(15) 5. Ābhāvaggo

open all | close all

1. Ābhāsuttaṃ

141. ‘‘Catasso imā, bhikkhave, ābhā. Katamā catasso? Candābhā, sūriyābhā, aggābhā, paññābhā – imā kho, bhikkhave, catasso ābhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ [catassannaṃ (syā. kaṃ.) saddanītipadamālā passitabbā] ābhānaṃ yadidaṃ paññābhā’’ti. Paṭhamaṃ.

2. Pabhāsuttaṃ

142. ‘‘Catasso imā, bhikkhave, pabhā. Katamā catasso? Candappabhā , sūriyappabhā, aggippabhā, paññāpabhā – imā kho, bhikkhave, catasso pabhā. Etadaggaṃ, bhikkhave, imāsaṃ catunnaṃ pabhānaṃ yadidaṃ paññāpabhā’’ti. Dutiyaṃ.

3. Ālokasuttaṃ

143. ‘‘Cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko, sūriyāloko, aggāloko, paññāloko – ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko’’ti. Tatiyaṃ.

4. Obhāsasuttaṃ

144. ‘‘Cattārome , bhikkhave, obhāsā. Katame cattāro? Candobhāso, sūriyobhāso, aggobhāso, paññobhāso – ime kho, bhikkhave, cattāro obhāsā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāso’’ti. Catutthaṃ.

5. Pajjotasuttaṃ

145. ‘‘Cattārome , bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto – ime kho, bhikkhave, cattāro pajjotā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjoto’’ti. Pañcamaṃ.

6. Paṭhamakālasuttaṃ

146. ‘‘Cattārome, bhikkhave, kālā. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā [kālena samatho (sī. syā. kaṃ. pī.)], kālena vipassanā – ime kho, bhikkhave, cattāro kālā’’ti. Chaṭṭhaṃ.

7. Dutiyakālasuttaṃ

147. ‘‘Cattārome, bhikkhave, kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanaṃ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā – ime kho, bhikkhave, cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.

‘‘Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti; pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti; kusobbhā paripūrā mahāsobbhe paripūrenti; mahāsobbhā paripūrā kunnadiyo paripūrenti; kunnadiyo paripūrā mahānadiyo paripūrenti; mahānadiyo paripūrā samuddaṃ [samuddaṃ sāgaraṃ (sī. pī. ka.), samuddasāgaraṃ (syā. kaṃ.)] paripūrenti. Evamevaṃ kho, bhikkhave, ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentī’’ti. Sattamaṃ.

8. Duccaritasuttaṃ

148. ‘‘Cattārimāni , bhikkhave, vacīduccaritāni. Katamāni cattāri? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni kho, bhikkhave, cattāri vacīduccaritānī’’ti. Aṭṭhamaṃ.

9. Sucaritasuttaṃ

149. ‘‘Cattārimāni, bhikkhave, vacīsucaritāni. Katamāni cattāri? Saccavācā, apisuṇā vācā, saṇhā vācā, mantabhāsā – imāni kho, bhikkhave, cattāri vacīsucaritānī’’ti. Navamaṃ.

10. Sārasuttaṃ

150. ‘‘Cattārome, bhikkhave, sārā. Katame cattāro? Sīlasāro, samādhisāro, paññāsāro, vimuttisāro – ime kho, bhikkhave, cattāro sārā’’ti. Dasamaṃ.

Ābhāvaggo pañcamo.

Tassuddānaṃ –

Ābhā pabhā ca ālokā, obhāsā ceva pajjotā;

Dve kālā caritā dve ca, honti sārena te dasāti.

Tatiyapaṇṇāsakaṃ samattaṃ.

4. Catutthapaṇṇāsakaṃ

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app