(23) 3. Duccaritavaggo

open all | close all

1. Duccaritasuttaṃ

221. ‘‘Cattārimāni , bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritāni. Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantavācā [mantā vācā (sī. syā. kaṃ. pī.)] – imāni kho, bhikkhave, cattāri vacīsucaritānī’’ti. Paṭhamaṃ.

2. Diṭṭhisuttaṃ

222. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ; bahuñca apuññaṃ pasavati. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.

‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ; bahuñca puññaṃ pasavatī’’ti. Dutiyaṃ.

3. Akataññutāsuttaṃ

223. ‘‘Catūhi , bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā – imehi…pe… paṇḍito… kāyasucaritena, vacīsucaritena, manosucaritena kataññutākataveditā…pe…. Tatiyaṃ.

4. Pāṇātipātīsuttaṃ

224. … Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti…pe…. Catutthaṃ.

5. Paṭhamamaggasuttaṃ

225. … Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti…pe…. Pañcamaṃ.

6. Dutiyamaggasuttaṃ

226. … Micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti…pe…. Chaṭṭhaṃ.

7. Paṭhamavohārapathasuttaṃ

227. … Adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti…pe…. Sattamaṃ.

8. Dutiyavohārapathasuttaṃ

228. … Diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti…pe…. Aṭṭhamaṃ.

9. Ahirikasuttaṃ

229. … Assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti…pe…. Navamaṃ.

10. Duppaññasuttaṃ

230. … Assaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti…pe… saddho hoti, sīlavā hoti, āraddhavīriyo hoti, paññavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī’’ti. Dasamaṃ.

11. Kavisuttaṃ

231. ‘‘Cattārome , bhikkhave, kavī. Katame cattāro? Cintākavi, sutakavi, atthakavi, paṭibhānakavi – ime kho, bhikkhave, cattāro kavī’’ti. Ekādasamaṃ.

Duccaritavaggo tatiyo.

Tassuddānaṃ –

Duccaritaṃ diṭṭhi akataññū ca, pāṇātipātāpi dve maggā;

Dve vohārapathā vuttā, ahirikaṃ duppaññakavinā cāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app