(27) 7. Kammapathavaggo

open all | close all

1. Pāṇātipātīsuttaṃ

264. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.

2. Adinnādāyīsuttaṃ

265. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

‘‘Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave…pe…. Dutiyaṃ.

3. Micchācārīsuttaṃ

266. … Attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho…pe…. Tatiyaṃ.

4. Musāvādīsuttaṃ

267. … Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi…pe…. Catutthaṃ.

5. Pisuṇavācāsuttaṃ

268. … Attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti, pisuṇāya vācāya ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati – imehi…pe…. Pañcamaṃ.

6. Pharusavācāsuttaṃ

269. … Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, pharusāya vācāya ca vaṇṇaṃ bhāsati…pe….

Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho…pe…. Chaṭṭhaṃ.

7. Samphappalāpasuttaṃ

270. … Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave…pe…. Sattamaṃ.

8. Abhijjhālusuttaṃ

271. … Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati…pe….

‘‘Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati – imehi kho…pe…. Aṭṭhamaṃ.

9. Byāpannacittasuttaṃ

272. … Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṃ bhāsati – imehi kho…pe…. Navamaṃ.

10. Micchādiṭṭhisuttaṃ

273. … Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Dasamaṃ.

Kammapathavaggo sattamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app