa gāmavaraṃ, brāhmaṇiyā gavaṃ sataṃ;

Puttassa ājaññarathaṃ, kaññāya maṇikuṇḍalaṃ;

Yañcetaṃ puṇṇikaṃ jammiṃ, paṭipādethudukkhalanti.

Nānāchandajātakaṃ navamaṃ.

290. Sīlavīmaṃsakajātakaṃ (3-4-10)

118.

Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

119.

Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;

Ariyavuttisamācāro , yena vuccati sīlavā.

120.

Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sugatiṃ, upapajjati sīlavāti.

Sīlavīmaṃsakajātakaṃ dasamaṃ.

Abbhantaravaggo catuttho.

Tassuddānaṃ –

Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;

Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.

5. Kumbhavaggo

291. Surāghaṭajātakaṃ (2-5-1)

121.

Sabbakāmadadaṃ kumbhaṃ, kuṭaṃ laddhāna dhuttako;

Yāva naṃ anupāleti, tāva so sukhamedhati.

122.

Yadā matto ca ditto ca, pamādā kumbhamabbhidā;

Tadā naggo ca pottho ca, pacchā bālo vihaññati.

123.

Evameva yo dhanaṃ laddhā, pamatto [amattā (sī.), amatto (pī.)] paribhuñjati;

Pacchā tappati dummedho, kuṭaṃ bhitvāva [kuṭaṃ bhinnova (sī. pī.), kuṭabhinnova (?)] dhuttakoti.

Surāghaṭa [bhadraghaṭa (sī. pī.), bhadraghaṭabhedaka (syā.)] jātakaṃ paṭhamaṃ.

292. Supattajātakaṃ (3-5-2)

124.

Bārāṇasyaṃ [bārāṇassaṃ (sī. pī.)] mahārāja, kākarājā nivāsako [nivāsiko (sī. pī.)];

Asītiyā sahassehi, supatto parivārito.

125.

Tassa dohaḷinī bhariyā, suphassā bhakkhitumicchati [macchamicchati (sī. pī.)];

Rañño mahānase pakkaṃ, paccagghaṃ rājabhojanaṃ.

126.

Tesāhaṃ pahito dūto, rañño camhi idhāgato;

Bhattu apacitiṃ kummi, nāsāyamakaraṃ [makariṃ (sī. nissaya)] vaṇanti.

Supattajātakaṃ dutiyaṃ.

293. Kāyanibbindajātakaṃ (3-5-3)

127.

Phuṭṭhassa me aññatarena byādhinā, rogena bāḷhaṃ dukhitassa ruppato;

Parisussati khippamidaṃ kaḷevaraṃ, pupphaṃ yathā paṃsuni ātape kataṃ.

128.

Ajaññaṃ jaññasaṅkhātaṃ, asuciṃ sucisammataṃ;

Nānākuṇapaparipūraṃ, jaññarūpaṃ apassato.

129.

Dhiratthumaṃ āturaṃ pūtikāyaṃ, jegucchiyaṃ assuciṃ byādhidhammaṃ;

Yatthappamattā adhimucchitā pajā, hāpenti maggaṃ sugatūpapattiyāti.

Kāyanibbinda [kāyavicchanda (sī.), kāyavicchinda (pī.)] jātakaṃ tatiyaṃ.

294. Jambukhādakajātakaṃ (3-5-4)

130.

Koyaṃ bindussaro vaggu, saravantāna [pavadantāna (sī. pī.)] muttamo;

Accuto jambusākhāya, moracchāpova kūjati.

131.

Kulaputtova jānāti [kulaputto pajānāti (syā. ka.)], kulaputtaṃ [kulaputte (sī. pī.)] pasaṃsituṃ;

Byagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te.

132.

Cirassaṃ vata passāmi, musāvādī samāgate;

Vantādaṃ kuṇapādañca, aññamaññaṃ pasaṃsaketi.

Jambukhādakajātakaṃ catutthaṃ.

295. Antajātakaṃ (3-5-5)

133.

Usabhasseva te khandho, sīhasseva vijambhitaṃ;

Migarāja namo tyatthu, api kiñci labhāmase.

134.

Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;

Mayūragīvasaṅkāsa, ito pariyāhi vāyasa.

135.

Migānaṃ siṅgālo [kotthuko (sī. pī.), koṭṭhuko (syā.)] anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatāti.

Antajātakaṃ pañcamaṃ.

296. Samuddajātakaṃ (3-5-6)

136.

Ko nāyaṃ [ko nvāyaṃ (syā.)] loṇatoyasmiṃ, samantā paridhāvati;

Macche makare ca vāreti, ūmīsu ca vihaññati.

137.

Anantapāyī sakuṇo, atittoti disāsuto;

Samuddaṃ pātumicchāmi, sāgaraṃ saritaṃ patiṃ.

138.

So ayaṃ hāyati ceva, pūrate ca mahodadhi;

Nāssa nāyati pītanto, apeyyo kira sāgaroti.

Samuddajātakaṃ chaṭṭhaṃ.

297. Kāmavilāpajātakaṃ (3-5-7)

139.

Ucce sakuṇa ḍemāna, pattayāna vihaṅgama;

Vajjāsi kho tvaṃ vāmūruṃ, ciraṃ kho sā karissati [sarissati (ka.)].

140.

Idaṃ kho sā na jānāti, asiṃ sattiñca oḍḍitaṃ;

Sā caṇḍī kāhati kodhaṃ, taṃ me tapati no idaṃ [no idha (sī. syā. pī.)].

141.

Esa uppalasannāho, nikkhañcussīsakohitaṃ [nikkhamussīsake kataṃ (sī. pī.), nikkhañcussīsake kataṃ (syā.)];

Kāsikañca muduṃ vatthaṃ, tappetu dhanikā piyāti [dhanakāmiyāti (syā. pī.), dhanakāmikāti (sī.)].

Kāmavilāpajātakaṃ sattamaṃ.

298. Udumbarajātakaṃ (3-5-8)

142.

Udumbarā cime pakkā, nigrodhā ca kapitthanā;

Ehi nikkhama bhuñjassu, kiṃ jighacchāya miyyasi.

143.

Evaṃ so suhito hoti, yo vuḍḍhamapacāyati;

Yathāhamajja suhito, dumapakkāni māsito.

144.

Yaṃ vanejo vanejassa, vañceyya kapino kapi;

Daharo kapi [daharopi taṃ na (sī. pī.), daharopi na (syā.)] saddheyya, na hi jiṇṇo jarākapīti.

Udumbarajātakaṃ aṭṭhamaṃ.

299. Komāraputtajātakaṃ (3-5-9)

145.

Pure tuvaṃ sīlavataṃ sakāse, okkantikaṃ [okkandikaṃ (sī. syā. pī.)] kīḷasi assamamhi;

Karohare [karohi re (ka.)] makkaṭiyāni makkaṭa, na taṃ mayaṃ sīlavataṃ ramāma.

146.

Sutā hi mayhaṃ paramā visuddhi, komāraputtassa bahussutassa;

Mā dāni maṃ maññi tuvaṃ yathā pure, jhānānuyutto viharāmi [jhānānuyuttā viharāma (sī. pī.)] āvuso.

147.

Sacepi selasmi vapeyya bījaṃ, devo ca vasse na hi taṃ virūḷhe [neva hi taṃ ruheyya (sī. pī.), na hi taṃ virūhe (?)];

Sutā hi te sā paramā visuddhi, ārā tuvaṃ makkaṭa jhānabhūmiyāti.

Komāraputtajātakaṃ navamaṃ.

300. Vakajātakaṃ (3-5-10)

148.

Parapāṇarodhā [parapāṇaghāte (syā.), parapāṇarocaṃ (ka.)] jīvanto, maṃsalohitabhojano;

Vako vataṃ samādāya, upapajji uposathaṃ.

149.

Tassa sakko vataññāya, ajarūpenupāgami;

Vītatapo ajjhappatto, bhañji lohitapo tapaṃ.

150.

Evameva idhekacce, samādānamhi dubbalā;

Lahuṃ karonti attānaṃ, vakova ajakāraṇāti.

Vakajātakaṃ dasamaṃ.

Kumbhavaggo pañcamo.

Tassuddānaṃ –

Varakumbha supattasirivhayano, sucisammata bindusaro cusabho;

Saritaṃpati caṇḍi jarākapinā, atha makkaṭiyā vakakena dasāti.

Atha vagguddānaṃ –

Saṅkappo padumo ceva, udapānena tatiyaṃ;

Abbhantaraṃ ghaṭabhedaṃ, tikanipātamhilaṅkatanti.

Tikanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app