3. Uruvelavaggo

open all | close all

1. Paṭhamauruvelasuttaṃ

21. Evaṃ me sutaṃ [saṃ. ni. 1.173 āgataṃ] – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Ekamidāhaṃ , bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Tassa mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘dukkhaṃ kho agāravo viharati appatisso. Kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā [garukatvā (sī. pī.)] upanissāya vihareyya’’’nti?

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – aparipūrassa kho ahaṃ sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

‘‘Aparipūrassa kho ahaṃ samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

‘‘Aparipūrassa kho ahaṃ paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā paññāsampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.

‘‘Aparipūrassa kho ahaṃ vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyya’’nti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃnūnāhaṃ yvāyaṃ [yopāyaṃ (sī. syā. kaṃ. pī.)] dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya’’’nti.

‘‘Atha kho, bhikkhave, brahmā sahampati mama cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – brahmaloke antarahito mama purato pāturahosi. Atha kho, bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – ‘evametaṃ bhagavā, evametaṃ sugata! Yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu; yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti; bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatū’’’ti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca –

‘‘Ye ca atītā [ye cabbhatītā (sī. pī. ka.)] sambuddhā, ye ca buddhā anāgatā;

Yo cetarahi sambuddho, bahūnaṃ [bahunnaṃ (sī. syā. kaṃ. pī.) saṃ. ni. 1.173] sokanāsano.

‘‘Sabbe saddhammagaruno, vihaṃsu [vihariṃsu (syā. kaṃ.)] viharanti ca;

Athopi viharissanti, esā buddhāna dhammatā.

‘‘Tasmā hi attakāmena [atthakāmena (sī. ka.)], mahattamabhikaṅkhatā;

Saddhammo garukātabbo, saraṃ buddhāna sāsana’’nti.

‘‘Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Atha khvāhaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā attano ca patirūpaṃ yvāyaṃ [yopāyaṃ (sabbattha)] dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ. Yato ca kho, bhikkhave, saṅghopi mahattena samannāgato, atha me saṅghepi gāravo’’ti. Paṭhamaṃ.

2. Dutiyauruvelasuttaṃ

22. ‘‘Ekamidāhaṃ , bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho, bhikkhave, sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhikkhave, te brāhmaṇā maṃ etadavocuṃ – ‘sutaṃ netaṃ [metaṃ (sī. syā. kaṃ. ka.)], bho gotama – na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti. Tayidaṃ, bho gotama, tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho gotama, na sampannamevā’’’ti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘nayime [na vata me (sī. pī.), na cayime (syā. kaṃ.), na vatime (?)] āyasmanto jānanti theraṃ vā therakaraṇe vā dhamme’ti. Vuddho cepi, bhikkhave, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Atha kho so ‘bālo thero’tveva [teva (sī. pī.)] saṅkhaṃ gacchati.

‘‘Daharo cepi, bhikkhave, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā . So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Atha kho so ‘paṇḍito thero’tveva saṅkhaṃ gacchati.

‘‘Cattārome , bhikkhave, therakaraṇā dhammā. Katame cattāro? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [sātthā sabyañjanā (sī. pī.)] kevalaparipuṇṇaṃ [kevalaparipuṇṇā (sī.)] parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammā’’ti.

‘‘Yo uddhatena cittena, samphañca bahu bhāsati;

Asamāhitasaṅkappo, asaddhammarato mago;

Ārā so thāvareyyamhā, pāpadiṭṭhi anādaro.

‘‘Yo ca sīlena sampanno, sutavā paṭibhānavā;

Saññato dhīro dhammesu [saññato dhīradhammesu (sī.), saṃyutto thiradhammesu (syā. kaṃ.)], paññāyatthaṃ vipassati.

‘‘Pāragū sabbadhammānaṃ, akhilo paṭibhānavā;

Pahīnajātimaraṇo, brahmacariyassa kevalī.

‘‘Tamahaṃ vadāmi theroti, yassa no santi āsavā;

Āsavānaṃ khayā bhikkhu, so theroti pavuccatī’’ti. dutiyaṃ;

3. Lokasuttaṃ

23. ‘‘Loko , bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā. Lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.

‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccati.

‘‘Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccati.

‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccati.

‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccati’’.

‘‘Sabbaṃ lokaṃ abhiññāya, sabbaṃ loke yathātathaṃ;

Sabbaṃ lokaṃ [sabbaloka (sī. syā. kaṃ. pī.)] visaṃyutto, sabbaloke anūpayo.

‘‘Sa ve sabbābhibhū dhīro, sabbaganthappamocano;

Phuṭṭha’ssa paramā santi, nibbānaṃ akutobhayaṃ.

‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;

Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.

‘‘Esa so bhagavā buddho, esa sīho anuttaro;

Sadevakassa lokassa, brahmacakkaṃ pavattayī.

‘‘Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;

Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.

‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;

Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.

‘‘Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;

Sadevakasmiṃ lokasmiṃ, natthi te [natthi te (sī. syā. kaṃ. pī.)] paṭipuggalo’’ti. tatiyaṃ;

4. Kāḷakārāmasuttaṃ

24. Ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme [koḷikārāme (ka.)]. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Yaṃ , bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.

‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsi.

‘‘Yaṃ , bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ na jānāmīti vadeyyaṃ, taṃ mamassa musā.

‘‘Yaṃ, bhikkhave…pe… tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ, taṃpassa [taṃ pissa (syā. kaṃ.), taṃ mamassa (ka.)] tādisameva.

‘‘Yaṃ, bhikkhave…pe… tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ, taṃ mamassa kali.

‘‘Iti kho, bhikkhave, tathāgato daṭṭhā daṭṭhabbaṃ, diṭṭhaṃ na maññati, adiṭṭhaṃ na maññati, daṭṭhabbaṃ na maññati, daṭṭhāraṃ na maññati; sutvā sotabbaṃ, sutaṃ na maññati, asutaṃ na maññati, sotabbaṃ na maññati, sotāraṃ na maññati; mutvā motabbaṃ, mutaṃ na maññati, amutaṃ na maññati, motabbaṃ na maññati, motāraṃ na maññati; viññatvā viññātabbaṃ, viññātaṃ na maññati, aviññātaṃ na maññati, viññātabbaṃ na maññati, viññātāraṃ na maññati. Iti kho, bhikkhave, tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī [tādisova tādī (syā. kaṃ.), tādise yeva tādī (pī.), tādīyeva tādīyevekā (ka.)]. Tamhā ca pana tādimhā [tāditamhā (sī. pī.)] añño tādī uttaritaro vā paṇītataro vā natthīti vadāmī’’ti.

‘‘Yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vā,

Ajjhositaṃ saccamutaṃ paresaṃ;

Na tesu tādī sayasaṃvutesu,

Saccaṃ musā vāpi paraṃ daheyya.

‘‘Etañca sallaṃ paṭikacca [paṭigacca (sī. pī.)] disvā,

Ajjhositā yattha pajā visattā;

Jānāmi passāmi tatheva etaṃ,

Ajjhositaṃ natthi tathāgatāna’’nti. catutthaṃ;

5. Brahmacariyasuttaṃ

25. ‘‘Nayidaṃ , bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na itivādappamokkhānisaṃsatthaṃ, na ‘iti maṃ jano jānātū’ti. Atha kho idaṃ, bhikkhave, brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhattha’’nti.

‘‘Saṃvaratthaṃ pahānatthaṃ, brahmacariyaṃ anītihaṃ;

Adesayi so bhagavā, nibbānogadhagāminaṃ;

Esa maggo mahantehi [mahattebhi (ka.) itivu. 35], anuyāto mahesibhi.

‘‘Ye ca taṃ paṭipajjanti, yathā buddhena desitaṃ;

Dukkhassantaṃ karissanti, satthusāsanakārino’’ti. pañcamaṃ;

6. Kuhasuttaṃ

26.[itivu. 108 itivuttakepi] ‘‘Ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave , bhikkhū imasmā dhammavinayā, na ca te imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti. Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjantī’’ti.

[itivu. 108 itivuttakepi] ‘‘Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;

Te ve dhamme virūhanti, sammāsambuddhadesite’’ti. chaṭṭhaṃ;

7. Santuṭṭhisuttaṃ

27. ‘‘Cattārimāni , bhikkhave, appāni ca [ceva (ka.)] sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca , tañca anavajjaṃ. Piṇḍiyālopo, bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ, bhikkhave, senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ca sulabhāni ca, tāni ca anavajjāni. Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca, idamassāhaṃ aññataraṃ sāmaññaṅganti [sāmaññanti (ka.)] vadāmī’’ti.

‘‘Anavajjena tuṭṭhassa, appena sulabhena ca;

Na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;

Vighāto hoti cittassa, disā nappaṭihaññati.

‘‘Ye cassa dhammā akkhātā, sāmaññassānulomikā;

Adhiggahitā tuṭṭhassa, appamattassa sikkhato’’ti. sattamaṃ;

8. Ariyavaṃsasuttaṃ

28. ‘‘Cattārome , bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro? Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito [agathito (sī. pī.)] amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti, no [na (dī. ni. 3.309)] paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

‘‘Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti , no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

‘‘Puna caparaṃ, bhikkhave, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

‘‘Puna caparaṃ, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato; tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati, bhikkhave, bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Ime kho, bhikkhave, cattāro ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

‘‘Imehi ca pana, bhikkhave, catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; pacchimāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; uttarāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati; dakkhiṇāya cepi disāya viharati sveva aratiṃ sahati, na taṃ arati sahati. Taṃ kissa hetu? Aratiratisaho hi, bhikkhave, dhīro’’ti.

‘‘Nārati sahati dhīraṃ [vīraṃ (sī.)], nārati dhīraṃ sahati;

Dhīrova aratiṃ sahati, dhīro hi aratissaho.

‘‘Sabbakammavihāyīnaṃ , panuṇṇaṃ [paṇunnaṃ (?)] ko nivāraye;

Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. aṭṭhamaṃ;

9. Dhammapadasuttaṃ

29. ‘‘Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri? Anabhijjhā, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

‘‘Abyāpādo, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

‘‘Sammāsati , bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

‘‘Sammāsamādhi, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Anabhijjhālu vihareyya, abyāpannena cetasā;

Sato ekaggacittassa [ekaggacittāyaṃ (ka.)], ajjhattaṃ susamāhito’’ti. navamaṃ;

10. Paribbājakasuttaṃ

30. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre [sappiniyā tīre (sī. pī.), sippiniyā tīre (syā. kaṃ.), sippiniyā nadiyā tīre (ka.)] paribbājakārāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīraṃ paribbājakārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca –

‘‘Cattārimāni, paribbājakā, dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri? Anabhijjhā, paribbājakā, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Abyāpādo, paribbājakā, dhammapadaṃ…pe… sammāsati, paribbājakā, dhammapadaṃ…pe… sammāsamādhi, paribbājakā, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho , paribbājakā, cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, evaṃ vadeyya – ‘ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī’ti, tamahaṃ tattha evaṃ vadeyyaṃ – ‘etu vadatu byāharatu passāmissānubhāva’nti. So vata, paribbājakā, sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

‘‘Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā [vādānuvādā gārayhaṃ ṭhānaṃ (ma. ni. 3.8)] āgacchanti. Katame cattāro? Anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi [ye ca (ma. ni. 3.142-143)] abhijjhālū kāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. Abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. Sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.

‘‘Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti . Yepi te paribbājakā ahesuṃ ukkalā vassabhaññā [vassabhiññā (ka.) saṃ. ni. 3.62 passitabbaṃ] ahetukavādā akiriyavādā natthikavādā, tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosanaupārambhabhayā’’ti [upavādabhayāti (ka.) ma. ni. 3.150; saṃ. ni. 3.62 passitabbaṃ].

‘‘Abyāpanno sadā sato, ajjhattaṃ susamāhito;

Abhijjhāvinaye sikkhaṃ, appamattoti vuccatī’’ti. dasamaṃ;

Uruvelavaggo tatiyo.

Tassuddānaṃ –

Dve uruvelā loko kāḷako [koḷiko (ka.)], brahmacariyena pañcamaṃ;

Kuhaṃ santuṭṭhi vaṃso ca, dhammapadaṃ paribbājakena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app