Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Catukkanipātapāḷi

1. Paṭhamapaṇṇāsakaṃ

1. Bhaṇḍagāmavaggo

open all | close all

1. Anubuddhasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca . Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo’’ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, gotamena yasassinā.

‘‘Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;

Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti. paṭhamaṃ;

2. Papatitasuttaṃ

2. ‘‘Catūhi, bhikkhave, dhammehi asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Katamehi catūhi? Ariyena, bhikkhave, sīlena asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Ariyena, bhikkhave, samādhinā asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Ariyāya, bhikkhave, paññāya asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Ariyāya, bhikkhave, vimuttiyā asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati. Imehi kho, bhikkhave, catūhi dhammehi asamannāgato ‘imasmā dhammavinayā papatito’ti vuccati.

‘‘Catūhi , bhikkhave, dhammehi samannāgato ‘imasmā dhammavinayā apapatito’ti [appapatitoti (ka.)] vuccati. Katamehi catūhi? Ariyena, bhikkhave, sīlena samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Ariyena, bhikkhave, samādhinā samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Ariyāya, bhikkhave, paññāya samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Ariyāya, bhikkhave, vimuttiyā samannāgato ‘imasmā dhammavinayā apapatito’ti vuccati. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ‘imasmā dhammavinayā apapatito’ti vuccatī’’ti.

‘‘Cutā patanti patitā, giddhā ca punarāgatā;

Kataṃ kiccaṃ rataṃ rammaṃ, sukhenānvāgataṃ sukha’’nti. dutiyaṃ;

3. Paṭhamakhatasuttaṃ

3. ‘‘Catūhi , bhikkhave, dhammehi samannāgato bālo abyatto [avyatto (sī. pī.)] asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi catūhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.

‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto [vyatto (sī. pī.), byatto (syā. kaṃ.)] sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi catūhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati , anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī’’ti.

[su. ni. 663; saṃ. ni. 1.180] ‘‘Yo nindiyaṃ pasaṃsati,

Taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ,

Kalinā tena sukhaṃ na vindati.

[su. ni. 663; saṃ. ni. 1.180] ‘‘Appamatto ayaṃ kali,

Yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā,

Ayameva mahantataro kali;

Yo sugatesu manaṃ padosaye.

‘‘Sataṃ sahassānaṃ nirabbudānaṃ,

Chattiṃsatī pañca ca abbudāni;

Yamariyagarahī [yamariyaṃ garahīya (syā. kaṃ.)] nirayaṃ upeti,

Vācaṃ manañca paṇidhāya pāpaka’’nti. tatiyaṃ;

4. Dutiyakhatasuttaṃ

4. ‘‘Catūsu, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu catūsu? Mātari, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Pitari, bhikkhave, micchā paṭipajjamāno…pe… tathāgate , bhikkhave, micchā paṭipajjamāno…pe… tathāgatasāvake, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Imesu kho, bhikkhave, catūsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.

‘‘Catūsu, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu catūsu? Mātari, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Pitari, bhikkhave, sammā paṭipajjamāno…pe… tathāgate, bhikkhave, sammā paṭipajjamāno…pe… tathāgatasāvake, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Imesu kho, bhikkhave, catūsu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī’’ti.

‘‘Mātari pitari cāpi, yo micchā paṭipajjati;

Tathāgate vā sambuddhe, atha vā tassa sāvake;

Bahuñca so pasavati, apuññaṃ tādiso naro.

‘‘Tāya naṃ adhammacariyāya [tāya adhammacariyāya (sī. syā. kaṃ. pī.)], mātāpitūsu paṇḍitā;

Idheva naṃ garahanti, peccāpāyañca gacchati.

‘‘Mātari pitari cāpi, yo sammā paṭipajjati;

Tathāgate vā sambuddhe, atha vā tassa sāvake;

Bahuñca so pasavati, puññaṃ etādiso [puññampi tādiso (sī. syā. kaṃ.)] naro.

‘‘Tāya naṃ dhammacariyāya, mātāpitūsu paṇḍitā;

Idheva [idha ceva (sī.)] naṃ pasaṃsanti, pecca sagge pamodatī’’ti [sagge ca modatīti (sī.)]. catutthaṃ;

5. Anusotasuttaṃ

5. ‘‘Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo. Katamo ca, bhikkhave, anusotagāmī puggalo? Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpañca kammaṃ karoti. Ayaṃ vuccati, bhikkhave, anusotagāmī puggalo.

‘‘Katamo ca, bhikkhave, paṭisotagāmī puggalo? Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpañca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. Ayaṃ vuccati, bhikkhave, paṭisotagāmī puggalo.

‘‘Katamo ca, bhikkhave, ṭhitatto puggalo? Idha, bhikkhave, ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayaṃ vuccati, bhikkhave, ṭhitatto puggalo.

‘‘Katamo ca, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo? Idha , bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Ye keci kāmesu asaññatā janā,

Avītarāgā idha kāmabhogino;

Punappunaṃ jātijarūpagāmi te [jātijarūpagāhino (sī.), jātijarūpagā hi te (syā. kaṃ.)],

Taṇhādhipannā anusotagāmino.

‘‘Tasmā hi dhīro idhupaṭṭhitassatī,

Kāme ca pāpe ca asevamāno;

Sahāpi dukkhena jaheyya kāme,

Paṭisotagāmīti tamāhu puggalaṃ.

‘‘Yo ve kilesāni pahāya pañca,

Paripuṇṇasekho aparihānadhammo;

Cetovasippatto samāhitindriyo,

Sa ve ṭhitattoti naro pavuccati.

‘‘Paroparā yassa samecca dhammā,

Vidhūpitā atthagatā na santi;

Sa ve muni [sa vedagū (sī. syā. kaṃ. pī.)] vusitabrahmacariyo,

Lokantagū pāragatoti vuccatī’’ti. pañcamaṃ;

6. Appassutasuttaṃ

6. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno. Kathañca, bhikkhave, puggalo appassuto hoti sutena anupapanno ? Idha , bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa na atthamaññāya dhammamaññāya [na dhammamaññāya (pī. ka.)] dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena anupapanno.

‘‘Kathañca, bhikkhave, puggalo appassuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena upapanno.

‘‘Kathañca, bhikkhave, puggalo bahussuto hoti sutena anupapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa na atthamaññāya dhammamaññāya [na dhammamaññāya (pī.)] dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena anupapanno.

‘‘Kathañca, bhikkhave, puggalo bahussuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena upapanno. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Appassutopi ce hoti, sīlesu asamāhito;

Ubhayena naṃ garahanti, sīlato ca sutena ca.

‘‘Appassutopi ce hoti, sīlesu susamāhito;

Sīlato naṃ pasaṃsanti, tassa sampajjate sutaṃ.

‘‘Bahussutopi ce hoti, sīlesu asamāhito;

Sīlato naṃ garahanti, nāssa sampajjate sutaṃ.

‘‘Bahussutopi ce hoti, sīlesu susamāhito;

Ubhayena naṃ pasaṃsanti, sīlato ca sutena ca.

‘‘Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;

Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. chaṭṭhaṃ;

7. Sobhanasuttaṃ

7. ‘‘Cattārome, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhenti. Katame cattāro? Bhikkhu, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Bhikkhunī, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Upāsako, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Upāsikā, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Ime kho, bhikkhave, cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhentī’’ti.

‘‘Yo hoti viyatto [vyatto (sī. pī.), byatto (syā. kaṃ.)] ca visārado ca,

Bahussuto dhammadharo ca hoti;

Dhammassa hoti anudhammacārī,

Sa tādiso vuccati saṅghasobhano [saṃghasobhaṇo (ka.)].

‘‘Bhikkhu ca sīlasampanno, bhikkhunī ca bahussutā;

Upāsako ca yo saddho, yā ca saddhā upāsikā;

Ete kho saṅghaṃ sobhenti, ete hi saṅghasobhanā’’ti. sattamaṃ;

8. Vesārajjasuttaṃ

8. ‘‘Cattārimāni , bhikkhave, tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti , parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri? ‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi . Etamahaṃ [etampahaṃ (sī. syā. kaṃ. pī.)], bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

‘‘‘Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Imāni kho, bhikkhave, cattāri tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’ti.

‘‘Ye kecime vādapathā puthussitā,

Yaṃ nissitā samaṇabrāhmaṇā ca;

Tathāgataṃ patvā na te bhavanti,

Visāradaṃ vādapathātivattaṃ [vādapathābhivattinaṃ (sī.), vādapathāti vuttaṃ (pī. ka.)].

‘‘Yo dhammacakkaṃ abhibhuyya kevalī [kevalaṃ (syā.), kevalo (ka.)],

Pavattayī sabbabhūtānukampī;

Taṃ tādisaṃ devamanussaseṭṭhaṃ,

Sattā namassanti bhavassa pāragu’’nti. aṭṭhamaṃ;

9. Taṇhuppādasuttaṃ

9. ‘‘Cattārome , bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī’’ti.

‘‘Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti [itivu. 15, 105]. navamaṃ;

10. Yogasuttaṃ

10. ‘‘Cattārome , bhikkhave, yogā. Katame cattāro? Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Katamo ca, bhikkhave, kāmayogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca [atthagamañca (sī. pī.)] assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato [nappajānato (syā. kaṃ. ka.)] yo kāmesu kāmarāgo kāmanandī [kāmanandi (sī. syā. kaṃ.)] kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, kāmayogo. Iti kāmayogo.

‘‘Bhavayogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, bhavayogo. Iti kāmayogo bhavayogo.

‘‘Diṭṭhiyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ [diṭṭhiajjhosānaṃ (sī. pī.)] diṭṭhitaṇhā sānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.

‘‘Avijjāyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogo. Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo, saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi [pono bbhavikehi (syā. ka.)] sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā ayogakkhemīti vuccati. Ime kho, bhikkhave, cattāro yogā.

‘‘Cattārome , bhikkhave, visaṃyogā. Katame cattāro? Kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Katamo ca, bhikkhave, kāmayogavisaṃyogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, kāmayogavisaṃyogo. Iti kāmayogavisaṃyogo.

‘‘Bhavayogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, bhavayogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.

‘‘Diṭṭhiyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.

‘‘Avijjāyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo, visaṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati. Ime kho, bhikkhave, cattāro visaṃyogā’’ti.

‘‘Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;

Diṭṭhiyogena saṃyuttā, avijjāya purakkhatā.

‘‘Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino;

Ye ca kāme pariññāya, bhavayogañca sabbaso.

‘‘Diṭṭhiyogaṃ samūhacca, avijjañca virājayaṃ;

Sabbayogavisaṃyuttā, te ve yogātigā munī’’ti. dasamaṃ;

Bhaṇḍagāmavaggo paṭhamo.

Tassuddānaṃ –

Anubuddhaṃ papatitaṃ dve, khatā anusotapañcamaṃ;

Appassuto ca sobhanaṃ, vesārajjaṃ taṇhāyogena te dasāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app