(11) 1. Valāhakavaggo

open all | close all

1. Paṭhamavalāhakasuttaṃ

101. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Cattārome, bhikkhave, valāhakā. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho, bhikkhave, cattāro valāhakā. Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā [pu. pa. 157] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

‘‘Kathañca, bhikkhave, puggalo gajjitā hoti no vassitā? Idha, bhikkhave, ekacco puggalo bhāsitā hoti, no kattā. Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā? Idha, bhikkhave, ekacco puggalo kattā hoti, no bhāsitā. Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave , imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo neva gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo neva bhāsitā hoti, no kattā. Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako neva gajjitā [neva gajjitā hoti (ka.)], no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca? Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca. Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so, bhikkhave, valāhako gajjitā ca [gajjitā ca hoti (ka.)] vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Paṭhamaṃ.

2. Dutiyavalāhakasuttaṃ

102. ‘‘Cattārome , bhikkhave, valāhakā. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā gajjitā ca vassitā ca. Ime kho, bhikkhave, cattāro valāhakā. Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

‘‘Kathañca, bhikkhave, puggalo gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā? Idha, bhikkhave, ekacco puggalo neva dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca ? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Dutiyaṃ.

3. Kumbhasuttaṃ

103. ‘‘Cattārome, bhikkhave, kumbhā. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito – ime kho, bhikkhave, cattāro kumbhā. Evamevaṃ kho, bhikkhave , cattāro kumbhūpamā [pu. pa. 160] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

‘‘Kathañca, bhikkhave, puggalo tuccho hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti pihito . Seyyathāpi so, bhikkhave, kumbho tuccho pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo pūro hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho pūro vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo tuccho hoti vivaṭo? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo tuccho hoti vivaṭo. Seyyathāpi so, bhikkhave, kumbho tuccho vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo pūro hoti pihito? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pūro hoti pihito. Seyyathāpi so, bhikkhave, kumbho pūro pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Tatiyaṃ.

4. Udakarahadasuttaṃ

104. ‘‘Cattārome, bhikkhave, udakarahadā. Katame cattāro? Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso – ime kho, bhikkhave, cattāro udakarahadā. Evamevaṃ kho, bhikkhave, cattāro udakarahadūpamā [pu. pa. 161] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uttāno gambhīrobhāso , gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

‘‘Kathañca, bhikkhave, puggalo uttāno hoti gambhīrobhāso? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo uttāno hoti gambhīrobhāso. Seyyathāpi so, bhikkhave, udakarahado uttāno gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo gambhīro hoti uttānobhāso? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gambhīro hoti uttānobhāso. Seyyathāpi so, bhikkhave, udakarahado gambhīro uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo uttāno hoti uttānobhāso? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo uttāno hoti uttānobhāso. Seyyathāpi so, bhikkhave, udakarahado uttāno uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gambhīro hoti gambhīrobhāso? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gambhīro hoti gambhīrobhāso. Seyyathāpi so, bhikkhave, udakarahado gambhīro gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho , bhikkhave, cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Catutthaṃ.

5. Ambasuttaṃ

105. ‘‘Cattārimāni, bhikkhave, ambāni. Katamāni cattāri? Āmaṃ pakkavaṇṇi [pakkavaṇṇī (pu. pa. 159)], pakkaṃ āmavaṇṇi [āmavaṇṇī (sī. syā. kaṃ. pī.)], āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇi – imāni kho, bhikkhave, cattāri ambāni. Evamevaṃ kho, bhikkhave, cattāro ambūpamā [pakkavaṇṇī (pu. pa. 159)] puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.

‘‘Kathañca, bhikkhave, puggalo āmo hoti pakkavaṇṇī? Idha , bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo āmo hoti pakkavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ āmaṃ pakkavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo pakko hoti āmavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pakko hoti āmavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ pakkaṃ āmavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo āmo hoti āmavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo āmo hoti āmavaṇṇī . Seyyathāpi taṃ, bhikkhave, ambaṃ āmaṃ āmavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo pakko hoti pakkavaṇṇī? Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo pakko hoti pakkavaṇṇī. Seyyathāpi taṃ, bhikkhave, ambaṃ pakkaṃ pakkavaṇṇi; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro ambūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Pañcamaṃ.

6. Dutiyaambasuttaṃ

(Chaṭṭhaṃ uttānatthamevāti aṭṭhakathāyaṃ dassitaṃ, pāḷipotthakesu pana katthacipi na dissati.) [( ) ‘‘chaṭṭhaṃ ukkānatthamevā’’ti aṭṭhakathāyaṃ dassitaṃ, pāḷipotthakesu pana katthacipi na dissati. ‘‘… āmaṃ pakkobhāsaṃ, pakkaṃ āmobhāsa’’ntiādinā pāṭho bhaveyya]

7. Mūsikasuttaṃ

107. ‘‘Catasso imā, bhikkhave, mūsikā. Katamā catasso? Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca – imā kho, bhikkhave, catasso mūsikā. Evamevaṃ kho, bhikkhave, cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca.

‘‘Kathañca , bhikkhave, puggalo gādhaṃ kattā hoti no vasitā? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, puggalo gādhaṃ kattā hoti, no vasitā. Seyyathāpi sā , bhikkhave, mūsikā gādhaṃ kattā, no vasitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo vasitā hoti, no gādhaṃ kattā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ , udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo vasitā hoti, no gādhaṃ kattā. Seyyathāpi sā, bhikkhave, mūsikā vasitā hoti, no gādhaṃ kattā; tathūpamāhaṃ, bhikkhave, imaṃ, puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo neva gādhaṃ kattā hoti no vasitā? Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave , puggalo neva gādhaṃ kattā hoti, no vasitā. Seyyathāpi sā, bhikkhave, mūsikā neva gādhaṃ kattā hoti, no vasitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo gādhaṃ kattā ca hoti vasitā ca? Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, puggalo gādhaṃ kattā ca hoti vasitā ca. Seyyathāpi sā, bhikkhave, mūsikā gādhaṃ kattā ca hoti vasitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Sattamaṃ.

8. Balībaddasuttaṃ

108. ‘‘Cattārome, bhikkhave, balībaddā [balivaddā (sī. syā. kaṃ. pī.), balibaddhā (ka.) pu. pa. 162]. Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo – ime kho, bhikkhave, cattāro balībaddā. Evamevaṃ kho, bhikkhave, cattāro balībaddūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo.

‘‘Kathañca , bhikkhave, puggalo sagavacaṇḍo hoti, no paragavacaṇḍo? Idha, bhikkhave, ekacco puggalo sakaparisaṃ ubbejetā hoti, no paraparisaṃ. Evaṃ kho, bhikkhave, puggalo sagavacaṇḍo hoti, no paragavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo sagavacaṇḍo, no paragavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo paragavacaṇḍo hoti, no sagavacaṇḍo? Idha, bhikkhave, ekacco puggalo paraparisaṃ ubbejetā hoti, no sakaparisaṃ. Evaṃ kho, bhikkhave, puggalo paragavacaṇḍo hoti, no sagavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo paragavacaṇḍo, no sagavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca? Idha, bhikkhave, ekacco puggalo sakaparisaṃ ubbejetā hoti paraparisañca. Evaṃ kho, bhikkhave, puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca. Seyyathāpi so, bhikkhave, balībaddo sagavacaṇḍo ca paragavacaṇḍo ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo? Idha, bhikkhave, ekacco puggalo neva sakaparisaṃ ubbejetā hoti, no paraparisañca. Evaṃ kho, bhikkhave, puggalo neva sagavacaṇḍo hoti, no paragavacaṇḍo. Seyyathāpi so, bhikkhave, balībaddo neva sagavacaṇḍo, no paragavacaṇḍo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro balībaddūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Aṭṭhamaṃ.

9. Rukkhasuttaṃ

109. ‘‘Cattārome, bhikkhave, rukkhā. Katame cattāro? Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro – ime kho, bhikkhave, cattāro rukkhā. Evamevaṃ kho, bhikkhave, cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

‘‘Kathañca , bhikkhave, puggalo pheggu hoti phegguparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo; parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo pheggu hoti phegguparivāro. Seyyathāpi so, bhikkhave, rukkho pheggu phegguparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca , bhikkhave, puggalo pheggu hoti sāraparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo; parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo pheggu hoti sāraparivāro. Seyyathāpi so, bhikkhave, rukkho pheggu sāraparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo sāro hoti phegguparivāro? Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo; parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo sāro hoti phegguparivāro. Seyyathāpi so, bhikkhave, rukkho sāro phegguparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo sāro hoti sāraparivāro? Idha bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo; parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo sāro hoti sāraparivāro. Seyyathāpi so, bhikkhave, rukkho sāro sāraparivāro; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasmi’’nti [pu. pa. 170]. Navamaṃ.

10. Āsīvisasuttaṃ

110. ‘‘Cattārome, bhikkhave, āsīvisā [āsivisā (ka.) pu. pa. 163]. Katame cattāro? Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso – ime kho, bhikkhave, cattāro āsīvisā. Evamevaṃ kho, bhikkhave, cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āgataviso na ghoraviso, ghoraviso na āgataviso , āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso.

‘‘Kathañca, bhikkhave, puggalo āgataviso hoti, na ghoraviso? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho [kopo (ka.) pu. pa. 163] na dīgharattaṃ anuseti. Evaṃ kho , bhikkhave, puggalo āgataviso hoti, na ghoraviso. Seyyathāpi so, bhikkhave, āsīviso āgataviso, na ghoraviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo ghoraviso hoti, na āgataviso? Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo ghoraviso hoti, na āgataviso. Seyyathāpi so, bhikkhave, āsīviso ghoraviso, na āgataviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo āgataviso ca hoti ghoraviso ca? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo āgataviso ca hoti ghoraviso ca. Seyyathāpi so, bhikkhave, āsīviso āgataviso ca ghoraviso ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.

‘‘Kathañca, bhikkhave, puggalo nevāgataviso hoti na ghoraviso? Idha, bhikkhave, ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho, bhikkhave, puggalo nevāgataviso hoti, na ghoraviso. Seyyathāpi so, bhikkhave, āsīviso nevāgataviso na ghoraviso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Ime kho, bhikkhave, cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasmi’’nti. Dasamaṃ.

Valāhakavaggo paṭhamo.

Tassuddānaṃ –

Dve valāhā kumbha-udaka, rahadā dve honti ambāni;

Mūsikā balībaddā rukkhā, āsīvisena te dasāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app