9. Navakanipāto

427. Gijjhajātakaṃ (1)

1.

Parisaṅkupatho nāma, gijjhapantho sanantano;

Tatrāsi mātāpitaro, gijjho posesi jiṇṇake;

Tesaṃ ajagaramedaṃ, accahāsi bahuttaso [pahuttato (ka. sī.), pahūtaso (syā. pī.), bahudhaso (ka.)].

2.

Pitā ca puttaṃ avaca, jānaṃ uccaṃ papātinaṃ;

Supattaṃ thāmasampannaṃ [pakkhasampannaṃ (sī. syā. pī.)], tejassiṃ dūragāminaṃ.

3.

Pariplavantaṃ pathaviṃ, yadā tāta vijānahi;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ;

Tato tāta nivattassu, māssu etto paraṃ gami.

4.

Udapattosi [uddhaṃ pattosi (ka. sī.)] vegena, balī pakkhī dijuttamo;

Olokayanto vakkaṅgo, pabbatāni vanāni ca.

5.

Addassa pathaviṃ gijjho, yathāsāsi [yathāssāsi (syā. aṭṭha. pāṭhantaraṃ)] pitussutaṃ;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ.

6.

Tañca so samatikkamma, paramevaccavattatha [parameva pavattatha (sī. syā.)];

Tañca vātasikhā tikkhā, accahāsi baliṃ dijaṃ.

7.

Nāsakkhātigato poso, punadeva nivattituṃ;

Dijo byasanamāpādi, verambhānaṃ [verambānaṃ (sī. pī.)] vasaṃ gato.

8.

Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

9.

Evampi idha vuḍḍhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sa ve byasanaṃ pappoti, akatvā vuḍḍhasāsananti.

Gijjhajātakaṃ paṭhamaṃ.

428. Kosambiyajātakaṃ (2)

10.

Puthusaddo samajano, na bālo koci maññatha;

Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.

11.

Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.

12.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

13.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

14.

Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano.

15.

Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

16.

Aṭṭhicchinnā pāṇaharā, gavassa [gavāssa (sī. syā. pī.)] dhanahārino;

Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati;

Kasmā tumhāka no siyā.

17.

Sace labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

18.

No ce labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

19.

Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Eko care na pāpāni kayirā, appossukko mātaṅgaraññeva nāgoti.

Kosambiyajātakaṃ dutiyaṃ.

429. Mahāsuvajātakaṃ (3)

20.

Dumo yadā hoti phalūpapanno, bhuñjanti naṃ vihaṅgamā [vihagā (sī. pī.)] sampatantā;

Khīṇanti ñatvāna dumaṃ phalaccaye [ñatvā dumapphalaccayena (ka.)], disodisaṃ yanti tato vihaṅgamā.

21.

Cara cārikaṃ lohitatuṇḍa māmari, kiṃ tvaṃ suva sukkhadumamhi jhāyasi;

Tadiṅgha maṃ brūhi vasantasannibha, kasmā suva sukkhadumaṃ na riñcasi.

22.

Ye ve sakhīnaṃ sakhāro bhavanti, pāṇaccaye [pāṇaṃ caje (ka.), pāṇaccaye maraṇakāle ca sukhadukkhesu ca na jahantīti sambandho] dukkhasukhesu haṃsa;

Khīṇaṃ akhīṇanti na taṃ jahanti, santo sataṃ dhammamanussarantā.

23.

Sohaṃ sataṃ aññatarosmi haṃsa, ñātī ca me hoti sakhā ca rukkho;

Taṃ nussahe jīvikattho pahātuṃ, khīṇanti ñatvāna na hesa dhammo [na sosa (ka.), na esa (syā.)].

24.

Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo [mittaṃ saṅgati sandhavo (ka.)];

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

25.

So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasi.

26.

Varañca me haṃsa bhavaṃ dadeyya, ayañca rukkho punarāyuṃ labhetha;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno.

27.

Taṃ passa samma phalimaṃ uḷāraṃ, sahāva te hotu udumbarena;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno.

28.

Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ dumaṃ.

29.

Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vananti.

Mahāsuvajātakaṃ tatiyaṃ.

430. Cūḷasuvajātakaṃ (4)

30.

Santi rukkhā haripattā [haritapattā (sī. syā. pī.)], dumā nekaphalā bahū;

Kasmā nu sukkhe [sukkha (ka.)] koḷāpe, suvassa nirato mano.

31.

Phalassa upabhuñjimhā, nekavassagaṇe bahū;

Aphalampi viditvāna, sāva metti yathā pure.

32.

Sukhañca rukkhaṃ koḷāpaṃ, opattamaphalaṃ dumaṃ;

Ohāya sakuṇā yanti, kiṃ dosaṃ passase dija.

33.

Ye phalatthā sambhajanti, aphaloti jahanti naṃ;

Attatthapaññā dummedhā, te honti pakkhapātino.

34.

Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo;

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

35.

So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasi.

36.

Api nāma naṃ passeyyaṃ [api nāma naṃ puna passe (sī. syā.)], sapattaṃ saphalaṃ dumaṃ;

Daliddova nidhi laddhā, nandeyyāhaṃ punappunaṃ.

37.

Tato amatamādāya, abhisiñci mahīruhaṃ;

Tassa sākhā virūhiṃsu [virūḷhassa (ka.)], sītacchāyā manoramā.

38.

Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ dumaṃ.

39.

Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vananti.

Cūḷasuvajātakaṃ catutthaṃ.

431. Haritacajātakaṃ (5)

40.

Sutaṃ metaṃ mahābrahme, kāme bhuñjati hārito;

Kaccetaṃ vacanaṃ tucchaṃ, kacci suddho iriyyasi.

41.

Evametaṃ mahārāja, yathā te vacanaṃ sutaṃ;

Kummaggaṃ paṭipannosmi, mohaneyyesu mucchito.

42.

Adu [ādu (sī. pī.)] paññā kimatthiyā, nipuṇā sādhucintinī [cintanī (sī. pī.)];

Yāya uppatitaṃ rāgaṃ, kiṃ mano na vinodaye.

43.

Cattārome mahārāja, loke atibalā bhusā;

Rāgo doso mado moho, yattha paññā na gādhati.

44.

Arahā sīlasampanno, suddho carati hārito;

Medhāvī paṇḍito ceva, iti no sammato bhavaṃ.

45.

Medhāvīnampi hiṃsanti, isiṃ dhammaguṇe rataṃ;

Vitakkā pāpakā rāja, subhā rāgūpasaṃhitā.

46.

Uppannāyaṃ sarīrajo, rāgo vaṇṇavidūsano tava;

Taṃ pajaha bhaddamatthu te, bahunnāsi medhāvisammato.

47.

Te andhakārake [karaṇe (sī. syā. pī.)] kāme, bahudukkhe mahāvise;

Tesaṃ mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhanaṃ.

48.

Idaṃ vatvāna hārito, isi saccaparakkamo;

Kāmarāgaṃ virājetvā, brahmalokūpago ahūti.

Haritacajātakaṃ [hāritajātakaṃ (sī. pī.)] pañcamaṃ.

432. Padakusalamāṇavajātakaṃ (6)

49.

Bahussutaṃ cittakathiṃ [cittakathaṃ (syā. ka.)], gaṅgā vahati pāṭaliṃ [pāṭalaṃ (sī. pī.)];

Vuyhamānaka bhaddante, ekaṃ me dehi gāthakaṃ [gītakaṃ (ka. aṭṭha.)].

50.

Yena siñcanti dukkhitaṃ, yena siñcanti āturaṃ;

Tassa majjhe marissāmi, jātaṃ saraṇato bhayaṃ.

51.

Yattha bījāni rūhanti, sattā yattha patiṭṭhitā;

Sā me sīsaṃ nipīḷeti, jātaṃ saraṇato bhayaṃ.

52.

Yena bhattāni paccanti, sītaṃ yena vihaññati;

So maṃ ḍahati [dayhati (ka.)] gattāni, jātaṃ saraṇato bhayaṃ.

53.

Yena bhuttena [bhattena (syā. ka.)] yāpenti, puthū brāhmaṇakhattiyā;

So maṃ bhutto byāpādeti, jātaṃ saraṇato bhayaṃ.

54.

Gimhānaṃ pacchime māse, vātamicchanti paṇḍitā;

So maṃ [so me (sī. pī.)] bhañjati gattāni, jātaṃ saraṇato bhayaṃ.

55.

Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhayaṃ.

56.

Yamānayiṃ somanassaṃ, māliniṃ candanussadaṃ;

Sā maṃ gharā nicchubhati [nīharati (sī. syā.)], jātaṃ saraṇato bhayaṃ.

57.

Yena jātena nandissaṃ, yassa ca bhavamicchisaṃ;

So maṃ gharā nicchubhati [nīharati (sī. syā.)], jātaṃ saraṇato bhayaṃ.

58.

Suṇantu me jānapadā, negamā ca samāgatā;

Yatodakaṃ tadādittaṃ, yato khemaṃ tato bhayaṃ.

59.

Rājā vilumpate raṭṭhaṃ, brāhmaṇo ca purohito;

Attaguttā viharatha, jātaṃ saraṇato bhayanti.

Padakusalamāṇavajātakaṃ chaṭṭhaṃ.

433. Lomasakassapajātakaṃ (7)

60.

Assa indasamo rāja, accantaṃ ajarāmaro;

Sace tvaṃ yaññaṃ yājeyya, isiṃ lomasakassapaṃ.

61.

Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya [sayha (sī. syā. pī.)] vijānahi.

62.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

63.

Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

64.

Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ varaṃ.

65.

Balaṃ cando balaṃ suriyo, balaṃ samaṇabrāhmaṇā;

Balaṃ velā samuddassa, balātibalamitthiyo.

66.

Yathā uggatapaṃ santaṃ, isiṃ lomasakassapaṃ;

Pitu atthā candavatī, vājapeyyaṃ [vācapeyyaṃ (pī. ka.)] ayājayi.

67.

Taṃ lobhapakataṃ kammaṃ, kaṭukaṃ kāmahetukaṃ;

Tassa mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhanaṃ.

68.

Dhiratthu kāme subahūpi loke, tapova seyyo kāmaguṇehi rāja;

Tapo karissāmi pahāya kāme, taveva raṭṭhaṃ candavatī ca hotūti.

Lomasakassapajātakaṃ sattamaṃ.

434. Cakkavākajātakaṃ (8)

69.

Kāsāyavatthe sakuṇe vadāmi, duve duve nandamane [nandimane (sī. pī.)] carante;

Kaṃ aṇḍajaṃ aṇḍajā mānusesu, jātiṃ pasaṃsanti tadiṅgha brūtha.

70.

Amhe manussesu manussahiṃsa, anubbate [anupubbake (ka.)] cakkavāke vadanti;

Kalyāṇabhāvamhe [bhāva’mha (sī. pī.)] dijesu sammatā, abhirūpā [abhītarūpā (sī. syā. pī.)] vicarāma aṇṇave. ( ) [(na ghāsahetūpi karoma pāpaṃ) (ka.)]

71.

Kiṃ aṇṇave kāni phalāni bhuñje, maṃsaṃ kuto khādatha cakkavākā;

Kiṃ bhojanaṃ bhuñjatha vo anomā [abhiṇhaṃ (ka.)], balañca vaṇṇo ca anapparūpā [anapparūpo (sī. syā. pī.)].

72.

Na aṇṇave santi phalāni dhaṅka, maṃsaṃ kuto khādituṃ cakkavāke;

Sevālabhakkhamha [bhakkhimha (ka.)] apāṇabhojanā [avākabhojanā (sī. pī.)], na ghāsahetūpi karoma pāpaṃ.

73.

Na me idaṃ ruccati cakkavāka, asmiṃ bhave bhojanasannikāso;

Ahosi pubbe tato me aññathā, icceva me vimati ettha jātā.

74.

Ahampi maṃsāni phalāni bhuñje, annāni ca loṇiyateliyāni;

Rasaṃ manussesu labhāmi bhottuṃ, sūrova saṅgāmamukhaṃ vijetvā;

Na ca me tādiso vaṇṇo, cakkavāka yathā tava.

75.

Asuddhabhakkhosi khaṇānupātī, kicchena te labbhati annapānaṃ;

Na tussasī rukkhaphalehi dhaṅka, maṃsāni vā yāni susānamajjhe.

76.

Yo sāhasena adhigamma bhoge, paribhuñjati dhaṅka khaṇānupātī;

Tato upakkosati naṃ sabhāvo, upakkuṭṭho vaṇṇabalaṃ jahāti.

77.

Appampi ce nibbutiṃ bhuñjatī yadi, asāhasena aparūpaghātī [asāhasenānupaghātino (ka.)];

Balañca vaṇṇo ca tadassa hoti, na hi sabbo āhāramayena vaṇṇoti.

Cakkavākajātakaṃ aṭṭhamaṃ.

435. Haliddirāgajātakaṃ (9)

78.

Sutitikkhaṃ araññamhi, pantamhi sayanāsane;

Ye ca gāme titikkhanti, te uḷāratarā tayā.

79.

Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito.

80.

Yo te [yo taṃ (syā. jā. 1.4.190 araññajātakepi)] vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito gato.

81.

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

82.

Yo ca dhammena carati, carantopi na maññati;

Visuddhakāriṃ sappaññaṃ, taṃ bhajehi ito gato.

83.

Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyā.

84.

Āsīvisaṃva kupitaṃ, mīḷhalittaṃ mahāpathaṃ;

Ārakā parivajjehi, yānīva visamaṃ pathaṃ.

85.

Anatthā tāta vaḍḍhanti, bālaṃ accupasevato;

Māssu bālena saṃgacchi, amitteneva sabbadā.

86.

Taṃ tāhaṃ tāta yācāmi, karassu vacanaṃ mama;

Māssu bālena saṃgacchi [saṃgañchi (sī. pī.)], dukkho bālehi saṅgamoti.

Haliddirāgajātakaṃ navamaṃ.

436. Samuggajātakaṃ (10)

87.

Kuto nu āgacchatha bho tayo janā, svāgatā etha [svāgataṃ ettha (sī. pī.)] nisīdathāsane;

Kaccittha bhonto kusalaṃ anāmayaṃ, cirassamabbhāgamanaṃ hi vo idha.

88.

Ahameva eko idha majja patto, na cāpi me dutiyo koci vijjati;

Kimeva sandhāya te bhāsitaṃ ise, ‘‘kuto nu āgacchatha bho tayo janā’’.

89.

Tuvañca eko bhariyā ca te piyā, samuggapakkhittanikiṇṇamantare ;

Sā rakkhitā kucchigatāva [kucchigatā ca (ka.)] te sadā, vāyussa [harissa (ka.)] puttena sahā tahiṃ ratā.

90.

Saṃviggarūpo isinā viyākato [pabyākato (ka.), byākato (syā. pī.)], so dānavo tattha samuggamuggili;

Addakkhi bhariyaṃ suci māladhāriniṃ, vāyussa puttena sahā tahiṃ rataṃ.

91.

Sudiṭṭharūpamuggatapānuvattinā [sudiṭṭharūpuggatapānuvattinā (sī. syā. pī.)], hīnā narā ye pamadāvasaṃ gatā;

Yathā have pāṇarivettha rakkhitā, duṭṭhā mayī aññamabhippamodayi.

92.

Divā ca ratto ca mayā upaṭṭhitā, tapassinā jotirivā vane vasaṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

93.

Sarīramajjhamhi ṭhitātimaññahaṃ, mayhaṃ ayanti asatiṃ asaññataṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

94.

Surakkhitaṃ meti kathaṃ nu vissase, anekacittāsu na hatthi [anekacittā puna hettha (ka.)] rakkhaṇā;

Etā hi pātālapapātasannibhā, etthappamatto byasanaṃ nigacchati.

95.

Tasmā hi te sukhino vītasokā, ye mātugāmehi caranti nissaṭā;

Etaṃ sivaṃ uttamamābhipatthayaṃ, na mātugāmehi kareyya santhavanti.

Samuggajātakaṃ dasamaṃ.

437. Pūtimaṃsajātakaṃ (11)

96.

Na kho me ruccati āḷi, pūtimaṃsassa pekkhanā;

Etādisā sakhārasmā, ārakā parivajjaye.

97.

Ummattikā ayaṃ veṇī, vaṇṇeti patino sakhiṃ;

Pajjhāyi [pajjhāti (sī. pī.), pajjhāyati (sī. niyya)] paṭigacchantiṃ, āgataṃ meṇḍa [meḷa (sī. pī.)] mātaraṃ.

98.

Tvaṃ khosi samma ummatto, dummedho avicakkhaṇo;

Yo tvaṃ [so tvaṃ (syā.)] matālayaṃ katvā, akālena vipekkhasi.

99.

Na akāle vipekkheyya, kāle pekkheyya paṇḍito;

Pūtimaṃsova pajjhāyi [pajjhāti (sī. pī.), pajjhāyati (sī. niyya)], yo akāle vipekkhati.

100.

Piyaṃ kho āḷi me hotu, puṇṇapattaṃ dadāhi me;

Pati sañjīvito mayhaṃ, eyyāsi piyapucchikā [pucchitā (syā. ka.)].

101.

Piyaṃ kho āḷi te hotu, puṇṇapattaṃ dadāmi te;

Mahatā parivārena [parihārena (syā.)], essaṃ [esaṃ (sī. pī.)] kayirāhi [kayirāsi (pī.)] bhojanaṃ.

102.

Kīdiso tuyhaṃ parivāro, yesaṃ kāhāmi bhojanaṃ;

Kiṃnāmakā ca te sabbe, taṃ [te (sī. syā. pī.)] me akkhāhi pucchitā.

103.

Māliyo caturakkho ca, piṅgiyo atha jambuko;

Ediso mayhaṃ parivāro, tesaṃ kayirāhi [kayirāsi (pī.)] bhojanaṃ.

104.

Nikkhantāya agārasmā, bhaṇḍakampi vinassati;

Ārogyaṃ āḷino vajjaṃ [vacchaṃ (?)], idheva vasa māgamāti.

Pūtimaṃsajātakaṃ ekādasamaṃ.

438. Daddarajātakaṃ (12)

105.

Yo te puttake akhādi, dinnabhatto adūsake;

Tasmiṃ dāṭhaṃ nipātehi, mā te muccittha jīvato.

106.

Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Padesaṃ taṃ na passāmi, yattha dāṭhaṃ nipātaye.

107.

Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye.

108.

Kinnu subāhu taramānarūpo, paccāgatosi saha māṇavena;

Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ, akkhāhi me pucchito etamatthaṃ.

109.

Yo te sakhā daddaro sādhurūpo, tassa vadhaṃ parisaṅkāmi ajja;

Purisassa kammāyatanāni sutvā, nāhaṃ sukhiṃ daddaraṃ ajja maññe.

110.

Kānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Kaṃ vā paṭiññaṃ purisassa sutvā, parisaṅkasi daddaraṃ māṇavena.

111.

Ciṇṇā kaliṅgā caritā vaṇijjā, vettācaro saṅkupathopi ciṇṇo;

Naṭehi ciṇṇaṃ saha vākurehi [vākarehi (pī. sī. niyya), vāgurehi (?)], daṇḍena yuddhampi samajjamajjhe.

112.

Baddhā kulīkā [kuliṅkā (sī. pī.)] mitamāḷhakena, akkhā jitā [akkhācitā (sī. aṭṭha.)] saṃyamo abbhatīto;

Abbāhitaṃ [appahitaṃ (sī. syā.), abbūhitaṃ (pī. sī. niyya)] pubbakaṃ [pupphakaṃ (sī. syā.)] aḍḍharattaṃ, hatthā daḍḍhā piṇḍapaṭiggahena.

113.

Tānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Yathā ayaṃ dissati lomapiṇḍo, gāvo hatā kiṃ pana daddarassāti.

Daddarajātakaṃ dvādasamaṃ.

Navakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Varagijjha samajjana haṃsavaro, nidhisavhaya hārita pāṭaliko;

Ajarāmara dhaṅka titikkha kuto, atha dvādasa pekkhana daddaribhīti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app