(22) 2. Parisāvaggo

open all | close all

1. Parisāsuttaṃ

211. ‘‘Cattārome , bhikkhave, parisadūsanā. Katame cattāro? Bhikkhu, bhikkhave [idha bhikkhave bhikkhu (pī. ka.)], dussīlo pāpadhammo parisadūsano; bhikkhunī, bhikkhave, dussīlā pāpadhammā parisadūsanā; upāsako, bhikkhave, dussīlo pāpadhammo parisadūsano; upāsikā, bhikkhave, dussīlā pāpadhammā parisadūsanā. Ime kho, bhikkhave, cattāro parisadūsanā.

‘‘Cattārome, bhikkhave, parisasobhanā. Katame cattāro? Bhikkhu, bhikkhave, sīlavā kalyāṇadhammo parisasobhano ; bhikkhunī, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā; upāsako, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; upāsikā, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā. Ime kho, bhikkhave, cattāro parisasobhanā’’ti. Paṭhamaṃ.

2. Diṭṭhisuttaṃ

212. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Dutiyaṃ.

3. Akataññutāsuttaṃ

213. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā [akataññutāakataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutākataveditā [kataññutākataveditāya (sī.)] – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Tatiyaṃ.

4. Pāṇātipātīsuttaṃ

214. …Pe… pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti…pe… pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti. Catutthaṃ.

5. Paṭhamamaggasuttaṃ

215. …Pe… micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti…pe… sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti. Pañcamaṃ.

6. Dutiyamaggasuttaṃ

216. …Pe… micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti…pe… sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Chaṭṭhaṃ.

7. Paṭhamavohārapathasuttaṃ

217. …Pe… adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti, amute mutavādī hoti, aviññāte viññātavādī hoti…pe… adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute amutavādī hoti, aviññāte aviññātavādī hoti. Sattamaṃ.

8. Dutiyavohārapathasuttaṃ

218. …Pe… diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute amutavādī hoti, viññāte aviññātavādī hoti…pe… diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute mutavādī hoti, viññāte viññātavādī hoti. Aṭṭhamaṃ.

9. Ahirikasuttaṃ

219. …Pe… assaddho hoti, dussīlo hoti, ahiriko hoti, anottappī hoti…pe… saddho hoti, sīlavā hoti, hirimā hoti, ottappī hoti. Navamaṃ.

10. Dussīlasuttaṃ

220. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Assaddho hoti, dussīlo hoti, kusīto hoti, duppañño hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi ? Saddho hoti, sīlavā hoti, āraddhavīriyo hoti, paññavā hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Dasamaṃ.

Parisāvaggo [sobhanavaggo (sī. syā. kaṃ. pī.)] dutiyo.

Tassuddānaṃ –

Parisā diṭṭhi akataññutā, pāṇātipātāpi dve maggā;

Dve vohārapathā vuttā, ahirikaṃ duppaññena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app