4. Cakkavaggo

open all | close all

1. Cakkasuttaṃ

31. ‘‘Cattārimāni , bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu. Katamāni cattāri? Patirūpadesavāso, sappurisāvassayo [sappurisūpassayo (sī. syā. kaṃ. pī.)], attasammāpaṇidhi, pubbe ca katapuññatā – imāni kho, bhikkhave, cattāri cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesū’’ti.

‘‘Patirūpe vase dese, ariyamittakaro siyā;

Sammāpaṇidhisampanno, pubbe puññakato naro;

Dhaññaṃ dhanaṃ yaso kitti, sukhañcetaṃdhivattatī’’ti. paṭhamaṃ;

2. Saṅgahasuttaṃ

32. ‘‘Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā – imāni kho, bhikkhave, cattāri saṅgahavatthūnī’’ti.

‘‘Dānañca peyyavajjañca [saṅgahe (aṭṭhakathāyaṃ pāṭhantaraṃ) dī. ni. 3.273 passitabbaṃ], atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

‘‘Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

‘‘Yasmā ca saṅgahā [saṅgahe (aṭṭhakathāyaṃ pāṭhantaraṃ) dī. ni. 3.273 passitabbaṃ] ete, samavekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te’’ti. dutiyaṃ;

3. Sīhasuttaṃ

33. ‘‘Sīho , bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati. Vijambhitvā samantā catuddisā anuviloketi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Ye kho pana te, bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti, te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti. Bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā [udakaṃ udakāsayā (ka.) saṃ. ni. 3.78; paṭi. ma. aṭṭha. 1.1.37 passitabbaṃ] pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti . Yepi te, bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiko kho, bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ, evaṃ mahesakkho evaṃ mahānubhāvo.

‘‘Evamevaṃ kho, bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so dhammaṃ deseti – ‘iti sakkāyo, iti sakkāyasamudayo, iti sakkāyanirodho [sakkāyassa atthaṅgamo (aṭṭha., saṃ. ni. 3.78) ‘‘sakkāyanirodhagāminī’’ti pacchimapadaṃ pana passitabbaṃ], iti sakkāyanirodhagāminī paṭipadā’ti. Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti – ‘aniccā vata kira, bho, mayaṃ samānā niccamhāti amaññimha; addhuvā vata kira, bho, mayaṃ samānā dhuvamhāti amaññimha; asassatā vata kira, bho, mayaṃ samānā sassatamhāti amaññimha. Mayaṃ kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā’ti. Evaṃ mahiddhiko kho, bhikkhave, tathāgato sadevakassa lokassa, evaṃ mahesakkho evaṃ mahānubhāvo’’ti.

‘‘Yadā buddho abhiññāya, dhammacakkaṃ pavattayī;

Sadevakassa lokassa, satthā appaṭipuggalo.

‘‘Sakkāyañca nirodhañca, sakkāyassa ca sambhavaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Yepi dīghāyukā devā, vaṇṇavanto yasassino;

Bhītā santāsamāpāduṃ, sīhassevi’taremigā.

‘‘Avītivattā sakkāyaṃ, aniccā kira bho mayaṃ;

Sutvā arahato vākyaṃ, vippamuttassa tādino’’ti [saṃ. ni. 3.78]. tatiyaṃ;

4. Aggappasādasuttaṃ

34. ‘‘Cattārome, bhikkhave, aggappasādā. Katame cattāro? Yāvatā, bhikkhave, sattā apadā vā dvipadā [dipadā (sī. pī.) a. ni. 5.32; itivu. 90] vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye, bhikkhave, virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā , bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye , bhikkhave, saṅghe pasannā , agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho, bhikkhave, cattāro aggappasādā’’ti.

‘‘Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;

Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.

‘‘Agge dhamme pasannānaṃ, virāgūpasame sukhe;

Agge saṅghe pasannānaṃ, puññakkhette anuttare.

‘‘Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;

Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.

‘‘Aggassa dātā medhāvī, aggadhammasamāhito;

Devabhūto manusso vā, aggappatto pamodatī’’ti [itivu. 90]. catutthaṃ;

5. Vassakārasuttaṃ

35. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

‘‘Catūhi kho mayaṃ, bho gotama, dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema . Katamehi catūhi? Idha, bho gotama, bahussuto hoti tassa tasseva sutajātassa tassa tasseva kho pana bhāsitassa atthaṃ jānāti – ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti. Satimā kho pana hoti cirakatampi cirabhāsitampi saritā anussaritā yāni kho pana tāni gahaṭṭhakāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Imehi kho mayaṃ, bho gotama, catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema. Sace me [sace pana me (sī. ka.), sace me pana (pī.)], bho gotama, anumoditabbaṃ anumodatu me bhavaṃ gotamo; sace pana me, bho gotama, paṭikkositabbaṃ paṭikkosatu me bhavaṃ gotamo’’ti.

‘‘Neva kho tyāhaṃ, brāhmaṇa, anumodāmi na paṭikkosāmi . Catūhi kho ahaṃ, brāhmaṇa, dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemi. Katamehi catūhi? Idha, brāhmaṇa, bahujanahitāya paṭipanno hoti bahujanasukhāya; bahussa janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. So yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi, yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi; yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti, yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Iti cetovasippatto hoti vitakkapathe. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Neva kho tyāhaṃ, brāhmaṇa, anumodāmi na pana paṭikkosāmi. Imehi kho ahaṃ, brāhmaṇa, catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemī’’ti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena. Imehi ca mayaṃ, bho gotama, catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhārema; bhavañhi gotamo bahujanahitāya paṭipanno bahujanasukhāya; bahu te [bahussa (syā. kaṃ. ka.)] janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. Bhavañhi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi, yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi, yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti, yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Bhavañhi gotamo cetovasippatto vitakkapathe. Bhavañhi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī . Bhavañhi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.

‘‘Addhā kho tyāhaṃ, brāhmaṇa, āsajja upanīya vācā bhāsitā. Api ca, tyāhaṃ byākarissāmi – ‘ahañhi, brāhmaṇa, bahujanahitāya paṭipanno bahujanasukhāya; bahu me [bahussa (syā. kaṃ. ka.)] janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. Ahañhi, brāhmaṇa, yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ taṃ vitakkaṃ vitakkemi, yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ vitakkemi , yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅkappemi, yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ saṅkappaṃ saṅkappemi. Ahañhi, brāhmaṇa, cetovasippatto vitakkapathe. Ahañhi, brāhmaṇa, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Ahañhi, brāhmaṇa, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmī’’’ti.

‘‘Yo vedi sabbasattānaṃ, maccupāsappamocanaṃ;

Hitaṃ devamanussānaṃ, ñāyaṃ dhammaṃ pakāsayi;

Yaṃ ve disvā ca sutvā ca, pasīdanti bahū janā [pasīdati bahujjano (sī. syā. kaṃ. pī.)].

‘‘Maggāmaggassa kusalo, katakicco anāsavo;

Buddho antimasārīro [antimadhārito (ka.)], ‘‘(mahāpañño) [( ) syā. potthake natthi] mahāpurisoti vuccatī’’ti. pañcamaṃ;

6. Doṇasuttaṃ

36. Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggappaṭipanno hoti. Doṇopi sudaṃ brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggappaṭipanno hoti. Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni; disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Na vatimāni manussabhūtassa padāni bhavissantī’’ti!! Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho doṇo brāhmaṇo bhagavato padāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ saṃyatindriyaṃ [yatindriyaṃ (mahāva. 257)] nāgaṃ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca –

‘‘Devo no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, devo bhavissāmī’’ti. ‘‘Gandhabbo no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, gandhabbo bhavissāmī’’ti. ‘‘Yakkho no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, yakkho bhavissāmī’’ti. ‘‘Manusso no bhavaṃ bhavissatī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, manusso bhavissāmī’’ti.

‘‘‘Devo no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, devo bhavissāmī’ti vadesi. ‘Gandhabbo no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, gandhabbo bhavissāmī’ti vadesi. ‘Yakkho no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, yakkho bhavissāmī’ti vadesi. ‘Manusso no bhavaṃ bhavissatī’ti, iti puṭṭho samāno – ‘na kho ahaṃ, brāhmaṇa, manusso bhavissāmī’ti vadesi. Atha ko carahi bhavaṃ bhavissatī’’ti?

‘‘Yesaṃ kho ahaṃ, brāhmaṇa, āsavānaṃ appahīnattā devo bhaveyyaṃ, te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yesaṃ kho ahaṃ, brāhmaṇa, āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ… yakkho bhaveyyaṃ… manusso bhaveyyaṃ, te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Seyyathāpi, brāhmaṇa, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma tiṭṭhati anupalittaṃ udakena; evamevaṃ kho ahaṃ, brāhmaṇa, loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena. Buddhoti maṃ, brāhmaṇa, dhārehī’’ti.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ, āsavā khīṇā, viddhastā vinaḷīkatā.

‘‘Puṇḍarīkaṃ yathā vaggu, toyena nupalippati [nupalimpati (ka.)];

Nupalippāmi [nupalimpāmi (ka.)] lokena, tasmā buddhosmi brāhmaṇā’’ti. chaṭṭhaṃ;

7. Aparihāniyasuttaṃ

37. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike. Katamehi catūhi? Idha, bhikkhave, bhikkhu sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti.

‘‘Kathañca, bhikkhave, bhikkhu sīlasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu sīlasampanno hoti.

‘‘Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.

‘‘Kathañca , bhikkhave, bhikkhu bhojane mattaññū hoti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.

‘‘Kathañca , bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti? Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti , pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya, nibbānasseva santiketi.

‘‘Sīle patiṭṭhito bhikkhu, indriyesu ca saṃvuto;

Bhojanamhi ca mattaññū, jāgariyaṃ anuyuñjati.

‘‘Evaṃ vihārī ātāpī, ahorattamatandito;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā.

‘‘Appamādarato bhikkhu, pamāde bhayadassi vā [bhayadassāvī (ka.) dha. pa. 32 dhammapadepi];

Abhabbo parihānāya, nibbānasseva santike’’ti. sattamaṃ;

8. Patilīnasuttaṃ

38. ‘‘Panuṇṇapaccekasacco [paṇunnapaccekasacco (?)], bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccati. Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti? Idha, bhikkhave, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni, seyyathidaṃ – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.

‘‘Kathañca , bhikkhave, bhikkhu samavayasaṭṭhesano hoti? Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.

‘‘Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti? Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.

‘‘Kathañca, bhikkhave, bhikkhu patilīno hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu patilīno hoti. Panuṇṇapaccekasacco, bhikkhave, bhikkhu ‘samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīno’ti vuccatī’’ti.

[itivu. 55 itivuttakepi] ‘‘Kāmesanā bhavesanā, brahmacariyesanā saha;

Iti saccaparāmāso, diṭṭhiṭṭhānā samussayā.

[itivu. 55 itivuttakepi] ‘‘Sabbarāgavirattassa, taṇhakkhayavimuttino;

Esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā samūhatā.

‘‘Sa ve santo sato bhikkhu, passaddho aparājito;

Mānābhisamayā buddho, patilīnoti vuccatī’’ti. aṭṭhamaṃ;

9. Ujjayasuttaṃ

39. Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo yaññaṃ vaṇṇetī’’ti ? ‘‘Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.

‘‘Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā’’ti.

‘‘Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ ;

Mahāyaññā mahārambhā [sammāpāsaṃ vājapeyyaṃ; niraggaḷaṃ mahārambhā (pī.) saṃ. ni. 1.120], na te honti mahapphalā.

‘‘Ajeḷakā ca gāvo ca, vividhā yattha haññare;

Na taṃ sammaggatā yaññaṃ, upayanti mahesino.

‘‘Ye ca yaññā nirārambhā, yajanti anukulaṃ sadā;

Ajeḷakā ca gāvo ca, vividhā nettha haññare [nājeḷakā ca gāvo ca, vividhā yattha haññare (syā. kaṃ.)];

Tañca sammaggatā yaññaṃ, upayanti mahesino.

‘‘Etaṃ [evaṃ (syā. kaṃ.)] yajetha medhāvī, eso yañño mahapphalo;

Etaṃ [evaṃ (syā. kaṃ. ka.)] hi yajamānassa, seyyo hoti na pāpiyo;

Yañño ca vipulo hoti, pasīdanti ca devatā’’ti. navamaṃ;

10. Udāyīsuttaṃ

40. Atha kho udāyī [udāyi (sabbattha)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā …pe… ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo yaññaṃ vaṇṇetī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.

‘‘Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi , yadidaṃ niccadānaṃ anukulayaññaṃ. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā’’ti.

‘‘Abhisaṅkhataṃ nirārambhaṃ, yaññaṃ kālena kappiyaṃ;

Tādisaṃ upasaṃyanti, saññatā brahmacārayo.

‘‘Vivaṭacchadā [vivattacchadā (sī. pī.), vivaṭṭacchadā (ka.)] ye loke, vītivattā kulaṃ gatiṃ;

Yaññametaṃ pasaṃsanti, buddhā yaññassa [puññassa (syā. kaṃ. pī.)] kovidā.

‘‘Yaññe vā yadi vā saddhe, habyaṃ [havyaṃ (sī. pī.), huññaṃ (syā. kaṃ.)] katvā yathārahaṃ;

Pasannacitto yajati [pasannacittā yajanti (ka.)], sukhette brahmacārisu.

‘‘Suhutaṃ suyiṭṭhaṃ suppattaṃ [sampattaṃ (syā. kaṃ. ka.)], dakkhiṇeyyesu yaṃ kataṃ;

Yañño ca vipulo hoti, pasīdanti ca devatā.

‘‘Evaṃ [etaṃ (ka.) a. ni. 6.37] yajitvā medhāvī, saddho muttena cetasā;

Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti. dasamaṃ;

Cakkavaggo catuttho.

Tassuddānaṃ –

Cakko saṅgaho sīho, pasādo vassakārena pañcamaṃ;

Doṇo aparihāniyo patilīno, ujjayo udāyinā te dasāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app