(6) 1. Puññābhisandavaggo

open all | close all

1. Paṭhamapuññābhisandasuttaṃ

51. Sāvatthinidānaṃ . Cattārome , bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Yassa , bhikkhave, bhikkhu senāsanaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

‘‘Imehi ca pana, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ [gaṇetuṃ (ka.)] – ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo [asaṅkheyyo (sī. syā. kaṃ. pī.)] appameyyo mahāpuññakkhandhotveva saṅkhyaṃ [saṅkhaṃ (sī. syā. kaṃ. pī.)] gacchati.

‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – ‘ettakāni udakāḷhakānīti vā, ettakāni udakāḷhakasatānīti vā, ettakāni udakāḷhakasahassānīti vā, ettakāni udakāḷhakasatasahassānīti vā’, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchati; evamevaṃ kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ – ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhyaṃ gacchatī’’ti.

‘‘Mahodadhiṃ aparimitaṃ mahāsaraṃ,

Bahubheravaṃ ratanavarānamālayaṃ [ratanagaṇānamālayaṃ (sī. syā. kaṃ. pī.)];

Najjo yathā naragaṇasaṅghasevitā [macchagaṇasaṃghasevitā (syā. kaṃ.)],

Puthū savantī upayanti sāgaraṃ.

‘‘Evaṃ naraṃ annadapānavatthadaṃ [annapānavatthaṃ (ka.)],

Seyyānisajjattharaṇassa dāyakaṃ;

Puññassa dhārā upayanti paṇḍitaṃ,

Najjo yathā vārivahāva sāgara’’nti. paṭhamaṃ;

2. Dutiyapuññābhisandasuttaṃ

52. ‘‘Cattārome , bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ, bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Ayaṃ, bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Ayaṃ, bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ, bhikkhave, catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati . Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī’’ti.

[a. ni. 5.47] ‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti. dutiyaṃ;

3. Paṭhamasaṃvāsasuttaṃ

53. Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggappaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggappaṭipannā honti. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle ( ) [(paññatte āsane) (pī. ka.)] nisīdi. Addasaṃsu kho gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca –

‘‘Cattārome, gahapatayo, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

‘‘Kathañca, gahapatayo, chavo chavāya saddhiṃ saṃvasati? Idha , gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo chavāya saddhiṃ saṃvasati.

‘‘Kathañca , gahapatayo, chavo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo deviyā saddhiṃ saṃvasati.

‘‘Kathañca, gahapatayo, devo chavāya saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo chavāya saddhiṃ saṃvasati.

‘‘Kathañca, gahapatayo, devo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato…pe… sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo deviyā saddhiṃ saṃvasati. Ime kho, gahapatayo, cattāro saṃvāsā’’ti.

‘‘Ubho ca honti dussīlā, kadariyā paribhāsakā;

Te honti jānipatayo, chavā saṃvāsamāgatā.

‘‘Sāmiko hoti dussīlo, kadariyo paribhāsako;

Bhariyā sīlavatī hoti, vadaññū vītamaccharā;

Sāpi devī saṃvasati, chavena patinā saha.

‘‘Sāmiko sīlavā hoti, vadaññū vītamaccharo;

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Sāpi chavā saṃvasati, devena patinā saha.

‘‘Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ [phāsattaṃ (sī.), vāsatthaṃ (pī.)] upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. tatiyaṃ;

4. Dutiyasaṃvāsasuttaṃ

54. ‘‘Cattārome, bhikkhave, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

‘‘Kathañca , bhikkhave, chavo chavāya saddhiṃ saṃvasati. Idha, bhikkhave, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo chavāya saddhiṃ saṃvasati.

‘‘Kathañca, bhikkhave, chavo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātī…pe… micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo deviyā saddhiṃ saṃvasati.

‘‘Kathañca, bhikkhave, devo chavāya saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo chavāya saddhiṃ saṃvasati.

‘‘Kathañca, bhikkhave, devo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato…pe… sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo deviyā saddhiṃ saṃvasati. Ime kho, bhikkhave, cattāro saṃvāsā’’ti.

‘‘Ubho ca honti dussīlā, kadariyā paribhāsakā;

Te honti jānipatayo, chavā saṃvāsamāgatā.

‘‘Sāmiko hoti dussīlo, kadariyo paribhāsako;

Bhariyā sīlavatī hoti, vadaññū vītamaccharā;

Sāpi devī saṃvasati, chavena patinā saha.

‘‘Sāmiko sīlavā hoti, vadaññū vītamaccharo;

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Sāpi chavā saṃvasati, devena patinā saha.

‘‘Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. catutthaṃ;

5. Paṭhamasamajīvīsuttaṃ

55. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane [bhesakalāvane (sī. pī. ka.)] migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –

‘‘Yato me, bhante, nakulamātā gahapatānī daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu’’nti. Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca – ‘‘yatohaṃ, bhante, nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante , diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu’’nti.

‘‘Ākaṅkheyyuṃ ce, gahapatayo, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova [ubho ca (sī. pī.)] assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantī’’ti [passissantīti (ka.)].

‘‘Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. pañcamaṃ;

6. Dutiyasamajīvīsuttaṃ

56. ‘‘Ākaṅkheyyuṃ ce, bhikkhave, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantī’’ti.

‘‘Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

‘‘Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

‘‘Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti. chaṭṭhaṃ;

7. Suppavāsāsuttaṃ

57. Ekaṃ samayaṃ bhagavā koliyesu viharati pajjanikaṃ [sajjanelaṃ (sī. pī.), pajjanelaṃ (syā. kaṃ.)] nāma koliyānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītuyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho suppavāsā koliyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho suppavāsā koliyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho suppavāsaṃ koliyadhītaraṃ bhagavā etadavoca –

‘‘Bhojanaṃ , suppavāse, dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṃ, suppavāse, dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detī’’ti.

‘‘Susaṅkhataṃ bhojanaṃ yā dadāti,

Suciṃ paṇītaṃ [supaṇītaṃ (ka.)] rasasā upetaṃ;

Sā dakkhiṇā ujjugatesu dinnā,

Caraṇūpapannesu mahaggatesu;

Puññena puññaṃ saṃsandamānā,

Mahapphalā lokavidūna vaṇṇitā.

‘‘Etādisaṃ yaññamanussarantā,

Ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ,

Aninditā saggamupenti ṭhāna’’nti. sattamaṃ;

8. Sudattasuttaṃ

58. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Bhojanaṃ , gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī’’ti.

[mahāva. 282] ‘‘Yo saññatānaṃ paradattabhojinaṃ,

Kālena sakkacca dadāti bhojanaṃ;

Cattāri ṭhānāni anuppavecchati,

Āyuñca vaṇṇañca sukhaṃ balañca.

‘‘So āyudāyī vaṇṇadāyī [so āyudāyī baladāyī (sī. pī.), āyudāyī baladāyī (syā. kaṃ.)], sukhaṃ balaṃ dado [sukhaṃ vaṇṇaṃ dado (sī. syā. kaṃ. pī.), sukhabaladado (ka.)] naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī’’ti. aṭṭhamaṃ;

9. Bhojanasuttaṃ

59. ‘‘Bhojanaṃ , bhikkhave, dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī’’ti.

[mahāva. 282] ‘‘Yo saññatānaṃ paradattabhojinaṃ,

Kālena sakkacca dadāti bhojanaṃ;

Cattāri ṭhānāni anuppavecchati,

Āyuñca vaṇṇañca sukhaṃ balañca.

‘‘So āyudāyī vaṇṇadāyī, sukhaṃ balaṃ dado naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī’’ti. navamaṃ;

10. Gihisāmīcisuttaṃ

60. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Catūhi kho, gahapati, dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikaṃ. Katamehi catūhi? Idha, gahapati, ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena, bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena, bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena , bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānappaccayabhesajjaparikkhārena. Imehi kho, gahapati, catūhi dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanika’’nti.

‘‘Gihisāmīcipaṭipadaṃ, paṭipajjanti paṇḍitā;

Sammaggate sīlavante, cīvarena upaṭṭhitā.

Piṇḍapātasayanena, gilānappaccayena ca;

Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;

Saggañca kamatiṭṭhānaṃ [saggañca sappatiṭṭhānaṃ (ka.)], kammaṃ katvāna bhaddaka’’nti. dasamaṃ;

Puññābhisandavaggo paṭhamo.

Tassuddānaṃ –

Dve puññābhisandā dve ca, saṃvāsā samajīvino;

Suppavāsā sudatto ca, bhojanaṃ gihisāmicīti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app