15. Vīsatinipāto

497. Mātaṅgajātakaṃ (1)

1.

Kuto nu āgacchasi dummavāsī [rummavāsī (sī. pī.)], otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca [paṭimucca (sī. pī.)] kaṇṭhe, ko re tuvaṃ hosi [hohisi (sī. pī.)] adakkhiṇeyyo.

2.

Annaṃ tavedaṃ [tava idaṃ (ka. sī. pī.), tavayidaṃ (syā.)] pakataṃ yasassi, taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ, uttiṭṭhapiṇḍaṃ labhataṃ sapāko.

3.

Annaṃ mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)] pakataṃ brāhmaṇānaṃ, attatthāya saddahato mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)];

Apehi etto kimidhaṭṭhitosi, na mādisā tuyhaṃ dadanti jamma.

4.

Thale ca ninne ca vapanti bījaṃ, anūpakhette phalamāsamānā [māsasānā (sī. pī.), māsiṃ samānā (syā.)];

Etāya saddhāya dadāhi dānaṃ, appeva ārādhaye dakkhiṇeyye.

5.

Khettāni mayhaṃ viditāni loke, yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalāni.

6.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi [yesu vasanti (sī. pī.)] sabbe, tānīdha khettāni apesalāni.

7.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe, tānīdha khettāni supesalāni.

8.

Kvettha gatā [kvattha gatā (syā.), kattheva bhaṭṭhā (pī.)] upajotiyo ca, upajjhāyo ca athavā gaṇḍakucchi [aṇḍakucchi (sī. syā. pī.)];

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [galayātha (ka.)] jammaṃ.

9.

Giriṃ nakhena khaṇasi, ayo dantehi [dantena (sī. pī.)] khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasi.

10.

Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi [pakkami (ka.)], brāhmaṇānaṃ udikkhataṃ.

11.

Āvellitaṃ [aveṭhitaṃ (sī. pī.)] piṭṭhito uttamaṅgaṃ, bāhuṃ [bāhaṃ (sī. pī.)] pasāreti akammaneyyaṃ [akampaneyyaṃ (ka.)];

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

12.

Idhāgamā samaṇo dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, so te imaṃ puttamakāsi evaṃ.

13.

Katamaṃ disaṃ agamā bhūripañño, akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvitaṃ.

14.

Vehāyasaṃ agamā bhūripañño, pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṃ agacchi, saccappaṭiñño isi sādhurūpo.

15.

Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

16.

Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṃ kupitaṃ viditvā, yakkhā hi te puttamakaṃsu evaṃ.

17.

Yakkhā ca me puttamakaṃsu evaṃ, tvaññeva me mā kuddho [kuddha (ka.)] brahmacāri;

Tumheva [tuyheva (ka.)] pāde saraṇaṃ gatāsmi, anvāgatā puttasokena bhikkhu.

18.

Tadeva hi etarahi ca mayhaṃ, manopadoso na mamatthi [mama natthi (pī.)] koci;

Putto ca te vedamadena matto, atthaṃ na jānāti adhicca vede.

19.

Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā;

Ekāparādhaṃ [etāparādhaṃ (ka.)] khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

20.

Idañca mayhaṃ uttiṭṭhapiṇḍaṃ, tava [natthi sī. pī. potthakesu] maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṃ [te puttaṃ (syā.)] na viheṭhayeyyuṃ, putto ca te hessati [hohiti (sī. pī.)] so arogo.

21.

Maṇḍabya bālosi parittapañño, yo puññakhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṃ, kiliṭṭhakammesu asaññatesu.

22.

Jaṭā ca kesā ajinā nivatthā, jarūdapānaṃva mukhaṃ parūḷhaṃ;

Pajaṃ imaṃ passatha dummarūpaṃ [rummarūpiṃ (sī. pī.)], na jaṭājinaṃ tāyati appapaññaṃ.

23.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesu dinnaṃ mahapphalanti.

Mātaṅgajātakaṃ paṭhamaṃ.

498. Cittasambhūtajātakaṃ (2)

24.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṃ mahānubhāvaṃ, sakammunā puññaphalūpapannaṃ.

25.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṃ, iddho mano tassa yathāpi mayhaṃ.

26.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Cittampi jānāhi [cittaṃ vijānāhi (sī. pī.)] tatheva deva, iddho mano tassa yathāpi tuyhaṃ.

27.

Bhavaṃ nu citto sutamaññato te, udāhu te koci naṃ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā, dadāmi te gāmavaraṃ satañca.

28.

Na cāhaṃ citto sutamaññato me, isī ca me etamatthaṃ asaṃsi;

‘‘Gantvāna rañño paṭigāhi [paṭigāyi (syā. ka.), paṭigāya (?)] gāthaṃ, api te varaṃ attamano dadeyya’’ [api nu te varaṃ attamano dadeyya (syā.), api nu te attamano varaṃ dade (ka.)].

29.

Yojentu ve rājarathe, sukate cittasibbane;

Kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha.

30.

Āhaññantu [āhaññare (syā.)] bherimudiṅgasaṅkhe [saṅkhā (syā.)], sīghāni yānāni ca yojayantu;

Ajjevahaṃ assamaṃ taṃ gamissaṃ, yattheva dakkhissamisiṃ nisinnaṃ.

31.

Suladdhalābho vata me ahosi, gāthā sugītā parisāya majjhe;

Svāhaṃ isiṃ sīlavatūpapannaṃ, disvā patīto sumanohamasmi.

32.

Āsanaṃ udakaṃ pajjaṃ, paṭiggaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

33.

Rammañca te āvasathaṃ karontu, nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya, ubhopi maṃ issariyaṃ karoma.

34.

Disvā phalaṃ duccaritassa rāja, atho suciṇṇassa mahāvipākaṃ;

Attānameva paṭisaṃyamissaṃ, na patthaye putta [puttaṃ (sī. pī.)] pasuṃ dhanaṃ vā.

35.

Dasevimā vassadasā, maccānaṃ idha jīvitaṃ;

Apattaññeva taṃ odhiṃ, naḷo chinnova sussati.

36.

Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

37.

Sohaṃ evaṃ pajānāmi [so ahaṃ suppajānāmi (sī. pī.)], maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

38.

Jāti narānaṃ adhamā janinda, caṇḍālayoni dvipadākaniṭṭhā [dipadākaniṭṭhā (sī. pī.)];

Sakehi kammehi supāpakehi, caṇḍālagabbhe [caṇḍāligabbhe (syā.)] avasimha pubbe.

39.

Caṇḍālāhumha avantīsu, migā nerañjaraṃ pati;

Ukkusā nammadātīre [rammadātīre (syā. ka.)], tyajja brāhmaṇakhattiyā.

40.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta [mameva (syā. ka.)] vākyaṃ, mākāsi kammāni dukkhudrayāni.

41.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhapphalāni.

42.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni rajassirāni.

43.

Upanīyati jīvitamappamāyu, vaṇṇaṃ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṃ, mākāsi kammaṃ nirayūpapattiyā.

44.

Addhā hi saccaṃ vacanaṃ tavetaṃ, yathā isī bhāsasi evametaṃ;

Kāmā ca me santi anapparūpā, te duccajā mādisakena bhikkhu.

45.

Nāgo yathā paṅkamajjhe byasanno, passaṃ thalaṃ nābhisambhoti gantuṃ;

Evampahaṃ [evamahaṃ (syā.)] kāmapaṅke byasanno, na bhikkhuno maggamanubbajāmi.

46.

Yathāpi mātā ca pitā ca puttaṃ, anusāsare kinti sukhī bhaveyya;

Evampi maṃ tvaṃ anusāsa bhante, yathā ciraṃ [yamācaraṃ (sī. pī. ka. aṭṭha.)] pecca sukhī bhaveyyaṃ.

47.

No ce tuvaṃ ussahase janinda, kāme ime mānusake pahātuṃ;

Dhammiṃ [dhammaṃ (sī. pī.)] baliṃ paṭṭhapayassu rāja, adhammakāro tava [adhammakāro ca te (sī. syā. pī.)] māhu raṭṭhe.

48.

Dūtā vidhāvantu disā catasso, nimantakā samaṇabrāhmaṇānaṃ;

Te annapānena upaṭṭhahassu, vatthena senāsanapaccayena ca.

49.

Annena pānena pasannacitto, santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi [mupeti (pī. ka.)] ṭhānaṃ.

50.

Sace ca taṃ rāja mado saheyya, nārīgaṇehi paricārayantaṃ;

Imameva gāthaṃ manasī karohi, bhāsesi [bhāsehi (syā. pī. ka.)] cenaṃ parisāya majjhe.

51.

Abbhokāsasayo jantu, vajantyā khīrapāyito;

Parikiṇṇo suvānehi [supinehi (sī. pī.)], svājja rājāti vuccatīti.

Cittasambhūtajātakaṃ dutiyaṃ.

499. Sivijātakaṃ (3)

52.

Dūre apassaṃ therova, cakkhuṃ yācitumāgato;

Ekanettā bhavissāma, cakkhuṃ me dehi yācito.

53.

Kenānusiṭṭho idha māgatosi, vanibbaka [vaṇibbaka (sī.)] cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena duccajaṃ.

54.

Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi, vanibbako cakkhupathāni yācituṃ.

55.

Vanibbato [vanibbako (syā. pī.)] mayha vaniṃ [vanaṃ (ka.), vaṇiṃ (sī. syā. pī.)] anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccajaṃ.

56.

Yena atthena āgacchi [āgañchi (sī. pī.)], yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

57.

Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato, yadicchase tvaṃ tadate samijjhatu.

58.

Mā no deva adā cakkhuṃ, mā no sabbe parākari [parakkari (syā. ka. aṭṭha.), parikkari (ka.) pari + ā + kari = parākari];

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

59.

Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

60.

Yathā taṃ sivayo [sīviyo (syā.)] sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ [parikareyyuṃ (syā. pī.)], evaṃ dehi rathesabha.

61.

Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ [bhūmyā (sī. pī.)] so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

62.

Yo ve dassanti vatvāna, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

63.

Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo.

64.

Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetu.

65.

Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mama [mamaṃ (sī. pī.)].

66.

Sakhā ca mitto ca mamāsi sīvika [sīvaka (sī. pī.)], susikkhito sādhu karohi me vaco;

Uddharitvā [uddhatva (sī.), laddha tvaṃ (pī.)] cakkhūni mamaṃ jigīsato, hatthesu ṭhapehi [āvesi (sī.)] vanibbakassa.

67.

Codito sivirājena, siviko vacanaṅkaro;

Rañño cakkhūnuddharitvā [cakkhūni uddhatvā (sī. pī.)], brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi, andho rājā upāvisi.

68.

Tato so katipāhassa, uparūḷhesu cakkhusu;

Sūtaṃ āmantayī rājā, sivīnaṃ raṭṭhavaḍḍhano.

69.

Yojehi sārathi yānaṃ, yuttañca paṭivedaya;

Uyyānabhūmiṃ gacchāma, pokkharañño vanāni ca.

70.

So ca pokkharaṇītīre [pokkharaṇiyā tīre (sī. pī.)], pallaṅkena upāvisi;

Tassa sakko pāturahu, devarājā sujampati.

71.

Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasi.

72.

Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccati.

73.

Yāni saccāni dvipadinda, tāni bhāsassu khattiya;

Saccaṃ te bhaṇamānassa, puna cakkhu bhavissati.

74.

Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjatha.

75.

Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato [vaṇibbino (sī.), vanibbino (pī.)].

76.

Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjatha.

77.

Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

78.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te.

79.

Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

80.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

81.

Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ [datvā mānusakaṃ (sī.)] cakkhuṃ, laddhaṃ me [me iti padaṃ natthi sī. potthake] cakkhuṃ amānusaṃ.

82.

Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhānanti.

Sivijātakaṃ tatiyaṃ.

500. Sirīmantajātakaṃ (4)

83.

Paññāyupetaṃ siriyā vihīnaṃ, yasassinaṃ vāpi apetapaññaṃ;

Pucchāmi taṃ senaka etamatthaṃ, kamettha seyyo kusalā vadanti.

84.

Dhīrā ca bālā ca have janinda, sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa, yasassino pesakarā [pessakarā (sī. pī.)] bhavanti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva [sirimāva (sī. syā. pī.)] seyyo.

85.

Tuvampi pucchāmi anomapañña, mahosadha kevaladhammadassi;

Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ, kamettha seyyo kusalā vadanti.

86.

Pāpāni kammāni karoti bālo [karonti bālā (syā. ka.)], idhameva [idameva (syā. ka. aṭṭha.), imameva (ka.)] seyyo iti maññamāno [maññamānā (syā. ka.)];

Idhalokadassī paralokamadassī, ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

87.

Na sippametaṃ vidadhāti bhogaṃ, na bandhuvā [na bandhavā (sī. syā. ka.)] na sarīravaṇṇo yo [na sarīrāvakāso (sī. syā. pī.)];

Passeḷamūgaṃ sukhamedhamānaṃ, sirī hi naṃ bhajate goravindaṃ [gorimandaṃ (sī. pī.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

88.

Laddhā sukhaṃ majjati appapañño, dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho, pavedhati vāricarova ghamme;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

89.

Dumaṃ yathā sāduphalaṃ araññe, samantato samabhisaranti [samabhicaranti (sī. pī.)] pakkhī;

Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ, bahujjano bhajati atthahetu;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

90.

Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kandantametaṃ dummedhaṃ, kaḍḍhanti nirayaṃ bhusaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

91.

Yā kāci najjo gaṅgamabhissavanti, sabbāva tā nāmagottaṃ jahanti;

Gaṅgā samuddaṃ paṭipajjamānā, na khāyate iddhiṃ paññopi loke [iddhiparo hi loke (ka. sī. syā.), iddhiparo hi loko (sī. pī. aṭṭha.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

92.

Yametamakkhā udadhiṃ mahantaṃ, savanti najjo sabbakālamasaṅkhyaṃ;

So sāgaro niccamuḷāravego, velaṃ na acceti mahāsamuddo.

93.

Evampi bālassa pajappitāni, paññaṃ na acceti sirī kadāci;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

94.

Asaññato cepi paresamatthaṃ, bhaṇāti sandhānagato [saṇṭhānagato (syā. pī.), santhānagato (sī.)] yasassī;

Tasseva taṃ rūhati ñātimajjhe, sirī hi naṃ [sirihīnaṃ (sī. ka.), sirīhīnaṃ (syā. pī.)] kārayate na paññā [na pañño (sī.), na paññaṃ (syā. ka.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

95.

Parassa vā attano vāpi hetu, bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe, pacchāpi [peccampi (sī. pī.), peccāpi (?)] so duggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

96.

Atthampi ce bhāsati bhūripañño, anāḷhiyo [anālayo (pī.)] appadhano daliddo;

Na tassa taṃ rūhati ñātimajjhe, sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

97.

Parassa vā attano vāpi hetu, na bhāsati alikaṃ bhūripañño;

So pūjito hoti sabhāya majjhe, pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

98.

Hatthī gavassā maṇikuṇḍalā ca, thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti, iddhassa posassa aniddhimanto;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

99.

Asaṃvihitakammantaṃ, bālaṃ dummedhamantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

100.

Pañca paṇḍitā mayaṃ bhaddante, sabbe pañjalikā upaṭṭhitā;

Tvaṃ no abhibhuyya issarosi, sakkova bhūtapati devarājā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

101.

Dāsova paññassa yasassi bālo, atthesu jātesu tathāvidhesu;

Yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha bālo;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

102.

Addhā hi paññāva sataṃ pasatthā, kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṃ, paññaṃ na acceti sirī kadāci.

103.

Yaṃ taṃ apucchimha akittayī no, mahosadha kevaladhammadassī;

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasāti.

Sirīmantajātakaṃ [sirimandajātakaṃ (sī. syā. pī.)] catutthaṃ.

501. Rohaṇamigajātakaṃ (5)

104.

Ete yūthā patiyanti, bhītā maraṇassa [maraṇā (syā. pī.), maraṇa (ka.)] cittaka;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

105.

Nāhaṃ rohaṇa [rohanta (sī. pī.), rohana (syā.)] gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

106.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

107.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ [bandhaṃ (ka.)] jahissāmi, idha hissāmi jīvitaṃ.

108.

Gaccha bhīru palāyassu, kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

109.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

110.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

111.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvitaṃ.

112.

Ayaṃ so luddako eti, luddarūpo [ruddarūpo (sī. pī.)] sahāvudho;

Yo no vadhissati ajja, usunā sattiyā api [mapi (sī. syā. pī.)].

113.

Sā muhuttaṃ palāyitvā, bhayaṭṭā [bhayaṭṭhā (pī.)] bhayatajjitā;

Sudukkaraṃ akarā bhīru, maraṇāyūpanivattatha.

114.

Kinnu teme migā honti, muttā baddhaṃ upāsare;

Na taṃ cajitumicchanti, jīvitassapi kāraṇā.

115.

Bhātaro honti me ludda, sodariyā ekamātukā;

Na maṃ cajitumicchanti, jīvitassapi kāraṇā.

116.

Te hi nūna marissanti, andhā apariṇāyakā;

Pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddaka.

117.

So vo ahaṃ pamokkhāmi, mātāpettibharaṃ migaṃ;

Nandantu mātāpitaro, muttaṃ disvā mahāmigaṃ.

118.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmigaṃ.

119.

Kathaṃ tvaṃ pamokkho [kathaṃ pamokkho (sī. pī.), kathaṃ te parokkho (?)] āsi, upanītasmi jīvite;

Kathaṃ putta amocesi, kūṭapāsamha luddako.

120.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, cittako maṃ amocayi.

121.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, sutanā maṃ amocayi.

122.

Sutvā kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāni sutvāna, luddako maṃ amocayi.

123.

Evaṃ ānandito hotu, saha dārehi luddako;

Yathā mayajja nandāma, disvā rohaṇamāgataṃ.

124.

Nanu tvaṃ avaca [avacā (sī. pī.)] ludda, ‘‘migacammāni āhariṃ’’;

Atha kena nu vaṇṇena, migacammāni nāhari.

125.

Āgamā ceva hatthatthaṃ, kūṭapāsañca so migo;

Abajjhi taṃ [abajjhi tañca (pī.)] migarājaṃ, tañca muttā upāsare.

126.

Tassa me ahu saṃvego, abbhuto lomahaṃsano;

Imañcāhaṃ migaṃ haññe, ajja hissāmi jīvitaṃ.

127.

Kīdisā te migā ludda, kīdisā dhammikā migā;

Kathaṃvaṇṇā kathaṃsīlā, bāḷhaṃ kho ne pasaṃsasi.

128.

Odātasiṅgā sucivāḷā, jātarūpatacūpamā;

Pādā lohitakā tesaṃ, añjitakkhā manoramā.

129.

Edisā te migā deva, edisā dhammikā migā;

Mātāpettibharā deva, na te so abhihārituṃ [abhihārayuṃ (ka. sī.), abhihārayiṃ (syā.), abhihārayaṃ (pī.)].

130.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca [caturassañca (syā. ka.)] pallaṅkaṃ, umāpupphasarinnibhaṃ [ummāpupphasirinnibhaṃ (sī. syā. pī. ka.)].

131.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Dhammena rajjaṃ kāressaṃ, bahukāro mesi luddaka.

132.

Kasivāṇijjā [kasī vaṇijjā (sī. syā. pī.)] iṇadānaṃ, uñchācariyā ca luddaka;

Etena dāraṃ posehi, mā pāpaṃ akarī punāti [akarā punanti (ka. sī. pī.)].

Rohaṇamigajātakaṃ [rohantamigajātakaṃ (sī. pī.)] pañcamaṃ.

502. Cūḷahaṃsajātakaṃ (6)

133.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

134.

Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā [nāpekkhamānā (ka.)] gacchanti, kiṃ eso avahiyyasi.

135.

Pateva patataṃ seṭṭha, natthi baddhe sahāyatā [sahāyakā (syā.)];

Mā anīghāya hāpesi, kāmaṃ sumukha pakkama.

136.

Nāhaṃ ‘‘dukkhapareto’’ti [dukkhaparetopi (ka.)], dhataraṭṭha tuvaṃ [tavaṃ (sī. pī.)] jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

137.

Etadariyassa kalyāṇaṃ, yaṃ tvaṃ sumukha bhāsasi;

Tañca vīmaṃsamānohaṃ, ‘‘patatetaṃ’’ avassajiṃ.

138.

Apadena padaṃ yāti, antalikkhacaro [antalikkhe caro (sī. pī.)] dijo;

Ārā pāsaṃ na bujjhi tvaṃ, haṃsānaṃ pavaruttama [pavaruttamo (ka. sī. pī.)].

139.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

140.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, tvaññeva [tvañca taṃ (sī.), tvañca (pī.)] avahiyyasi.

141.

Ete bhutvā ca pitvā ca, pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā, tvaññeveko upāsasi.

142.

Kinnu tyāyaṃ [tāyaṃ (sī. syā. pī.)] dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahiyyasi.

143.

Rājā me so dijo mitto, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

144.

Yo ca tvaṃ sakhino hetu, pāṇaṃ cajitumicchasi;

So te sahāyaṃ muñcāmi, hotu rājā tavānugo.

145.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, disvā muttaṃ dijādhipaṃ.

146.

Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

147.

Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

148.

Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ārā amittā te, chāyā dakkhiṇatoriva.

149.

Athopi me amaccesu, doso koci na vijjati;

Atho ārā amittā me, chāyā dakkhiṇatoriva.

150.

Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

151.

Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

152.

Kacci te bahavo puttā, sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā, sammodanti tato tato.

153.

Satameko ca me puttā, dhataraṭṭha mayā sutā;

Tesaṃ tvaṃ kiccamakkhāhi, nāvarujjhanti [nāvarajjhanti (ka. sī. pī.)] te vaco.

154.

Upapannopi ce hoti, jātiyā vinayena vā;

Atha pacchā kurute yogaṃ, kicche [kicce (sī. syā. pī.)] āpāsu [āvāsu (syā.), āpadāsu (ka.)] sīdati.

155.

Tassa saṃhīrapaññassa, vivaro jāyate mahā;

Rattimandhova [nattamandhova (sī. pī.)] rūpāni, thūlāni manupassati.

156.

Asāre sārayogaññū, matiṃ na tveva vindati;

Sarabhova giriduggasmiṃ, antarāyeva sīdati.

157.

Hīnajaccopi ce hoti, uṭṭhātā dhitimā naro;

Ācārasīlasampanno, nise aggīva bhāsati.

158.

Etaṃ me upamaṃ katvā, putte vijjāsu vācaya [ṭhāpasa (syā. ka.)];

Saṃvirūḷhetha medhāvī, khette bījaṃva [khettabījaṃva (sī. pī.)] vuṭṭhiyāti.

Cūḷahaṃsajātakaṃ chaṭṭhaṃ.

503. Sattigumbajātakaṃ (7)

159.

Migaluddo mahārājā, pañcālānaṃ rathesabho;

Nikkhanto saha senāya, ogaṇo vanamāgamā.

160.

Tatthaddasā araññasmiṃ, takkarānaṃ kuṭiṃ kataṃ;

Tassā [tasmā (syā. pī. ka.)] kuṭiyā nikkhamma, suvo luddāni bhāsati.

161.

Sampannavāhano poso, yuvā sammaṭṭhakuṇḍalo [kuṇḍalī (syā. ka.)];

Sobhati lohituṇhīso, divā sūriyova bhāsati.

162.

Majjhanhike [majjhantike (sabbattha)] sampatike, sutto rājā sasārathi;

Handassābharaṇaṃ sabbaṃ, gaṇhāma sāhasā [sahasā (sī. syā. pī.)] mayaṃ.

163.

Nisīthepi raho dāni, sutto rājā sasārathi;

Ādāya vatthaṃ maṇikuṇḍalañca, hantvāna sākhāhi avattharāma.

164.

Kinnu ummattarūpova, sattigumba pabhāsasi;

Durāsadā hi rājāno, aggi pajjalito yathā.

165.

Atha tvaṃ patikolamba, matto thullāni gajjasi;

Mātari mayhaṃ naggāya, kinnu tvaṃ vijigucchase.

166.

Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi;

Sakuṇo me na ruccati, aññaṃ gacchāma assamaṃ.

167.

Yutto ratho mahārāja, yutto ca balavāhano;

Adhitiṭṭha mahārāja, aññaṃ gacchāma assamaṃ.

168.

Ko numeva gatā [kva nu’me’pagatā (?)] sabbe, ye asmiṃ paricārakā;

Esa gacchati pañcālo, mutto tesaṃ adassanā.

169.

Kodaṇḍakāni gaṇhatha, sattiyo tomarāni ca;

Esa gacchati pañcālo, mā vo muñcittha jīvataṃ [jīvitaṃ (bahūsu)].

170.

Athāparo paṭinandittha, suvo lohitatuṇḍako;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

171.

Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

172.

Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

173.

Araññaṃ uñchāya gatā, ye asmiṃ paricārakā;

Sayaṃ uṭṭhāya gaṇhavho, hatthā me natthi dātave.

174.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Atheso itaro pakkhī, suvo luddāni bhāsati.

175.

‘‘Etaṃ hanatha bandhatha, mā vo muñcittha jīvataṃ’’;

Iccevaṃ vilapantassa, sotthiṃ [sotthī (syā.)] pattosmi assamaṃ.

176.

Bhātarosma mahārāja, sodariyā ekamātukā;

Ekarukkhasmiṃ saṃvaḍḍhā, nānākhettagatā ubho.

177.

Sattigumbo ca corānaṃ, ahañca isīnaṃ idha;

Asataṃ so, sataṃ ahaṃ, tena dhammena no vinā.

178.

Tattha vadho ca bandho ca, nikatī vañcanāni ca;

Ālopā sāhasākārā, tāni so tattha sikkhati.

179.

Idha saccañca dhammo ca, ahiṃsā saṃyamo damo;

Āsanūdakadāyīnaṃ, aṅke vaddhosmi bhāradha [bhārata (sī. syā. pī.)].

180.

Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

181.

Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi [sahavāsopi (syā. ka.)] tādiso.

182.

Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā [upalimpabhayā (syā. ka.)] dhīro, neva pāpasakhā siyā.

183.

Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti [pūtī (sī. pī.)] vāyanti, evaṃ bālūpasevanā.

184.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi [surabhī (sī. syā. pī.)] vāyanti, evaṃ dhīrūpasevanā.

185.

Tasmā pattapuṭasseva [phalapuṭasseva (sī. pī.), palapuṭasseva (ka. aṭṭha.), palāsapuṭasseva (syā. ka.)], ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggatinti.

Sattigumbajātakaṃ sattamaṃ.

504. Bhallātiyajātakaṃ (8)

186.

Bhallātiyo [bhallāṭiyo (sī. pī.)] nāma ahosi rājā, raṭṭhaṃ pahāya migavaṃ acāri so;

Agamā girivaraṃ gandhamādanaṃ, supupphitaṃ [sampupphitaṃ (sī. pī.)] kimpurisānuciṇṇaṃ.

187.

Sāḷūrasaṅghañca nisedhayitvā, dhanuṃ [dhanu (sī. syā. pī.)] kalāpañca so nikkhipitvā;

Upāgami vacanaṃ vattukāmo, yatthaṭṭhitā kimpurisā ahesuṃ.

188.

Himaccaye hemavatāya tīre, kimidhaṭṭhitā mantayavho abhiṇhaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ nu [kathaṃ vo (sī. syā. pī.)] jānanti manussaloke.

189.

Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, sītodakā [sītodiyā (sī. pī.), sītodikā (?)] anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā, jānanti no kimpurisāti ludda.

190.

Sukiccharūpaṃ paridevayavho [paridevathavho (?) moggallānabyākaraṇe 6.38 suttaṃ], āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane rodatha appatītā.

191.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane vilapatha appatītā.

192.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane socatha appatītā.

193.

Mayekarattaṃ [rattiṃ (pī.)] vippavasimha ludda, akāmakā aññamaññaṃ sarantā;

Tamekarattaṃ anutappamānā, socāma ‘‘sā ratti punaṃ na hessati’’.

194.

Yamekarattaṃ anutappathetaṃ, dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vinā vāsamakappayittha.

195.

Yamimaṃ [yayimaṃ (ka. sī.)] nadiṃ passasi sīghasotaṃ, nānādumacchādanaṃ selakūlaṃ [dumacchadanaṃ selakūṭaṃ (sī. pī.), dumasañchannaṃ selakūlaṃ (ka.)];

Taṃ me piyo uttari vassakāle, mamañca maññaṃ anubandhatīti.

196.

Ahañca aṅkolakamocināmi, atimuttakaṃ sattaliyothikañca;

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

197.

Ahañcidaṃ kuravakamocināmi, uddālakā pāṭalisindhuvārakā [sindhuvāritā (syā. pī. ka.)];

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

198.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi mālaṃ;

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

199.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi bhāraṃ;

Idañca no hehiti santharatthaṃ, yatthajjimaṃ [yatthajjamaṃ (sī. pī.)] viharissāma [viharissāmu (pī.)] rattiṃ.

200.

Ahañca kho agaḷuṃ [aggalu (syā. ka.), akaluṃ (pī.)] candanañca, silāya piṃsāmi pamattarūpā;

‘‘Piyo ca me hehiti rositaṅgo, ahañca naṃ rositā ajjhupessaṃ’’.

201.

Athāgamā salilaṃ sīghasotaṃ, nudaṃ sāle salaḷe kaṇṇikāre;

Āpūratha [apūratha (sī. pī.), āpūrathe (syā.)] tena muhuttakena, sāyaṃ nadī āsi mayā suduttarā.

202.

Ubhosu tīresu mayaṃ tadā ṭhitā, sampassantā ubhayo aññamaññaṃ;

Sakimpi rodāma sakiṃ hasāma, kicchena no āgamā [agamā (sī. syā. pī.)] saṃvarī sā.

203.

Pātova [pāto ca (sī. syā. pī.)] kho uggate sūriyamhi, catukkaṃ nadiṃ uttariyāna ludda;

Āliṅgiyā aññamaññaṃ mayaṃ ubho, sakimpi rodāma sakiṃ hasāma.

204.

Tīhūnakaṃ sattasatāni ludda, yamidha mayaṃ vippavasimha pubbe;

Vassekimaṃ [vāsekimaṃ (sī. pī.)] jīvitaṃ bhūmipāla, ko nīdha kantāya vinā vaseyya.

205.

Āyuñca vo kīvatako nu samma, sacepi jānātha vadetha āyuṃ;

Anussavā vuḍḍhato āgamā vā, akkhātha me taṃ avikampamānā.

206.

Āyuñca no vassasahassaṃ ludda, na cantarā pāpako atthi rogo;

Appañca [appaṃva (syā. ka.)] dukkhaṃ sukhameva bhiyyo, avītarāgā vijahāma jīvitaṃ.

207.

Idañca sutvāna amānusānaṃ, bhallātiyo ittara jīvitanti;

Nivattatha na migavaṃ acari, adāsi dānāni abhuñji bhoge.

208.

Idañca sutvāna amānusānaṃ, sammodatha mā kalahaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

209.

Idañca sutvāna amānusānaṃ, sammodatha mā vivādaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

210.

Vividhaṃ [vividha (sī. syā.)] adhimanā suṇomahaṃ, vacanapathaṃ tava atthasaṃhitaṃ;

Muñcaṃ [muñca (sī. pī.)] giraṃ nudaseva me daraṃ, samaṇa sukhāvaha jīva me ciranti.

Bhallātiyajātakaṃ aṭṭhamaṃ.

505. Somanassajātakaṃ (9)

211.

Ko taṃ hiṃsati heṭheti, kiṃ [kinnu (pī. ka.)] dummano socasi appatīto;

Kassajja mātāpitaro rudantu, kvajja setu [ko nvejja seti (ka.), ko ajja setu (?)] nihato pathabyā.

212.

Tuṭṭhosmi deva tava dassanena, cirassaṃ passāmi taṃ bhūmipāla;

Ahiṃsako reṇumanuppavissa, puttena te heṭhayitosmi [pothayitosmi (ka.)] deva.

213.

Āyantu dovārikā khaggabandhā [khaggabaddhā (sī. pī.)], kāsāviyā yantu [hantu (ka.)] antepurantaṃ;

Hantvāna taṃ somanassaṃ kumāraṃ, chetvāna sīsaṃ varamāharantu.

214.

Pesitā rājino dūtā, kumāraṃ etadabravuṃ;

Issarena vitiṇṇosi, vadhaṃ pattosi khattiya.

215.

Sa rājaputto paridevayanto, dasaṅguliṃ añjaliṃ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṃ, jīvaṃ maṃ netvā [jīvaṃ panetvā (sī. pī.)] paṭidassayetha.

216.

Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

217.

Āgacchuṃ [āgañchuṃ (sī.), āgañchu (pī.)] dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ, aparādho ko nidha mamajja atthi.

218.

Sāyañca pāto udakaṃ sajāti, aggiṃ sadā pāricaratappamatto;

Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, kasmā tuvaṃ brūsi gahappatīti.

219.

Tālā ca mūlā ca phalā ca deva, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, [brāhmaṇo gahapati tena hoti (sī. syā. pī.)] tasmā ahaṃ brūmi gahappatīti [brāhmaṇo gahapati tena hoti (sī. syā. pī.)].

220.

Saccaṃ kho etaṃ vadasi kumāra, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, sa [natthi idaṃ sī. syā. pī. potthakesu] brāhmaṇo gahapati tena hoti.

221.

Suṇantu mayhaṃ parisā samāgatā, sanegamā jānapadā ca sabbe;

Bālāyaṃ bālassa vaco nisamma, ahetunā ghātayate maṃ [ghātayate (sī. pī.)] janindo.

222.

Daḷhasmi mūle visaṭe virūḷhe, dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava [tavaṃ (sī. pī.)] janinda, anujāna maṃ pabbajissāmi deva.

223.

Bhuñjassu bhoge vipule kumāra, sabbañca te issariyaṃ dadāmi;

Ajjeva tvaṃ kurūnaṃ hohi rājā, mā pabbajī pabbajjā hi dukkhā.

224.

Kinnūdha deva tavamatthi bhogā, pubbevahaṃ [pubbe cahaṃ (ka.)] devaloke ramissaṃ;

Rūpehi saddehi atho rasehi, gandhehi phassehi manoramehi.

225.

Bhuttā ca me [bhuttā (sī. pī.)] bhogā tidivasmiṃ deva, parivāritā [paricāritā (ka.)] accharānaṃ gaṇena [accharāsaṃgaṇena (syā. pī. ka.)];

Tuvañca [tavañca (sī. pī.)] bālaṃ paraneyyaṃ viditvā, na tādise rājakule vaseyyaṃ.

226.

Sacāhaṃ bālo paraneyyo asmi, ekāparādhaṃ [etāparādhaṃ (ka.)] khama putta mayhaṃ;

Punapi ce edisakaṃ bhaveyya, yathāmatiṃ somanassa karohi.

227.

Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

228.

Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

229.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

230.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

231.

Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

232.

Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni [vaddhānumatāni (sī. pī.)] tāni.

233.

Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca [mātucca (pī.)] aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

234.

Kaṭukañhi sambādhaṃ sukicchaṃ [sukiccha (sī. pī.)] patto, madhurampi yaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmi.

235.

Putto tavāyaṃ taruṇo sudhamme, anukampako somanasso kumāro;

Taṃ yācamāno na labhāmi svajja [sajja (sī. pī.)], arahasi naṃ yācitave [yācituye (ka.)] tuvampi.

236.

Ramassu bhikkhācariyāya putta, nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupehi ṭhānaṃ.

237.

Acchera [acchariya (sī. syā. pī.)] rūpaṃ vata yādisañca, dukkhitaṃ maṃ dukkhāpayase sudhamme;

Yācassu puttaṃ iti vuccamānā, bhiyyova ussāhayase kumāraṃ.

238.

Ye vippamuttā anavajjabhogino [bhojino (sī. syā. pī.)], parinibbutā lokamimaṃ caranti;

Tamariyamaggaṃ paṭipajjamānaṃ, na ussahe vārayituṃ kumāraṃ.

239.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Yesāyaṃ sutvāna subhāsitāni, appossukkā vītasokā sudhammāti.

Somanassajātakaṃ navamaṃ.

506. Campeyyajātakaṃ (10)

240.

Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmi mānusiṃ [mānusī (syā. ka.)].

241.

Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

Kathaṃ nvayaṃ balaviriyūpapanno, hatthatta [hatthattha (sī. syā. pī.)] māgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karoti.

246.

Cātuddasiṃ pañcadasiṃ [pannarasiṃ (sī. syā. pī.)] ca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

247.

Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī [nāriyo (pī.)], tāpi taṃ saraṇaṃ gatā.

248.

Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

249.

Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

252.

Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

253.

Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

255.

Sacepi [sace hi (sī. pī. aṭṭha.)] vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye [saṃvaṭṭeyaṃ (sī. pī.), saṃvaṭṭeyya (syā. ka.)] bhūtadharā vasundharā;

Siluccayo meru samūlamuppate [mubbahe (sī. syā. pī. ka. aṭṭha.), muṭṭhahe (ka.)], na tvevahaṃ rāja musā bhaṇeyyaṃ.

257.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

258.

Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā [mama kāraṇā (sī. syā. pī.)] bandhanasmā pamutto, arahasi no jānituye [jānitāye (sī.), jānitave (syā.), jānitaye (pī.)] katāni.

259.

So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne.

260.

Saccappaṭiññā tavamesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu [gimhāsu (sī. syā. pī.)] vivajjayantu.

261.

Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāraṃ.

262.

Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanāni.

263.

Bherī mudiṅgā [mutiṅgā (sī. pī.)] paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahusobhamāno, purakkhato nārigaṇassa majjhe.

264.

Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijju pabhassaraṃ.

266.

Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ [naccayuṃ (sī. pī. ka.)].

268.

Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye [sopassaye (ka.)] candanasāralitte.

269.

So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ [kimatthiyaṃ (sī. syā. pī.)] nāga tapo karosi.

270.

Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

Najjo ca temā puthulomamacchā, āṭā [ādā (syā.), adā (pī.)] sakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

Imā ca te pokkharañño samantato, dibbā [dibyā (syā.), diviyā (pī.)] ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

275.

Na puttahetu na dhanassa hetu, na āyuno cāpi [vāpi (sī. pī.)] janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomi.

276.

Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

278.

Janinda nāññatra manussalokā, suddhī va saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

279.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakāni.

280.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakāni.

281.

Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

[ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)] Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu [ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)].

282.

Muttā ca [muttānañca (sī. syā.)] vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññāti.

Campeyyajātakaṃ dasamaṃ.

507. Mahāpalobhanajātakaṃ (11)

284.

Brahmalokā cavitvāna, devaputto mahiddhiko;

Rañño putto udapādi, sabbakāmasamiddhisu.

285.

Kāmā vā kāmasaññā vā, brahmaloke na vijjati;

Svāssu [yvāssa (sī.)] tāyeva saññāya, kāmehi vijigucchatha.

286.

Tassa cantepure āsi, jhānāgāraṃ sumāpitaṃ;

So tattha paṭisallīno [paṭisallāno (ka.)], eko rahasi jhāyatha.

287.

Sa rājā paridevesi, puttasokena aṭṭito;

Ekaputto cayaṃ mayhaṃ, na ca kāmāni bhuñjati.

288.

Ko nu khvettha [khettha (sī. pī.)] upāyo so, ko vā jānāti kiñcanaṃ;

Yo [ko (sī. pī.)] me puttaṃ palobheyya, yathā kāmāni patthaye.

289.

Ahu kumārī tattheva, vaṇṇarūpasamāhitā;

Kusalā naccagītassa, vādite ca padakkhiṇā.

290.

Sā tattha upasaṅkamma, rājānaṃ etadabravi;

Ahaṃ kho naṃ palobheyyaṃ, sace bhattā bhavissati.

291.

Taṃ tathāvādiniṃ rājā, kumāriṃ etadabravi;

Tvaññeva naṃ palobhehi, tava bhattā bhavissati.

292.

Sā ca antepuraṃ gantvā, bahuṃ kāmupasaṃhitaṃ;

Hadayaṅgamā pemanīyā, citrā gāthā abhāsatha.

293.

Tassā ca gāyamānāya, saddaṃ sutvāna nāriyā;

Kāmacchandassa uppajji, janaṃ so paripucchatha.

294.

Kasseso saddo ko vā so, bhaṇati uccāvacaṃ bahuṃ;

Hadayaṅgamaṃ pemanīyaṃ, aho [atho (sī. pī.)] kaṇṇasukhaṃ mama.

295.

Esā kho pamadā deva, khiḍḍā esā anappikā [anappakā (ka.)];

Sace tvaṃ kāme bhuñjeyya, bhiyyo bhiyyo chādeyyu taṃ.

296.

Iṅgha āgacchatorena [āgacchatorenaṃ (ka.) āgacchatu + orena], avidūramhi gāyatu;

Assamassa samīpamhi, santike mayhaṃ gāyatu.

297.

Tirokuṭṭamhi gāyitvā, jhānāgāramhi pāvisi;

Bandhi naṃ [bhandhituṃ (syā. ka.)] anupubbena, āraññamiva kuñjaraṃ.

298.

Tassa [tassā (syā.)] kāmarasaṃ ñatvā, issādhammo ajāyatha;

‘‘Ahameva kāme bhuñjeyyaṃ, mā añño puriso ahu’’.

299.

Tato asiṃ gahetvāna, purise hantuṃ upakkami;

Ahameveko bhuñjissaṃ, mā añño puriso siyā.

300.

Tato jānapadā sabbe, vikkandiṃsu samāgatā;

Putto tyāyaṃ mahārāja, janaṃ heṭhetyadūsakaṃ.

301.

Tañca rājā vivāhesi [nivāhesi (syā.), vihāhesi (pī.)], samhā raṭṭhā ca [raṭṭhāto (sī. pī.), raṭṭhato (ka.)] khattiyo;

Yāvatā vijitaṃ mayhaṃ, na te vatthabba [vattabba (sī. pī.)] tāvade.

302.

Tato so bhariyamādāya, samuddaṃ upasaṅkami;

Paṇṇasālaṃ karitvāna, vanamuñchāya pāvisi.

303.

Athettha isi māgacchi, samuddaṃ uparūpari;

So tassa gehaṃ pāvekkhi, bhattakāle upaṭṭhite.

304.

Tañca bhariyā palobhesi, passa yāva sudāruṇaṃ;

Cuto so brahmacariyamhā, iddhiyā parihāyatha.

305.

Rājaputto ca uñchāto, vanamūlaphalaṃ bahuṃ;

Sāyaṃ kājena [kācena (pī.)] ādāya, assamaṃ upasaṅkami.

306.

Isī ca khattiyaṃ disvā, samuddaṃ upasaṅkami;

‘‘Vehāyasaṃ gamissa’’nti, sīdate so mahaṇṇave.

307.

Khattiyo ca isiṃ disvā, sīdamānaṃ mahaṇṇave;

Tasseva anukampāya, imā gāthā abhāsatha.

308.

Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

309.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

310.

Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

311.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti naṃ.

312.

Khattiyassa vaco sutvā, isissa nibbidā ahu;

Laddhā porāṇakaṃ maggaṃ, gacchate so vihāyasaṃ.

313.

Khattiyo ca isiṃ disvā, gacchamānaṃ vihāyasaṃ;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayi.

314.

Tato so pabbajitvāna, kāmarāgaṃ virājayi;

Kāmarāgaṃ virājetvā, brahmalokūpago ahūti.

Mahāpalobhanajātakaṃ ekādasamaṃ.

508. Pañcapaṇḍitajātakaṃ (12)

315.

Pañca paṇḍitā samāgatāttha, pañhā me paṭibhāti taṃ suṇātha;

Nindiyamatthaṃ pasaṃsiyaṃ vā, kassevāvikareyya [kassa vāvīkareyya (ka.)] guyhamatthaṃ.

316.

Tvaṃ āvikarohi bhūmipāla, bhattā bhārasaho tuvaṃ vade taṃ;

Tava chandarucīni [chandañca ruciñca (sī. pī.)] sammasitvā, atha vakkhanti janinda pañca dhīrā.

317.

Yā sīlavatī anaññatheyyā [anaññadheyyā (sī. pī.)], bhattucchandavasānugā (piyā) [( ) natthi sī. pī. potthakesu] manāpā;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhariyāyāvikareyya [bhariyāya vāvīkareyya (ka.)] guyhamatthaṃ.

318.

Yo kicchagatassa āturassa, saraṇaṃ hoti gatī parāyanañca;

Nindiyamatthaṃ pasaṃsiyaṃ vā, sakhino vāvikareyya guyhamatthaṃ.

319.

Jeṭṭho [yo jeṭṭho (syā.)] atha majjhimo kaniṭṭho, yo [so (sī. syā. pī.)] ce sīlasamāhito ṭhitatto;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhātu vāvīkareyya guyhamatthaṃ.

320.

Yo ve pituhadayassa paddhagū [patthagū (syā.), pattagū (ka.)], anujāto pitaraṃ anomapañño;

Nindiyamatthaṃ pasaṃsiyaṃ vā, puttassāvikareyya [puttassa vāvīkareyya (ka.)] guyhamatthaṃ.

321.

Mātā dvipadājanindaseṭṭha, yā naṃ [yo taṃ (sī. pī.)] poseti chandasā piyena;

Nindiyamatthaṃ pasaṃsiyaṃ vā, mātuyāvīkareyya [mātuyā vāvīkareyya (ka.)] guyhamatthaṃ.

322.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā [anipphādāya (sī. pī.), anipphannatāya (syā.), ā nipphādā (?)] saheyya dhīro, nipphannova [nipphannattho (sī. pī.), nipphannatthova (syā.)] yathāsukhaṃ bhaṇeyya.

323.

Kiṃ tvaṃ vimanosi rājaseṭṭha, dvipadajaninda [dipadinda (sī. syā. pī.)] vacanaṃ suṇoma metaṃ [netaṃ (sī. pī.), tetaṃ (syā.)];

Kiṃ cintayamāno dummanosi, nūna deva aparādho atthi mayhaṃ.

324.

‘‘Paṇhe [pañño (sī. pī.), pañhe (syā.), panhe (ka.)] vajjho mahosadho’’ti, āṇatto me vadhāya bhūripañño;

Taṃ cintayamāno dummanosmi, na hi devī aparādho atthi tuyhaṃ.

325.

Abhidosagato dāni ehisi, kiṃ sutvā kiṃ saṅkate mano te;

Ko te kimavoca bhūripañña, iṅgha vacanaṃ suṇoma brūhi metaṃ.

326.

‘‘Paṇhe vajjho mahosadho’’ti, yadi te mantayitaṃ janinda dosaṃ;

Bhariyāya rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

327.

Yaṃ sālavanasmiṃ senako, pāpakammaṃ akāsi asabbhirūpaṃ;

Sakhinova rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

328.

Pukkusa [pakkusa (ka.) jā. 1.7.41 paṇṇajātake passitabbaṃ] purisassa te janinda, uppanno rogo arājayutto;

Bhātuñca [bhātucca (sī. pī.), bhātuva (syā.)] rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

329.

Ābādhoyaṃ asabbhirūpo, kāmindo [kāvindo (sī. pī.)] naradevena phuṭṭho;

Puttassa rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

330.

Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, sakko te adadā pitāmahassa;

Devindassa gataṃ tadajja hatthaṃ [devindassa tadajja hatthagataṃ (ka.)], mātuñca rahogato asaṃsi;

Guyhaṃ pātukataṃ sutaṃ mametaṃ.

331.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyya.

332.

Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

333.

Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

334.

Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

335.

Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

336.

Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bhedanti.

Pañcapaṇḍitajātakaṃ dvādasamaṃ.

509. Hatthipālajātakaṃ (13)

337.

Cirassaṃ vata passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Mahājaṭaṃ khāridharaṃ [bhāradharaṃ (pī.)], paṅkadantaṃ rajassiraṃ.

338.

Cirassaṃ vata passāma, isiṃ dhammaguṇe rataṃ;

Kāsāyavatthavasanaṃ, vākacīraṃ paṭicchadaṃ.

339.

Āsanaṃ udakaṃ pajjaṃ, paṭigaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

340.

Adhicca vede pariyesa vittaṃ, putte gahe [gehe (sī. syā. pī.)] tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya [paccanubhotva (syā.), paccanubhutva (pī.)] sabbaṃ, araññaṃ sādhu muni so pasattho.

341.

Vedā na saccā na ca vittalābho, na puttalābhena jaraṃ vihanti;

Gandhe rase muccana [muñcana (sī. ka.)] māhu santo, sakammunā [sakammanā (sī. pī.)] hoti phalūpapatti.

342.

Addhā hi saccaṃ vacanaṃ tavetaṃ, sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme [taveme (sī.), tava yime (syā. pī.)], passeyyuṃ taṃ vassasataṃ arogaṃ [arogyaṃ (syā. ka.)].

343.

Yassassa sakkhī maraṇena rāja, jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṃ kadāci, passeyyuṃ taṃ vassasataṃ arogaṃ.

344.

Yathāpi nāvaṃ puriso dakamhi, ereti ce naṃ upaneti tīraṃ;

Evampi byādhī satataṃ jarā ca, upaneti maccaṃ [maccu (syā. pī.)] vasamantakassa.

345.

Paṅko ca kāmā palipo ca kāmā, manoharā duttarā maccudheyyā;

Etasmiṃ paṅke palipe byasannā [visannā (syā. ka.)], hīnattarūpā na taranti pāraṃ.

346.

Ayaṃ pure luddamakāsi kammaṃ, svāyaṃ gahīto na hi mokkhito me;

Orundhiyā naṃ parirakkhissāmi, māyaṃ puna luddamakāsi kammaṃ.

347.

Gavaṃva [gāvaṃva (sī.)] naṭṭhaṃ puriso yathā vane, anvesatī [pariyesatī (sī. pī.)] rāja apassamāno;

Evaṃ naṭṭho esukārī mamattho, sohaṃ kathaṃ na gaveseyyaṃ rāja.

348.

Hiyyoti hiyyati [hīyoti hīyati (sī.)] poso, pareti parihāyati;

Anāgataṃ netamatthīti ñatvā, uppannachandaṃ ko panudeyya dhīro.

349.

Passāmi vohaṃ daharaṃ [daharī (syā. pī. ka.)] kumāriṃ, mattūpamaṃ ketakapupphanettaṃ;

Abhuttabhoge [abhutva bhoge (syā. ka. aṭṭha.), abhutva bhoge (pī.), bhoge atutvā (ka.)] paṭhame vayasmiṃ, ādāya maccu vajate kumāriṃ.

350.

Yuvā sujāto sumukho sudassano, sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca [paṭigacca (sī.), paṭigaccha (syā. pī.)] gehaṃ, anujāna maṃ pabbajissāmi deva.

351.

Sākhāhi rukkho labhate samaññaṃ, pahīnasākhaṃ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti, vāseṭṭhi bhikkhācariyāya kālo.

352.

Aghasmi koñcāva yathā himaccaye, katāni [tantāni (sī. pī.)] jālāni padāliya [padāleyya (sī.)] haṃsā;

Gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajānaṃ.

353.

Ete bhutvā vamitvā ca, pakkamanti vihaṅgamā;

Ye ca bhutvāna vamiṃsu, te me hatthatta [hatthattha (sī. syā. pī.)] māgatā.

354.

Avamī brāhmaṇo kāme, so [te (sī. pī.)] tvaṃ paccāvamissasi;

Vantādo puriso rāja, na so hoti pasaṃsiyo.

355.

Paṅke ca [paṅkeva (sī. pī.)] posaṃ palipe byasannaṃ, balī yathā dubbalamuddhareyya;

Evampi maṃ tvaṃ udatāri bhoti, pañcāli gāthāhi subhāsitāhi.

356.

Idaṃ vatvā mahārājā, esukārī disampati;

Raṭṭhaṃ hitvāna pabbaji, nāgo chetvāva bandhanaṃ.

357.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Tuvampi no hoti yatheva rājā, amhehi guttā anusāsa rajjaṃ.

358.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā [ekāva (sī.)] carissāmi loke, hitvāna kāmāni manoramāni.

359.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

360.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

361.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

362.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, sītibhūtā [sītībhūtā (sī.)] sabbamaticca saṅganti.

Hatthipālajātakaṃ terasamaṃ.

510. Ayogharajātakaṃ (14)

363.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti [sayati (sī. pī.), sa yāti (katthaci)], sagacchaṃ na nivattati.

364.

Na yujjhamānā na balenavassitā, narā na jīranti na cāpi miyyare;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.)] jātijarāyupaddutaṃ, taṃ me matī hoti carāmi dhammaṃ.

365.

Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

366.

Hatthīhi assehi rathehi pattibhi, parivāritā muccare ekacceyyā [ekaceyyā (sī. pī.)];

Na maccuno [na maccuto (sī.)] muccitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

367.

Hatthīhi assehi rathehi pattibhi, sūrā [purā (ka.)] pabhañjanti padhaṃsayanti;

Na maccuno bhañjitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

368.

Mattā gajā bhinnagaḷā [pabhinnagalā (sī.)] pabhinnā, nagarāni maddanti janaṃ hananti;

Na maccuno madditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

369.

Issāsino katahatthāpi vīrā [vīrā (sī. pī.)], dūrepātī [patī (ka.)] akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

370.

Sarāni khīyanti saselakānanā, sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] khīyati dīghamantaraṃ;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] bhañjare kālapariyāyaṃ, taṃ me matī hoti carāmi dhammaṃ.

371.

Sabbe samevaṃ hi narānanārinaṃ [narānarīnaṃ (pī.), nārī narānaṃ (syā.), naranārīnaṃ (ka.)], calācalaṃ pāṇabhunodha jīvitaṃ;

Paṭova dhuttassa dumova kūlajo, taṃ me matī hoti carāmi dhammaṃ.

372.

Dumapphalāneva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca, taṃ me matī hoti carāmi dhammaṃ.

373.

Nāyaṃ vayo tārakarājasannibho, yadabbhatītaṃ gatameva dāni taṃ;

Jiṇṇassa hī natthi ratī kuto sukhaṃ, taṃ me matī hoti carāmi dhammaṃ.

374.

Yakkhā pisācā athavāpi petā, kupitāte [kupitāpi te (sī. pī.)] assasanti manusse;

Na maccuno assasitussahanti, taṃ me matī hoti carāmi dhammaṃ.

375.

Yakkhe pisāce athavāpi pete, kupitepi te nijjhapanaṃ karonti;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

376.

Aparādhake dūsake heṭhake ca, rājāno daṇḍenti viditvāna dosaṃ;

Na maccuno daṇḍayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

377.

Aparādhakā dūsakā heṭṭhakā ca, labhanti te rājino nijjhapetuṃ;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

378.

Na khattiyoti na ca brāhmaṇoti, na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi, taṃ me matī hoti carāmi dhammaṃ.

379.

Sīhā ca byagghā ca athopi dīpiyo, pasayha khādanti vipphandamānaṃ;

Na maccuno khāditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

380.

Māyākārā raṅgamajjhe karontā, mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

381.

Āsīvisā kupitā uggatejā, ḍaṃsanti mārentipi te manusse;

Na maccuno ḍaṃsitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

382.

Āsīvisā kupitā yaṃ ḍaṃsanti, tikicchakā tesa visaṃ hananti;

Na maccuno daṭṭhavisaṃ [daṭṭhassa visaṃ (ka.)] hananti, taṃ me matī hoti carāmi dhammaṃ.

383.

Dhammantarī vettaraṇī [vetaraṇī (sī. pī.)] ca bhojo, visāni hantvāna bhujaṅgamānaṃ;

Suyyanti te kālakatā tatheva, taṃ me matī hoti carāmi dhammaṃ.

384.

Vijjādharā ghoramadhīyamānā, adassanaṃ osadhehi vajanti;

Na maccurājassa vajantadassanaṃ [vajanti adassanaṃ (syā. ka.)], taṃ me matī hoti carāmi dhammaṃ.

385.

Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

386.

Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatinti.

Ayogharajātakaṃ cuddasamaṃ.

Tassuddānaṃ –

Mātaṅga sambhūta sivi sirimanto, rohaṇa haṃsa sattigumbo bhallātiya;

Somanassa campeyya brahma pañca-paṇḍita cirassaṃvata ayogharāti.

Vīsatinipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app