(15) 5. Samāpattivaggavaṇṇanā

164. Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti, evaṃ kusalatā.

165. Dutiye ajjavanti ujubhāvo. Maddavanti mudubhāvo.

166. Tatiye khantīti adhivāsanakhanti. Soraccanti susīlyabhāvena suratabhāvo.

167. Catutthe sākhalyanti saṇhavācāvasena sammodamānabhāvo. Paṭisanthāroti āmisena vā dhammena vā paṭisantharaṇaṃ.

168. Pañcame avihiṃsāti karuṇāpubbabhāgo. Soceyyanti sīlavasena sucibhāvo. Chaṭṭhasattamāni uttānatthāneva.

171. Aṭṭhame paṭisaṅkhānabalanti paccavekkhaṇabalaṃ.

172. Navame muṭṭhassacce akampanena satiyeva satibalaṃ. Uddhacce akampanena samādhiyeva samādhibalaṃ.

173. Dasame samathoti cittekaggatā. Vipassanāti saṅkhārapariggāhakaññāṇaṃ.

174. Ekādasame sīlavipattīti dussīlyaṃ. Diṭṭhivipattīti micchādiṭṭhi.

175. Dvādasame sīlasampadāti paripuṇṇasīlatā. Diṭṭhisampadāti sammādiṭṭhikabhāvo. Tena kammassakatasammādiṭṭhi, jhānasammādiṭṭhi, vipassanāsammādiṭṭhi, maggasammādiṭṭhi, phalasammādiṭṭhīti sabbāpi pañcavidhā sammādiṭṭhi saṅgahitā hoti.

176. Terasame sīlavisuddhīti visuddhisampāpakaṃ sīlaṃ. Diṭṭhivisuddhīti visuddhisampāpikā catumaggasammādiṭṭhi, pañcavidhāpi vā sammādiṭṭhi.

177. Cuddasame diṭṭhivisuddhīti visuddhisampāpikā sammādiṭṭhiyeva. Yathādiṭṭhissa ca padhānanti heṭṭhimamaggasampayuttaṃ vīriyaṃ. Tañhi tassā diṭṭhiyā anurūpattā ‘‘yathādiṭṭhissa ca padhāna’’nti vuttaṃ.

178. Pannarasame asantuṭṭhitā ca kusalesu dhammesūti aññatra arahattamaggā kusalesu dhammesu asantuṭṭhibhāvo.

179. Soḷasame muṭṭhassaccanti muṭṭhassatibhāvo. Asampajaññanti aññāṇabhāvo.

180. Sattarasame apilāpanalakkhaṇā sati. Sammā pajānanalakkhaṇaṃ sampajaññanti.

Samāpattivaggo pañcamo. Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app