5. Rohitassavaggo

open all | close all

1. Samādhibhāvanāsuttaṃ

41. ‘‘Catasso imā, bhikkhave, samādhibhāvanā. Katamā catasso? Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati? Idha, bhikkhave, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti – yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā…pe… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.

‘‘Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo [atthagamo (sī. pī.)]; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. Imā kho, bhikkhave, catasso samādhibhāvanā. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe –

‘‘Saṅkhāya lokasmiṃ paroparāni,

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso,

Atāri so jātijaranti brūmī’’ti [su. ni. 1054; cūḷani. puṇṇakamāṇavapucchā 73]. paṭhamaṃ;

2. Pañhabyākaraṇasuttaṃ

42. ‘‘Cattārimāni , bhikkhave, pañhabyākaraṇāni [pañhābyākaraṇāni (ka.)]. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānī’’ti.

‘‘Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;

Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.

‘‘Yo ca tesaṃ [nesaṃ (sī. syā. kaṃ.)] tattha tattha, jānāti anudhammataṃ;

Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.

‘‘Durāsado duppasaho, gambhīro duppadhaṃsiyo;

Atho atthe anatthe ca, ubhayassa hoti kovido [ubhayatthassa kovido (syā. kaṃ.)].

‘‘Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. dutiyaṃ;

3. Paṭhamakodhagarusuttaṃ

43. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, sakkāragaru na saddhammagaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmiṃ.

‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru , saddhammagaru na sakkāragaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Kodhamakkhagarū bhikkhū, lābhasakkāragāravā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Ye ca saddhammagaruno, vihaṃsu viharanti ca;

Te ve dhamme virūhanti, sammāsambuddhadesite’’ti. tatiyaṃ;

4. Dutiyakodhagarusuttaṃ

44. ‘‘Cattārome , bhikkhave, asaddhammā. Katame cattāro? Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā. Ime kho, bhikkhave, cattāro asaddhammā.

‘‘Cattārome, bhikkhave, saddhammā. Katame cattāro? Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā. Ime kho, bhikkhave, cattāro saddhammā’’ti.

‘‘Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;

Sukhette pūtibījaṃva, saddhamme na virūhati.

‘‘Ye ca saddhammagaruno, vihaṃsu viharanti ca;

Te ve dhamme virūhanti, snehānvayamivosadhā’’ti [snehamanvāyamivosadhāti (sī. syā. kaṃ. pī.)]. catutthaṃ;

5. Rohitassasuttaṃ

45. Ekaṃ samayaṃ bhagavā [saṃ. ni. 1.107] sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca –

‘‘Yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’’ti? ‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’ti.

‘‘Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’’ti.

‘‘Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā [daḷhadhammo, a. ni. 9.38; ma. ni. 1.161 (sabbattha) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃ] dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya. Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’’ti.

‘‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyya’nti vadāmi. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare [kaḷebare (sī. pī.)] sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada’’nti.

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

‘‘Tasmā have lokavidū sumedho,

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā,

Nāsīsatī [nāsiṃsatī (sī.)] lokamimaṃ parañcā’’ti. pañcamaṃ;

6. Dutiyarohitassasuttaṃ

46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho , bhikkhave, rohitasso devaputto maṃ etadavoca – ‘yattha nu kho, bhante [saṃ. ni. 1.107], na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’ti? Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca – ‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi’’’.

‘‘Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya . Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’’ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’’’ti. Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ –

‘‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada’’nti.

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

‘‘Tasmā have lokavidū sumedho,

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā,

Nāsīsatī lokamimaṃ parañcā’’ti. chaṭṭhaṃ;

7. Suvidūrasuttaṃ

47. ‘‘Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca , bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti [atthaṅgameti (syā.), veti (ka.)]; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānī’’ti.

[jā. 2.21.414, 448] ‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti;

Tato have dūrataraṃ vadanti,

Satañca dhammaṃ asatañca dhammaṃ.

‘‘Abyāyiko hoti sataṃ samāgamo,

Yāvāpi [yāvampi (sī. syā. kaṃ. pī.)] tiṭṭheyya tatheva hoti;

Khippañhi veti asataṃ samāgamo,

Tasmā sataṃ dhammo asabbhi ārakā’’ti. sattamaṃ;

8. Visākhasuttaṃ

48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcālaputto [pañcāliputto (sī. syā. kaṃ. pī.)] upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

‘‘Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā’’ti ? ‘‘Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā’’ti.

Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca – ‘‘sādhu sādhu, visākha! Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.

‘‘Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo’’ti. aṭṭhamaṃ;

9. Vipallāsasuttaṃ

49. ‘‘Cattārome , bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā . Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

‘‘Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso . Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā’’ti.

‘‘Anicce niccasaññino, dukkhe ca sukhasaññino;

Anattani ca attāti, asubhe subhasaññino;

Micchādiṭṭhihatā sattā, khittacittā visaññino.

‘‘Te yogayuttā mārassa, ayogakkhemino janā;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

‘‘Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;

Te imaṃ dhammaṃ [temaṃ dhammaṃ (sī. syā. kaṃ.)] pakāsenti, dukkhūpasamagāminaṃ.

‘‘Tesaṃ sutvāna sappaññā, sacittaṃ paccaladdhā te;

Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.

‘‘Anattani anattāti, asubhaṃ asubhataddasuṃ;

Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagu’’nti [paṭi. ma. 1.236]. navamaṃ;

10. Upakkilesasuttaṃ

50. ‘‘Cattārome , bhikkhave [cūḷava. 447], candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Mahikā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Dhūmo rajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Rāhu , bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Ime kho , bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

‘‘Evamevaṃ kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi, bhikkhave , eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā. Ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunasmā dhammā appaṭiviratā. Ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvanti, micchājīvā appaṭiviratā. Ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā , yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantī’’ti.

‘‘Rāgadosaparikkiṭṭhā, eke samaṇabrāhmaṇā;

Avijjānivutā posā, piyarūpābhinandino.

‘‘Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ;

Rajataṃ jātarūpañca, sādiyanti aviddasū;

Micchājīvena jīvanti, eke samaṇabrāhmaṇā.

‘‘Ete upakkilesā vuttā, buddhenādiccabandhunā;

Yehi upakkilesehi [upakkiliṭṭhā (sī. pī.)], eke samaṇabrāhmaṇā;

Na tapanti na bhāsanti, asuddhā sarajā magā.

‘‘Andhakārena onaddhā, taṇhādāsā sanettikā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhava’’nti. dasamaṃ;

Rohitassavaggo pañcamo.

Tassuddānaṃ –

Samādhipañhā dve kodhā, rohitassāpare duve;

Suvidūravisākhavipallāsā, upakkilesena te dasāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

2. Dutiyapaṇṇāsakaṃ

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app