2. Caravaggo

open all | close all

1. Carasuttaṃ

11.[itivu. 110] ‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti [byantikaroti (pī.), byantiṃ karoti (ka.)] na anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo’ti vuccati.

‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī’’ti.

‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.

‘‘Kummaggappaṭipanno so, mohaneyyesu mucchito;

Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.

‘‘Yo ca caraṃ vā tiṭṭhaṃ vā, nisinno uda vā sayaṃ;

Vitakkaṃ samayitvāna, vitakkūpasame rato;

Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti. paṭhamaṃ;

2. Sīlasuttaṃ

12. ‘‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānaṃ vo, bhikkhave, viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ?

‘‘Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, carampi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, nisinnopi, bhikkhave, bhikkhu evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ‘ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto’ti vuccatī’’ti.

‘‘Yataṃ [yathā (ka.) itivu. 111] care yataṃ [yathā (ka.) itivu. 111] tiṭṭhe, yataṃ [yathā (ka.) itivu. 111] acche yataṃ [yathā (ka.) itivu. 111] saye;

Yataṃ [yathā (ka.) itivu. 111] samiñjaye [sammiñjaye (sī. syā. kaṃ. pī.)] bhikkhu, yatamenaṃ [yatameva naṃ (sī.), yatametaṃ (syā. kaṃ.), yatameva (?)] pasāraye.

‘‘Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.

‘‘Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;

Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidha’’nti. dutiyaṃ;

3. Padhānasuttaṃ

13. ‘‘Cattārimāni, bhikkhave, sammappadhānāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammappadhānānī’’ti.

‘‘Sammappadhānā māradheyyābhibhūtā,

Te asitā jātimaraṇabhayassa pāragū;

Te tusitā jetvā māraṃ savāhiniṃ [savāhanaṃ (syā. kaṃ. pī. ka.)] te anejā,

Sabbaṃ namucibalaṃ upātivattā te sukhitā’’ti. tatiyaṃ;

4. Saṃvarasuttaṃ

14. ‘‘Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ , tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

‘‘Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

‘‘Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

‘‘Katamañca , bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī’’ti.

‘‘Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;

Ete padhānā cattāro, desitādiccabandhunā;

Yehi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe’’ti. catutthaṃ;

5. Paññattisuttaṃ

15. ‘‘Catasso imā, bhikkhave, aggapaññattiyo. Katamā catasso? Etadaggaṃ, bhikkhave, attabhāvīnaṃ yadidaṃ – rāhu asurindo. Etadaggaṃ, bhikkhave, kāmabhogīnaṃ yadidaṃ – rājā mandhātā. Etadaggaṃ, bhikkhave, ādhipateyyānaṃ yadidaṃ – māro pāpimā. Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho. Imā kho, bhikkhave, catasso aggapaññattiyo’’ti.

‘‘Rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhoginaṃ;

Māro ādhipateyyānaṃ, iddhiyā yasasā jalaṃ.

‘‘Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Sadevakassa lokassa, buddho aggo pavuccatī’’ti. pañcamaṃ;

6. Sokhummasuttaṃ

16. ‘‘Cattārimāni, bhikkhave, sokhummāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saññāsokhummena samannāgato hoti paramena; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Imāni kho, bhikkhave, cattāri sokhummānī’’ti.

‘‘Rūpasokhummataṃ ñatvā, vedanānañca sambhavaṃ;

Saññā yato samudeti, atthaṃ gacchati yattha ca;

Saṅkhāre parato ñatvā, dukkhato no ca attato.

‘‘Sa ve sammaddaso bhikkhu, santo santipade rato;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti. chaṭṭhaṃ;

7. Paṭhamaagatisuttaṃ

17. ‘‘Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri agatigamanānī’’ti.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā’’ti. sattamaṃ;

8. Dutiyaagatisuttaṃ

18. ‘‘Cattārimāni , bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri nāgatigamanānī’’ti.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā’’ti. aṭṭhamaṃ;

9. Tatiyaagatisuttaṃ

19. ‘‘Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati , dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri agatigamanāni.

‘‘Cattārimāni, bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri nāgatigamanānī’’ti.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā.

‘‘Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā’’ti. navamaṃ;

10. Bhattuddesakasuttaṃ

20. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge’’ti.

‘‘Ye keci kāmesu asaññatā janā,

Adhammikā honti adhammagāravā;

Chandā dosā mohā ca bhayā gāmino [chandā ca dosā ca bhayā ca gāmino (sī. syā. kaṃ. pī)],

Parisākasaṭo [parisakkasāvo (sī. syā. kaṃ. pī.)] ca panesa vuccati.

‘‘Evañhi vuttaṃ samaṇena jānatā,

Tasmā hi te sappurisā pasaṃsiyā;

Dhamme ṭhitā ye na karonti pāpakaṃ,

Na chandā na dosā na mohā na bhayā ca gāmino [na chandadosā na bhayā ca gāmino (sī. syā. kaṃ. pī.)];

‘‘Parisāya maṇḍo ca panesa vuccati,

Evañhi vuttaṃ samaṇena jānatā’’ti. dasamaṃ;

Caravaggo dutiyo.

Tassuddānaṃ –

Caraṃ sīlaṃ padhānāni, saṃvaraṃ paññatti pañcamaṃ;

Sokhummaṃ tayo agatī, bhattuddesena te dasāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app