(9) 4. Macalavaggo

open all | close all

1. Pāṇātipātasuttaṃ

81. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Pāṇātipātī hoti, adinnādāyī hoti , kāmesumicchācārī hoti, musāvādī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.

2. Musāvādasuttaṃ

82. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Dutiyaṃ.

3. Avaṇṇārahasuttaṃ

83. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Tatiyaṃ.

4. Kodhagarusuttaṃ

84. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Catutthaṃ.

5. Tamotamasuttaṃ

85. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamo tamaparāyaṇo [… parāyano (syā. kaṃ. pī.) pu. pa. 168; saṃ. ni. 1.132], tamo jotiparāyaṇo, joti tamaparāyaṇo , joti jotiparāyaṇo.

‘‘Kathañca, bhikkhave, puggalo tamo hoti tamaparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti tamaparāyaṇo.

‘‘Kathañca, bhikkhave, puggalo tamo hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati; so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo.

‘‘Kathañca , bhikkhave, puggalo joti hoti tamaparāyaṇo? Idha , bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo.

‘‘Kathañca, bhikkhave, puggalo joti hoti jotiparāyaṇo? Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati , vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Pañcamaṃ.

6. Oṇatoṇatasuttaṃ

86. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 169]. Chaṭṭhaṃ.

7. Puttasuttaṃ

87. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathañca , bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti pāṭipado [paṭipado (syā. kaṃ. pī.) ma. ni. 2 sekhasuttavaṇṇanā oloketabbā]; anuttaraṃ yogakkhemaṃ patthayamāno viharati. Seyyathāpi, bhikkhave , rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto; evamevaṃ kho, bhikkhave, bhikkhu sekho hoti pāṭipado, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati [phassitvā (sī. pī.)]. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa [tyāssa (sī.) a. ni. 5.104] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni panassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti.

‘‘Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti. Appābādhohamasmi. Catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.

‘‘Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Saṃyojanasuttaṃ

88. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathañca, bhikkhave, puggalo [pu. pa. 190 (thokaṃ visadisaṃ)] samaṇamacalo hoti? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Sammādiṭṭhisuttaṃ

89. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati [sammāsatī (sī. ka.)] hoti, sammāsamādhi [sammāsamādhī (sī. ka.)] hoti. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti [sammāvimuttī (sī. ka.)] hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti…pe… sammāvimutti hoti, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito…pe… yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave , sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Navamaṃ.

10. Khandhasuttaṃ

90. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

‘‘Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

‘‘Kathañca , bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti saññā…pe… iti saṅkhārā…pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti ; no ca kho aṭṭha vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā…pe… iti saññā…pe… iti saṅkhārā…pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti ; aṭṭha ca vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

‘‘Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito…pe… mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Dasamaṃ.

Macalavaggo catuttho.

Tassuddānaṃ –

Pāṇātipāto ca musā, avaṇṇakodhatamoṇatā;

Putto saṃyojanañceva, diṭṭhi khandhena te dasāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app