14. Pakiṇṇakanipāto

484. Sālikedārajātakaṃ (1)

1.

Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne [te (sī. syā.), naṃ (sī. syā. pī. aṭṭha.), taṃ (ka. aṭṭha.)] vāretumussahe.

2.

Eko ca tattha sakuṇo, yo nesaṃ [tesaṃ (sī. aṭṭha.)] sabbasundaro;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchati.

3.

Oḍḍentu [ujjhuntu (syā. ka.) aṅguttaranikāye passitabbaṃ] vāḷapāsāni, yathā vajjhetha so dijo;

Jīvañca naṃ gahetvāna, ānayehi [ānayetha (sī. pī.)] mamantike.

4.

Ete bhutvā pivitvā ca [bhutvā ca pitvā ca (pī.)], pakkamanti vihaṅgamā;

Eko baddhosmi pāsena, kiṃ pāpaṃ pakataṃ mayā.

5.

Udaraṃ nūna aññesaṃ, suva accodaraṃ tava;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchasi.

6.

Koṭṭhaṃ nu tattha pūresi, suva veraṃ nu te mayā;

Puṭṭho me samma akkhāhi, kuhiṃ sāliṃ nidāhasi [nidhīyasi (pī.)].

7.

Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati;

Iṇaṃ muñcāmiṇaṃ dammi, sampatto koṭasimbaliṃ;

Nidhimpi tattha nidahāmi, evaṃ jānāhi kosiya.

8.

Kīdisaṃ te iṇadānaṃ, iṇamokkho ca kīdiso;

Nidhinidhānamakkhāhi , atha pāsā pamokkhasi.

9.

Ajātapakkhā taruṇā, puttakā mayha kosiya;

Te maṃ bhatā bharissanti, tasmā tesaṃ iṇaṃ dade.

10.

Mātā pitā ca me vuddhā, jiṇṇakā gatayobbanā;

Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ [pubbe kataṃ (sī.)] iṇaṃ.

11.

Aññepi tattha sakuṇā, khīṇapakkhā sudubbalā;

Tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā.

12.

Īdisaṃ [edisaṃ (sī. pī.)] me iṇadānaṃ, iṇamokkho ca īdiso;

Nidhinidhānamakkhāmi [nidhiṃ nidhānaṃ akkhātaṃ (sī. pī.)], evaṃ jānāhi kosiya.

13.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekaccesu manussesu, ayaṃ dhammo na vijjati.

14.

Bhuñja sāliṃ yathākāmaṃ, saha sabbehi ñātibhi;

Punāpi suva passemu, piyaṃ me tava dassanaṃ.

15.

Bhuttañca pītañca tavassamamhi [tavassabyamhi (ka.)], rattiñca [ratī ca (sī. pī.)] no kosiya te sakāse;

Nikkhittadaṇḍesu dadāhi dānaṃ, jiṇṇe ca mātāpitaro bharassu.

16.

Lakkhī vata me udapādi ajja, yo addasāsiṃ pavaraṃ [yohaṃ adassaṃ paramaṃ (syā. ka.)] dijānaṃ;

Suvassa sutvāna subhāsitāni, kāhāmi puññāni anappakāni.

17.

So kosiyo attamano udaggo, annañca pānañcabhisaṅkharitvā [annañca pānaṃ abhisaṃharitvā (ka.)];

Annena pānena pasannacitto, santappayi samaṇabrāhmaṇe cāti.

Sālikedārajātakaṃ [kedārajātakaṃ (ka.)] paṭhamaṃ.

485. Candakinnarījātakaṃ (2)

18.

Upanīyatidaṃ maññe, cande [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] lohitamaddane;

Ajja jahāmi jīvitaṃ, pāṇā [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] me cande nirujjhanti.

19.

Osīdi [osadhi (sī. syā. pī.), osaṭṭhi (ka.), osati (abhinavaṭīkā), osīdati (?)] me dukkhaṃ [dukkhaṃ me (sī. pī.)] hadayaṃ, me ḍayhate nitammāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

20.

Tiṇamiva vanamiva milāyāmi [milayāmi (sī.), miyyāmi (sī. pī. aṭṭha.)], nadī aparipuṇṇāva [aparipuṇṇiyāva (sī. pī.)] sussāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

21.

Vassamiva sare pāde [vassaṃva sare pāde (sī.), vassaṃva sare pabbatapāde (pī.)], imāni assūni vattare mayhaṃ;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

22.

Pāpo khosi [pāposi kho (sī.), pāpo kho (syā. pī.)] rājaputta, yo me icchitaṃ [icchita (sī. syā. pī.)] patiṃ varākiyā;

Vijjhasi vanamūlasmiṃ, soyaṃ viddho chamā seti.

23.

Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava mātā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

24.

Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava jāyā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

25.

Mā ca puttaṃ [putte (sī. pī.)] mā ca patiṃ, addakkhi rājaputta tava mātā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi [mayhaṃ kāmā (ka.)].

26.

Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava jāyā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

27.

Mā tvaṃ cande rodi, mā soci vanatimiramattakkhi;

Mama tvaṃ hehisi bhariyā, rājakule pūjitā nārībhi [nārī (sī. pī.)].

28.

Api nūnahaṃ marissaṃ, nāhaṃ [na ca panāhaṃ (sī. pī.)] rājaputta tava hessaṃ;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

29.

Api bhīruke api jīvitukāmike, kimpurisi gaccha himavantaṃ;

Tālīsatagarabhojanā, aññe [tālissatagarabhojane, araññe (sī. pī.)] taṃ migā ramissanti.

30.

Te pabbatā tā ca kandarā, [tā ca giriguhāyo (sī. syā. pī.)] tā ca giriguhāyo tatheva tiṭṭhanti [tā ca giriguhāyo (sī. syā. pī.)];

Tattheva [tattha (sī. syā. pī.)] taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

31.

Te paṇṇasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ [kāsaṃ (sī. syā. pī.)].

32.

Te pupphasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

33.

Acchā savanti girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

34.

Nīlāni himavato pabbatassa, kūṭāni dassanīyāni [dassaneyyāni (sī. pī.)];

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

35.

Pītāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

36.

Tambāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

37.

Tuṅgāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

38.

Setāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

39.

Citrāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

40.

Yakkhagaṇasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

41.

Kimpurisasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

42.

Vande te ayirabrahme [ayyire brahme (ka.)], yo me icchitaṃ patiṃ varākiyā;

Amatena abhisiñci, samāgatāsmi piyatamena.

43.

Vicarāma dāni girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;

Nānādumavasanāyo [sevanāyo (pī.)], piyaṃvadā aññamaññassāti.

Candakinnarījātakaṃ [candakinnarajātakaṃ (sī. syā. pī.)] dutiyaṃ.

486. Mahāukkusajātakaṃ (3)

44.

Ukkā cilācā [milācā (sī. syā. pī.)] bandhanti dīpe [bandhanti luddā, dīpe (ka.)], pajā mamaṃ khādituṃ patthayanti;

Mittaṃ sahāyañca vadehi senaka, ācikkha ñātibyasanaṃ dijānaṃ.

45.

Dijo dijānaṃ pavarosi pakkhima [pakkhi (sī. pī.), pakkhi ca (syā.)], ukkusarāja saraṇaṃ taṃ upema [upemi (sī. syā. pī.)];

Pajā mamaṃ khādituṃ patthayanti, luddā cilācā [milācā (sī. syā. pī.)] bhava me sukhāya.

46.

Mittaṃ sahāyañca karonti paṇḍitā, kāle akāle sukhamesamānā [māsayānā (pī.)];

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.

47.

Yaṃ hoti kiccaṃ anukampakena, ariyassa ariyena kataṃ tayīdaṃ [tava yidaṃ (sī. pī.)];

Attānurakkhī bhava mā adayhi [aḍayha (sī. pī.)], lacchāma putte tayi jīvamāne.

48.

Taveva [tameva (syā. ka.)] rakkhāvaraṇaṃ karonto, sarīrabhedāpi na santasāmi;

Karonti heke [hete (ka. sī. syā. pī.)] sakhīnaṃ sakhāro, pāṇaṃ cajantā [cajanti (sī. pī.)] satamesa [satānesa (pī.)] dhammo.

49.

Sudukkaraṃ kammamakāsi [makā (sī. pī.)], aṇḍajāyaṃ vihaṅgamo;

Atthāya kuraro putte, aḍḍharatte anāgate.

50.

Cutāpi heke [eke (sī. pī.)] khalitā sakammunā, mittānukampāya patiṭṭhahanti;

Puttā mamaṭṭā gatimāgatosmi, atthaṃ caretho [caretha (sī. syā. pī.)] mama vāricara [vārichanna (sī. pī.)].

51.

Dhanena dhaññena ca attanā ca, mittaṃ sahāyañca karonti paṇḍitā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.

52.

Appossukko tāta tuvaṃ nisīda, putto pitu carati atthacariyaṃ;

Ahaṃ carissāmi tavetamatthaṃ, senassa putte paritāyamāno.

53.

Addhā hi tāta satamesa dhammo, putto pitu yaṃ care [pitunaṃ care (ka.), pitu yañcaretha (sī. pī.)] atthacariyaṃ;

Appeva maṃ disvāna pavaḍḍhakāyaṃ, senassa puttā na viheṭhayeyyuṃ.

54.

Pasū manussā migavīraseṭṭha [migaviriyaseṭṭha (sī. pī.)], bhayaṭṭitā [bhayadditā (sī. pī.)] seṭṭhamupabbajanti;

Puttā mamaṭṭā gatimāgatosmi, tvaṃ nosi rājā bhava me sukhāya.

55.

Karomi te senaka etamatthaṃ, āyāmi te taṃ disataṃ vadhāya;

Kathañhi viññū pahu sampajāno, na vāyame attajanassa guttiyā.

56.

Mittañca kayirātha suhadayañca [suhaddayañca (sī.), sakhāgharañca (pī.)], ayirañca kayirātha sukhāgamāya;

Nivatthakocova [kojova (sī. pī.)] sarebhihantvā, modāma puttehi samaṅgibhūtā.

57.

Sakamittassa kammena, sahāyassāpalāyino;

Kūjantamupakūjanti , lomasā hadayaṅgamaṃ.

58.

Mittaṃ sahāyaṃ adhigamma paṇḍito, so bhuñjatī putta pasuṃ dhanaṃ vā;

Ahañca puttā ca patī ca mayhaṃ, mittānukampāya samaṅgibhūtā.

59.

Rājavatā sūravatā ca attho, sampannasakhissa bhavanti hete;

So mittavā yasavā uggatatto, asmiṃdhaloke [asmiñca loke (sī. syā. pī.)] modati kāmakāmī.

60.

Karaṇīyāni mittāni, daliddenāpi senaka;

Passa mittānukampāya, samaggamhā sañātake [sañātakā (?)].

61.

Sūrena balavantena, yo mitte [mette (sī.), mittaṃ (syā.)] kurute dijo;

Evaṃ so sukhito hoti, yathāhaṃ tvañca senakāti.

Mahāukkusajātakaṃ tatiyaṃ.

487. Uddālakajātakaṃ (4)

62.

Kharājinā jaṭilā paṅkadantā, dummakkharūpā [dummudharūpā (sī. pī. ka.)] ye mantaṃ jappanti [yeme japanti (sī. pī.), ye’me jappanti mante (jā. 1.6.10)];

Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā.

63.

Pāpāni kammāni karetha [kareyya (syā.), katvāna (jā. 1.6.11)] rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamucce [pamuñce (syā.)] caraṇaṃ apatvā.

64.

Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ.

65.

Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;

Kittiñhi [kittiñca (syā.)] pappoti adhicca vede, santiṃ puṇāti [punoti (sī. aṭṭha.), puṇeti (syā. jā. 1.6.13), puneti (pī.)] caraṇena danto.

66.

Bhaccā mātā pitā bandhū, yena jāto sayeva so;

Uddālako ahaṃ bhoto [bhoti (ka.)], sottiyākulavaṃsako [vaṃsato (ka.)].

67.

Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.

68.

Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.

69.

Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;

Na khantī nāpi soraccaṃ, nāpi so parinibbuto.

70.

Kathaṃ so [bho (syā. ka.)] brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.

71.

Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.

72.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, atthi seyyotha [seyyova (sī. pī.)] pāpiyo.

73.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo.

74.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā.

75.

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;

Panatthaṃ [pasatthaṃ (syā.), pasaṭṭhaṃ (ka.)] carasi brahmaññaṃ, sottiyākulavaṃsataṃ.

76.

Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;

Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.

77.

Evameva [evamevaṃ (pī.)] manussesu, yadā sujjhanti māṇavā;

Te sajātiṃ pamuñcanti [na tesaṃ jātiṃ pucchanti (sī. syā. pī.), na tesaṃ jāti sujjhati (ka.)], dhammamaññāya subbatāti.

Uddālakajātakaṃ catutthaṃ.

488. Bhisajātakaṃ (5)

78.

Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsi.

79.

Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsi.

80.

Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

81.

So khattiyo hotu pasayhakārī, rājābhirājā [rājādhirājā (syā. ka.)] balavā yasassī;

Sa cāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

82.

So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

83.

Ajjhāyakaṃ sabbasamantavedaṃ [sabbasamattavedaṃ (sī.), sabbasamattavedanaṃ (pī.)], tapassīnaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

84.

Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

85.

So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasana mālattha [mā rājato vyasana’malattha (sī. syā. pī.)] kiñci, bhisāni te brāhmaṇa yo ahāsi.

86.

Yaṃ ekarājā pathaviṃ vijetvā, itthīsahassāna [itthīsahassassa (sī. pī.)] ṭhapetu aggaṃ;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

87.

Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhmaṇa yā ahāsi.

88.

Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. syā. pī.)];

Ālokasandhiṃ divasaṃ [divasā (sī. syā. pī.)] karotu, bhisāni te brāhmaṇa yo ahāsi.

89.

So bajjhatū pāsasatehi chabbhi [chamhi (sī. pī.), chassu (?)], rammā vanā niyyatu rājadhāniṃ [rājaṭhāniṃ (ka.)];

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

90.

Alakkamālī tipukaṇṇaviddho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho [sakkaccabaddho (sī. pī.), saṃkaccabandho (niyya)] visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsi.

91.

Yo ve anaṭṭhaṃva [anaṭṭhaṃ (sī. syā. pī.)] naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca [labhatu bhuñjatu ca (syā.)];

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañcideva [kiñcideva (ka.)].

92.

Yadesamānā vicaranti loke, iṭṭhañca kantañca bahūnametaṃ;

Piyaṃ manuññaṃ cidha jīvaloke, kasmā isayo nappasaṃsanti kāme.

93.

Kāmesu ve haññare bajjhare ca, kāmesu dukkhañca bhayañca jātaṃ;

Kāmesu bhūtādhipatī pamattā, pāpāni kammāni karonti mohā.

94.

Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti;

Ādīnavaṃ kāmaguṇesu disvā, tasmā isayo nappasaṃsanti kāme.

95.

Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisāni.

96.

Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarāja.

97.

Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

98.

Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisāni.

99.

Ahañca sāriputto ca, moggallāno ca kassapo;

Anuruddho puṇṇo ānando, tadāsuṃ satta bhātaro.

100.

Bhaginī uppalavaṇṇā ca, dāsī khujjuttarā tadā;

Citto gahapati dāso, yakkho sātāgiro tadā.

101.

Pālileyyo [pārileyyo (sī. pī.)] tadā nāgo, madhudo [madhuvā (sī. pī.)] seṭṭhavānaro;

Kāḷudāyī tadā sakko, evaṃ dhāretha jātakanti.

Bhisajātakaṃ pañcamaṃ.

489. Surucijātakaṃ (6)

102.

Mahesī surucino [rucino (sī. syā. pī.)] bhariyā, ānītā paṭhamaṃ ahaṃ;

Dasa vassasahassāni, yaṃ maṃ surucimānayi.

103.

Sāhaṃ brāhmaṇa rājānaṃ, vedehaṃ mithilaggahaṃ;

Nābhijānāmi kāyena, vācāya uda cetasā;

Suruciṃ atimaññittha [atimaññittho (sī. pī.), atimaññitā (?)], āvi [āviṃ (sī. pī.)] vā yadi vā raho.

104.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

105.

Bhattu mama sassu mātā, pitā cāpi ca sassuro;

Te maṃ brahme vinetāro, yāva aṭṭhaṃsu jīvitaṃ.

106.

Sāhaṃ ahiṃsāratinī, kāmasā [kāmaso (sī.)] dhammacārinī [dhammacāriṇī (sī.)];

Sakkaccaṃ te upaṭṭhāsiṃ, rattindivamatanditā.

107.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

108.

Soḷasitthisahassāni, sahabhariyāni brāhmaṇa;

Tāsu issā vā kodho vā, nāhu mayhaṃ kudācanaṃ.

109.

Hitena tāsaṃ nandāmi, na ca me kāci appiyā;

Attānaṃvānukampāmi, sadā sabbā sapattiyo.

110.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

111.

Dāse kammakare pesse [pose (syā. ka.)], ye caññe anujīvino;

Pesemi [posemi (sī. syā. pī.)] sahadhammena, sadā pamuditindriyā.

112.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

113.

Samaṇe brāhmaṇe cāpi, aññe cāpi vanibbake;

Tappemi annapānena, sadā payatapāṇinī.

114.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

115.

Cātuddasiṃ pañcaddasiṃ [pannarasiṃ (sī. pī.)], yā ca pakkhassa aṭṭhamī [aṭṭhamiṃ (sī. pī.)];

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ [aṭṭhaṅgasusamāhitaṃ (sabbattha) vi. va. 129 pāḷiyā aṭṭhakathā passitabbā];

Uposathaṃ upavasāmi [upavasiṃ (ka.)], sadā sīlesu saṃvutā.

116.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

117.

Sabbeva te dhammaguṇā, rājaputti yasassini;

Saṃvijjanti tayi bhadde, ye tvaṃ kittesi attani.

118.

Khattiyo jātisampanno, abhijāto yasassimā;

Dhammarājā videhānaṃ, putto uppajjate tava [tavaṃ (sī. pī.)].

119.

Dummī [rummī (sī. pī.)] rajojalladharo, aghe vehāyasaṃ ṭhito;

Manuññaṃ bhāsase vācaṃ, yaṃ mayhaṃ hadayaṅgamaṃ.

120.

Devatānusi saggamhā, isi vāsi [cāpi (ka.)] mahiddhiko;

Ko vāsi tvaṃ anuppatto, attānaṃ me pavedaya.

121.

Yaṃ devasaṅghā vandanti, sudhammāyaṃ samāgatā;

Sohaṃ sakko sahassakkho, āgatosmi tavantike.

122.

Itthiyo [itthiyā (pī.)] jīvalokasmiṃ, yā hoti [honti (sī. syā.)] samacārinī [samacāriṇī (sī.)];

Medhāvinī sīlavatī, sassudevā patibbatā.

123.

Tādisāya sumedhāya, sucikammāya nāriyā;

Devā dassanamāyanti, mānusiyā amānusā.

124.

Tvañca bhadde suciṇṇena, pubbe sucaritena ca;

Idha rājakule jātā, sabbakāmasamiddhinī.

125.

Ayañca te rājaputti, ubhayattha kaṭaggaho;

Devalokūpapattī ca, kittī ca idha jīvite.

126.

Ciraṃ sumedhe sukhinī, dhammamattani pālaya;

Esāhaṃ tidivaṃ yāmi, piyaṃ me tava dassananti.

Surucijātakaṃ chaṭṭhaṃ.

490. Pañcuposathikajātakaṃ (7)

127.

Appossukko dāni tuvaṃ kapota, vihaṅgama na tava bhojanattho;

Khudaṃ [khuddaṃ (syā. ka.), khudhaṃ (sakkata-pākatānurūpaṃ)] pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko kapota [kapoto (sī. pī.)].

128.

Ahaṃ pure giddhigato kapotiyā, asmiṃ padesasmimubho ramāma;

Athaggahī sākuṇiko kapotiṃ, akāmako tāya vinā ahosiṃ.

129.

Nānābhavā vippayogena tassā, manomayaṃ vedana vedayāmi [vedanaṃ vediyāmi (sī. pī.)];

Tasmā ahaṃposathaṃ pālayāmi, rāgo mamaṃ mā punarāgamāsi.

130.

Anujjugāmī uragā dujivha [uraga dvijivha (sī.)], dāṭhāvudho ghoravisosi sappa;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu dīgha [dīgho (sī. pī.)].

131.

Usabho ahū balavā gāmikassa, calakkakū vaṇṇabalūpapanno;

So maṃ akkami taṃ kupito aḍaṃsi, dukkhābhituṇṇo maraṇaṃ upāgā [upāgami (sī. pī.)].

132.

Tato janā nikkhamitvāna gāmā, kanditvā roditvā [kanditva roditva (sī.)] apakkamiṃsu;

Tasmā ahaṃposathaṃ pālayāmi, kodho mamaṃ mā punarāgamāsi.

133.

Matāna maṃsāni bahū susāne, manuññarūpaṃ tava bhojane taṃ;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko siṅgāla [sigālo (sī. pī.)].

134.

Pavisi [pavissaṃ (sī. pī.), pavissa (syā.)] kucchiṃ mahato gajassa, kuṇape rato hatthimaṃsesu giddho [hatthimaṃse pagiddho (sī. pī.)];

Uṇho ca vāto tikhiṇā ca rasmiyo, te sosayuṃ tassa karīsamaggaṃ.

135.

Kiso ca paṇḍū ca ahaṃ bhadante, na me ahū nikkhamanāya maggo;

Mahā ca megho sahasā pavassi, so temayī tassa karīsamaggaṃ.

136.

Tato ahaṃ nikkhamisaṃ bhadante, cando yathā rāhumukhā pamutto;

Tasmā ahaṃposathaṃ pālayāmi, lobho mamaṃ mā punarāgamāsi.

137.

Vammīkathūpasmiṃ kipillikāni, nippothayanto tuvaṃ pure carāsi;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu accha [accho (sī. pī.)].

138.

Sakaṃ niketaṃ atihīḷayāno [atiheḷayāno (syā. ka.)], atricchatā [atricchatāya (sī. syā. pī.)] mallagāmaṃ [malataṃ (sī. pī.), mallayataṃ (ka.)] agacchiṃ;

Tato janā nikkhamitvāna gāmā, kodaṇḍakena paripothayiṃsu maṃ.

139.

So bhinnasīso ruhiramakkhitaṅgo, paccāgamāsiṃ sakaṃ [sa sakaṃ (syā. ka.),’tha sakaṃ (?)] niketaṃ;

Tasmā ahaṃposathaṃ pālayāmi, atricchatā mā punarāgamāsi.

140.

Yaṃ no apucchittha tuvaṃ bhadante, sabbeva byākarimha yathā pajānaṃ;

Mayampi pucchāma tuvaṃ bhadante, kasmā bhavaṃposathiko nu brahme.

141.

Anūpalitto mama assamamhi, paccekabuddho muhuttaṃ nisīdi;

So maṃ avedī gatimāgatiñca, nāmañca gottaṃ caraṇañca sabbaṃ.

142.

Evampahaṃ vandi na [evampahaṃ naggahe (sī. pī.)] tassa pāde, na cāpi naṃ mānagatena pucchiṃ;

Tasmā ahaṃposathaṃ pālayāmi, māno mamaṃ mā punarāgamāsīti.

Pañcuposathikajātakaṃ sattamaṃ.

491. Mahāmorajātakaṃ (8)

143.

Sace hi tyāhaṃ dhanahetu gāhito, mā maṃ vadhī jīvagāhaṃ gahetvā;

Rañño ca [raññova (sī. pī.)] maṃ samma upantikaṃ [upanti (sī. syā. pī.)] nehi, maññe dhanaṃ lacchasinapparūpaṃ.

144.

Na me ayaṃ tuyha vadhāya ajja, samāhito cāpadhure [cāpavare (sī. pī.), cāpavaro (syā.)] khurappo;

Pāsañca tyāhaṃ adhipātayissaṃ, yathāsukhaṃ gacchatu morarājā.

145.

Yaṃ satta vassāni mamānubandhi, rattindivaṃ khuppipāsaṃ sahanto;

Atha kissa maṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

146.

Pāṇātipātā virato nusajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

147.

Pāṇātipātā viratassa brūhi, abhayañca yo sabbabhūtesu deti;

Pucchāmi taṃ morarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

148.

Pāṇātipātā viratassa brūmi, abhayañca yo sabbabhūtesu deti;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

149.

Na santi devā iti āhu [iccāhu (sī. pī.)] eke, idheva jīvo vibhavaṃ upeti;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca vadanti dānaṃ;

Tesaṃ vaco arahataṃ saddahāno, tasmā ahaṃ sakuṇe bādhayāmi.

150.

Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Imassa lokassa parassa vā te, kathaṃ nu te āhu manussaloke.

151.

Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Parassa lokassa na te imassa, devāti te āhu manussaloke.

152.

Ettheva te nīhatā hīnavādā, ahetukā ye na vadanti kammaṃ;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattaṃ ye ca vadanti dānaṃ.

153.

Addhā hi saccaṃ vacanaṃ tavedaṃ [tavetaṃ (sī. syā. pī.)], kathañhi dānaṃ aphalaṃ bhaveyya [vadeyya (sī. pī.)];

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca kathaṃ bhaveyya.

154.

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno kena tapoguṇena;

Akkhāhi [akkhāhi taṃ dāni (ka.)] me morarājetamatthaṃ, yathā ahaṃ no nirayaṃ pateyyaṃ.

155.

Ye keci atthi samaṇā pathabyā, kāsāyavatthā anagāriyā te;

Pātova piṇḍāya caranti kāle, vikālacariyā viratā hi santo.

156.

Te tattha kālenupasaṅkamitvā, pucchāhi yaṃ te manaso piyaṃ siyā;

Te te pavakkhanti yathāpajānaṃ, imassa lokassa parassa catthaṃ.

157.

Tacaṃva jiṇṇaṃ urago purāṇaṃ, paṇḍūpalāsaṃ harito dumova;

Esappahīno mama luddabhāvo, jahāmahaṃ luddakabhāvamajja.

158.

Ye cāpi me sakuṇā atthi baddhā, satāninekāni nivesanasmiṃ;

Tesampahaṃ [tesaṃ ahaṃ (syā. ka.)] jīvitamajja dammi, mokkhañca te pattā [patto (sī.), accha (syā.)] sakaṃ niketaṃ.

159.

Luddo carī pāsahattho araññe, bādhetu morādhipatiṃ yasassiṃ;

Bandhitvā [bandhitva (sī. pī.)] morādhipatiṃ yasassiṃ, dukkhā sa pamucci [dukkhā pamucci (sī.), dukkhā pamuñci (syā. pī.)] yathāhaṃ pamuttoti.

Mahāmorajātakaṃ aṭṭhamaṃ.

492. Tacchasūkarajātakaṃ (9)

160.

Yadesamānā vicarimha, pabbatāni vanāni ca;

Anvesaṃ vicariṃ [vipule (syā. ka.)] ñātī, teme adhigatā mayā.

161.

Bahuñcidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Rammā cimā girīnajjo [girinadiyo (sī. pī.)], phāsuvāso bhavissati.

162.

Idhevāhaṃ vasissāmi, saha sabbehi ñātibhi;

Appossukko nirāsaṅkī, asoko akutobhayo.

163.

Aññampi [aññaṃ hi (sī. pī.)] leṇaṃ pariyesa, sattu no idha vijjati;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

164.

Ko numhākaṃ [ko namhākaṃ (sī. pī.)] idha sattu, ko ñātī susamāgate;

Duppadhaṃse [appadhaṃse (sī. pī.)] padhaṃseti, taṃ me akkhātha pucchitā.

165.

Uddhaggarājī migarājā, balī dāṭhāvudho migo;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

166.

Na no dāṭhā na vijjanti [nu vijjanti (ka.)], balaṃ kāye samohitaṃ;

Sabbe samaggā hutvāna, vasaṃ kāhāma ekakaṃ.

167.

Hadayaṅgamaṃ kaṇṇasukhaṃ, vācaṃ bhāsasi tacchaka;

Yopi yuddhe palāyeyya, tampi pacchā hanāmase.

168.

Pāṇātipātā virato nu ajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Dāṭhā nu te migavadhāya [miga viriyaṃ (sī. syā. pī.)] na santi, yo saṅghapatto kapaṇova jhāyasi.

169.

Na me dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Ñātī ca disvāna sāmaggī ekato, tasmā ca jhāyāmi vanamhi ekako.

170.

Imassudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajja te mayā.

171.

Pariṇāyakasampannā, sahitā ekavādino;

Te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ na patthaye [apatthave (pī.)].

172.

Ekova indo asure jināti, ekova seno hanti dije pasayha;

Ekova byaggho migasaṅghapatto, varaṃ varaṃ hanti balañhi tādisaṃ.

173.

Na heva indo na seno, napi byaggho migādhipo;

Samagge sahite ñātī, na byagghe [byagghe ca (sī. pī.), byaggho na (syā.)] kurute vase.

174.

Kumbhīlakā sakuṇakā, saṅghino gaṇacārino;

Sammodamānā ekajjhaṃ, uppatanti ḍayanti ca.

175.

Tesañca ḍayamānānaṃ, ekettha apasakkati [apavattati (sī. pī.)];

Tañca seno nitāḷeti, veyyagghiyeva sā gati.

176.

Ussāhito jaṭilena, luddenāmisacakkhunā;

Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure.

177.

Sādhu sambahulā ñātī, api rukkhā araññajā;

Sūkarehi samaggehi, byaggho ekāyane hato.

178.

Brāhmaṇañceva byagghañca, ubho hantvāna sūkarā.

Ānandino pamuditā, mahānādaṃ panādisuṃ.

179.

Te su udumbaramūlasmiṃ, sūkarā susamāgatā;

Tacchakaṃ abhisiñciṃsu, ‘‘tvaṃ no rājāsi issaro’’ti.

Tacchasūkarajātakaṃ navamaṃ.

493. Mahāvāṇijajātakaṃ (10)

180.

Vāṇijā samitiṃ katvā, nānāraṭṭhato āgatā;

Dhanāharā pakkamiṃsu, ekaṃ katvāna gāmaṇiṃ.

181.

Te taṃ kantāramāgamma, appabhakkhaṃ anodakaṃ;

Mahānigrodhamaddakkhuṃ, sītacchāyaṃ manoramaṃ.

182.

Te ca tattha nisīditvā, tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)];

Vāṇijā samacintesuṃ, bālā mohena pārutā.

183.

Allāyate [addāyate (sī. pī.)] ayaṃ rukkho, api vārīva [vāri ca (sī. pī.)] sandati;

Iṅghassa purimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

184.

Sā ca chinnāva pagghari, acchaṃ vāriṃ anāvilaṃ;

Te tattha nhatvā pivitvā, yāvaticchiṃsu vāṇijā.

185.

Dutiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa dakkhiṇaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

186.

Sā ca chinnāva pagghari, sālimaṃsodanaṃ bahuṃ;

Appodavaṇṇe kummāse, siṅgiṃ vidalasūpiyo [siṅgiṃ bidalasūpiyo (sī. pī.), siṅgīveraṃ lasūpiyo (ka.) siṅgīnti siṅgīverādikaṃ uttaribhaṅgaṃ; vidalasūpiyoti muggasūpādayo (aṭṭha.) vidalaṃ kalāyādimhi vattatīti sakkatābhidhāne].

187.

Te tattha bhutvā khāditvā [bhutvā ca pivitvā ca (pī.)], yāvaticchiṃsu vāṇijā;

Tatiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa pacchimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

188.

Sā ca chinnāva pagghari, nāriyo samalaṅkatā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā.

189.

Api su vāṇijā ekā, nāriyo paṇṇavīsati;

Samantā parivāriṃsu [parikariṃsu (sī. syā. pī.)], tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)].

190.

Te tāhi paricāretvā [parivāretvā (sī. syā. pī.)], yāvaticchiṃsu vāṇijā;

Catutthaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa uttaraṃ sākhaṃ, mayaṃ chindāma vāṇijā.

191.

Sā ca chinnāva pagghari, muttā veḷuriyā bahū;

Rajataṃ jātarūpañca, kuttiyo paṭiyāni ca.

192.

Kāsikāni ca vatthāni, uddiyāni ca kambalā [uddiyāne ca kambale (sī. pī.)];

Te tattha bhāre bandhitvā, yāvaticchiṃsu vāṇijā.

193.

Pañcamaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa mūle [mūlaṃ (sī. pī. ka.)] chindāma, api bhiyyo labhāmase.

194.

Athuṭṭhahi satthavāho, yācamāno katañjalī;

Nigrodho kiṃ parajjhati [aparajjhatha (sī.), aparajjhati (syā. pī.)], vāṇijā bhaddamatthu te.

195.

Vāridā purimā sākhā, annapānañca dakkhiṇā;

Nāridā pacchimā sākhā, sabbakāme ca uttarā;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

196.

Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

197.

Te ca tassānādiyitvā [tassa anāditvā (sī. syā.)], ekassa vacanaṃ bahū;

Nisitāhi kuṭhārīhi [kudhārīhi (ka.)], mūlato naṃ upakkamuṃ.

198.

Tato nāgā nikkhamiṃsu, sannaddhā paṇṇavīsati;

Dhanuggahānaṃ tisatā, chasahassā ca vammino.

199.

Ete hanatha bandhatha, mā vo muñcittha [muccittha (pī.)] jīvitaṃ;

Ṭhapetvā satthavāhaṃva, sabbe bhasmaṃ [bhasmī (sī.)] karotha ne.

200.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Lobhassa na vasaṃ gacche, haneyyārisakaṃ [haneyya disataṃ (sī.), haneyya disakaṃ (syā.)] manaṃ.

201.

Eva [eta (sī. pī.)] mādīnavaṃ ñatvā, taṇhā dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbajeti.

Mahāvāṇijajātakaṃ dasamaṃ.

494. Sādhinajātakaṃ (11)

202.

Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino.

203.

Devaputto mahiddhiko, mātali [mātalī (sī.)] devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

204.

Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare.

205.

Tato ca rājā sādhino [sādhīno (sī. pī.)], vedeho mithilaggaho [pamukho rathamāruhi (sī. pī.)];

Sahassayuttamāruyha [yuttaṃ abhiruyha (sī.)], agā devāna santike;

Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ.

206.

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi [rājisi (sī. syā. pī.)], devarājassa santike.

207.

Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha [nimantayī ca (sī. pī.)] kāmehi, āsanena ca vāsavo.

208.

Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse.

209.

Ahaṃ pure saggagato ramāmi, naccehi gītehi ca vāditehi;

So dāni ajja na ramāmi sagge, āyuṃ nu khīṇo [khīṇaṃ (syā.)] maraṇaṃ nu santike;

Udāhu mūḷhosmi janindaseṭṭha.

210.

Na tāyu [na cāyu (sī. pī. ka.)] khīṇaṃ maraṇañca [maraṇaṃ te (sī. pī.)] dūre, na cāpi mūḷho naravīraseṭṭha;

Tuyhañca [tavañca (sī. pī.), tava ca (ka.)] puññāni parittakāni, yesaṃ vipākaṃ idha vedayittho [vedayato (pī. ka.)].

211.

Vasa devānubhāvena, rājaseṭṭha disampati;

Tāvatiṃsesu devesu, bhuñja kāme amānuse.

212.

Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃ sampadamevetaṃ, yaṃ parato dānapaccayā.

213.

Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ [āveṇiyaṃ (sī. syā. pī.), āvenikaṃ (ka.)] dhanaṃ.

214.

Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappati.

215.

Imāni tāni khettāni, imaṃ nikkhaṃ sukuṇḍalaṃ;

Imā tā haritānūpā, imā najjo savantiyo.

216.

Imā tā pokkharaṇī rammā, cakkavākapakūjitā [cakkavākūpakūjitā (sī. pī.)];

Mandālakehi sañchannā, padumuppalakehi ca;

Yassimāni mamāyiṃsu, kiṃ nu te disataṃ gatā.

217.

Tānīdha khettāni so bhūmibhāgo, teyeva ārāmavanupacārā [te ārāmā te vana’me pacārā (sī. pī.), te yeva ārāmavanāni sañcarā (ka.)];

Tameva mayhaṃ janataṃ apassato, suññaṃva me nārada khāyate disā.

218.

Diṭṭhā mayā vimānāni, obhāsentā catuddisā;

Sammukhā devarājassa, tidasānañca sammukhā.

219.

Vutthaṃ me bhavanaṃ dibyaṃ [dibbaṃ (sī. pī.)], bhuttā kāmā amānusā;

Tāvatiṃsesu devesu, sabbakāmasamiddhisu.

220.

Sohaṃ etādisaṃ hitvā, puññāyamhi idhāgato;

Dhammameva carissāmi, nāhaṃ rajjena atthiko.

221.

Adaṇḍāvacaraṃ maggaṃ, sammāsambuddhadesitaṃ;

Taṃ maggaṃ paṭipajjissaṃ, yena gacchanti subbatāti.

Sādhinajātakaṃ [sādhinarājajātakaṃ (syā.)] ekādasamaṃ.

495. Dasabrāhmaṇajātakaṃ (12)

222.

Rājā avoca vidhuraṃ, dhammakāmo yudhiṭṭhilo;

Brāhmaṇe vidhura pariyesa, sīlavante bahussute.

223.

Virate methunā dhammā, ye me bhuñjeyyu [bhuñjeyyuṃ (sī.)] bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

224.

Dullabhā brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

225.

Dasa khalu mahārāja, yā tā brāhmaṇajātiyo;

Tesaṃ vibhaṅgaṃ vicayaṃ [viciya (ka.)], vitthārena suṇohi me.

226.

Pasibbake gahetvāna, puṇṇe mūlassa saṃvute;

Osadhikāyo [osadhikāye (syā. ka.)] ganthenti, nhāpayanti [nahāyanti (sī. pī.)] japanti ca.

227.

Tikicchakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

228.

Apetā te ca [te (sī. pī.)] brahmaññā,

(Iti rājā [rājā ca (syā. ka.)] korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

229.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

230.

Kiṅkiṇikāyo [kiṅkaṇikāyo (ka.), kiṅkiṇiyo (syā.)] gahetvā [gahetvāna (sī. syā. pī.)], ghosenti puratopi te;

Pesanānipi gacchanti, rathacariyāsu sikkhare.

231.

Paricārakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

232.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

233.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

234.

Kamaṇḍaluṃ gahetvāna, vaṅkadaṇḍañca brāhmaṇā;

Paccupessanti rājāno, gāmesu nigamesu ca;

Nādinne vuṭṭhahissāma, gāmamhi vā vanamhi vā [vāmamhi ca vanamhi ca (sī. pī.), gāmamhi nigamamhi vā (syā.)].

235.

Niggāhakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

236.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

237.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

238.

Parūḷhakacchanakhalomā , paṅkadantā rajassirā;

Okiṇṇā rajareṇūhi, yācakā vicaranti te.

239.

Khāṇughātasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

240.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

241.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

242.

Harītakaṃ [harīṭakaṃ (bahūsu)] āmalakaṃ, ambaṃ jambuṃ vibhītakaṃ [ambajambuvibhīṭakaṃ (sī. pī.)];

Labujaṃ dantapoṇāni, beluvā badarāni ca.

243.

Rājāyatanaṃ ucchu-puṭaṃ, dhūmanettaṃ madhu-añjanaṃ;

Uccāvacāni paṇiyāni, vipaṇenti janādhipa.

244.

Vāṇijakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

245.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

246.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

247.

Kasi-vāṇijjaṃ [kasiṃ vaṇijjaṃ (sī. pī.)] kārenti, posayanti ajeḷake;

Kumāriyo pavecchanti, vivāhantāvahanti ca.

248.

Samā ambaṭṭhavessehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

249.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

250.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

251.

Nikkhittabhikkhaṃ bhuñjanti, gāmesveke purohitā;

Bahū te [ne (syā. ka.)] paripucchanti, aṇḍacchedā nilañchakā [tilañchakā (pī.)].

252.

Pasūpi tattha haññanti, mahiṃsā sūkarā ajā;

Goghātakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

253.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

254.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

255.

Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Vessapathesu tiṭṭhanti, satthaṃ abbāhayantipi.

256.

Samā gopanisādehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

257.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

258.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

259.

Araññe kuṭikaṃ katvā, kūṭāni kārayanti te;

Sasabiḷāre bādhenti, āgodhā macchakacchapaṃ.

260.

Te luddakasamā rāja [luddakā te mahārāja (sī. pī.)], tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

261.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

262.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

263.

Aññe dhanassa kāmā hi, heṭṭhāmañce pasakkitā [pasakkhitā (sī. syā. pī.)];

Rājāno upari nhāyanti, somayāge upaṭṭhite.

264.

Malamajjakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

265.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

266.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

267.

Atthi kho brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

268.

Ekañca bhattaṃ bhuñjanti, na ca majjaṃ pivanti te;

Akkhātā te mahārāja, tādise nipatāmase.

269.

Ete kho brāhmaṇā vidhura, sīlavanto bahussutā;

Ete vidhura pariyesa, khippañca ne [khippaṃva ne (ka.)] nimantayāti.

Dasabrāhmaṇajātakaṃ dvādasamaṃ.

496. Bhikkhāparamparajātakaṃ (13)

270.

Sukhumālarūpaṃ disvā [disvāna (ka. sī. aṭṭha.)], raṭṭhā vivanamāgataṃ;

Kūṭāgāravarūpetaṃ, mahāsayanamupāsitaṃ [mupocitaṃ (bahūsu)].

271.

Tassa te pemakenāhaṃ, adāsiṃ vaḍḍhamodanaṃ [baddhamodanaṃ (sī. pī.)];

Sālīnaṃ vicitaṃ bhattaṃ, suciṃ maṃsūpasecanaṃ.

272.

Taṃ tvaṃ bhattaṃ paṭiggayha, brāhmaṇassa adāsayi [adāpayi (sī. syā. pī.)];

Attānaṃ [attanā (pī. aṭṭha. pāṭhantaraṃ)] anasitvāna, koyaṃ dhammo namatthu te.

273.

Ācariyo brāhmaṇo mayhaṃ, kiccākiccesu byāvaṭo [vāvaṭo (ka.)];

Garu ca āmantanīyo [āmantaṇīyo (sī. pī.)] ca, dātumarahāmi bhojanaṃ.

274.

Brāhmaṇaṃ dāni pucchāmi, gotamaṃ rājapūjitaṃ;

Rājā te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

275.

Taṃ tvaṃ bhattaṃ paṭiggayha, isissa bhojanaṃ adā;

Akhettaññūsi dānassa, koyaṃ dhammo namatthu te.

276.

Bharāmi putta [putte (sī. pī.)] dāre ca, gharesu gadhito [gathito (sī. pī.)] ahaṃ;

Bhuñje mānusake kāme, anusāsāmi rājino.

277.

Āraññikassa [āraññakassa (sī. pī.)] isino, cirarattaṃ tapassino;

Vuḍḍhassa bhāvitattassa, dātumarahāmi bhojanaṃ.

278.

Isiñca dāni pucchāmi, kisaṃ dhamanisanthataṃ;

Parūḷhakacchanakhalomaṃ, paṅkadantaṃ rajassiraṃ.

279.

Eko araññe viharasi [vihāsi (ka.)], nāvakaṅkhasi jīvitaṃ;

Bhikkhu kena tayā seyyo, yassa tvaṃ bhojanaṃ adā.

280.

Khaṇantālukalambāni [khaṇamālukalambāni (syā. ka.)], bilālitakkalāni ca [biḷālitakkaḷāni ca (sī. pī.)];

Dhunaṃ sāmākanīvāraṃ, saṅghāriyaṃ pasāriyaṃ [saṃhāriyaṃ pahāriyaṃ (syā.), saṃsāriyaṃ pasāriyaṃ (ka.)].

281.

Sākaṃ bhisaṃ madhuṃ maṃsaṃ, badarāmalakāni ca;

Tāni āharitvā [āhatva (sī. syā.)] bhuñjāmi, atthi me so pariggaho.

282.

Pacanto apacantassa, amamassa sakiñcano [akiñcano (ka.)];

Anādānassa sādāno, dātumarahāmi bhojanaṃ.

283.

Bhikkhuñca dāni pucchāmi, tuṇhīmāsīna subbataṃ;

Isi te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

284.

Taṃ tvaṃ bhattaṃ paṭiggayha, tuṇhī bhuñjasi ekako;

Nāññaṃ kañci [kiñci (ka.)] nimantesi, koyaṃ dhammo namatthu te.

285.

Na pacāmi na pācemi, na chindāmi na chedaye;

Taṃ maṃ akiñcanaṃ ñatvā, sabbapāpehi ārataṃ.

286.

Vāmena bhikkhamādāya, dakkhiṇena kamaṇḍaluṃ;

Isi me bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

287.

Ete hi dātumarahanti, samamā sapariggahā;

Paccanīkamahaṃ maññe, yo dātāraṃ nimantaye.

288.

Atthāya vata me ajja, idhāgacchi rathesabho;

Sohaṃ ajja pajānāmi [ito pubbe na jānāmi (sī. pī.)], yattha dinnaṃ mahapphalaṃ.

289.

Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā;

Isī mūlaphale giddhā, vippamuttā ca bhikkhavoti.

Bhikkhāparamparajātakaṃ terasamaṃ.

Tassuddānaṃ –

Suva kinnara mukka kharājinaso, bhisajāta mahesi kapotavaro;

Atha mora satacchaka vāṇijako, atha rāja sabrāhmaṇa bhikkhaparanti.

Pakiṇṇakanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app