8. Aṭṭhakanipāto

417. Kaccānijātakaṃ (1)

1.

Odātavatthā suci allakesā, kaccāni kiṃ kumbhimadhissayitvā [kumbhimapassayitvā (pī.)];

Piṭṭhā tilā dhovasi taṇḍulāni, tilodano hehiti kissa hetu.

2.

Na kho ayaṃ brāhmaṇa bhojanatthā [bhojanatthaṃ (syā.)], tilodano hehiti sādhupakko;

Dhammo mato tassa pahuttamajja [pahūnamajja (syā.), pahūtamajja (sī.), bahūtamajjā (pī.)], ahaṃ karissāmi susānamajjhe.

3.

Anuvicca kaccāni karohi kiccaṃ, dhammo mato ko nu taveva [taveta (sī. syā. pī.)] saṃsi;

Sahassanetto atulānubhāvo, na miyyatī dhammavaro kadāci.

4.

Daḷhappamāṇaṃ mama ettha brahme, dhammo mato natthi mamettha kaṅkhā;

Ye yeva dāni pāpā bhavanti, te teva dāni sukhitā bhavanti.

5.

Suṇisā hi mayhaṃ vañjhā ahosi, sā maṃ vadhitvāna vijāyi puttaṃ;

Sā dāni sabbassa kulassa issarā, ahaṃ panamhi [vasāmi (syā.)] apaviddhā ekikā.

6.

Jīvāmi vohaṃ na matohamasmi [nāhaṃ matosmi (sī. pī.)], taveva atthāya idhāgatosmi;

Yā taṃ vadhitvāna vijāyi puttaṃ, sahāva puttena karomi bhasmaṃ.

7.

Evañca [etañca (sī. pī.)] te ruccati devarāja, mameva atthāya idhāgatosi;

Ahañca putto suṇisā ca nattā, sammodamānā gharamāvasema.

8.

Evañca te ruccati kātiyāni, hatāpi santā na jahāsi dhammaṃ;

Tuvañca [tvañca (pī. ka.)] putto suṇisā ca nattā, sammodamānā gharamāvasetha.

9.

Sā kātiyānī suṇisāya saddhiṃ, sammodamānā gharamāvasittha;

Putto ca nattā ca upaṭṭhahiṃsu, devānamindena adhiggahītāti.

Kaccānijātakaṃ paṭhamaṃ.

418. Aṭṭhasaddajātakaṃ (2)

10.

Idaṃ pure ninnamāhu, bahumacchaṃ mahodakaṃ;

Āvāso bakarājassa, pettikaṃ bhavanaṃ mama;

Tyajja bhekena [bhiṅgena (ka.)] yāpema, okaṃ na vajahāmase [okantaṃ na jahāmase (ka.)].

11.

Ko dutiyaṃ asīlissa, bandharassakkhi bhecchati [bhejjati (sī. syā. pī.), bhindati (ka.)];

Ko me putte kulāvakaṃ, mañca sotthiṃ karissati.

12.

Sabbā parikkhayā pheggu, yāva tassā gatī ahu;

Khīṇabhakkho mahārāja, sāre na ramatī ghuṇo.

13.

Sā nūnāhaṃ ito gantvā, rañño muttā nivesanā;

Attānaṃ ramayissāmi, dumasākhaniketinī.

14.

So nūnāhaṃ ito gantvā, rañño mutto nivesanā;

Aggodakāni pissāmi, yūthassa purato vajaṃ.

15.

Taṃ maṃ kāmehi sammattaṃ, rattaṃ kāmesu mucchitaṃ;

Ānayī bharato [vanato (ka.)] luddo, bāhiko bhaddamatthu te.

16.

Andhakāratimisāyaṃ, tuṅge uparipabbate;

Sā maṃ saṇhena mudunā, mā pādaṃ khali [khaṇi (sī. syā. pī.)] yasmani.

17.

Asaṃsayaṃ jātikhayantadassī, na gabbhaseyyaṃ punarāvajissaṃ;

Ayamantimā pacchimā gabbhaseyyā [ayaṃ hi me antimā gabbhaseyyā (sī. pī.)], khīṇo me saṃsāro punabbhavāyāti.

Aṭṭhasaddajātakaṃ dutiyaṃ.

419. Sulasājātakaṃ (3)

18.

Idaṃ suvaṇṇakāyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, mañca dāsīti sāvaya.

19.

Oropayassu kalyāṇi, mā bāḷhaṃ [bahuṃ (sī. syā. pī.)] paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ.

20.

Yato sarāmi attānaṃ, yato pattāsmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.

21.

Ehi taṃ upagūhissaṃ [upaguyhissaṃ (ka.)], karissañca padakkhiṇaṃ;

Na hi dāni puna atthi, mama tuyhañca saṅgamo.

22.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

23.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthaṃ vicintikā [lahumatthavicintikā (sī. pī.)].

24.

Lahuñca vata khippañca, nikaṭṭhe samacetayi;

Migaṃ puṇṇāyateneva [puṇṇāyataneva (syā.)], sulasā sattukaṃ vadhi.

25.

Yodha uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññati mandamati, corova girigabbhare.

26.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, sulasā sattukāmivāti.

Sulasājātakaṃ tatiyaṃ.

420. Sumaṅgalajātakaṃ (4)

27.

Bhusamhi [bhusampi (ka.), bhusaṃ hi (sī. niyya)] kuddhoti avekkhiyāna, na tāva daṇḍaṃ paṇayeyya issaro;

Aṭṭhānaso appatirūpamattano, parassa dukkhāni bhusaṃ udīraye.

28.

Yato ca jāneyya pasādamattano, atthaṃ niyuñjeyya parassa dukkaṭaṃ;

Tadāyamatthoti sayaṃ avekkhiya, athassa daṇḍaṃ sadisaṃ nivesaye.

29.

Na cāpi jhāpeti paraṃ na attanaṃ, amucchito yo nayate nayānayaṃ;

Yo daṇḍadhāro bhavatīdha issaro, sa vaṇṇagutto siriyā na dhaṃsati.

30.

Ye khattiyā se anisammakārino, paṇenti daṇḍaṃ sahasā pamucchitā;

Avaṇṇasaṃyutā [yuttāva (ka.)] jahanti jīvitaṃ, ito vimuttāpi ca yanti duggatiṃ.

31.

Dhamme ca ye ariyappavedite ratā, anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā, vajanti lokaṃ dubhayaṃ tathāvidhā.

32.

Rājāhamasmi narapamadānamissaro, sacepi kujjhāmi ṭhapemi attanaṃ;

Nisedhayanto janataṃ tathāvidhaṃ, paṇemi daṇḍaṃ anukampa yoniso.

33.

Sirī ca lakkhī ca taveva khattiya, janādhipa mā vijahi kudācanaṃ;

Akkodhano niccapasannacitto, anīgho tuvaṃ vassasatāni pālaya.

34.

Guṇehi etehi upeta khattiya, ṭhitamariyavattī [vatti (sī.), vutti (ka.)] suvaco akodhano;

Sukhī anuppīḷa pasāsamediniṃ [anuppīḷaṃ sahasamedaniṃ (ka.)], ito vimuttopi ca yāhi suggatiṃ.

35.

Evaṃ sunītena [suvinītena (pī.)] subhāsitena, dhammena ñāyena upāyaso nayaṃ;

Nibbāpaye saṅkhubhitaṃ mahājanaṃ, mahāva megho salilena medininti [medaninti (syā. ka.)].

Sumaṅgalajātakaṃ catutthaṃ.

421. Gaṅgamālajātakaṃ (5)

36.

Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Atha gāyasi vattāni [vatthāni (ka.)], na taṃ tapati ātapo.

37.

Uddhaṃ tapati ādicco, adho tapati vālukā;

Atha gāyasi vattāni [vatthāni (ka.)], na taṃ tapati ātapo.

38.

Na maṃ tapati ātapo, ātapā [ātappā (sī. syā. pī.)] tapayanti maṃ;

Atthā hi vividhā rāja, te tapanti na ātapo.

39.

Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hehisi.

40.

Appāpi kāmā na alaṃ, bahūhipi na tappati;

Ahahā bālalapanā, parivajjetha [paṭivijjhetha (pī. sī. aṭṭha.)] jaggato.

41.

Appassa kammassa phalaṃ mamedaṃ, udayo ajjhāgamā mahattapattaṃ;

Suladdhalābho vata māṇavassa, yo pabbajī kāmarāgaṃ pahāya.

42.

Tapasā pajahanti pāpakammaṃ, tapasā nhāpitakumbhakārabhāvaṃ;

Tapasā abhibhuyya gaṅgamāla, nāmenālapasajja brahmadattaṃ.

43.

Sandiṭṭhikameva ‘‘amma’’ passatha, khantīsoraccassa ayaṃ [yo (syā. pī. ka.)] vipāko;

Yo [so (syā. ka.)] sabbajanassa vanditohu, taṃ vandāma sarājikā samaccā.

44.

Mā kiñci avacuttha gaṅgamālaṃ, muninaṃ monapathesu sikkhamānaṃ;

Eso hi atari aṇṇavaṃ, yaṃ taritvā caranti vītasokāti.

Gaṅgamālajātakaṃ pañcamaṃ.

422. Cetiyajātakaṃ (6)

45.

Dhammo have hato hanti, nāhato hanti kiñcanaṃ [kañcinaṃ (pī.)];

Tasmā hi dhammaṃ na hane, mā tvaṃ [taṃ (syā. pī.)] dhammo hato hani.

46.

Alikaṃ bhāsamānassa, apakkamanti devatā;

Pūtikañca mukhaṃ vāti, sakaṭṭhānā ca dhaṃsati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

47.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiyaṃ tiṭṭha cetiya.

48.

Akāle vassatī tassa, kāle tassa na vassati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

49.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiṃ pavisa cetiya.

50.

Jivhā tassa dvidhā hoti, uragasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

51.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

52.

Jivhā tassa na bhavati, macchasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

53.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

54.

Thiyova tassa jāyanti [thiyo tassa pajāyanti (ka.)], na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

55.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

56.

Puttā tassa na bhavanti, pakkamanti disodisaṃ;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

57.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

58.

Sa rājā isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto patva pariyāyaṃ [attapariyāyaṃ (sī. syā.), pattapariyāyaṃ (ka. sī. niyya)].

59.

Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhitanti.

Cetiyajātakaṃ chaṭṭhaṃ.

423. Indriyajātakaṃ (7)

60.

Yo indriyānaṃ kāmena, vasaṃ nārada gacchati;

So pariccajjubho loke, jīvantova visussati [jīvantopivisussati (syā.), jīvanto vāpi sussati (ka.)].

61.

Sukhassānantaraṃ dukkhaṃ, dukkhassānantaraṃ sukhaṃ;

Sosi [sopi (syā. pī. ka.)] patto sukhā [sukha (syā.), sukhaṃ (ka.)] dukkhaṃ, pāṭikaṅkha varaṃ sukhaṃ.

62.

Kicchakāle kicchasaho, yo kicchaṃ nātivattati;

Sa kicchantaṃ sukhaṃ dhīro, yogaṃ samadhigacchati.

63.

Na heva kāmāna kāmā, nānatthā nātthakāraṇā;

Na katañca niraṅkatvā, dhammā cavitumarahasi.

64.

Dakkhaṃ gahapatī [gahapataṃ (sī. syā. pī.), gahavataṃ (?)] sādhu, saṃvibhajjañca bhojanaṃ;

Ahāso atthalābhesu, atthabyāpatti abyatho.

65.

Ettāvatetaṃ paṇḍiccaṃ, api so [asito (sī. syā. pī.)] davilo [devalo (sī. pī.)] bravi;

Na yito kiñci pāpiyo, yo indriyānaṃ vasaṃ vaje.

66.

Amittānaṃva hatthatthaṃ, sivi pappoti māmiva;

Kammaṃ vijjañca dakkheyyaṃ, vivāhaṃ sīlamaddavaṃ;

Ete ca yase hāpetvā, nibbatto sehi kammehi.

67.

Sohaṃ sahassajīnova abandhu aparāyaṇo;

Ariyadhammā apakkanto, yathā peto tathevahaṃ.

68.

Sukhakāme dukkhāpetvā, āpannosmi padaṃ imaṃ;

So sukhaṃ nādhigacchāmi, ṭhito [cito (pī. sī. aṭṭha.)] bhāṇumatāmivāti.

Indriyajātakaṃ sattamaṃ.

424. Ādittajātakaṃ (8)

69.

Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;

Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

70.

Evāmādīpito loko, jarāya maraṇena ca;

Nīharetheva dānena, dinnaṃ hoti sunīhataṃ [sunībhataṃ (sī. syā. pī.), sunibbhataṃ (ka.)].

71.

Yo dhammaladdhassa dadāti dānaṃ, uṭṭhānavīriyādhigatassa jantu;

Atikkamma so vetaraṇiṃ [vettaraṇiṃ (ka.)] yamassa, dibbāni ṭhānāni upeti macco.

72.

Dānañca yuddhañca samānamāhu, appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti, teneva so hoti sukhī parattha.

73.

Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette.

74.

Yo pāṇabhūtāni aheṭhayaṃ caraṃ, parūpavādā na karoti pāpaṃ;

Bhīruṃ pasaṃsanti na tattha sūraṃ, bhayā hi santo na karonti pāpaṃ.

75.

Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

76.

Addhā hi dānaṃ bahudhā pasatthaṃ, dānā ca kho dhammapadaṃva seyyo;

Pubbeva hi pubbatareva santo [pubbe ca hi pubbatare ca santo (saṃ. ni. 1.33)], nibbānamevajjhagamuṃ sapaññāti.

Ādittajātakaṃ aṭṭhamaṃ.

425. Aṭṭhānajātakaṃ (9)

77.

Gaṅgā kumudinī santā, saṅkhavaṇṇā ca kokilā;

Jambu tālaphalaṃ dajjā, atha nūna tadā siyā.

78.

Yadā kacchapalomānaṃ, pāvāro tividho siyā;

Hemantikaṃ pāvuraṇaṃ [pāpuraṇaṃ (sī. syā. pī.)], atha nūna tadā siyā.

79.

Yadā makasapādānaṃ [dāṭhānaṃ (sī. pī.)], aṭṭālo sukato siyā;

Daḷho ca avikampī ca [appakampī ca (sī. pī.)], atha nūna tadā siyā.

80.

Yadā sasavisāṇānaṃ, nisseṇī sukatā siyā;

Saggassārohaṇatthāya, atha nūna tadā siyā.

81.

Yadā nisseṇimāruyha, candaṃ khādeyyu mūsikā;

Rāhuñca paripāteyyuṃ [paribāheyyuṃ (syā.)], atha nūna tadā siyā.

82.

Yadā surāghaṭaṃ pitvā, makkhikā gaṇacāriṇī;

Aṅgāre vāsaṃ kappeyyuṃ, atha nūna tadā siyā.

83.

Yadā bimboṭṭhasampanno, gadrabho sumukho siyā;

Kusalo naccagītassa, atha nūna tadā siyā.

84.

Yadā kākā ulūkā ca, mantayeyyuṃ rahogatā;

Aññamaññaṃ pihayeyyuṃ, atha nūna tadā siyā.

85.

Yadā muḷāla [pulasa (sī. pī.), pulāsa (syā.)] pattānaṃ, chattaṃ thirataraṃ siyā;

Vassassa paṭighātāya, atha nūna tadā siyā.

86.

Yadā kulako [kuluṅko (sī. pī.), kuluko (syā.)] sakuṇo, pabbataṃ gandhamādanaṃ;

Tuṇḍenādāya gaccheyya, atha nūna tadā siyā.

87.

Yadā sāmuddikaṃ nāvaṃ, sa-yantaṃ sa-vaṭākaraṃ [sapaṭākāraṃ (ka.)];

Ceṭo ādāya gaccheyya, atha nūna tadā siyāti.

Aṭṭhānajātakaṃ navamaṃ.

426. Dīpijātakaṃ (10)

88.

Khamanīyaṃ yāpanīyaṃ, kacci mātula te sukhaṃ;

Sukhaṃ te ammā avaca, sukhakāmāva [sukhakāmā hi (sī. syā. pī.)] te mayaṃ.

89.

Naṅguṭṭhaṃ me avakkamma [apakkamma (ka.)], heṭhayitvāna [pothayitvāna (ka.)] eḷike [eḷaki (syā.), eḷiki (pī.)];

Sājja mātulavādena, muñcitabbā nu maññasi.

90.

Puratthāmukho nisinnosi, ahaṃ te mukhamāgatā;

Pacchato tuyhaṃ naṅguṭṭhaṃ, kathaṃ khvāhaṃ avakkamiṃ [apakkamiṃ (ka.)].

91.

Yāvatā caturo dīpā, sasamuddā sapabbatā;

Tāvatā mayhaṃ naṅguṭṭhaṃ, kathaṃ kho tvaṃ vivajjayi.

92.

Pubbeva metamakkhiṃsu [metaṃ akkhaṃsu (sī. pī.)], mātā pitā ca bhātaro;

Dīghaṃ duṭṭhassa naṅguṭṭhaṃ, sāmhi vehāyasāgatā.

93.

Tañca disvāna āyantiṃ, antalikkhasmi eḷike;

Migasaṅgho palāyittha, bhakkho me nāsito tayā.

94.

Iccevaṃ vilapantiyā, eḷakiyā ruhagghaso;

Galakaṃ anvāvamaddi, natthi duṭṭhe subhāsitaṃ.

95.

Neva duṭṭhe nayo atthi, na dhammo na subhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjetha, so ca sabbhiṃ na rañjatīti.

Dīpijātakaṃ dasamaṃ.

Aṭṭhakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Parisuddhā manāvilā vatthadharā, bakarājassa kāyuraṃ daṇḍavaro;

Atha aṅgāra cetiya devilinā, atha āditta gaṅgā daseḷakināti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app