(24) 4. Kammavaggo

open all | close all

1. Saṃkhittasuttaṃ

232. ‘‘Cattārimāni , bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ [akaṇhaṃ asukkaṃ (sī. syā. pī.) (dī. ni. 3.312; ma. ni. 2.81)] akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Paṭhamaṃ.

2. Vitthārasuttaṃ

233. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave , kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhaṃ [sabyāpajjhaṃ (sabbattha)] kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vediyati [vedayati (ka.) a. ni. 6.63] ekantadukkhaṃ, seyyathāpi sattā nerayikā. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca , bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tamenaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā subhakiṇhā. Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yamidaṃ [yampidaṃ (sī. syā. kaṃ. pī.)] kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yamidaṃ [yampidaṃ (sī. syā. kaṃ. pī.)] kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā – idaṃ vuccati, bhikkhave , kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Dutiyaṃ.

3. Soṇakāyanasuttaṃ

234. Atha kho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṃ etadavoca –

‘‘Purimāni, bho gotama, divasāni purimatarāni soṇakāyano māṇavo yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – ‘samaṇo gotamo sabbakammānaṃ akiriyaṃ paññapeti, sabbakammānaṃ kho pana akiriyaṃ paññapento ucchedaṃ āha lokassa – kammasaccāyaṃ [kammasaccāyī (ka.)], bho, loko kammasamārambhaṭṭhāyī’’’ti.

‘‘Dassanampi kho ahaṃ, brāhmaṇa, soṇakāyanassa māṇavassa nābhijānāmi; kuto panevarūpo kathāsallāpo! Cattārimāni, brāhmaṇa, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, brāhmaṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, brāhmaṇa, kammaṃ sukkaṃ sukkavipākaṃ; atthi, brāhmaṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi , brāhmaṇa, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamañca, brāhmaṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, brāhmaṇa, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vediyati ekantadukkhaṃ, seyyathāpi sattā nerayikā. Idaṃ vuccati, brāhmaṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca , brāhmaṇa, kammaṃ sukkaṃ sukkavipākaṃ? Idha, brāhmaṇa, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā , abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tamenaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā subhakiṇhā. Idaṃ vuccati, brāhmaṇa, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, brāhmaṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, brāhmaṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati, brāhmaṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca, brāhmaṇa, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, brāhmaṇa, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā – idaṃ vuccati, brāhmaṇa, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, brāhmaṇa, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Tatiyaṃ.

4. Paṭhamasikkhāpadasuttaṃ

235. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi , bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Katamañca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ…pe… idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Catutthaṃ.

5. Dutiyasikkhāpadasuttaṃ

236. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekaccena mātā [ekacco mātaraṃ (ka.)] jīvitā voropitā hoti, pitā [pitaraṃ (ka.)] jīvitā voropito [voropitā (ka.)] hoti, arahaṃ [arahantaṃ (ka.)] jīvitā voropito [voropitā (ka.)] hoti , tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ [uppāditā (ka.)] hoti, saṅgho bhinno hoti. Idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi [sammādiṭṭhiko (sī. syā. kaṃ.)] hoti. Idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra, bhikkhave, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ…pe… idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Pañcamaṃ.

6. Ariyamaggasuttaṃ

237. ‘‘Cattārimāni, bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ; atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca , bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha , bhikkhave, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Chaṭṭhaṃ.

7. Bojjhaṅgasuttaṃ

238. ‘‘Cattārimāni, bhikkhave, kammāni…pe… kaṇhaṃ kaṇhavipākaṃ…pe… idha, bhikkhave, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ? Idha, bhikkhave, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha , bhikkhave, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti…pe… idaṃ vuccati, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo – idaṃ vuccati, bhikkhave, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. Imāni kho, bhikkhave, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti. Sattamaṃ.

8. Sāvajjasuttaṃ

239. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Aṭṭhamaṃ.

9. Abyābajjhasuttaṃ

240. ‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena, sabyābajjhāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Abyābajjhena kāyakammena, abyābajjhena vacīkammena, abyābajjhena manokammena, abyābajjhāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Navamaṃ.

10. Samaṇasuttaṃ

241. ‘‘‘Idheva, bhikkhave, (paṭhamo) samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇehi aññehī’ti [samaṇehi aññeti (sī. pī. ka.) ettha aññehīti sakāya paṭiññāya saccābhiññehīti attho veditabbo. dī. ni. 2.214; ma. ni. 1.140] – evametaṃ, bhikkhave, sammā sīhanādaṃ nadatha.

‘‘Katamo ca, bhikkhave, paṭhamo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ, bhikkhave, paṭhamo samaṇo.

‘‘Katamo ca, bhikkhave, dutiyo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ, bhikkhave, dutiyo samaṇo.

‘‘Katamo ca, bhikkhave, tatiyo samaṇo? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ, bhikkhave, tatiyo samaṇo.

‘‘Katamo ca, bhikkhave, catuttho samaṇo? Idha , bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, catuttho samaṇo.

‘‘‘Idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti – evametaṃ, bhikkhave, sammā sīhanādaṃ nadathā’’ti. Dasamaṃ.

11. Sappurisānisaṃsasuttaṃ

242. ‘‘Sappurisaṃ , bhikkhave, nissāya cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro? Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati, ariyāya paññāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati – sappurisaṃ, bhikkhave, nissāya ime cattāro ānisaṃsā pāṭikaṅkhā’’ti. Ekādasamaṃ.

Kammavaggo catuttho.

Tassuddānaṃ –

Saṃkhitta vitthāra soṇakāyana,

Sikkhāpadaṃ ariyamaggo bojjhaṅgaṃ;

Sāvajjañceva abyābajjhaṃ,

Samaṇo ca sappurisānisaṃsoti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app