(7) 2. Pattakammavaggo

open all | close all

1. Pattakammasuttaṃ

61. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Cattārome , gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame cattāro? Bhogā me uppajjantu sahadhammenāti, ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

‘‘Bhoge laddhā sahadhammena yaso me āgacchatu saha ñātīhi saha upajjhāyehīti, ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

‘‘Bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti, ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

‘‘Bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti, ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ. Ime kho, gahapati, cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

‘‘Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.

‘‘Katamā ca, gahapati, saddhāsampadā? Idha, gahapati, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, gahapati, saddhāsampadā.

‘‘Katamā ca, gahapati, sīlasampadā? Idha, gahapati, ariyasāvako pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, gahapati, sīlasampadā.

‘‘Katamā ca, gahapati, cāgasampadā? Idha, gahapati, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, gahapati, cāgasampadā.

‘‘Katamā ca, gahapati, paññāsampadā? Abhijjhāvisamalobhābhibhūtena , gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Byāpādābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Thinamiddhābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Uddhaccakukkuccābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.

‘‘Sa kho so, gahapati, ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Byāpādo cittassa upakkilesoti, iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkilesaṃ pajahati. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati.

‘‘Yato ca kho, gahapati, ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti. Byāpādo cittassa upakkilesoti, iti viditvā byāpādo cittassa upakkileso pahīno hoti. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkileso pahīno hoti. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkileso pahīno hoti. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti. Ayaṃ vuccati, gahapati, ariyasāvako mahāpañño puthupañño āpātadaso [āpāthadaso (sī. syā. kaṃ. pī.)] paññāsampanno [hāsapañño (ka.)]. Ayaṃ vuccati, gahapati , paññāsampadā. Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti.

‘‘Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti. Katamāni cattāri? Idha gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati. Mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati. Mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati. Idamassa paṭhamaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato [a. ni. 5.41], tathārūpāsu āpadāsu pariyodhāya saṃvattati. Sotthiṃ attānaṃ karoti. Idamassa dutiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañcabaliṃ kattā hoti – ñātibaliṃ, atithibaliṃ, pubbapetabaliṃ, rājabaliṃ, devatābaliṃ. Idamassa tatiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . Idamassa catutthaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

‘‘Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti. Yassa kassaci, gahapati, aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā aṭṭhānagatā apattagatā anāyatanaso paribhuttā. Yassa kassaci, gahapati, imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā ṭhānagatā pattagatā āyatanaso paribhuttā’’ti.

‘‘Bhuttā bhogā bhatā bhaccā [gatā bhūtā (ka.) bhaṭā bhaccā (syā. kaṃ.)], vitiṇṇā āpadāsu me;

Uddhaggā dakkhiṇā dinnā, atho pañcabalī katā;

Upaṭṭhitā sīlavanto, saññatā brahmacārayo.

‘‘Yadatthaṃ bhogaṃ iccheyya, paṇḍito gharamāvasaṃ;

So me attho anuppatto, kataṃ ananutāpiyaṃ.

‘‘Etaṃ [evaṃ (ka.)] anussaraṃ macco, ariyadhamme ṭhito naro;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. paṭhamaṃ;

2. Ānaṇyasuttaṃ

62. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

‘‘Cattārimāni, gahapati, sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri? Atthisukhaṃ, bhogasukhaṃ, ānaṇyasukhaṃ [aṇaṇasukhaṃ (sī. syā. kaṃ. pī.)], anavajjasukhaṃ.

‘‘Katamañca, gahapati, atthisukhaṃ? Idha, gahapati, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā . So ‘bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, atthisukhaṃ.

‘‘Katamañca, gahapati, bhogasukhaṃ? Idha, gahapati, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjati puññāni ca karoti. So ‘uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjāmi puññāni ca karomī’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, bhogasukhaṃ .

‘‘Katamañca, gahapati, ānaṇyasukhaṃ? Idha, gahapati, kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā. So ‘na kassaci kiñci dhāremi [kiñci vā deti (ka.)] appaṃ vā bahuṃ vā’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, ānaṇyasukhaṃ.

‘‘Katamañca, gahapati, anavajjasukhaṃ? Idha, gahapati, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So ‘anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato’ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, anavajjasukhaṃ. Imāni kho, gahapati, cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyā’’ti.

‘‘Ānaṇyasukhaṃ ñatvāna, atho atthisukhaṃ paraṃ;

Bhuñjaṃ bhogasukhaṃ macco, tato paññā vipassati.

‘‘Vipassamāno jānāti, ubho bhoge sumedhaso;

Anavajjasukhassetaṃ, kalaṃ nāgghati soḷasi’’nti. dutiyaṃ;

3. Brahmasuttaṃ

63. ‘‘Sabrahmakāni, bhikkhave [itivu. 106], tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni , yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni [sapubbadevāni (syā. kaṃ.)], bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.

‘‘Brahmāti, bhikkhave, mātāpitūnaṃ [mātāpitunnaṃ (sī. pī.)] etaṃ adhivacanaṃ. Pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbadevatāti [pubbadevāti (sī. syā. kaṃ.)], bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro, puttānaṃ āpādakā posakā imassa lokassa dassetāro’’ti.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. tatiyaṃ;

4. Nirayasuttaṃ

64. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye’’ti.

‘‘Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;

Paradāragamanañcāpi, nappasaṃsanti paṇḍitā’’ti. catutthaṃ;

5. Rūpasuttaṃ

65. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno , lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Ye ca rūpe pamāṇiṃsu [ye ca rūpena pāmiṃsu (sī. syā. kaṃ. pī.)], ye ca ghosena anvagū;

Chandarāgavasūpetā, nābhijānanti te janā [na te jānanti taṃ janā (sī. syā. kaṃ. pī.)].

‘‘Ajjhattañca na jānāti, bahiddhā ca na passati;

Samantāvaraṇo bālo, sa ve ghosena vuyhati.

‘‘Ajjhattañca na jānāti, bahiddhā ca vipassati;

Bahiddhā phaladassāvī, sopi ghosena vuyhati.

‘‘Ajjhattañca pajānāti, bahiddhā ca vipassati;

Vinīvaraṇadassāvī, na so ghosena vuyhatī’’ti. pañcamaṃ;

6. Sarāgasuttaṃ

66. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.

‘‘Sārattā rajanīyesu, piyarūpābhinandino;

Mohena āvutā [adhamā (sī. syā. kaṃ. pī.)] sattā, baddhā [bandhā (ka.)] vaḍḍhenti bandhanaṃ.

‘‘Rāgajaṃ dosajañcāpi, mohajaṃ cāpaviddasū;

Karontākusalaṃ kammaṃ [dhammaṃ (ka.)], savighātaṃ dukhudrayaṃ.

‘‘Avijjānivutā posā, andhabhūtā acakkhukā;

Yathā dhammā tathā santā, na tassevanti [nassevanti (sī.)] maññare’’ti. chaṭṭhaṃ;

7. Ahirājasuttaṃ

67. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha , bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato’’ti.

‘‘Na hi nūna [na ha nūna (sī. syā. kaṃ. pī.)] so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.

‘‘Katamāni cattāri? Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ ahirājakulaṃ. Na hi nūna so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.

‘‘Anujānāmi, bhikkhave, imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyā’’ti.

[cūḷava. 251; jā. 1.2.105 passitabbaṃ] ‘‘Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;

Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.

‘‘Apādakehi me mettaṃ, mettaṃ dvipādakehi [dipādakehi (sī. syā. kaṃ. pī.)] me;

Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.

‘‘Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako [dipādako (sī. syā. kaṃ. pī.)];

Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.

‘‘Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu, mā kañci [kiñci (syā. kaṃ. ka.)] pāpamāgamā.

‘‘Appamāṇo buddho, appamāṇo dhammo;

Appamāṇo saṅgho, pamāṇavantāni sarīsapāni [siriṃsapāni (sī. syā. kaṃ. pī.)].

‘‘Ahivicchikā satapadī, uṇṇanābhī sarabū mūsikā;

Katā me rakkhā katā me parittā [kataṃ me parittaṃ (?)], paṭikkamantu bhūtāni;

Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna’’nti. sattamaṃ;

8. Devadattasuttaṃ

68. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi – ‘‘attavadhāya, bhikkhave [cūḷava. 252; saṃ. ni. 2.184], devadattassa lābhasakkārasiloko udapādi. Parābhavāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

‘‘Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī’’ti.

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti [cūḷava. 335; saṃ. ni. 1.183; 2.184; netti. 90]. aṭṭhamaṃ;

9. Padhānasuttaṃ

69. ‘‘Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

‘‘Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

‘‘Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

‘‘Katamañca, bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī’’ti.

‘‘Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;

Ete padhānā cattāro, desitādiccabandhunā;

Yo hi [yehi (?)] bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe’’ti. navamaṃ;

10. Adhammikasuttaṃ

70. ‘‘Yasmiṃ , bhikkhave, samaye rājāno adhammikā honti, rājāyuttāpi tasmiṃ samaye adhammikā honti. Rājāyuttesu adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti. Brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti. Negamajānapadesu adhammikesu visamaṃ candimasūriyā parivattanti . Visamaṃ candimasūriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti. Visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rattindivā [rattidivā (ka.)] parivattanti. Visamaṃ rattindivesu parivattantesu visamaṃ māsaddhamāsā parivattanti. Visamaṃ māsaddhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti. Visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamā apañjasā . Visamaṃ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti. Devatāsu parikupitāsu devo na sammā dhāraṃ anuppavecchati. Deve na sammā dhāraṃ anuppavecchante visamapākāni [visamapākīni (sī. syā. kaṃ.), visamaṃ pākāni (ka.)] sassāni bhavanti. Visamapākāni, bhikkhave, sassāni manussā paribhuñjantā appāyukā honti dubbaṇṇā ca bavhābādhā [bahvābādhā (ka.)] ca.

‘‘Yasmiṃ, bhikkhave, samaye rājāno dhammikā honti, rājāyuttāpi tasmiṃ samaye dhammikā honti. Rājāyuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti. Brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti. Negamajānapadesu dhammikesu samaṃ candimasūriyā parivattanti. Samaṃ candimasūriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti. Samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti. Samaṃ rattindivesu parivattantesu samaṃ māsaddhamāsā parivattanti. Samaṃ māsaddhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti. Samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samā pañjasā. Samaṃ vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti. Devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati. Deve sammā dhāraṃ anuppavecchante samapākāni sassāni bhavanti. Samapākāni, bhikkhave, sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cā’’ti.

‘‘Gunnaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

‘‘Evamevaṃ manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko.

‘‘Gunnaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā tā ujuṃ gacchanti, nette ujuṃ gate sati.

‘‘Evamevaṃ manussesu, yo hoti seṭṭhasammato;

So sace [so ceva (sī. pī.), so ce (syā.)] dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko’’ti. dasamaṃ;

Pattakammavaggo dutiyo.

Tassuddānaṃ –

Pattakammaṃ ānaṇyako [anaṇako (sī. pī.), anaṇyako (ka.)], sabrahmanirayā rūpena pañcamaṃ;

Sarāgaahirājā devadatto, padhānaṃ adhammikena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app