Cittasaṅgaha-paramatthadīpanī

17. Idāni uddesakkamena cittaṃ tāva niddisanto tattha cittantiādimāha. Tatthāti tesu catūsu abhidhammatthesu. Tāva pathamaṃ. Cattāro vidhā pakārā yassa taṃ catubbidhaṃ.

18.Kāmāvacaranti ettha kāmīyatīti kāmo. Kāmentivā ettha sattā avikkhambhitakāmarāgattā kāmaratiyāeva ramanti. Na uparibhūmīsu viya jhānaratiyāti kāmo. Ekādasavidhā kāmabhūmi. Nanu cettha jhānalābhinopi santīti. Na na santi. Tepana kadāci devāti natthettha doso. Avīcinirayādayo kathaṃ kāmīyanti. Kathañca tattha sattā kāmaratiyā ramantīti. Nimittassādavasenavā bhavanikantivasenavāti. Maraṇakāle hi upaṭṭhitā nirayaggijālā suvaṇṇavaṇṇāviya khāyanti. Eko kira micchādiṭṭhiko brāhmaṇo maraṇamañce nippanno hoti. Tassa ācariyabrāhmaṇā samīpe ṭhatvā brahmalokaṃ bho gacchāti vadanti. Tassapana avīciniraye aggijālā upaṭṭhahanti. Tadā so bho ācariyā suvaṇṇavaṇṇā paññāyantīti āha. Esa bho brahmaloko. Tattha gacchāti vadanti. So kālaṅkatvā avīcimhi uppajji. Evaṃ nimittassādavasena te kāmīyanti. Tattha uppannānaṃpi bhavanikantināma hotīti. Apica, tattha uppannā avikkhambhitakāmarāgāeva honti, okāse sati kāmaratiyā ramissanti yevāti. Tasmiṃ kāme avacaratīti kāmāvacaraṃ. Etthaca avacaratīti padassa uppajjatīti attho na gahetabbo. So hi attho pāḷiyāca nasameti. Nānādosayuttoca hotīti. Yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannāti hi pāḷiyaṃ vuttaṃ. Yadi cettha so attho adhippeto siyā. Evaṃ sabhi etthāvacarā etthuppannāti vuttaṃ siyā. Napana vuttaṃ. Naca pariyāpannasaddo uppannasaddena saha samānatthoti sakkā vattuṃ. Na hi lokuttaracittāni tīsu bhavesu uppannā nipi tatra pariyāpannāniyeva hontīti. Evaṃ tāva pāḷiyā nasametīti.

Yadica so attho gahito siyā. Evañca sati tasmiṃ kāme ye mahaggata lokuttaradhammā uppajjanti. Tesaṃpi kāmā vacaratāpattidoso rūpāvacaratādi muttidosoca āpajjati. Yeca kāmāvacaradhammā rūpārūpabhūmīsu uppajjanti. Tesañca rūpārūpā vacaratā pattidoso kāmāvacaratā muttidosoca āpajjatīti. Nanu yebhuyyavuttivasenapi kesañci nāmalābho hoti. Yathā vanacarako saṅgāmāvacaroti. Tasmā idhapi tesaṃ dhammānaṃ attano attano bhummīsu uppannabahulattā kāmāvacarādi nāmalābhe sati na koci dosoti.Na. Evañhi sati lokuttara dhammānaṃ kāmāvacaratādi muccanatthaṃ yebhuyyena uppannabhūmi visuṃ vattabbā siyā. Na ca sā nāmabhūmi atthi. Yattha te yebhuyyena uppajjantīti. Tehi uppajjantā tīsu bhavesu eva uppajjanti. Tasmā tesaṃ kāma rūpārūpāvacaratāpattidoso dunnivāro siyāti. Evaṃ nānādosayutto hotīti. Tasmāssa tathā atthaṃ aggahetvā etthāvacarā ettha pariyāpannāti bhagavatā saṃvaṇṇitena pāḷinayenevassa attho gahetabboti. Ayañhettha attho. Kāme avacarati pariyāpannabhāvena tasmiṃ ajjhogāhetvā carati pavattatīti kāmāvacaranti. Pariyāpannabhāvocanāma attano ādhārabhūtena tena kāmena saha samānajātigottanāmatā saṅkhātehi paritobhāgehi tasmiṃ kāme āpannabhāvo anuppaviṭṭha bhāvo. Antogadhabhāvoti vuttaṃ hoti. Soca tathā pariyāpannabhāvo pariggāhiniyā kāmataṇhāya katoti daṭṭhabbo. Ettāvatā yedhammā rūpārūpasattasantānabhūtāpi mayhaṃ eteti kāma taṇhāya pariggahitā kāme pariyāpannāva honti. Te kāmāvacarānāmāti siddhā honti. Rūpārūpā vacaresupi ayaṃ nayo netabbo. Tesupana rūpataṇhā arūpataṇhāca pariggāhinī taṇhā daṭṭhabbā.

Yepana dhammā tiṇṇaṃ taṇhānaṃ pariggahavimuttā honti. Te tīsu bhavesu uppannāpi tatra apariyāpannāeva hontīti lokuttarā nāma jātāti veditabbā. Etthaca paṭṭhāne āruppe kāmacchandaṃ nīvaraṇaṃ paṭicca uddhaccanīvaraṇantiādinā arūpasattasantānepi kāmacchandasaṅkhātāya kāmataṇhāya uppatti vuttā. Tasmā rūpārūpa bhūmīsu uppannānaṃ kāmadhammānaṃ pariggāhinītaṇhā rūpārūpasattasantāna gatāpi daṭṭhabbā. Pāḷiyaṃ kāmacchandanīvaraṇanti idaṃ nīvaraṇajātikattā vuttaṃ. Na hi jhānabhūmīsu ekantanīvaraṇakiccāni nīvaraṇāni sakkā laddhunti. Atra kāmabhedo vattabbo. Dvekāmā kile sakāmoca, vatthukāmocāti. Tattha thapetvā rūpārūparāge añño sabbopi lobho imasmiṃ catubbhūmiparicchede kile sakāmonāma. Thapetvāca rūpārūpāvacaradhamme aññe sabbepi tīsu bhūmīsu uppannā kāmāvacaradhammā vatthukāmonāmāti. Yaṃpana aṭṭhasāliniyaṃ sabbepi tebhūmakā dhammā vatthukāmoti vuttaṃ. Taṃ mahāniddese niddiṭṭhena suttantikapariyāyena vuttanti gahetabbaṃ. Na hi rūpārūpāvacaradhammā abhidhamme kāmanāmena vuttā atthīti. [Kāmāvacarapadaṃ]

19.Rūpāvacaraṃ arūpāvacaranti ettha rūpārūpasaddā tāsu bhūmīsu niruḷhāti daṭṭhabbā. Apica dve bhūmiyo rūpabhūmi, arūpabhūmīti. Tattha ruppanalakkhaṇaṃ rūpaṃ yattha natthi, sā catubbidhā bhummi arūpabhūmināma. Sesā sattavīsatividhā bhummi rūpabhūmināma. Tatthaca heṭṭhā ekādasavidhā bhummi oḷārikena kāmena visesetvā kāma bhūmīti vuttā. Upari soḷasavidhā bhummi rūpabhūmiicceva vuttāti daṭṭhabbā. Yatthapana taṇhāvā jhānānivā rūpārūpasaddehi vuttāni. Tattha nissayassanāmaṃ nissite āropanavasena nissayopacāro veditabbo. Yatthaca kāmāvacarādisaddehi bhūmieva vuttā. Tattha nissitassa nāmaṃ nissaye āropanavasena nissito pacāroti. Yamettha vattabbaṃ, taṃ kāmāvacarapade vuttanayamevāti. Ayamettha tebhūmaka paricchede pāḷianugatā paramatthadīpanā. Yathāha –

Katame dhammā kāmāvacarā. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattīdeve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Imedhammā kāmāvacarā. Katame dhammā rūpāvacarā. Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassavā upapannassavā diṭṭhadhammasukhavihārissavā cittacetasikā dhammā, ime dhammā rūpāvacarā. Katame dhammā arūpāvacarā. Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññā nāsaññā yatanupage deve anto karitvā yaṃ etasmiṃ antare. La. Ime dhammā arūpāvacarāti.

[19] Ṭīkāsu pana

Yathāvuttaṃ suvisadaṃ pāḷinayaṃ aggahetvā aññathā vacanatthāca vinicchayāca ettha vuttā. Sabbe te sārato na paccetabbāti.

Nanu aṭṭhasāliniyameva teca aññeca atthā vuttāti. Saccaṃ. Bhūtaṃpana suvisadaṃ pāḷianugataṃ atthaṃ ñatvā kiṃvikkhepenāti.

20.Lokuttaranti ettha lujjanapalujjanaṭṭhena loko vuccati yathāvutto tebhūmakadhammo. Yathāha lujjati palujjatīti kho bhikkhave tasmā lokoti vuccatīti. Evaṃ sante lokuttaradhammānaṃpi nibbānavajjānaṃ lokatāpatti siyā. Kasmā, tesaṃpi lujjanapalujjanadhammattāti. Nasiyā. Yattha hi nicco dhuvo sassatoti mahājanassa micchāgāho nivisati. Tattheva tassa nivāraṇatthaṃ ayaṃ lokasamaññā niyamīyati. Tasmā sabbaso micchāgāhavimuttānaṃ tesaṃ lokatāpatti natthīti vadanti. Yesaṃvā lujjanaṃpalujjanañca mahājanassa pākaṭaṃ. Tesaññeva lokatāsiddhīti natthi lokuttarānaṃ lokattappasaṅgoti. Lokato uttaratīti lokuttaraṃ. Maggacittaṃ. Tato uttiṇṇanti lokuttaraṃ. Phalacittaṃ. Nibbānaṃpana idha nalabbhatīti. Uttaraṇañcettha taṇhāttayaggāha vimuttiyā tīsu lokesu apariyāpannabhāvoyeva. Soca apariyāpannabhāvo kesaṃ dhammānaṃ adhiṭṭhāna bhūtoviya gayhatīti visuṃ ekā catutthī avatthābhūmināmāti.

Catubbhūmivibhāgassa paramatthadīpanā niṭṭhitā.

21. Evaṃ cittaṃ bhūmibhedena hīnapaṇītā nukkamato catudhā niddisitvā idāni tadeva catubbidhaṃ cittaṃ yathāniddiṭṭhakkamena vibhajanto pathamaṃ kāmāvacaracittaṃ. Tatthaca hīnaṃ asobhaṇacittaṃ. Tatthaca sabbahīnaṃ akusalacittaṃ tāva dassetuṃ somanassasaha gatantiādimāha. Etthaca kāmāvacaracittassapi akusalāhetuka sahetukānukkamo hīna paṇītānukkamavasena vuttoti daṭṭhabbo.

[20] Vibhāvaniyaṃ pana

Upari vuccamānānaṃ bahūnaṃ cittānaṃ sobhaṇasaññākaraṇasukhatthaṃ appake pāpāhetukeyeva pathamaṃ dassentoti vuttaṃ. Taṃ na sundaraṃ.

Tadattho hi yathāvuttahīnādikkameneva siddhoti.

[21] Yañca tattha

Tesu tesuca bhavesu gahitappaṭisandhikassa sattassa ādito vīthicittavasena lobhasahagata cittuppādāna meva sambhavato teyeva pathamanti vuttaṃ. Taṃpi nayujjati.

Ādito vīthicittavasena manodvārā vajjanasseva sabbapathamaṃ uppajjanatoti. Akusalesu pana lobhamūla cittaṃ bahukañca hoti. Dvīhi vaṭṭamūlehi yuttattā padhānaṃ pākaṭañca hotīti tadeva pathamaṃ vuttanti daṭṭhabbaṃ.

22. Tattha sundaraṃ manoti sumano. Siniddhacittaṃ. Na hi anavajjaṭṭhena sundaratā idha yuttāti. Sundaraṃ mano etassābhivā sumano. Siniddhacittasamaṅgī puggalo. Sumanassa bhāvo somanassa. Mānasikasukhavedanāyetaṃ nāmaṃ. Etthaca sumanassa bhāvoti tasmiṃ citte puggalevā sumanābhidhānassavā ayaṃ so sumanoti sumanabuddhiyāvā pavattinimittanti attho. Bhāvoti hi abhidhānabuddhīnaṃ pavattinimittaṃ vuccati. Bhavanti pavattanti abhidhānabuddhiyo etasminti katvā. Etasminti ca nimitte bhummaṃ. Yathā nāgo dantesu haññateti. Yathā hi tattha attano dantanimittaṃ dantayutte nāge hananappavatti hoti, evamidhapi taṃ vedanānimittaṃ vedanāyutte manasmiṃ puggalevā abhidhānabuddhiyo pavattantīti. Bhavanti buddhisaddā etenāti bhāvotica vadanti. Etasmāti ca apare. Somanassena saha ekato gataṃ pavattanti somanassasahagataṃ. Somanassavedanāsampayuttanti attho. Dassanaṃ diṭṭhi. Sā pana sammādiṭṭhi, micchādiṭṭhivasena duvidhā. Idha micchādiṭṭhiyuttā. Akusalādhikārattā. Diṭṭhiyeva diṭṭhigataṃ. Yathā gūthagataṃ muttagatanti. Diṭṭhigatena samaṃ pakārehi yuttanti diṭṭhigata sampayuttaṃ. Diṭṭhigatena ekuppādatādīhi pakārehi samaṃ ekībhūta miva yuttaṃ saṃsaṭṭhanti attho. Asaṅkhārikamekaṃ sasaṅkhārikamekanti ettha saṅkhāroti pubbātisaṅkhāro. Soca duvidho payogo, upāyocāti. Tattha āṇattiyāvā ajjhesanāyavā tajjetvā vā idaṃ karohīti parehi kato kāyavacīpayogo payogonāma. Āṇattādināpana vināva kammassa karaṇatthaṃ taṃ taṃ upāyaṃ pare ācikkhanti. Akaraṇe ādīnavaṃ karaṇeca ānisaṃsaṃ dassenti, katikaṃvā karonti, daṇḍaṃvā thapenti, sayameva vā taṃ taṃ kāraṇaṃ anussarati, paccavekkhati. Evamādinā nayena upāyo anekavidho. So duvidhopi idha saṅkhāro nāma. Saṅkharoti attano pakatiyā kātuṃ anicchamānaṃ citta santānaṃ akātuṃ adatvā karaṇatthāya saṃvidahati tasmiṃ tasmiṃ kamme payojetīti katvā. Yopana paccayagaṇo tena saṅkhārena virahito hoti. So asaṅkhāro. Yopana tenasahito hoti. So sasaṅkhāroti. Vuttañhetaṃ aṭṭhakathāyaṃ –

Saha saṅkhārenāti sasaṅkhāro. Tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti atthoti.

Etthaca paccayagaṇoti ārammaṇādiko sādhāraṇo paccaya gaṇo aṭṭhakathāyaṃ vutto. Asādhāraṇopana kusalakammesu sappurisupanissayādiko akusalakammesu asappurisupanissayādiko paccayagaṇo visesetvā yojetuṃ yutto. Sopana yadā duvidhena saṅkhārena vinā sayameva cittaṃ asaṃsīdamānaṃ katvā uṭṭhāpeti samuṭṭhāpeti, tadā soasaṅkhāronāma. Yadāpana tena vinā sayameva cittaṃ uṭṭhāpetuṃ samuṭṭhāpetuṃ nasakkoti, saṅkhāraṃ sahāyaṃ labhitvāva sakkoti, tadā so sasaṅkhāronāma. Iti asaṅkhāro sasaṅkhārotica idaṃ paccaya gaṇasseva nāmaṃ. Na cittassa. Cittaṃpana asaṅkhārena suddhena paccayagaṇena uppannaṃ asaṅkhārikaṃ. Sasaṅkhārena paccayagaṇena uppannaṃ sasaṅkhārikaṃ, uppannatthe hi ayaṃ ikapaccayoti. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārenāti hi pāḷiyaṃ vuttanti. Etthaca sasaṅkhārena paccayagaṇena uppannaṃ hotīti yojetabbanti. Ayamettha asaṅkhārikasasaṅkhārikapadesu paramatthadīpanā.

[22] Ṭīkāsu pana

Imamatthaṃ asallakkhetvā cittameva asaṅkhāraṃ sasaṅkhāranti ca gahetvā yaṃ vuttaṃ, ‘‘natthi saṅkhāro assāti asaṅkhāraṃ. Tadeva asaṅkhārikaṃ. Saha saṅkhārena vattatīti sasaṅkhāraṃ. Sasaṅkhārameva sasaṅkhārikanti ca. So yassa natthi. Taṃ asaṅkhāraṃ. Tadeva asaṅkhārikaṃ. Saṅkhārena sahitaṃ sasaṅkhāri kanti ca’’. Sabbametaṃ na yujjatiyeva.

[23] Yañca vibhāvaniyaṃ

Saṅkharoti cittaṃ tikkhabhāvasaṅkhātamaṇḍanavisesena sajjeti. Saṅkharīyativā taṃ etena yathāvuttanayena sajjīyatīti saṅkhāroti vuttaṃ. Taṃpi na sundaraṃ.

Evañhi sati sasaṅkhārikapi cittaṃ tikkhaṃnāma siyāti.

[24] Yañca tattha

‘‘So pana attano pubbabhāgappavatte cittasantāneceva parasantāneca pavattatīti taṃ nibbattito cittassa tikkhabhāva saṅkhāto visesova idha saṅkhāroti’’ vuttaṃ. Taṃpi asaṅkhārika sasaṅkhārikapadānaṃ vacanatthesu virajjhitvā tadanu rūpassa saṅkhārassa parikappanāvasena vuttattā nayuttameva.

[25] Etena

Pubbappayogasambhūto, viseso cittasambhapī;

Saṅkhāro taṃ vasenettha, hotyāsaṅkhārikāditāti.

Sādhakagāthāpi paṭikkhittā hotīti.

[26] Yañca tattha

‘‘Athavā, sasaṅkhārikaṃ asaṅkhārikanti ce taṃ kevalaṃsaṅkhārassa bhāvābhāvaṃ sandhāya vuttaṃ. Natassa sahapavattisabbhā vā bhāvatoti. Bhinnasantānappavattinopi saṅkhārassa idhamatthitāya taṃ vasena nibbattaṃ cittaṃ saṅkhāro assa atthīti sasaṅkhārikaṃ. Salomako sapakkhakotyādīsuviya saha saddassa vijjamānatthaparidīpanato. Tabbiparītampana tadabhāvato vuttanayena asaṅkhārika’’nti vuttaṃ. Taṃpi pāḷiaṭṭhakathāsiddhaṃ ujuṃ visadaṃ atthaṃ muñcitvā attano parikappanā vasena vuttattā na gahetabbameva.

Etthaca attano icchāya vinā paresaṃ āṇattiyāvā ajjhe sanāyavā yācanāyavā pavattitaṃ cittaṃ payogasamuṭṭhitaṃ nāma. Tathā attano icchāya vinā paresaṃ bhayenavā lajjāyavā gāravenavā kathikāyavā daṇḍabhayenavā pavattitaṃ upāyasamuṭṭhitaṃ nāma. Sayamevavā attano līnaṃ cittaṃ ñatvā tena tena upāyena attānaṃ ovaditvāvā taṃ taṃ upāyaṃ anussaritvāvā pavattitaṃ cittaṃ upāyasamuṭṭhitaṃ nāma. Idañca nayadassanamevāti. Diṭṭhigatena vippayuttaṃ diṭṭhigatavippayuttaṃ. Udāsinabhāvena pekkhati anubhavanākārena ārammaṇaṃ passatīti upekkhā. Upapattito yuttito ikkhati passatītivā upekkhā. Yathāhi somanassa domanassāni ārammaṇaṃ adhimattato passanti. Yato somanassito puggalo tena ārammaṇena viyoge vikārapatto hoti. Domanassitoca tena ārammaṇena saṃyoge vikārapatto hoti. Na tathā ayaṃ, ayaṃ pana yuttitova passati na ārammaṇasaṃyoga viyogahetu puggalaṃ vikāraṃ pāpetīti. Kecipana upapattito yuttito ikkhatīti idaṃ idha nasambhavati. Na hi akusalaṃ yuttarūpaṃ nāma hotīti vadanti. Upekkhāya sahagatanti samāso.

23. Etthaca kiñcāpi phassādayo vitakkādayo mohādayoca dhammā iminā sakalena aṭṭhavidhena cittena saha gatā sampayuttāca honti, na pana te vedanāviya sayaṃpi bhedavantā honti. Naca diṭṭhisaṅkhārānaṃ viyatesaṃ imasmiṃ citte katthaci honti katthacinahontīti ayaṃ vikappo atthi. Tasmāte imassacittassa bhedakarā nahontīti idha nagahitāti daṭṭhabbā. Lobhopana aññehi imassa aṭṭhavidhassa bhedakaro hoti. Vedanādiṭṭhi saṅkhārāca imassa aññamaññassa bhedakarā hontīti teeva idha gahitāti daṭṭhabbā. Nanu pīti māna thinamiddhānipi bhedakarāni hontīti tānipi idha sapītikaṃ apītikanti mānasampayuttaṃ mānavippayuttanti thinamiddhasampayuttaṃ thinamiddhavippayuttanti ca gahetabbā nīti. Na. Tesu hi somanasse gahite pīti gahitāva hoti. Itarānica tīṇi aniyatayogīnica honti, yevāpana kānicāti nagahitānīti.

[27] Vibhāvaniyaṃ pana

Phassādivitakkādimohādidhammā ito aññehipi citte hi yuttā hontīti nate aññehi imassa visesaṃ karonti. Tasmā te idha na gahitāti iminā adhippāyena yaṃ vuttaṃ ‘‘kasmā panettha aññesupi phassādīsu sampayuttadhammesu vijjamānesu somanassasahagatādibhāvova vuttoti. Somanassādīnameva asādhāraṇa bhāvatoti. Phassādayohi keci sabbacitta sādhāraṇā keci kusalādi sādhāraṇā. Mohādayoca sabbā kusalasādhāraṇāti na tehi sakkā cittaṃ visesetu’’nti. Taṃ vicāretabbaṃ.

Evañhi sati somanassupekkhā saṅkhārāpi aññesu dissantīti tepi aññehi imassa visesaṃ nakaronti. Tasmā tepi idha nagahetabbā siyunti.

24. Etthaca somanassappaṭisandhikatā, agambhīrappakatitā, iṭṭhārammaṇasamāyogo, byasanamuttica somanassassa kāraṇaṃ. Somanassappaṭisandhikohi sadā bhavaṅgasomanassena paribhāvita santāno hotīti tassa cittaṃ uppajjamānaṃ yebhuyyena somanassasahagataṃ uppajjatīti. Agambhīrappakatikoca hīnajjhāsayo appakaṃpi mahantaṃ maññati. Hīnaṃpi paṇītaṃ maññati. Tasmā tassapi cittaṃ uppajjamānaṃ yebhuyyena somanassasahagataṃ hotīti. Iṭṭhārammaṇasamāyogoti attanā icchitena hīnenavā paṇītenavā ārammaṇena samāyogo. Byasanamuttīti ñātibyasanādito mutti. Upekkhāpaṭisandhikatā, gambhīrappakatitā, majjhattārammaṇasamāyogo, byasanamuttica upekkhāya kāraṇaṃ. Etthaca gambhīrappakabhitānāma mahajjhāsayatā. Tādiso hi puggalo mahantaṃpi appakaṃ maññati, paṇītaṃpi hīnaṃ maññatīti. Diṭṭhajjhāsayatā, diṭṭhivipannapuggalasevanā, saddhammavimukhatā, micchāvitakkabahulatā, ayoniso ummujjanañca diṭṭhiyā kāraṇaṃ. Tattha diṭṭhajjhāsayatāti kāṇāriṭṭhassaviya sunakkhattassaviyaca purimabhave diṭṭhi gatikabhāvena āgatattā imasmiṃ bhavepi sassatucchedāsaya bhāvo. Saddhammavimukhatāti ciraṃpi kālaṃ saddhammena vinā āgatatā. Micchāvitakkabahulatāti attano avisayesu sabbaññuvisayesu ṭhānesu attano pamāṇaṃ ajānitvā cintāpasutavasena micchāvitakkabahulabhāvo. Ayoniso ummujjananti attanādiṭṭhakāraṇameva sārato saccato ummujjanaṃ. Tabbiparītena diṭṭhivippayuttakāraṇaṃ veditabbaṃ. Asaṅkhārikakammajanitappaṭisandhi katā, kallakāya cittatā, khanti bahulatā, purisakāresu diṭṭhānisaṃsatā, kammappasutatā, utubhojanādi sappāya lābhoti idaṃ asaṅkhārikakāraṇaṃ. Tattha khantibahulatāti sītuṇhādīnaṃ khamanabahulatā. Purisakāresūti purisehi kattabbesu kammesu. Kammappasutabhāti kammesu ciṇṇavasitā. Tabbiparī tena sasaṅkhārikakāraṇaṃ veditabbaṃ. Imesaṃpana cittānaṃ uppatti vidhānaṃ visuddhimagge gahetabbaṃ. Aṭṭhapīti pisaddena nesaṃ labbhamānakammapathabhedato kāla santānā rammaṇādi bhedatoca anekavidhattaṃ sampiṇḍetīti.

Lobhamūlacittassa paramatthadipanā niṭṭhitā.

25.Dosamūlacitte duṭṭhumanobhi dummano. Virūpaṃ cittaṃ. Duṭṭhumano etassātivā dummano. Virūpacittasamaṅgīpuggalo. Dummanassa bhāvo domanassaṃ. Mānasikadukkhavedanāyetaṃ adhivacanaṃ. Sā hi attanā sahagate cittevā taṃ samaṅgīpuggalevā dummanā bhidhānassavā ayaṃ so dummanoti dummanabuddhiyāvā pavattinimittaṃ hotīti. Sesaṃ heṭṭhā vuttanayameva. Domanassena saha gatanti samāso. Paṭihaññatīti paṭigho. Doso. Sohi uppajjamāno sampayuttadhammepi paṭihanati. Lūkhe santatte karoti. Attano vatthumpi paṭihanati. Hadayappadesaṃ dahati. Taṃ puggalaṃ dummukhaṃ karoti, attano ārammaṇaṃpi paṭihanati. Taṃ bādhaya māno gaṇhāti. Tasmā paṭighoti vuccatīti.

26. Ettha siyā. Saṅkhāro tāva imassa cittassa bheda karoti tassa idha gahaṇaṃ yuttaṃ. Vedanā paṭighāpana bhedakarā na hontīti te idha na gahetabbāti. Vuccate, domanassaggahaṇaṃ tāva imassa cittassa kadāci aññavedanāyogatā pasaṅganivattanatthanti. Yadāhi rājāno hasamānāyeva coravadhaṃ pesenti. Yadāca janā attano verīnaṃ maraṇe tuṭṭhiṃ pavedenti. Maraṇaṃ abhinandanti. Yadāca bālajanā hasamānāva migapakkhino mārenti. Tadā idaṃ nukho somanassena yuttanti attheva pasaṅgo. Upekkhāyogepana vattabbameva natthi. Tappasaṅganivattanatthaṃ domanassaggahaṇanti. Paṭighaggahaṇaṃpi aññadhammasampayuttatā pasaṅganivattanatthaṃ. Tathāhi ye natthikāhetukā kiriyamicchā diṭṭhikā pāṇavadhe apuññaṃnāma natthīti gaṇhanti. Yeca manussapāṇa vadheeva apuññaṃ hoti, tiracchānagatapāṇavadhe apuññaṃ natthīti gaṇhanti. Yeca pāṇavadhaṃ katvā yaññaṃ yajantānaṃ mahantaṃ puññaṃ hoti, dibbasaṃvattanikanti gaṇhanti. Te sakkāyadiṭṭhiyā vissaṭṭhā pāṇavadhaṃ sayaṃvā karonti. Aññevā pesenti. Tadā idaṃ diṭṭhiyāpi sampayuttaṃ siyāti pasaṅgo hotiyeva. Yepana sammādiṭṭhikesu bālā abyattā, te kadāci tesaṃ micchādiṭṭhikānaṃ laddhiṃ gahetvā pāṇaṃ vadhantā ādito vematikajātāva honti. Tadātesaṃ idaṃ vicikicchāyapi yuttaṃ siyāti pasaṅgo hoti. Tappasaṅga nivattanatthaṃ paṭighaggahaṇanti. Itarathā purima cittassa lobhasahagatabhāvoviya imassa paṭighasampayuttabhāvo cūḷanigameneva siddhoti tesaṃ gahaṇaṃ niratthakaṃ siyāti. Etthaca issāmacchariyakukkuccānaṃ thinamiddhassaca aggahaṇaṃ purimacitte mānathinamiddhanayena veditabbaṃ. Ayamettha paramatthadīpanā.

[28] Vibhāvaniyaṃ pana mahāṭīkāyañca

‘‘Asādhāraṇa dhammavasena cittassa upalakkhaṇatthaṃ domanassaggahaṇa’’nti vuttaṃ. Tattha asādhāraṇadhammavasenāti idaṃ tāva nayujjati.

[29] Satipi imassa somanassupekkhāsahagatabhāve anaññasādhāraṇeneva domanassena imassa upalakkhaṇatthanti atthassa āpajjanato. Yathātaṃ satipi purimassa imassaca cittassa mohasahagatabhāve anaññasādhāraṇeneva lobhena paṭighenaca upalakkhaṇatthaṃ lobhasahagatapaṭigha sampayuttaggahaṇanti. Upalakkhaṇatthanti ca na vattabbaṃ.

Evañhi sati pākaṭena domanassena apākaṭānaṃ aññavedanā naṃpi idha laddhabhāvaṃ upalakkhetīti āpajjati. Yathā laddhātapatto rājakumāroti.

[30] Yañca vibhāvaniyaṃ

‘‘Paṭighasampayuttabhāvopana ubhinnaṃ ekanta sahacāritā dassanatthaṃ vutto’’ti vuttaṃ. Taṃpi na sundaraṃ.

Imassa cūḷanigameneva tadatthasiddhitoti.

27. Etthaca dosajjhāsayatā, agambhīrappakatitā, appassukatā, āghātavatthusamāyogovā, aniṭṭhārammaṇasamāyo govā domanassassa paṭighassaca kāraṇaṃ. Tattha dosa bahula bhāvato āgatavasena dosajjhāsayatā daṭṭhabbā. Agambhīrappakatitā hīnajjhāsayatā. Appassutassaca aniṭṭha loka dhammehiphuṭṭhassa taṃkutetthalabbhāti paccavekkhanā natthīti. Imesampi dvinnaṃ uppattividhānaṃ visuddhimagge gahetabbaṃ. Pisaddassa atthopi vuttanayoevāti.

Dosamūlacittassa paramatthadipanā niṭṭhitā.

28.Mohamūlacitte vicikicchuddhaccānaṃ padattho upari āgamissati. Yasmāpana idaṃ cittaṃ mūlantaravirahena laddhokāsena suṭṭhubalavantena mohenaceva saṃsappamānavikkhipamānehi vicikicchuddhaccehi ca yuttaṃ hoti. Tasmā idha vedanāpi ārammaṇaṃ adhimattato anubhavituṃ na sakkotīti upekkhāvedanāva yuttā hoti. Evaṃ santepi idaṃ cittaṃ somanassa domanassa sahagatānaṃpi anantare uppajjati. Tasmā tadubhayavedanāhipi idaṃ yuttaṃ siyāti pasaṅgo hotīti tappasaṅganivattanatthaṃ idha upekkhāgahaṇaṃ kataṃ. Anaññacittasādhāraṇena dhammena cittassa niyamanatthaṃ vicikicchāgahaṇaṃ. Uddhaccaṃ pana sabbākusalesu yuttaṃpi idha laddhokāsaṃ hutvā suṭṭhu balavaṃ hotīti dassanatthaṃ idheva gahitanti daṭṭhabbaṃ. Tenevahi dhammasaṅgaṇiyaṃ dhammuddesavāre uddhaccaṃ aññesu pāpacittesu sarūpato anuddharitvā yevāpanakabhāveneva vuttaṃ. Imasmiṃ antimacitteeva sarūpato uddhaṭanti daṭṭhabbaṃ. Yasmāca idaṃcittadvayaṃ sattānaṃ pakatisabhāvabhūtanti payogena vā upāyena vā kenaci uppādetabbaṃ nāma natthi. Sabbakālampi bhavaṅgacittaṃviya anosakkamānaṃ asaṃsīdamānaṃ akicchena akasirena pavattati. Tasmā ekantena asaṅkhārikameva hotīti katvā idha saṅkhārabhedo na gahitoti daṭṭhabbaṃ. Tenevaca pāḷiyaṃpi purimacittesuviya idha sasaṅkhārenāti dutīyacittavāro navuttoti. Ayamettha paramatthadīpanā.

[31] Vibhāvaniyaṃ pana

Imāni dve cittāni atisammuḷhatāya aticañcalatāya ca sabbatthapi rajjanadussanarahitāni honti. Tasmā upekkhā sahagatāneva pavattantīti vuttaṃ. Taṃ na sundaraṃ.

Rajjana sahitānaṃpi lobhamūla cittānaṃ upekkhā yogassa diṭṭhattāti.

[32] Yañca tattha mahāṭīkāyañca

‘‘Tatoyevaca sabhāvatikkhatāya ussāhetabbatāyaca abhāvato saṅkhārabhedopi nesaṃ natthī’’ti vuttaṃ. Tattha sabhāvatikkhatāya abhāvatoti iminā imassa asaṅkhārikabhāvaṃ paṭikkhipati. Ussāhetabbatāya abhāvatoti iminā sasaṅkhārikabhāvaṃ paṭikkhipati. Tadubhaye pana idaṃ cittadvayaṃ sabbaso saṅkhāravimuttaṃ hotīti dasseti. Taṃ aṭṭhakathāyapi tāva na sameti.

Paṭiccasamuppādavibhaṅgaaṭṭhakathāyañhi saṅkhārabhedena avijjāya duvidhabhāvova vutto. Yadica idaṃdvayaṃ saṅkhāramuttaṃ siyā. Evaṃ sati idha mohopi saṅkhāramutto siyā. Soca avijjāyevāti tividhabhāvova avijjāya tattha vattabbo. Naca vuttoti. Evaṃ tāva aṭṭhakathāya nasameti.

[33] Yasmāca idha tikkhabhāvonāma vinā saṅkhārena kevalaṃ pakati paccaya gaṇa vaseneva pavattanasamatthatā vuccati. Idañca cittaṃ tatheva pavattati. Tasmā idaṃ sabhāvatikkhaṃ na hotīti na sakkā vattunti.

Laddhokāsena mohena suṭṭhu muyhantīti mohamūhānīti vattabbe niruttanayena momūhānīti vuttaṃ.

29. Iccevantiādi mahānigamanaṃ. Tattha iccevanti iti evaṃ. Nipātasamudāyo hesa. Pacchimovā evaṃ saddo purimassa itisaddassa atthavacano. Iccevantivā visuṃ eko nipāto. Sabbathāpi iminā somanassasahagatantiādinā vuttappakāre nāti attho daṭṭhabbo. Idañca dvādasāti ettha visesanaṃ veditabbaṃ. Sabbathāpīti dhammasaṅgaṇīyaṃ vuttena pakārenāpi dvādaseva. Vibhaṅge vibhattena pakārenāpi dvādaseva. Dhātukathādīsu vuttena pakārenāpi dvādaseva. Tesu tesu suttantesu vuttena pakārenāpi dvādaseva. Kāladesa santānādi bhedabhinnena pakārenāpi dvādaseva. Kathaṃ dvādasevāti. Iccevaṃ dvādasevāti yojetabbaṃ.

[34] Vibhāvaniyaṃ pana

Heṭṭhā vutto sampayogādi ākārova vibhāvito. Sopana iccevanti imināva siddhoti.

Akusalacittānīti kusalapaṭiviruddhasabhāvattā evaṃ laddhanā māni cittāni. Etthaca ekantena saddhādayoeva kusalānāma. Mohādayoeva akusalā nāma. Cittaṃpana phassādayo viya aññasamānameva hoti, na hi ārammaṇa vijānanaṃvā ekantena muyhanādiviya sāvajjaṃvā hoti. Saddahanādiviya anavajjaṃvāti. Taṃpana akusalehi yuttaṃ akusalanti vuccati. Kusalehi yuttaṃ kusalanti. Saddhādīnaṃpana mohādīnañca paṭiviruddhabhāvo yathākkamaṃ pahāyakapahātabbabhāvena veditabbo. Akusaladhammāhi dubbalā honti. Suvaṇṇappaṭirūpakāviya pheggubhūtā abhāvanārahā punappunaṃ āsevīyamānāpi cañcalantiyeva vikkirantiyeva. Niyāmaṃ okkamantāpi ekasmiṃbhave eva apāyabhāgitāya okkamanti. Napana kusalamūlāni sabbaso pacchinditvā satte vaṭṭasotaniyate kātuṃ sakkonti. Kusaladhammāpana balavantā honti. Jātisuvaṇṇāviya sārabhūtā bhāvanārahā punappunaṃ āsevīyamānā thiratarapattā lokiyesu yāva iddhividhānā lokuttaresuca yāva arahattamaggā vuddhiviruḷhīdhammā honti. Niyāmaṃ okkamantā apāyasotaṃvā vaṭṭaso taṃvā sabbaso samucchinditvā anupādisesanibbānabhāgitāya okkamanti. Tasmā kusala dhammāeva pahāyakānāma. Itarepana pahātabbāeva nāmāti veditabbā. Apica kusaladhammānāma antamaso ālopabhikkhā dānamattāpi lokebhesajjavidhānāniviyaakusalappahānāya eva paṇḍitehipaññapīyanti karīyanti ca, tasmā teeva pahāyakā. Akusaladhammāpana loke nānārogajātiyoviya sakalalokassa pakatisabhāvabhūtāeva hontīti te pahātabbāevāti. Samantato anavasesato ādiyiṃsu gaṇhiyiṃsūti samattāni. Apica samattānīti niṭṭhitāni paripuṇṇānivā. Aṭṭhadhātiādisaṅgahagāthā. Lobhomūlaṃ etesanti samāso. Dvādasā kusalā siyunti ettha siyunti nipātapadaṃ idha daṭṭhabbaṃ. Akusala cittāni dvādasa bhavantīti attho.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya akusalacittassa

Paramatthadipanā niṭṭhitā.

31. Evaṃ sabbanihīnaṃ akusalaṃ saṅgahetvā idāni ahetukaṃ saṅgaṇhanto tatthaca sabbanihīnaṃ akusalavipākaṃ tāva dassetuṃ upekkhāsahagatantiādimāha.

[35] Vibhāvaniyaṃ pana

Taṃ akusala vipākattāyeva akusalānantaraṃ pathamaṃ dassitanti adhippāyena yaṃ vuttaṃ ‘‘tesaṃ akusalavipākā divasena tividhabhāvepi akusalānantaraṃ akusalavipākeyeva vibhajitu’’nti. Taṃ na sundaraṃ.

Evañhi sati kusalavipākānipi kusalā nantareeva vattabbāni siyunti.

31. Cakkhusotādīnaṃ padattho upari āgamissati. Vijānātīti viññāṇaṃ. Yathāha-vijānāti vijānātīti kho bhikkhave tasmāviññāṇanti vuccatīti. Cakkhuṃ nissitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhunāvā paccayabhūtena janitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Kammenavā cakkhussa upanītaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhutovā jātaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhussavā indriyabhāvena sāmi bhūtassa viññāṇaṃ cakkhuviññāṇaṃ. Cakkhusmiṃvā uppannaṃviññāṇaṃ cakkhuviññāṇaṃ. Esanayo sotaviññāṇādīsupi. Pāḷiyaṃpana mahā taṇhāsaṅkhayasutte –

Seyyathāpi bhikkhave kaṭṭhañca paṭicca aggi jalati. Kaṭṭhaggītveva saṅkhyaṃ gacchati. Sakalikañca paṭicca aggi jalati. Sakali kaggītveva saṅkhyaṃ gacchati. Tiṇañca paṭicca aggi jalati. Tiṇaggī tveva saṅkhyaṃ gacchati. Gomayañca paṭicca aggi jalati. Gomayaggītveva saṅkhyaṃ gacchati. Thusañca paṭicca aggi jalati. Thusaggītveva saṅkhyaṃ gacchati. Saṅkārañca paṭicca aggi jalati. Saṅkāraggītveva saṅkhyaṃ gacchati. Evamevakho bhikkhave cakkhuñca paṭicca rūpeca uppajjati viññāṇaṃ. Cakkhuviññāṇanteva saṅkhyaṃ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ. Sotaviññāṇanteva saṅkhyaṃ gacchati. Ghānañca paṭicca gandheca uppajjati viññāṇaṃ. Ghānaviññāṇanteva saṅkhyaṃ gacchati. Jivhañca paṭicca raseca uppajjati viññāṇaṃ. Jivhāviññāṇanteva saṅkhyaṃ gacchati. Kāyañca paṭicca phoṭṭhabbeca uppajjati viññāṇaṃ. Kāyaviññāṇanteva saṅkhyaṃ gacchati. Manañca paṭicca dhammeca uppajjati viññāṇaṃ. Mano viññāṇanteva saṅkhyaṃ gacchatīti vuttaṃ.

Tathāti iminā upekkhāsahagatanti padaṃ ākaḍḍhati. Dukkhayatīti dukkhaṃ. Sampayuttadhamme taṃ samaṅgipuggalaṃvā bādhati hiṃsatīti attho. Duṭṭhuvā khanati kāyikasukhanti dukkhaṃ. Dukkarenavā khamitabbanti dukkhaṃ. Dukkaraṃ okāsadānaṃ etassātivā dukkhaṃ. Kāyikadukkhavedanāyeva nāmaṃ. Suṭṭhu paṭimukhañca icchatīti sampaṭicchanaṃ. Suṭṭhūti amuñcamānaṃ. Paṭimukhanti anaññāpekkhaṃ. Icchatīti kāmeti abhinandati paṭiggaṇhati. Tenevahi bhāsitaṃ abhinandunti ettha sampaṭicchiṃ sūti vaṇṇayiṃsu. Suṭṭhu tīreti tuleti vicāretīti santīraṇaṃ. Ṭīkāyaṃ tīreti niṭṭhāpetīti vuttaṃ. Vibhāvaniyaṃ tīreti vīmaṃsatīti vuttaṃ.

32. Etthaca cakkhussa asambhinnatā, āloka sannissayappaṭilābho, rūpānaṃ āpātāgamanaṃ, manasikāroti cattāro paccayā cakkhuviññāṇassa uppattikāraṇāni. Sotassa asambhinnatā ākāsasannissayappaṭilābho, saddānaṃ āpātāgamanaṃ manasikāroti sotaviññāṇassa. Ghānassa asambhinnatā, vāsusannissayappaṭilābho, gandhānaṃ āpātāgamanaṃ manasikāroti ghānaviññāṇassa. Jivhāya asambhinnatā āposannissayappaṭilābho. Rasānaṃ āpātāgamanaṃ, manasikāroti jivhāviññāṇassa. Kāyassa asambhinnatā, pathavisannissayappaṭilābho, tiṇṇaṃ phoṭṭhabbānaṃ aññatarassa āpātāgamanaṃ, manasikāroti kāyaviññāṇassāti. Etthaca āloka ākāsādīnaṃ sannissayānaṃ gahaṇaṃ tehi vinā rūpādīnaṃ pasādesu āpātāgamanasseva abhāvatoti daṭṭhabbaṃ, na hi āloke sati rūpāni sannihitānipi cakkhumhi āpātamāgacchanti. Esanayo sesesupīti. Yaṃpana aṭṭhakathāyaṃ –

Cakkhusmiṃpana asambhinnepi bahiddhārūpārammaṇe āpātaṃ anā gacchante cakkhuviññāṇaṃ nuppajjati. Tasmiṃ pana āpātaṃ āgacchantepi ālokasannissaye asati nuppajjatīti vuttaṃ.

Taṃ vinā ālokena viññāṇuppattiyā abhāvadassanaparaṃ. Napana āpākāgamanaṃnāma āloke asatipi sambhavatīti dassanaparanti daṭṭhabbaṃ. Itarathā rattandhakārepi rūpāni cakkhumhi āpātaṃ āgacchantīti āpajjatīti. Akusalassa vipākāni akusala vipākāni.

33. Etthā kenaṭṭhena vipākaṃnāmāti. Vipaccanaṭṭhena. Kiñca vipaccananti. Yathā loke ambaphalādīnaṃ taruṇabhāvaṃ atikkamma pariṇatabhāvappattivipaccananti vuccati. Evamevaṃ idhapi vipaccanaṃ veditabbanti. Ayañca attho catūhi samaṅgītāhi dīpetabbo. Catassohi samaṅgītānāma cetanāsamaṅgitā, kammasamaṅgitā, upaṭṭhānasamaṅgitā, vipākasamaṅgitāti. Tattha pubbe taṃ taṃ kammāyūhanakāleyā kusalākusalacetanāya khaṇattayasamaṅgitā. Ayaṃ cetanāsamaṅgītānāma. Sāpana cetanā nirujjhamānā sabbaso abhāvaṃ patvā nanirujjhati. Āyatiṃpana vipākapātubhāvāya attano sabbākāraparipūraṃ kriyāvisesaṃ tasmiṃ cittasantāne nidahitvāva nirujjhati. Soca kriyāviseso yāva okāsaṃ nalabhati. Tāva kappasaṃtasahassaṃpi taṃsantānaṃ anugatoyeva hoti. Yaṃ sandhāya dhammapade –

Na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati;

Dahantaṃ bālamanveti, bhasmā channova pāvakoti vuttaṃ.

Sopana visuṃ eko paramatthadhammotipi saṅkhyaṃ nagacchati, anusayadhātuyoviyāti. Ayaṃ kammasamaṅgitānāma. Sopana yadā attano anurūpe paccaye labhati. Tadā vipaccanatthāya okāsaṃ karoti. Kathaṃ karotīti. So āsannamaraṇassa sattassa attānaṃvā paccupaṭṭhāpeti. Attano nimittaṃvā paccupaṭṭhāpeti. Gatinimittaṃvā paccupaṭṭhāpeti. Soca satto taṃ amuñcamāno yadi gaṇhāti. Tadā okāsaṃ labhati. Ayaṃ upaṭṭhānasamaṅgitānāma. Taṃ amuñcitvā cutassapana cutianantarameva so kammasaṅkhāto kriyā viseso visuṃ eko sasampayutto paramatthadhammarāsi hutvā ekaṃ bhavaṃ pūrayamāno vipaccati, ekaṃ bhavaṃ pūrayamānotica yāva tāyukaṃ bhavaṅgakiccaṃ chasu dvāresu taṃ taṃ dvārikavipākakiccāni pariyosāne cutikiccañca sādhayamānoti attho. Tattha purimā tisso samaṅgītā taruṇā vatthānāma honti. Pacchimā vipākasamaṅgītā pariṇatāvatthānāmāti veditabbā. Iti vipaccantīti vipākāni mudutaruṇāvatthaṃ atikkamitvā pariṇakāvatthasaṅkhātaṃ vipakkabhāvaṃ āpajjantīti evamettha attho veditabbo. Evañca katvā pāḷiyaṃ kusalākusalakammasamuṭṭhānānaṃpi kaṭattārūpānaṃ vipākapade aggahaṇaṃ hotīti. Tānihi kammasantānato visuṃ siddhattā visuṃ kammato jātāniyeva nāma honti, navipakkāni nāmāti. Aññaṃhi arūpadhammānaṃ santānaṃ. Aññaṃ rūpadhammānanti. Ayamettha vipākapade paramatthadīpanā.

Yepana arūpabhāvena sārammaṇabhāvenaca kammena sadisa tāmattaṃ gahetvā arūpadhammānameva vipākattaṃ sādhenti. Tesaṃ vipākasaddo arūpadhammesu ruḷhīvasena pavattoti āpajjatīti. Yañca tattha sālibījanibbattesu nāḷapattapupphaphalesu bījasadisānaṃ phalānameva sāliphalasālipakkanāmaṃ siddhaṃ viyāti upamaṃ dassenti, sāpi nasameti. Na hi phalānipi taruṇakāle pākanāmaṃ labhanti. Naca nāḷapattapupphānipi pariṇatakāle pākanāmaṃ nalabhantīti. Tāni pihi tadā nāḷaṃ pakkaṃ, pattaṃ pakkaṃ, pupphaṃ pakkanti na navuccantīti. Sukhayatīti sukhaṃ, sampayuttadhamme taṃsamaṅgīpuggalaṃvā laddhasātaṃ karotīti attho.

34. Suṭṭhuvā khanati kāyikadukkhaṃ. Sukhenaca khamitabbaṃ. Sukaraṃ okāsadānaṃ etassātivā sukhaṃ. Kusalassa vipākāni sampayutta hetuvirahato ahetukānicāti kusalavipākā hetuka cittāni.

[36] Vibhāvaniyaṃ pana

Pubbakammasahajātena nibbattakahetunāpi idha vipākassa sahetukatāpasaṅgokato. So na sundaro.

Na hi abhidhamme katthaci pubbakammasahajātena nibbattakahetunā vipākassa sahetukāhetukatā sambhavonāma atthi. Asatica sambhave byabhicārassapi abhāvato so pasaṅgo niratthakovāti. Tattha byabhicārassāti pasaṅgassa iccevattho. Etthaca akusalavipākānaṃ sayaṃ abyākatadhammattā lobhādīhi akusalahetūhica sayaṃ akusalavipākattā alobhādīhi anavajjahetūhica sahetukatā sambhavo natthi. Asati ca taṃ sambhave tesaṃ ahetukabhāvo abyabhicāroyeva hotīti tattha ahetukaggahaṇaṃ na kataṃ. Kusalavipākānaṃ pana sayaṃ kusalavipākattāyeva alobhādīhi kusalā byākatayogīhi anavajjahetūhi sahetukatā sambhavo atthiyeva. Satica tasmiṃ sambhave tesaṃ ahetukabhāvo byabhicārasahito hotīti tattheva ahetukaggahaṇaṃ katanti daṭṭhabbaṃ.

35. Cakkhādike pañcadvāre uppannaṃ āvajjanaṃ pañcadvārāvajjanaṃ, tañhi pañcadvāre ghaṭṭitaṃ ārammaṇaṃ gahetvā āvajjanaṃ uppajjatīti. Bhavaṅgasaṅkhāte manodvāre uppannaṃ āvajjanaṃ manodvārāvajjanaṃ. Tañhi tasmiṃ āpātaṃ āgacchantaṃ ārammaṇaṃ gahetvā āvajjantaṃ pavattatīti. Etthaca manodvāranti sakalaṃ bhavaṅgacittaṃ daṭṭhabbaṃ.

[37] Yaṃpana ṭīkāyaṃ

Tāva ‘‘manodvāranti ettha āvajjanassa anantara paccayabhūtaṃ bhavaṅgacittaṃ manoti vuccati. Tadeva dvāraṃ āvajjanajavanādi thicitta pavattiyā mukhattā’’ti vuttaṃ.

Yañca vibhāvaniyaṃ

‘‘Āvajjanassa anantara paccayabhūtaṃ bhavaṅgacittaṃ manodvāraṃ, pīthicittānaṃ pavattimukhabhāvato’’ti vuttaṃ. Taṃ sabbaṃpi na yujjatiyeva.

Yadihi yassa bhavaṅgassa anantaraṃ vīthicittāni pavattanti. Tadeva ekantena tesaṃ pavattimukhattā manodvāraṃnāma hoti. Na tato purimānīti ayamattho siyā. Evañcasati yesu cakkhādīsu rūpā dīnaṃ ghaṭṭitattā āvajjanādīni vīthicittāni pavattanti. Tāneva ekantena tesaṃ pavattimukhattā dvārānināma honti. Na tato aññānīti ayamattho āpajjati. Naca tāni cakkhādīni nāma atthi. Yāni cakkhādīni dvārarūpānināma na hontīti. Sabbametaṃ upari dvāra saṅgahe āvibhavissatīti. Hasanaṃ hasitaṃ. Mukhassa pahaṭṭhākārappavatti. Taṃ uppādeti janetīti hasituppādo. Taṃvā uppādenti khīṇāsavā etenāti hasibhuppādo. Taṃvā uppajjati etenāti hasituppādo. Soeva cittanti samāso. Khīṇāsavānaṃ anoḷārikesu ārammaṇesu yena cittena sitaṃ pātukaronti, tassetaṃ nāmaṃ. Na hi khīṇāsavā lokiya mahā janāviya rajjanīyādi bhāvena oḷārikesu hasaniya vatthūsu hasantīti. Ṭīkāsu pana cittaṃ apekkhitvā hasituppādanti niddiṭṭhaṃ siyāti. Vuttanayena ahetukānica tāni vipaccana vipākuppādana kiccarahitattā taṃ taṃ kriyāmattabhūtāni cittānicāti ahetukakriyacittāni. Etthaca vīthimuttacittāni kiccadubbalattā pañcaviññāṇāni vatthudubbalattā sampaṭicchanādīnica kiccaṭṭhānadubbalattā attano ussāhena vinā kevalaṃ vipaccanamattena pavattantīti tāni sabbāni vipākānieva honti. Yānipana balavakiccattā attano ussāhena pavattanti. Āyatiṃca vipākuppādanatthaṃ ussāhasahitāni honti. Tāni kusalākusalānināma honti. Yāni pana cittāni vipaccanamattaṃ atikkamma attano ussāheneva pavattanti. Tesu āvajjanadvayaṃ vipākasantānato laddhapaccayattā thokaṃ dubbalabhāvato itarānica nirānusayasantāne pavattattā sabbaso vipākuppādanatthaṃ ussāharahitānieva hontīti tāni sabbāni kriyānināma jātānīti daṭṭhabbaṃ.

36. Idāni ādito paṭṭhāya vedanāvicāraṇā vuccati. Tathāhi cakkhuviññāṇādīnaṃ tāva vatthūnica ārammaṇānica upādārūpāneva honti, upādārūpānañca vicupiṇḍakānaṃviya aññamaññasaṅghaṭṭanaṃ dubbalamevāti tāni iṭṭhe aniṭṭheca ārammaṇe upekkhā sahagatāneva hontīti. Kāyaviññāṇassapana ārammaṇāni mahābhūtāni hontīti yathā adhikaraṇimatthake thapitaṃ picupiṇḍakaṃ ayokūṭena paharantānaṃ ayokūṭassa picupiṇḍakaṃ atikkamma akhikaraṇighaṭṭanaṃ balavataraṃ hoti. Tathā tesaṃ ārammabhūtānaṃ kāyavatthuṃ atikkamma kāyanissaya bhūtesu saṅghaṭṭanaṃ balavataraṃ. Tasmā kāyaviññāṇaṃ iṭṭhe sukhasahagataṃ aniṭṭhe dukhasahagataṃ hotīti. Sampaṭicchanacittaṃpana sabbadubbalānaṃ pañcaviññāṇānaṃ anantaraṃ uppajjatīti niccaṃ dubbalaṃ hutvā sabbattha upekkhāsahagatamevāti. Vibhāvaniyaṃ pana asamānanissaye hi tehi laddhapaccayatāvasena ayamattho vibhāvito, santīraṇaṃpana sayaṃpi balavavatthuṃ nissāya pavattati. Tādisenaca balavavatthunissayena purimacittena laddhapaccayaṃ hotīti thokaṃ balavaṃ hoti. Tasmā taṃ kusalavipākaṃ iṭṭhe upekkhāsahagataṃ abhiiṭṭhe somanassasahagataṃ hoti. Akusalavipākaṃpana aniṭṭhepi abhianiṭṭhepi upekkhāsahagatameva hoti. Kasmā itice. Yadihi taṃ atianiṭṭhārammaṇavasena vedanā bhedayuttaṃ siyā. Dukkhenavā domanassenavā yuttaṃ siyā. Tattha dukkhena tāva na yujjati, kasmā, ekantakāyikattā dukkhassāti. Domanassenapi na yujjati. Kasmā, paṭighena paṭihaññattāeva domanassabhāvaṃ pattā domanassavedanā paṭighena vinā nappavattatīti. Ekantākusalabhūtena paṭighena niccayogino domanassassa abyākatesu asambhavatoti. Āvajjanadvayaṃpana santīraṇatopi thokaṃ balavaṃ hoti. Vipākānañhi pavattituṃpi attano ussāhabalaṃnāma natthi. Balavantehipana kammādipaccayehi jātāni balavantānināma honti. Dubbalehi jātāni dubbalāni nāmāti. Evaṃ santepi taṃ āvajjanadvayaṃ kammānubhāvatoca muccitvā vipākasantānatoca paccayaṃ gahetvā uṭṭhitattā dubbalameva hotīti sadāpi upekkhāsahagatamevāti.

[38] Vibhāvaniyaṃ pana

Pañcadvārāvajjanaṃ pubbe kenaci aggahite ārammaṇe ekavā rameva pavattattā manodvārāvajjanañca visadisacittasantānaparāvattanavasena byāpārantarasāpekkhattā ārammaṇarasaṃ adhimattato anubhavituṃ nasakkotīti sabbatthapi majjhatta vedanāyuttamevāti vuttaṃ. Tattha byāpārantarasāpekkhattāti idaṃ na yujjati.

Na hi cittānaṃ balavadubbalatāvisesoattanopacchā pavattassa cittassa vasena sakkā vattuṃ. Attanopana paccayehieva so sakkā vattunti. Itarathā santīraṇassapi byāpārantarasāpekkhatā siyā. Taṃpi hi visadisacittasantānaṃ attanāparaṃ vatteti yevāti.

37. Imāni cittāni attano pakati paccayagaṇasamāyoge sati nuppajjantīti natthi. Tasmā asaṅkhārikānevāti vadanti. Mūlaṭīkāyaṃ pana vipākuddhāre –

Ahetukavipākānaṃ aparibyattakiccattā sasaṅkhārika kamma viruddho asaṅkhārikabhāvopi natthi. Asaṅkhārikakammaviruddho sasaṅkhārikakāvopi natthi. Tasmā tesaṃ ubhayakammenapi uppatti therena anuññātāti vuttaṃ.

Etena tiṇṇaṃ kriyacittānaṃpi tadubhayabhāvābhāvo vutto hoti. Tānipihi aparibyattakiccāniyevāti. Athavā. Rūpadassa na saddassavanādīni sattā kadāci attano icchāya karonti. Kadāci parehi ussāhitā karontīti paccakkhatova siddhametaṃ. Tattha yadā attano icchāya karonti. Tadā pañcadvārāvajjanādīni sabbāni vīthicittāni asaṅkhārikānināma honti. Yadā parehi ussāhitā karonti. Tadā sasaṅkhārikānināma honti. Dvāra vimuttesupana dvīsu upekkhāsantīraṇesu aṭṭhamahāvipākesuviya vattabbo. Iti sabbāni ahetukacittāni tena pariyāyena saṅkhārabhedena paccekaṃ bhinnānieva honti. Evaṃ santepi apari byattakiccattāyeva tesaṃ saṅkhārabhedo pāḷiyaṃ navuttoti veditabbo.

38. Yasmāpana hetuyonāma mahantadhammā honti. Tasmā te dubbalakammanibbattesu dubbalavatthukiccaṭṭhānesuca imesu cittesu nuppajjanti. Tattha sabbaṃ pāpakammaṃ vikkhepayuttaṃ sayaṃpi cañcalati dubbalaṃ hoti. Tasmā taṃ kappaṭṭhitikaṃpi samānaṃ kālantare hetuyuttaṃ vipākaṃ janetuṃ nasakkoti. Tihetukakammaṃpi samānaṃ dubbalesu cakkhādivatthūsuca dassanādīsu kiccaṭṭhānesuca hetuyuttaṃ vipākaṃ janetuṃ nasakkoti. Āvajjanahasanakiccā nica dubbalakiccānieva honti. Tasmā imāni sabbāni sampayuttaheturahitāni jātānīti daṭṭhabbaṃ.

39. Sabbathāpīti padassa attho heṭṭhā vuttanayeneva veditabbo.

[39] Vibhāvaniyaṃ pana

Sabbathāpīti akusalavipāka kusalavipāka kriyabhede nāti vuttaṃ. Taṃ na sundaraṃ.

Sohi bhedo iccevanti imināva gahitoti. Saṅgahagāthāyaṃ akusalavipākāni vatthukiccabhedena satta, puññapākāni vatthukiccavedanābhedena aṭṭhadhā, kriyacittāni kiccadvārabhedena tīṇīti ahetukacittāni aṭṭhārasa hontīti yojanā. Etthaca puññapākesu vedanābhedopi vattabbo. Itarathā santīraṇassa abhedo siyā. Tathā kriyāsu dvārabhedopi vattabbo. Aññathā āvajjanassa abhedo siyāti. Ṭīkāsupana so na vuttoti.

Ahetukacittassa paramatthadīpanā.

40. Idāni heṭṭhā vuttānaṃ cittānaṃ asobhaṇanāmaṃ upari vuccamānānañca sobhaṇanāmaṃ thapento gāthamāha. Upari vuccamānānañhi sobhaṇatte vutte heṭṭhā vuttānaṃ asobhaṇatā avuttāpi siddhā hotīti. Tattha pāpāhetukamuttānīti pāpehi ahetukehica muttāni ekūnasaṭṭhicittāni. Athavā. Ekanavuticittānipi sobhaṇānīti vuccare vuccantīti yojanā. Tattha pāpehīti akusalehi. Akusalānihi attasamaṅgino satte anicchanteyeva apāyaṃ pāpenti. Tasmā pāpānīti vuccanti. Etena puññānaṃpi sugatipāpanaṭṭhena pāpatā pasaṅgo nivattito hoti. Na hi icchantānaṃ pāpane pāpanabyāpāro pākaṭo hotīti. Lāmakaṭṭhenavā tāniyeva pāpānīti vuccantīti. Sobhaṇehi saddhādiguṇadhammehi yuttiyā tatoyeva ca sayaṃpi sobhaggapattiyā sobhaṇānīti.

41. Idāni tāni sobhaṇāni hīna paṇītā nukkamena dassento somanassasahagatantiādimāha. Tattha jānātīti ñāṇaṃ, yāthāvato paṭivijjhatīti attho. Ñāṇena sampayuttaṃ vippayuttanti samāso. Natthi saṅkhāro assāti asaṅkhāro. Saṃvijjati saṅkhāro assāti sasaṅkhāro. Sappurisupanissa yādiko kusaluppattiyā pakatipaccayagaṇo. Sohi yadā duvidhena saṅkhārena vinā kevalaṃ attano balena kusalacittaṃ samuṭṭhāpeti. Tadā asaṅkhāronāma. Soyeva yadā attano balena kusalacittaṃ samuṭṭhāpetuṃ na sakkoti. Saṅkhārasahāyaṃ labhitvāva taṃ samuṭṭhāpeti. Tadā sasaṅkhāronāma. Asaṅkhārena uppannaṃ asaṅkhārikaṃ. Sasaṅkhārena uppannaṃ sasaṅkhārikanti sabbaṃ heṭṭhā vuttameva. Etthaca somanassādīnaṃ uppattikāraṇaṃ heṭṭhā vuttameva. Apica saddhāsampatti dassanasampatti deyyadhamma paṭiggāhaka sampattīti evamādi somanassakāraṇaṃ, tabbiparītaṃ upekkhākāraṇaṃ. Yānica pītisambojjhaṅgassa upekkhāsambojjhaṅgassaca kāraṇāniaṭṭhakathāsu vuttāni. Tānipi imasmiṃ ṭhāne vattabbānīti. Paññā saṃvattanika kammupanissayatā, abyāpajjalokupapattitā indriyaparipākatā, kilesadūratāca ñāṇuppattiyā kāraṇaṃ. Tihetukapaṭisandhikatā, amohajjhāsayatā, paññavantapuggalasevanā. Sutacintāpasutātipivattuṃ yujjati. Yānicadhammavicayasambojjhaṅgassa kāraṇāni aṭṭhakathāsu vuttāni. Tānipi idha vattabbāni. Tabbiparītaṃ ñāṇavippayuttakāraṇaṃ. Saṅkhārakāraṇaṃpi pubbe vuttameva. Yānica vīriyasambojjhaṅgassa passaddhisambojjhaṅgassaca kāraṇāni aṭṭhakathāsu vuttāni. Tānipi idha vattabbānīti. Imesaṃpi uppatti vidhānaṃ visuddhimagge gahetabbanti.

42.Aṭṭhapīti ettha pisaddo sampiṇḍanattho. Tena imesaṃ idha vuttappakārato aññehi pakārehi anekavidhataṃ sampiṇḍeti. Tatrāyaṃ nayo. Imāni aṭṭhacittāni dasahi puññakriyāvatthūhi guṇitāni asīti honti. Puna tāni chahi ārammaṇehi guṇitāni cattārisatāniceva asīti ca honti. Puna tāni tīhi kammehi guṇitāni sahassaṃ cattāri satāni cattālīsaṃca honti. Puna tāni tīhi hīnamajjhimapaṇītehi guṇitāni cattāri sahassāni tīṇi satāni vīsatica honti. Tāni imāni suddhikānīti katvā dvīsu ṭhānesu thapetabbāni. Tato ekaṃ ṭhānaṃ gahetvā dvidhā karontassa ñāṇasampayuttāni dvesahassāni sataṃ saṭṭhica honti. Tathā ñāṇavippayuttānīti. Puna tattha ñāṇasampayuttāni catūhi adhipatīhi guṇitāni aṭṭhasahassāni chasatāni cattālīsaṃca honti. Ñāṇavippayuttānipana vīmaṃsāvajjitehi tīhi adhipatīhi guṇitāni chasahassāni cattārisatāni asītica honti. Puna tadubhayāni sampiṇḍitāni dasasahassaṃ pañcasahassāni sataṃ vīsatica honti. Puna tāni pubbe visuṃ thapitehi suddhikehi sampiṇḍitāni dasasahassaṃ navasahassāni cattāri satāni cattālīsañca hontīti. Yaṃpana ṭīkāyaṃ idha vuttanayena suddhikānica ñāṇavippayuttāni ca visuṃ akatvā sabbāni puññakriyādīhi samaṃ guṇitāni sattarasa sahassāni dve satāni asītica hontīti vuttaṃ.

[40] Yañca vibhāvaniyaṃ

Suddhikāni visuṃ akatvā ñāṇavippayuttānieva visuṃ katvā tathā guṇitāni vīsa satādhika pannarasa sahassāni hontīti vuttaṃ. Taṃ sabbaṃ na yuttaṃ.

Evañhi sati imāni kāmāvacarakusalāni niccaṃ sādhipatikāni hutvā niyatādhipatikānināma bhaveyyuṃ. Naca imāni upari mahaggata kusalāni viya lokuttarāni viya ca niyatā dhipatikāni hontīti. Ṭīkānayenapana ñāṇavippayuttānipi vīmaṃsāsahagatānīti āpajjatīti. Yathāvā kosallasambhūtaṭṭhena kusalātiettha ñāṇavippayuttānipi kosallena nānāvajjanavīthiyaṃ pavattena upanissayañāṇena sambhūtattā kusalāni eva nāma honti. Evamidhapi tāni teneva vīmaṃsādhipatibhūtena sambhūtattā vīmaṃsādhipateyyānipi nāma hontīti na nasakkā vattunti iminā adhippāyena tāni visuṃ akatāni siyunti. Evaṃsantepi kāmakusalānināma adhipativimuttāni eva bahutarāni honti. Tasmā nasakkā sabbāni kāmakusalāni vīmaṃsādhipatimūlikāni bhavitunti.

43. Kāmāvacarānica tāni kusalāni cittānicāti viggaho. Tattha kenaṭṭhena kusalānīti. Ārogyaṭṭhena, sundaraṭṭhena, chekaṭṭhena, anavajjaṭṭena, sukhavipākaṭṭhenacāti. Rāgādayohi dhammā cittasantānassa rujjanaṭṭhena rogānāma. Ahitaṭṭhena asundarā nāma. Anipuṇaṭṭhena achekānāma. Gārayhaṭṭhena vajjānāma. Aniṭṭha vipākaṭṭhena dukkhavipākānāma honti. Imānipana tehi vuṭṭhitattā kusalānināma arogāni nāmāti attho. Tappaṭipakkhattāca sundarāni chekāni anavajjāni sukhavipākāni ca nāma hontīti. Kucchite pāpadhamme salayanti cālenti kampenti viddhaṃsentīti kusalāni. Kucchitenavā ākārena sattasantāne senti anusentīti kusā. Rāgādayo. Te lunanti chindantīti kusalāni. Kusaṃvā vuccati ñāṇaṃ kucchitānaṃ sānaṭṭhena tanukaraṇaṭṭhena antakaraṇaṭṭhenavā. Kusena lātabbānīti kusalāni. Kusāviya hatthappadesaṃ saṃkilesapakkhaṃ lunantītivā kusalāni. Apica, kucchite pāpadhamme saranti hiṃsantīti kusalāni. Rakārassa lakāro. Kosallasambhūtaṭṭhenavā kusalānīti.

44.Mahāvipākesu padatthato vattabbaṃ natthi. Vedanābhedo ārammaṇavasena vattabbo. Tānihi atiiṭṭhe iṭṭhamajjhatte ca ārammaṇe yathākkamaṃ somanassena upekkhāya ca yuttānīti. Sampayogabhedo kammavasena javanavasenaca vattabbo. Tānihi balavakammena janitāni ñāṇasampayuttāni honti. Dubbalakammena janitāni ñāṇavippayuttāni. Kadācipana tadārammaṇavasena pavattikāle yebhuyyena tihetukajavanānubandhāni ñāṇasampayuttāni honti. Itarajavanānubandhāni ñāṇavippayuttānīti. Saṅkhārabhedopi kehici ācariyehi kammavaseneva kathito. Asaṅkhārikakammajanitāni asaṅkhārikāni. Sasaṅkhārikakammajanitāni sasaṅkhārikānīti. Saṅgahakārenapana sannihitapaccayavasena vutto. Tānihi paṭisandhiyaṃ purimabhave maraṇāsannakāle ñātakādīhi tena tena payogena upaṭṭhāpitāni kammādīni ārammaṇāni gahetvā pavattāni sasaṅkhārikānināma honti. Tādisena payogena vinā sayameva kammabalena upaṭṭhitāni gahetvā pavattāni asaṅkhārikānināma honti. Tadārammaṇa kālepana asaṅkhārikajavanānubandhāni asaṅkhārikānināma. Sasaṅkhārika javanānubandhāni sasaṅkhārikāni nāmāti. Etthapi sampiṇḍanattho visaddo. Tena ārammaṇachakka hīnattikavaseneva kāladesa santānādivasenaca tesaṃ anekabhedattaṃ sampiṇḍeti. Yasmā panetāni dānādivasena kāyakammādivasena chandādīni dhuraṃ katvā ca na pavattanti. Tasmā tāni puññakriyāvatthūnaṃ kammādhipatīnañca vasena vaḍḍhanaṃ nalabhantīti.

[41] Vibhāvaniyaṃ pana

Imāni viññattisamuṭṭhāpanābhāvato kammadvāra vasena na pavattanti. Avipākasabhāvatoca kammavasena napavattantīti vuttaṃ. Taṃ vicāretabbaṃ.

Heṭṭhāhi kusalesu kammattikavaseneva vaḍḍhanaṃ vuttaṃ. Napana visuṃ kammadvāravasena. Kammattikañcanāma tividha kammadvāra vaseneva siddhanti. Nanu aṭṭhakathāyaṃ yohi kāmāvacarakusalesu kammadvāra kammapatha puññakriyāvatthubhedo vutto. So idha natthi. Kasmā. Aviññattijanakato avipāka dhammato tathā appavattiyācāti vuttanti. Saccaṃ. Tattha pana aviññattijanakato kammadvāra bhedo idha natthīti etena kāyakammaṃ vacīkammaṃ manokammanti evaṃ bhedassa abhāvaṃ vadati. Avipākadhammato kammapathabhedo idha natthīti etena dasavidhassa kammapathabhedassa abhāvaṃ vadati. Idhapana kusalesupi kammapathabhedaṃ aggahetvā tividhakammadvāra bhedabhinnaṃ kammattikameva gahitaṃ. Tañca viññatti samuṭṭhāpanā bhāvato tividhakammadvāravasena napavattantīti imināva siddhaṃ. Yadica heṭṭhā kusalesupi dasavidhakammapathabhedavasena visuṃ vaḍḍhanaṃ vuttaṃ siyā. Evaṃsati idhapi avipākasabhāvato kammapathavasena napavattantīti idaṃ vattabbamevāti.

45. Mahākriyacittesupi mahāvipākesuviya ārammaṇa vaseneva vedenābhedo upari sayameva vakkhati. Ñāṇasampayutta, vippayutta, asaṅkhārika, sasaṅkhārikabhedopana yathārahaṃ kusalesu vuttanayena veditabbo.

[42] Vibhāvaniyaṃ pana

Tathā avicāretvā kriyacittānaṃpi kusale vuttanayena yathārahaṃ somanassa sahagatāditā veditabbāti vuttaṃ. Taṃ na yujjati.

Iccevaṃ sabbathāpīti padānaṃ attho heṭṭhā vuttoyeva. Sahetuka kāmāvacara kusala vipāka kriya cittānīti ettha sahetu kaggahaṇaṃ kusala sadda sambandhe bhūtakathana visesanaṃ. Tenevahi taṃ kusalacittānaṃ cūḷanigamena gahitaṃ. Vipāka kriya saddasambandhepana byavacchedakavisesanaṃ daṭṭhabbaṃ.

[43] Vibhāvaniyaṃ pana

Sakkharakathalikaṃpi macchagumbaṃpi tiṭṭhantaṃpi carantaṃpi passatīti suttapade viya idha yathālābha yojanāti vuttaṃ. Taṃ na sameti. Tatthahi sakkharakathalikaṃnāma nacaratīti yuttaṃ. Idhapana kusalaṃ sahetukaṃ nahotīti nayuttametanti.

46. Saṅgahagāthāyaṃ vedanā ñāṇa saṅkhāra bhedenāti vedanābhedena, ñāṇabhedena, saṅkhārabhedenaca. Tattha vedanā bhedenāti vedanābhedasiddhena cittabhedena, ñāṇabhedenāti ñāṇayogā yogasiddhenacittabhedena. Saṅkhārabhedenāti saṅkhārena vinā sahaca pavattapaccayagaṇabhedasiddhena cittabhedenāti attho. Idañhi samāsapadānaṃ sāmatthiyaṃ, yadidaṃ suviññātānaṃ nānāppakārānaṃ padatthānaṃ appakena byañjanena dīpanasamatthatāti.

[44] Etena vibhāvaniyaṃ

Sayaṃ abhinnānaṃ ñāṇasaṅkhārānaṃ bhedavacane cittassa bhedakara bhāve ca codanāya anokāsatā sādhitā hotīti.

Tatrāyaṃ yojanā. Sahetu kāmāvacara puññapākakriyā vedanāñāṇasaṅkhārabhedena yathākkamaṃ chaca dvādasaca catuvīsati ca matāti. Etthaca –

Vedanāñāṇasaṅkhāra, bhedenetāni aṭṭhadhā;

Puññapākakriyābhedā, catuvīsatividhā makā tipi.

Vattabbā. Evañhi sati atthagatica visadā hoti. Upari vakkha, mānāhica saṅgahagāthāhi saddhiṃ sametīti.

47.Kāmetiādi sabbesaṃ kāmacittānaṃ saṅgahagāthā. Tattha kāme kāmabhūmiyaṃ pākāni sahetukāhetukavasena sabbāni vipākacittāni tevīsa. Puññāpuññāni kusalākusalacittānica vīsati. Kriyāca sahetukāhetukavasena sabbāni kriyacittāni pana ekādasa honti. Iccevaṃ sabbathāpi catuppaññāsa hontīti yojanā. Sabbathāti cettha visaddo lutta niddiṭṭho. Dhammasaṅgaṇiyaṃ vuttena sabbappakārenapi catuppaññāsaeva. Vibhaṅge vibhattena sabbappakārenapi catuppaññāsa evātiādinā tassa attho heṭṭhā vuttoyevāti.

[45] Etena vibhāvaniyaṃ

Idha vuttānaṃ kusalādīnaṃ antogadhabhedavasena tassa atthavibhāvanā paṭisiddhā hoti.

[46] Yañca vibhāvaniyaṃ

Kāme bhaveti vuttaṃ. Taṃpi vicāretabbaṃ.

Bhavasaddo hi kusalākusalakammesu kammanibbattesuca vipāka kaṭattārūpesu vattamāno abhidhamme diṭṭho. Na tadaññesu nāmarūpadhammesūthi. Bhūmipariyāyoca idha kāmasaddo. Bhūmītica sahokāso indriyā nindriyabaddhadhammasamūho vuccatīti kāme kāmabhūmiyanti ayamattho daṭṭhabbo. Bhavotivā bhūmieva vuccati suttantapariyāyena bhavanti ettha sattā saṅkhārācāti katvā. Esanayo paratthapīti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya kāmacittassa

Paramatthadīpanā niṭṭhitā.

48. Evaṃ kāmacittasaṅgahaṃ dassetvā idāni yathānuppattaṃ rūpacittasaṅgahaṃ dassento vitakkavicārapītisukhekaggatāsahitantiādimāha. Vitakkoca vicāroca pītica sukhañca ekaggatācāti dvando. Tāhi sahitanti samāso. Vitakkavicārapītisukhe kaggatā saṅkhātenasamuditenapathamajjhānena sampayuttaṃkusalacittaṃ pathamajjhānakusalacittaṃ. Tattha kenaṭṭhenapathamaṃ, kenaṭṭhenaca jhānanti. Ādito paṭipajjitabbattā pathamaṃ. Kasiṇādikassa ārammaṇassa aniccādilakkhaṇassaca upanijjhāyanato paccanīkadhammānañca jhāpanato dayhanato jhānaṃ. Imesu dvīsu atthesu ekaggatāeva sāti sayayuttāti daṭṭhabbā. Sāhi ekattārammaṇasaṅkhāto eko aggokoṭikoṭṭhāsovā assāti atthena ekaggasaṅkhātassa cittassa tathāpavattane ādhipaccaguṇayogena ekaggatāti ca vuccati. Sāyeva cittaṃ nānārammaṇesu vikkhipituṃ adatvā ekasmiṃ yevārammaṇe paṭipakkhadhammānaṃ dūrībhāvena sammāca ādhiyati thapeti. Indriyānañca samabhāvaṃ katvā tattheva līnuddhaccābhāvāpādanena samañca ādhiyati thapetīti atthena samādhītica vuccati. Sāyevaca pāḷiyaṃ avikkhepo avisāhāro saṇṭhiti avaṭṭhitīti niddiṭṭhāti. Vitakkādayopi pana tassā sātisayaṃ upakārakattā jhānanteva vuttā. Tathā hi vitakko tāva cittaṃ thinamiddhavasena osakkituṃ adatvā daḷhaṃ ārammaṇābhimukhameva karoti. Ārammaṇābhiniropana lakkhaṇohi vitakko. Thina middhanīvaraṇassaca ujuppaṭipakkhoti. Vicāroca naṃ vicikicchāvasena saṃsappituṃ adatvā daḷhaṃ ārammaṇānubandhameva karoti. Ārammaṇānumajjanalakkhaṇo hi vicāro paññāpakatiko. Vicikicchānīvaraṇassaca ujuppaṭipakkhoti. Pītica cittaṃ byāpādavasena ukkaṇṭhituṃ adatvā ārammaṇe parituṭṭhameva karoti. Ārammaṇasaṃpi yāyanalakkhaṇā hi pīti. Byāpādanīvaraṇassaca ujuppaṭipakkhāti. Tathā sukhañca naṃ uddhacca kukkuccavasena avūpasamituṃ adatvā ārammaṇe laddhasātaṃ upabrūhitaṃ karoti. Sākalakkhaṇañhi sukhaṃ, uddhaccakukkuccanīvaraṇassaca ujuppaṭipakkhanti.

Upekkhāca santasabhāvattā sukheeva saṅgahitāti. Evaṃ karontāca te dhammā tasmiṃ ārammaṇe tassa cittassa suṭṭhu ekaggabhāvatthāyaca honti. Ekaggabhāvotica ekaggatāyeva. Sāca ekaggatā tehi dhammehi tathā anuggahitā suṭṭhu balavatī hutvā sayaṃ kāmacchandavasena nānārammaṇesu cittavidhāvanaṃ nīvāretvā kasiṇanimittādike tasmiṃ ārammaṇe niccalaṃ ṭhatvā taṃārammaṇaṃ upagantvā nijjhāyati oloketi. Tasmā te sabbepi dhammā upanijjhāyanaṭṭhenapi jhānanti vuttāti. Tesuca tathā pavattamānesu tappaccanīkā nīvaraṇadhammā okāsaṃ alabhitvā manasmiṃpi pariyuṭṭhituṃ nasakkonti. Jhāpitānāma honti. Tasmā te paccanīkajjhāpanaṭṭhenapi jhānanti vuttāti. Evaṃ santepi yasmā jhāna magga sambodhisaṅkhātesu tīsu ṭhānesu dhammasāmaggī padhānaṃ hoti. Aṅgānaṃ samaggabhāveeva appanāpattivasena upanijjhāya nādi kiccasaṃsiddhito. Yasmāca ete dhammā vuttanayena visuṃvisuṃ attano kiccaṃ karontāpi cittassa ārammaṇe niccalappavatti saṅkhātaṃ ekameva upanijjhānakiccaṃ sādhenti. Tasmā rathaṅgānaṃ samudāyeeva rathavohāroviya tesaṃ samudāyeeva jhāna vohāro siddhoti veditabbo. Aparepana pañcannaṃpi tesaṃ ārammaṇābhiniropanādīni yathāsakaṃ kiccāniyeva visuṃ visuṃ upanijjhānakiccānināma hontīti paṭṭhāne jhānapaccayaṃ patvā sabbepete visuṃ visuṃ jhānapaccayaṃ sādhentiyeva. Tasmā te visuṃ visuṃpi jhānāniyeva hontīti sakkā vattuṃ. Yathāca pañcaṅgikaṃ sīlaṃ dasaṅgikaṃ sīlanti ettha pañcasamuditādīni tesaṃ sīlānaṃ pañcaṅgikā dināmalābhasseva kāraṇāni honti. Na sīlabhāvassa. Na hi pāṇātipātā veramaṇādikaṃ ekaṃpi samānaṃ sīlaṃnāma na hotīti. Evamevaṃ idhapi pañcasamuditādīni pañcaṅgikādi bhāvasseva pathamajjhānādi bhāvassevaca kāraṇāni. Napana jhānabhāvassāti nasakkā viññātuṃ. Itarathā jhānapaccaye jhānaṅgāni paccaniyāniyeva siyuntipi vadanti. Ettāvatā satipi imassa cittassa phassādīhipi sahitabhāve tesaṃ tathāvidhakiccavisesābhāvā idha aggahaṇantipi siddhaṃ nahotīti. Vicārapītisukhekaggatā saṅkhātena dutīyajjhānena sampayuttaṃ kusalacittaṃ dutīyajjhāna kusalacittaṃ, evaṃ sesesupi.

49. Ettha siyā. Kenapana imesaṃ jhānānaṃ aṅgabhedo katoti. Puggalajjhāsayena katoti. Yohi vitakkasahāyo hutvā pañcaṅgikaṃ pathamajjhānaṃ uppādetvā tattha vasībhāvaṃ katvā punavitakke nibbindati. Tassa vitakkaṃ samatikkamitvā avitakkaṃ caturaṅgikaṃ jhānaṃ adhigantuṃ ajjhāsayo saṇṭhāti. Tadā so tameva pathamajjhānaṃ pādakabhāvatthāya daḷhaṃ samāpajjitvā vuṭṭhāya tena ajjhāsayena saheva punabhāvanaṃ anuyuñjanto avitakkaṃ caturaṅgikaṃ jhānaṃ adhigacchati. Tattha sā bhāvanāsayaṃ vitakkayuttāpi tena ajjhāsayena paribhāvitattā vitakkavirāga bhāvanānāma hoti. Tassā bhāvanāya. Balena taṃ jhānaṃ uppajja mānaṃ avitakkaṃ caturaṅgikaṃ uppajjati. Sesajjhānādhigamesupi esevanayoti. Evaṃ puggalajjhāsayena tesaṃ jhānānaṃ aṅgabhedo katoti veditabbo. Etthaca uttaruttarajjhānā dhigamane pādakabhāvatthāya purimapurimajjhānassa samāpajjanaṃ avassaṃ icchitabbaṃ. Heṭṭhimaṃ heṭṭhimaṃ paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hotīti aṭṭhakathāyaṃ vuttaṃ. Ajjhāsayabalenapana uttarajjhānaṃ uppajjamānaṃ pādakajjhānasadisaṃ nahoti. Pādakajjhānatohi puggalajjhāsayova balavataro. Tenāha bhagavā ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattāti. Ayañca attho upari lokuttaracittaṃ patvā āvi bhavissatīti.

50. Ettha siyā. Kasmā idha saṅkhārabhedo navuttoti. Pāḷiyameva avuttattā. Kasmāca so pāḷiyaṃ avuttoti. Paṭipadā bhedavacaneneva siddhattāti. Tathāhi sabbesaṃpi lokiya lokuttarajjhānānaṃ sukhappaṭipadabhāve siddhe asaṅkhārikabhāvo siddhoyeva hoti. Dukkhappaṭipadabhāveca siddhe tesaṃ sasaṅkhārikabhāvo siddhoyeva hotīti. Kathaṃ viññāyatīti ce. Aṭṭhakathādassanato. Vuttañhetaṃ aṭṭhasāliniyaṃ –

Yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti. Tassa dukkhā paṭipadā hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti. Tassa sukhāpaṭipadā hotīti.

Tathā sammohavinodanī visuddhimaggesupīti. Etthaca pubbavākye dukkhena sasaṅkhārena sappayogenāti diṭṭhattā paravākyepi sukhe na asaṅkhārena appayogenāti diṭṭhameva hoti. Tattha sasaṅkhārena sappayogenāti saṅkhārappayogasahitena kāmādīnavadassanādinā paccayagaṇenāti attho. Etena sabbesaṃ dukkhappaṭipadajjhānānaṃ sasaṅkhārikabhāvo vutto hoti. Asaṅkhārena appayogenāti saṅkhārappayogarahitena teneva paccayagaṇena. Etena sabbesaṃ sukhappaṭipadajjhānānaṃ asaṅkhārikabhāvo vutto hotīti. Khippābhiññajjhānānaṃpihi dukkhappaṭipadabhāve sati sasaṅkhārikatāva viññāyati. Dandhabhiññajjhānānaṃpi sukhappaṭipadabhāve sati asaṅkhārikatāva viññāyatīti. Yadievaṃ paṭipadārahitānaṃ magga siddhaupapattisiddhajjhānānaṃ kathaṃ saṅkhārabhedo siddhoti. Tesaṃpi vaḷañjanakāle samāpattippaṭibandhakānaṃ paccayānaṃ sannihitā sannihitavasena dukkhasukhappaṭipadabhāvasambhavo hotiyevāti. Tattha maggasiddhajjhānaṃnāma suddhavipassanāyānikānaṃ maggappaṭilābhena saheva siddhajjhānaṃ. Taṃ duvidhaṃ heṭṭhimamaggasiddhaṃ, arahattamaggasiddhanti. Tattha mahāsamayasutte āgatānaṃ pañcasatānaṃ bhikkhūnaṃ jhānaṃ heṭṭhima maggasiddhaṃ. Ānandattherassa jhānaṃ arahattamaggasiddhaṃ. Yaṃpi anāgāmīnaṃ ajānantānaññeva satthena hanitvā sahasā marantānaṃ uppannaṃ. Taṃpi maggasiddhagatikaṃ. Yopana aṭṭhasamāpattiyo bhāvetvā aññatarasmiṃ rūpi brahmaloke nibbatti. Tassa tā samāpatti yo tattha pākatikāeva honti. Idaṃ upapattisiddhanti. Ekasmiṃ bhavepi hi laddhajjhānāni vaḷañjanakāle sannihitapaccayavasena nānāpaṭipadāyuttāni hontīti. Jhānuppattippaṭipadā rahitattāvā asaṅkhārikajjhānesu tesaṃ saṅgaho yutto siyāti. Apica, nettipāḷiyaṃ sabbesaṃ lokiya lokuttarasamādhīnaṃ saṅkhārabhedo sarūpatova niddiṭṭho. Yathāha-dve samādhayo sasaṅkhāro samādhi asaṅkhāro samādhīti. Aṭṭhakathāyañca sukhappaṭipadā pubbakānaṃ dvinnaṃ dandhābhiññakhippābhiññasamādhīnaṃ asaṅkhārabhāvo dukkhappaṭipadā pubbakānaṃ dvinnaṃ sasaṅkhārabhāvoca vuttoti. Ettāvatā sabbesaṃ mahaggatalokuttarajjhānacittānaṃ asaṅkhārika sasaṅkhārikavasena visuṃ visuṃ duvidhabhāvo siddho hoti. Yasmāpana ayaṃ saṅkhāravohāro akusalānaṃpi sādhāraṇo. Paṭipadāvohāropana visesena paṭipattidhammesveva pākaṭo. Mahaggata lokuttaradhammāca ekantaṃ paṭipattidhammāeva. Tasmā tesaṃ bhedaṃ saṅkhāravasena avatvā paṭipadāvaseneva dhammasaṅgaṇi pāḷiyaṃpi vuttoti daṭṭhabbo. Ayamettha paramatthadīpanā.

51.[47] Yaṃpana vibhāvaniyaṃ

‘‘Sabbassapi jhānassa parikammasaṅkhātapubbābhisaṅkhārena vinā kevalaṃ adhikāravasena anuppajjanato asaṅkhārikantipi. Adhikārenaca vinā kevalaṃ parikammābhisaṅkāravaseneva anuppajjanato sasaṅkhārikantipi nasakkā vattu’’nti vuttaṃ. Tattha parikammasaṅkhāta.La. Asaṅkhārikantipi nasakkā vattunti idaṃ tāva nayujjati.

Na hi parikammasaṅkhāta pubbābhisaṅkhāro imasmiṃ saṅkhārabhede saṅkhāro evanāma hoti. Kasmā, jhānuppattiyā pakatipaccaya bhūtattā, tathāhi loke sāsaneca sabbaṃpi kusalākusala kammaṃ attano anurūpena parikammasaṅkhāta pubbābhisaṅkhārena vinā uppannaṃnāma natthi. Antamaso ālopabhikkhādānamattaṃpīti. Yañca cittaṃ yena attano anurūpena parikammasaṅkhātapubbā bhisaṅkhārena vinā na uppajjati. So tassa cittassa pakatipaccayagaṇeevaanto gadho hoti. Jhānānica lokiya lokuttara bhūtāni sabbāni attano anurūpena parikammasaṅkhāta pubbabhāgabhāvanā bhisaṅkhārena vinā uppannānināma natthīti so tesaṃ pakatipaccayagaṇesueva antogadho hotīti. Itarathā sabbaṃpi kusalākusala kammaṃ asaṅkhārikaṃ nāmanatthīti āpajjatīti.

[48] Yañca tattha

Adhikārenaca vinā kevalaṃ.La. Sasaṅkhārikantipi nasakkā vattunti vuttaṃ. Taṃpi na yujjatiyeva.

Na hi lokiyajjhānānināma adhikārena vinā nuppajjantīti atthi. Kevalaṃpana pubbe samathakammesu katādhikārassa sukhappaṭipadajjhānaṃ uppajjati. Akatādhikārassapana dukkhappaṭipadajjhānanti evameva aṭṭhakathāsu āgataṃ. Vuttañhi tattha yoca samathe akatādhikāro. Tassa dukkhā paṭipadā hoti. Katādhikārassasukhāti. Apica, purimabhave siddhaṃ adhikāraṃ gahetvā idha saṅkhārabhedavicāraṇāpi nayuttāeva. Kusalakriyajjhānesu hi sanni hitapaccayavaseneva tabbicāraṇā yuttāti.

[49] Ettāvatā

Athavātiādiko pacchima vikappopi paṭikkhitto eva hotīti.

52. Ettha jhānaṃ anuyuñjantassa nimittuppādato pubbaṃ paṭipadāya khettaṃ, pacchā abhiññāya khettaṃ. Tattha pubbe viruddhapaccayānaṃ sannihitena kilamantassa sato paṭipajjantassa bhāvanā paṭipadā dukkhānāma hoti. Akilamantassa sukhā. Pacchāca dandhaṃ appanaṃ pattassa bhāvanābhiññā dandhābhiññānāma hoti. Khippaṃ pattassa khippābhiññānāma. Tattha pubbe dukkhā paṭipadā pacchā dandhaṃvā khippaṃvā uppannaṃ jhānaṃ dukkhappaṭipadaṃnāma karoti. Sukhāpana sukhappaṭipadaṃnāma karotīti. Dutīyajjhānādīsupana purimajjhāne nikanti vikkhambhanassa dukkhasukhatāvasena paṭipadābhedo veditabbo. Yopana etarahi gahaṭṭhovā pabbajitovā pubbabhave akatādhikāropi antarāyikadhammamutto kalyāṇapaṭipattiyaṃ ṭhito chinnapalibodho pahitatto jhānaṃ bhāveti. Tassa jhānabhāvanā nasampajjatīti natthīti niṭṭhamettha gantabbanti. [Kusalajjhānaṃ]

53. Vipākajjhāne kāmakusalaṃ appanaṃ apattaṃ mudubhūtaṃ dubbalaṃ hoti. Parittesu nānākiccaṭṭhānesuca hīnesupi attabhāvesuca vipaccati. Tasmā taṃ attanā asadisaṃpi vipākaṃ janeti. Mahaggatakusalaṃpana appanāpattaṃ tikkhaṃ balavaṃ hoti. Uḷāre brahmattabhāve bhavaṅgaṭṭhānesuyeva vipaccati. Tasmā taṃ sadāpi attanā sadisameva vipākaṃ janeti. Teneva vitakkavicārapīti sukhekaggatā sahitantiādinā vipākaṃpi sabbaso kusala sadisameva dasseti.

[50] Anantarabhaveyeva phaladānattā taṃ attanā sadisameva vipākaṃ janetītica vadanti, taṃ na sundaraṃ.

Evañhi sati kāmakusalaṃpi sattamajavanaṃ attanā sadisavipāka meva janeyyāti. Yasmāca kusalameva niranusayasantāne pavattaṃ kriyajjhānaṃ nāma hoti. Tasmā kriyacittaṃpi kusala sadisameva dasseti.

54.Pañcadhātiādisaṅgahagāthā. Tattha jhānabhedenāti pathamajjhānādīhi pañcahi jhānehi sampayogabhedena. Rūpāvacaramānasaṃ jhānabhedena pañcadhā hoti. Pathamajjhānikaṃ, dutīyajjhānikaṃ, tatīyajjhānikaṃ, catutthajjhānikaṃ, pañcamajjhānikanti evaṃ pañcavidhaṃ hotīti attho. Tameva puññapākakriyābhedena pañcadasadhā bhaveti yojanā.

[51] Vibhāvaniyaṃ pana

Jhānabhedenāti jhānaṅgehi sampayogabhedenāti vuttaṃ. Taṃ na sundaraṃ.

Añño hi jhānabhedo. Añño jhānaṅgabhedo. Tattha pathamaṃ jhānaṃ dutīyaṃ jhānantiādijhānabhedo. Pathamajjhāne pañca aṅgāni. Dutīyajjhāne cattārītiādi jhānaṅgabhedo. Tesu idha jhānabhedova adhippeto. Na jhānaṅgabhedo. Cittañhi jhānabhede neva pañcavidhaṃ hoti. Najhānaṅgabhedena. Jhānameva pana jhānaṅgabhedena pañcavidhanti.

[52] Yañca tattha

‘‘Pañcadhāti pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikaṃ puna duvaṅgikanti pañcavidhaṃ hotī’’ti vuttaṃ. Taṃpi na sundaraṃ.

Jhānameva hi pañcaṅgikādi hoti. Na cittanti.

Rūpāvacara cittassa paramatthadhīpanā.

55. Idāni yathānuppattaṃ arūpacittaṃ niddisanto ākāsānañcā yatanakusalacittantiādi māha. Tattha bhuso kāsati dibbatīti ākāso. So hi sayaṃ sarūpato anupalabbhamānopi candasūriyobhāsādīnaṃ vasena ativijjotamānoviya khāyatīti. Nakassati chedana bhedana vasena na vilekhīyatīti akāso. Akāsoeva ākāso tipi vadanti. So pana ajaṭākāso paricchinnākāso kasiṇugghāṭimākāso rūpakalāpaparicchedākāsoti catubbidho hoti. Tattha idha kasiṇugghāṭimākāso adhippeto. So hi anantena ajaṭākāsena saha ekībhūtoviya hoti. Yogināca anantabhāvena pharīyati. Tasmā ananto ākāsoti ākāsānanto. Nāssa uppādantovā vayantovā paññāyatīti anantotipi vuttaṃ. Soyeva ākāsānañcaṃ. Sakatthe yakārena saha siddhattā. Yathā pana devānaṃ adhiṭṭhānavatthu devāyatananti vuccati. Tathā idhapi tasmiṃ appanāpattassa sasampayuttassa jhānassa adhiṭṭhānaṭṭhena tadeva āyatanantipi vuccati. Iti ākāsānañcaṃ āyatanamassāti ākāsānañcāyatanaṃ. Cittacetasikarāsi.

Ākāsānañcā yatananti ākāsānañcā yatanaṃ samāpannassavā upapannassavā diṭṭhadhammasukhavihārissavā citta ceta sikādhammāti hi vibhaṅge vuttaṃ.

Ākāsānañcāyatane pavattaṃ kusalacittanti ākāsānañcāyatanakusalacittaṃ. Viññāṇañcāyatananti ettha viññāṇaṃnāma ākāsānañcāyatanacittameva. Taṃpana sayaṃ uppādādi antavantaṃpi anantasaññite ākāse pavattanato anantanti vuccati. Koṭṭhāsatthovā antasaddo. Attano uppādādīsu koṭṭhāsesu ekadese aṭṭhatvā sakalassa pharaṇavasena tadārammaṇāya bhāvanāya pavattanato anantanti vuccati. Anantasaññitevā ākāse pavattanato anantanti evaṃ tadārammaṇāya bhāvanāya pavattattā anantanti vuccati. Anantasaññitevā ākāse attano pharaṇākāra vasenapi anantanti vattuṃ yujjatiyeva. Anantaṃ viññāṇanti viññāṇānantaṃ. Tameva viññāṇañcaṃ niruttinayena, viññāṇañcaṃ āyatanaṃ assāti viññāṇañcāyatanaṃ. Viññāṇañcāyatana saṅkhāte cittacetasikarāsimhi pavattaṃ kusalacittantisamāso.

Viññāṇañcāyatananti viññāṇañcāyatanaṃ samāpannassavā upapannassavādiṭṭhadhammasukhavihārissavācittacetasikādhammātihi vibhaṅge vuttaṃ.

[53] Vibhāvaniyaṃ pana mahāṭīkāyañca

‘‘Dutīyā ruppa viññāṇena añcitabbaṃ pāpuṇitabbanti viññāṇañca’’ntipi vuttaṃ. Taṃ pāḷiyā na sameti.

Anantaṃ viññāṇanti tadeva viññāṇaṃ ñāṇena phuṭṭhaṃ manasikaroti, anantaṃ pharati. Tena vuccati anantaṃ viññāṇantītihi vuttaṃ. Etena ca taṃviññāṇaṃ ekantena anantavisesanayuttaṃ hotīti viññāyatīti. Tameva ākāsantipi pāṭho. Ākiñcaññāyatananti ettha kiñci kiñcananti atthato ekaṃ appamattakassa nāmaṃ. Natthi kiñcanaṃ appamattakaṃ antamaso bhaṅgamattaṃpi avasiṭṭhaṃ assa pathamā ruppaviññāṇassāti akiñcanaṃ. Akiñcanassa bhāvo ākiñcaññaṃ. Pathamāruppaviññāṇābhāvo. So hi natthi kiñcīti manasikāra vasena taṃnāmaṃ labhatīti. Ākiñcaññaṃ āyatanamassātiādi vuttanayameva. Nevasaññā nāsaññāyatananti ettha oḷārika saññaṃ sandhāya nevatthi saññā assāti nevasaññaṃ. Sukhumasaññaṃ sandhāya naca natthi saññā assāti nāsaññaṃ, nevasaññañca taṃ nāsaññañcāti nevasaññā nāsaññaṃ majjhe dīghaṃ katvā, citta cetasikarāsieva. Tameva yogino sukhavisesānaṃ adhiṭṭhānaṭṭhena āyatananti nevasaññā nāsaññāyatanaṃ. Tasmiṃ pavattaṃ kusala cittanti samāso. Athavā. Saññāyeva paṭusaññākiccassa abhāvato nevasaññāca hoti. Saṅkhārāvasesa sukhumabhāvena vijjamānattā asaññāca nahotīti katvā nevasaññānā saññānāma, sāyeva āyatanaṃ, tenaca sampayuttaṃ kusala cittanti samāso. Etthaca yasmā ādito paṭṭhāya oḷārike nīvaraṇadhamme vitakkādikeca pajahitvā sesadhammeca bhāvanā balena uparupari sukhumabhāvaṃ pāpetvā anukkamena paṭipajjantā sukhumaṭṭhena lokiyadhammesu muddhabhūtaṃ imaṃ samāpattiṃ pāpuṇanti. Tasmā idha cittaṃpi nevacittanācittameva hoti. Phassopi neva phassanāphassoeva hoti, tathā vedanādayopīti. Tasmā idhasaññāggahaṇaṃ desanāsīsamattanti daṭṭhabbaṃ. Vipākesu viññāṇañcāyatananti ettha viññāṇanti pathamāruppakusala viññāṇameva. Tañca atītānantarabhave pavattaṃ daṭṭhabbaṃ. Akiñcana bhāvoca tasseva natthi bhāvoti. Kriyacittesu pana viññāṇaṃ nāma kusalabhūtaṃ kriyabhūtañca duvidhaṃ pathamāruppaviññāṇaṃ veditabbaṃ. Akiñcanabhāvoca tasseva duvidhassa viññāṇassa abhāvo yevāti.

56. Saṅgahagāthāyaṃ ārammaṇappabhedenāti ālambi tabbānaṃ kasiṇugghāṭimākāsādīnaṃ catunnaṃ ārammaṇānaṃ pabhedena. Duvidhaṃhi idha ārammaṇacatukkaṃ, atimikkatabba catukkaṃ, ālambi tabba catukkañca. Tattha pathamāruppe rūpapañcamajjhānassa ārammaṇa bhūtaṃ. Kasiṇanimittaṃ atikkami tabbaṃnāma. Taṃ ugghāṭetvā laddhaṃ ākāsaṃ ālambitabbaṃ nāma. Dutīyāruppe pathamāruppassa ārammaṇabhūtaṃ ākāsaṃ atikkamitabbaṃnāma. Pathamāruppaviññāṇaṃ ālambi tabbaṃnāma. Tatīyāruppe taṃpathamāruppaviññāṇaṃ atikkamitabbaṃnāma. Tassa natthibhāvo ālambitabbaṃnāma. Catutthāruppe so natthi bhāvo atikkamitabbaṃ nāma. Tatīyāruppaviññāṇaṃ ālambi tabbaṃ nāmāti. Tattha kiñcāpi imaṃ āruppamānasaṃ catunnaṃ atikkami tabbānaṃpi bhedena catubbidhaṃ hoti, tathāpi ākāsānañcāya tanantiādinā idha ālambitabbānaññeva sarūpato gahitattā tesaṃ bhedena imassa bhedo pākaṭoti daṭṭhabbaṃ. Āruppamānasaṃ ālambaṇappabhedena catudhā ṭhitaṃ. Tadeva puññapāka kriyabhedena dvādasadhā ṭhitanti yojanā.

Arūpacittassa paramatthadīpanā.

57. Idāni yathānuppattaṃ lokuttara cittaṃ dassento sotāpattimaggacittantiādimāha. Tattha savati sandati anivattagamanavasena pavattatīti soto, gaṅgādīsu jalappavāho. Sohi pabhavato paṭṭhāya yāvamahāsamuddā antarā anivatta māno savati sandati pavattatīti. Sotoviyāti soto. Aṭṭhaṅgiko ariyamaggo, yathāha-yokho āvuso ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi. La. Sammāsamādhi. Ayaṃ vuccatāvuso sototi. Ayaṃpihi yadā uppajjati. Tato paṭṭhāya ānubhāvapharaṇavasena yāvaanupādisesanibbānadhātuyā antarā anivattamānoyeva hutvā savati sandati pavattatīti. Yathāha –

Seyyathāpi bhikkhave yākāci mahānadiyo. Seyyathidaṃ. Gaṅgā, yamunā, aciravatī, sarabhū, mahī. Sabbā tā samuddaninnā honti samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulikaronto nibbānaninno hoti nibbānapoṇo nibbāna pabbhāroti.

Etthaca tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamana vasena saddhādīnaṃ indriyānaṃ anukkamena paripākagamanavasenaca anivattagamanaṃ daṭṭhabbaṃ. Yathāha –

Seyyathāpi bhikkhave ghaṭo nikkujjo vamateva udakaṃ. Nopaccāvamati. Evamevakho bhikkhave ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulikaronto vamateva pāpake akusale dhamme. Nopaccāvamatīti. Yathācāha-sotāpatti maggaññāṇena ye kilesā pahīnā, te kilese napuneti napacceti napaccāgacchatītiādi.

Yathāca puthujjanā pahīnepi kilese puna upagacchanti. Tihe tukabhūtāpi puna dvihetukāhetukabhāvaṃ gacchanti. Yato te uparibhavagge nibbattāpi puna apāyesu sandissanti. Sīlavantāpi puna dussīlā honti. Samāhitāpi puna ummattakāvā khittacittāvā honti. Paññavāpi puna duppaññā eḷamūgā honti. Natathā ariyā. Tepana tena tena maggena pahīne kilese puna naupagacchanti. Puthujjanabhāvaṃvā heṭṭhimāriya bhāvaṃvā na gacchanti. Anukkamena saddhādīnaṃ indriyānaṃ paripakkabhāvameva upagacchantīti. Sabbañcetaṃ ariyamaggasseva ānubhāvena siddhanti sototināmaṃ mūlappabhavabhūte tasmiṃ maggeeva niruḷhanti daṭṭhabbaṃ. Tassa sotassa ādito pajjanaṃ pāpuṇanaṃ sotāpatti. Sotāpattiyā adhigamamāno maggo sotāpattimaggo. Athavā, dhammasota samāpanno ariyoti pavuccatīti vuttattā sabbe ariyasantānagatā lokiya lokuttarabhūtā bodhipakkhiyadhammā upari sambodhiparā yanatāvasena anupādisesanibbāna parāyanatāvasenaca anivatta gatiyā pavattamānā yathāvuttena atthena sototi vuccanti. Taṃ sotaṃ ādito pajjanti pāpuṇanti etāya paṭipadāyāti sotāpatti. Sotāpattica sā maggocāti sotāpattimaggo, pathamamaggasaṅkhātāya sotāpattiyā aṅganti sotāpatti yaṅgantihi aṭṭhakathāyaṃ vuttaṃ, maggotica patho upāyo. Nibbānaṃ maggeti, nibbānatthikehi maggīyati, kilese mārento gacchatīti maggotica vadanti.

[54] Vibhāvaniyaṃ pana

Ariyamaggasotassa ādito pajjanaṃ etassāti sotāpatti. Puggaloti vuttaṃ. Taṃ na sundaraṃ.

Na hi puggale pavatto sotāpattisaddo katthaci diṭṭhoti.

[55] Etena tassa maggo sotāpattimaggoti idaṃpi paṭikkhittaṃ hoti.

Sotāpattimaggena sampayuttaṃ cittaṃ sotāpattimaggacittaṃ.

[56] Ṭīkāsu pana

Sotāpattiyā laddhaṃ maggacittaṃ sotāpatti maggacittanti vuttaṃ. Taṃ na sundaraṃ.

Na hi cittasaddasambandho sotāpattisaddo katthaci pāḷiyaṃ diṭṭhoti.

58. Paṭisandhivasena sakiṃ imaṃlokaṃ āgacchati sīlenāti sakadāgāmī. Dutīyaphalaṭṭho. So hi asamucchinnakāma rāgānusayattā kāmalokāgamana kilesasabbhāvena taṃ sabhāvānāti vattanato upari bhavagge ṭhitopi paṭisandhivasena puna imaṃ kāmadhātuṃ āgamanappakatikoeva hotīti. Vuttañhetaṃ catukkanipāte –

Idha sāriputta ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, so diṭṭhevadhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So aparihīno kālaṃ kurumāno nesaññānāsaññā yatanupagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto āgāmī hoti āgantvā itthattaṃ. Idha pana sāriputta ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, so diṭṭheva.La. So tato cuto anāgāmī hoti anāgantvā itthattanti.

Aṭṭhakathāyañca itthattanti imaṃ kāmāvacara pañcakkhandha bhāvanti vuttaṃ. Ayañca attho kilesagativasena vutto. Na puggala gativasena. Na hi brahmabhūtā sotāpanna sakadā gāmino paṭipaṭisandhivasena heṭṭhimaṃpi brahmalokaṃ āgacchanti. Kuto kāma lokaṃ. Kathaṃ viññāyatīti ce. Anusayayamake –

Kāmadhātuyā cutassa rūpadhātuṃ arūpadhātuṃ upapajjantassa kassaci sattaanusayā anusenti, kassaci pañcaanusayā anusenti, kassaci tayo anusayā anusentīti vatvā rūpa dhātuyā arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusentīti.

Vuttattā viññāyati. Tattha purimavākye puthujjanassa vasena satta. Dvinnaṃ sotāpannasakadāgāmīnaṃ vasena pañca. Anāgāmissa vasena kayoti vuttaṃ, pacchimavākyepana brahmabhūtānaṃ sotā pannasakadāgāmianāgāmīnaṃ paṭisandhivasena kāmalokaṃ gamanassa natthitāya kevalaṃ puthujjanasseva vasena sattevāti vuttaṃ. Dhammahadaya vibhaṅgaṭṭhakathāyañca –

‘‘Rūpāvacare nibbattā sotāpannasakadāgāmino napuna idhā gacchanti, tattheva parinibbāyanti. Etehi jhānaanāgāmino nāmā’’ti ca. ‘‘Navasu brahmalokesu nibbattaariya sāvakānaṃ tatrupa pattipi hoti uparūpapattipi. Naheṭṭhu papatti. Puthujjanānaṃpana tatrupapattipi hoti uparūpapatti heṭṭhupapattipī’’ti ca.

Vuttaṃ. Tañcakho anāgamanaṃ maggasahāyena jhānānubhāveneva siddhaṃ. Namaggānubhāvenāti. Etthaca imaṃ lokanti padassa imaṃ manussalokanti vā imaṃ kāmāvacaralokantivā dvidhāpi attho aṭṭhakathāsu vutto. Tattha purimasmiṃ atthe sati āgacchatīti etassa devalokato āgacchatīti attho. Pacchimasmiṃ pana brahmalokatopi ca āgacchatīti. Pāḷiyaṃpana pacchimatthova vuttoviya dissati. Vuttañhetaṃ puggalapaññattiyaṃ anāgantvā itthattaṃ anāgāmī tena daṭṭhabbo. Āgantvā itthattaṃ sotāpannasakadā gāmino tena daṭṭhabbāti. Etthaca anāgantvā itthattanti iminā imaṃ kāmāvacaralokaṃ na āgacchatīti anāgāmīti atthaṃ dasseti. Āgantvā itthattanti imināpana dvepi sotāpannasakadāgāmino sakiṃ puna imaṃ kāmāvacaralokaṃ āgacchantīti sakadāgāminoti atthaṃ dasseti. Kasmā, nirantaravākyesu ṭhitānaṃ dvinnaṃitthatta saddānaṃ nānātthā sambhavato. Majjhimapaṇṇāseca kaṇṇakattha sutte –

Yo so mahārāja brahmā sabyāpajjho, so brahmā āgantā itthattaṃ. Yoso brahmā abyāpajjho, so brahmā anāgantā itthattanti.

Bhagavatā vuttaṃ. Tattha sabyāpajjhoti etena puthujjanena saha sotāpannasakadāgāmibhūtā brahmāno gahitā honti. Tehi paṭighānusayassa appahīnattā cetasikadukkhasaṅkhātaṃ byāpajjhaṃpi apahīnamevāti sabyāpajjhānāma. Āgantā itthattanti imaṃ kāmalokaṃ paṭisandhivasena puna āgamanasīlo āgamanappakatikoti attho. Tabbiparītena pacchimassa vākyassa attho veditabbo. Tesupana dvīsu sakadāgāmīsu purimassa anaññasā dhāraṇeneva sabbapathamaṃ ariya magga sotādhi gamana guṇena sotāpanno tveva nāmaṃ siddhanti daṭṭhabbaṃ. Puggalagativasena panettha brahmaloke ṭhitānaṃ sattakkhattuparamatādibhāvoviya sakadāgāmibhāvopi natthi. Pathamadutīyaphalaṭṭhāpihi tattha anāgāmisaṅkhyameva gacchanti. Tasmā sakadāgāmīti idaṃ kāmajātikā naṃeva dutīyaphalaṭṭhānaṃ siddhaṃ nāmanti katvā tesaṃ kāmaloke eva heṭṭhuparupapatti vasena sakiṃ āgamanaṃ aṭṭhakathāsu vuttanti daṭṭhabbaṃ. Evañca katvā pāḷiyaṃpi pañcannaṃ idha niṭṭhā sattakkhattuparamassa kolaṃkolassa ekabījissa sakadāgāmissa yoca diṭṭheva dhamme arahāti vuttanti. Sopana chabbidho hoti. Idhapatvā idhaparinibbāyī, tattha patvā tattha parinibbāyī, idhapatvā tattha parinibbāyī, tattha patvā idha parinibbāyī, idhapatvā tatthanibbattitvā idha parinibbāyī. Tatthapatvā idhanibbattitvā tatthaparinibbāyīti. Tattha idha patvā idha parinibbāyīti idha manussabhave sakadāgāmimaggaṃ patvā idhamanussa bhaveyeva arahattamaggaṃ labhitvā parinibbāyanadhammo. Tattha patvā tattha parinibbāyīti tasmiṃdevaloke sakadāgāmimaggaṃ patvā tasmiṃ devalokeyeva arahattamaggaṃ labhitvā parinibbāyanadhammo. Nibbattitvāti paṭisandhiggahaṇavasena uppajjitvā. Yesaṃ pana imaṃ lokanti padassa imaṃ manussalokanti attho. Tesaṃ so pañcavidhoyeva vutto, na chaṭṭho puggalo.

Vibhāvaniyañca

‘‘Pañcasu sakadāgāmīsu pañcamakova idhādhippeto, so hi ito gantvā puna sakiṃ idha āgacchatī’’ti vuttaṃ.

Mahāparinibbāna suttaṭṭhakathāyaṃ pana mahāvagga saṃyuttaṭṭhakathā yañca sopi chaṭṭho puggalo sakiṃ āgamanaṭṭhena āgatoyeva. Yasmāca sabbaññubuddhāpi yāva uparimaggo nāgacchati. Tāva pathamaphalaṭṭhabhūtā sattakkhattu paramatāyaṃviya dutīyaphalaṭṭhabhūtā sakiṃ āgamanappakatiyaṃ saṇṭhitāyeva honti. Tasmā idha koci dutīyaphalaṭṭho sakiṃ āgamanaṭṭhena nippariyāyena sakadā gāmīnāma na nahotīti sabbopi so chabbidho puggalo idha nippariyāyena sakadāgāmiyevanāma hotīti daṭṭhabbo. Sakadā gāmissa maggo sakadāgāmimaggo. So hi sayaṃ janakabhūto sakadāgāmīnaṃ janetabbaṃ janetīti idha janetabba janakasambandhena visesana visesitabbatā ñāyāgatā eva hoti. Yathā tissamātā phussamātāti.

[57] Vibhāvaniyaṃ pana

Sāñāyāgatāeva nahoti. Payojanaṃ pana kiñci atthi. Payojanavasena aviruddhā hotīti iminā adhippāyenayaṃ vuttaṃ ‘‘kiñcāpi maggasamaṅgino tathāgamanāsambhavato phalaṭṭhoyeva sakadāgāmīnāma. Tassapana kāraṇabhūto purimuppanno maggo maggantarāvacchedanatthaṃ phalaṭṭhena visesetvā vuccati sakadāgāmimaggoti. Evaṃ anāgāmimaggo’’ti. Taṃ na yujjati.

Sakadāgāmimaggena sampayuttaṃ cittanti samāso.

59. Orabbhāgiyasaṃyojanānaṃ sabbaso samucchinnattā paṭisandhivasena puna imaṃ kāmalokaṃ na āgacchatīti anāgāmī. Ekantena brahmalokaparāyanoeva hotīti attho. Idañca kevalaṃ imassa maggassa ānubhāvavaseneva vuttaṃ. Uparimagga vipassanāya pana āgatāya so tasmiṃ ṭhāneyeva arahatta maggaparāyanopi hotiyeva. Anāgāmissa tatīyaphalaṭṭhassamaggo. Tena sampayuttaṃ cittanti viggaho.

60. Mahapphalakāritāguṇayogena pūjāvisesaṃ arahatīti arahā. Khīṇāsavo catutthaphalaṭṭho. Arahato bhāvo arahattaṃ, catutthaphalaṃ. Tassa maggo. Tena sampayuttacittanti nibbacanaṃ. Pisaddena pāḷiyaṃ vibhatte maggacittappabhede sampiṇḍeti. Tattha dhammasaṅgaṇiyaṃ tāva pathamamagge jhānanāmena vuttesu pañcasu vāresu pathame suddhikapaṭipadāvāredvinnaṃ catukkapañcakanayānaṃ vasena navacittāni honti. Tathā suddhikasuññatāya suññatappaṭipadāya suddhikappaṇihite appaṇihitappaṭipadāyacāti pañcasu vāresu dasannaṃ nayānaṃ vasena pañcacattālīsacittāni honti. Tathā maggasatipaṭṭhānādīhi ekūnavīsatiyā nāmehi vuttesu paccekaṃ pañcasu vāresūti vīsatiyā nāmehi vutte vārasate dvinnaṃ nayasatānaṃ vasena navacittasatāni honti. Puna catūhi adhipatīhi yojetvā vuttesu catūsu vārasatesu aṭṭhannaṃ nayasatānaṃ vasena tīṇi sahassāni chasatānica hontīti. Evaṃ pathamamagge naya sahassavasena cattāricittasahassāni pañcacitta satānica honti. Tathā sesamaggesupīti evaṃ catūsu maggesu catunnaṃ naya sahassānaṃ vasena aṭṭhārasa magga citta sahassāni honti. Saccasatipaṭṭhāna vibhaṅgesu pana vīsatinaya sahassānaṃ vasena navutimaggacittasahassāni. Maggavibhaṅge aṭṭhavīsatiyā naya sahassānaṃ vasena satasahassaṃ chabbīsatisahassāni ca maggacittāni hontīti. Aṭṭhakathāsupana nayabhedāeva vuttā. Nacitta bhedāti.

[58] Yaṃpana vibhāvaniyaṃ

Pisaddena saccavibhaṅge āgataṃ saṭṭhisahassabhedaṃ nayaṃ saṅgaṇhātīti vuttaṃ. Taṃ imasmiṃ kusalanigame na vattabbaṃ.

Sohi saṭṭhisahassabhedo nayo vipākaṭṭhāneeva aṭṭhakathāyaṃ āgatoti.

[59] Yañca tattha

Paṭipadābhedaṃ anāmasitvā kevalaṃ suññato appaṇihi toti dvidhā vibhattoti vuttaṃ. Taṃ nayujjati.

Pāḷiyañhi paṭipadābhedo ādimhiyeva āgatoti. Naca ādimhi suññato appaṇihitoti dvidhā vibhatto nirantaravāro atthīti.

[60] Yañca tattha

Suññato eko nayo, appaṇihito eko, paṭipadā visiṭṭhā suññatā cattāro, appaṇihitā cattāroti katvā dasanayā hontīti adhippāyena evaṃ jhāna nāmena dasadhā vibhattoti vuttaṃ. Taṃpi na yujjatiyeva.

Na hi suññatādayo idha nayānāma honti. Tesu pana eke kasmiṃ dve dve catukkapañcakanayāeva idha nayānāmāti. Etena tathā maggasatipaṭṭhāniccādikaṃpi sabbaṃ paṭikkhittaṃ hotīti. [Maggacittaṃ]

61. Phalacitte phalanti vipākabhūto aṭṭhaṅgika maggo. Sampayuttadhammasamūhovā. Sotāpattiyā adhigataṃ phalaṃ. Tena sampayuttaṃ, tatthavā pariyāpannaṃ cittanti sotāpatti phala cittaṃ. Esanayo dutīyatatīyesupi. Arahattañca taṃ phalañcāti arahattaphalaṃ. Tena sampayuttaṃ, tasmiṃvā pariyāpannaṃ cittanti nirutti.

62. Saṅgahagāthāyaṃ catumaggappabhedenāti catukkhattuṃ pattabbattā catubbidhānaṃ aṭṭhaṅgikamaggānaṃ pabhedena. Kasmāpana te catukkhattuṃ pattabbāti. Vuccate. Sotāpattimagge tāva saddhādīni indriyāni mudūni honti, tasmā so diṭṭhivicikicchāeva samucchindituṃ sakkoti. Aññepana kāmarāgabyāpādepi tanubhūtepi kātuṃ nasakkoti. Dutīyamagge tāni thokaṃ paṭūni honti. Tasmā so kāmarāgabyāpāde tanubhūte kātuṃ sakkoti. Samucchindituṃ pana nasakkohiyeva. Tatīyamagge tāni paṭutarāni honti. Tasmā so kāmarāgabyāpāde samucchindituṃ sakkoti. Rūpārūpa rāgamānuddhaccāvijjāyopana samucchindituṃ nasakkotiyeva. Catuttha maggepana tāni indriyāni paṭutamāni honti. Tasmā so tāca aññeca sabbepi pāpadhamme samucchindituṃ sakkoti. Evaṃ catukkhattuṃ pavattamānāeva pariniṭṭhitakiccattā te maggā catukkhattuṃ pattabbā hontīti. Kusalaṃ cittaṃ catumaggappabhedena catudhā mataṃ. Pākaṃpi tassa catubbidhassa kusalassa phalattā tathā catudhāmataṃ. Iti anuttaraṃ cittaṃ aṭṭhadhā matanti yojanā. Natthi attano uttaraṃ adhikaṃ etassāti anuttaraṃ.

63. Kasmā panettha kriyacittaṃnāmana gahitanti, kriyānuttarassa abhāvāti, kasmā panassa abhāvoti. Maggacittassa ekacittakkhaṇikattāti. Yadi hi taṃ lokiyakusalaṃviya nānākkhaṇesu pavatteyya. Tadā niranusayasantānepi pavattitvā kriyā nuttaraṃnāma siyāti. Kasmāpana taṃ ekacittakkhaṇikameva hotīti. Maggassa mahānubhāvattāti. Kathañca mahānubhāvoti. Vuccate. Ariyamaggohi nāma sakiṃ pavattamānoyeva attanā pahātabbe kilese puna anuppādadhammataṃ āpādetvā pajahati. Ayamassa eko ānubhāvo. Vipākañca kusalakriyajavanaṃviya javanakicca yuttaṃ yadā kadāci samāpajjanakkhamañca katvā attano anantarato paṭṭhāya janeti. Ayamassa dutīyo ānubhāvo. Tasmā tassa kilesappahānatthāyapi puna uppādetabbakiccaṃnāma natthi. Tathā samāpatti atthāyapīti. Sacepi hi koci ahaṃ phalaṃ samāpajjituṃ na icchāmi. Pubbe laddhaṃ maggameva samāpajjissāmīti parikammaṃ kareyya. Tadā pubbe sakiṃ uppajjitvā niruddhamaggacetanānubhāvena phalacittameva pavatteyya. Na maggacittaṃ. Kasmā, appaṭibāhi yānubhāvattā maggassa. Ayañhi maggānubhāvonāma kenaci chandena vā vasenavā ajjhāsayenavā parikammenavā paṭibāhituṃ asakkuṇeyyoyeva hotīti.

64.Dvādasākusalānevantiādi sabbesaṃ catubbhūmaka cittānaṃ jātivasena saṅgaho. Evaṃ iminā vuttappakārena akusa lāni dvādasevahonti. Kusalāni ekavīsatieva. Vipākānichattiṃ seva. Kriyacittāni vīsatievāti ṭīkāyaṃ yojīyati. Kecipana kusalānaṃ vipākānañca uparivaḍḍhamānattāevasaddaṃ ādiantapadesveva yojesuṃ. Catupaññāsadhātiādi bhūmivasena saṅgaho. Kāmepariyā pannāni cittāni catupaññāsadhā īraye katheyya. Rūpe pannarasa. Arūpe dvādasa. Tathā anuttare pariyāpannāni cittāni aṭṭhadhā īrayeti yojanā. Etthaca anuttareti lokuttara bhūmiyaṃ. Sā pana duvidhā saṅkhatabhūmi, asaṅkhatabhūmīti. Saṅkhatāpi catubbidhā. Yathāha –

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti pathamāya bhūmiyā pattiyā.La. Dutīyāya.La. Tatīyāya.La. Catutthāya bhūmiyā pattiyāti.

Tattha bhūmīti sāmaññaphalaṃ adhippetanti vuttaṃ. Pathamamaggaphalayu gaḷaṃvā pathamabhūmi.La. Catuttha maggaphala yugaḷaṃ catutthabhūmīti evaṃpi yujjatiyeva. Atthatopana rāgattayapariggahavimuttiyā tebhūmakadhammesu apariyāpannatā saṅkhātena avatthā visesena yutto dhammaviseso. Soca kilesappahāna visesena catubbidho jātoti.

[61] Vibhāvaniyaṃ pana

Itarabhūmiyoviya lokuttarabhūmināma visuṃ natthi. Nava vidhadhammasamūhoeva tesaṃ bhūmipariyāyoti katvā yaṃ vuttaṃ. ‘‘Katthaci apariyāpannāni navavidhalokuttara dhammasamūhekadesabhūtāni rukkhe sākhā tyādīsu viya anuttare cittānīti vuttānī’’ti. Taṃ nayujjati.

Duvidhāhi bhūmi avatthābhūmi, okāsabhūmīti. Tattha avatthā bhūmieva nippariyāyabhūmi. Na itarā. Sā hi okāsabhūmināma dhammānaṃ taṃ taṃ avatthāvisesavaseneva siddhāti. Taṃ taṃ avatthā visesotica heṭṭhā vuttanayena kāmāvacaratādi avatthā viseso daṭṭhabbo. Apica ekattiṃsabhūmiyopi kusalākusaladhammānaṃ hīnapaṇītaoḷārikasukhumatā saṅkhātehi avatthāvisesehieva sijjhantīti.

65. Evaṃ catubbhūmaka cittāni saṅkhepato niddisitvā idāni puna vitthārato niddisanto itthantiādigāthamāha. Tatrāyaṃ yojanā. Athavāpana itthaṃ yathāvuttappakārena ekunanavutippabhedaṃ mānasaṃ cittaṃ ekavīsasataṃ katvā vicakkhaṇā paṇḍitā vibhajantīti.

[62] Ṭīkāsu pana

Gāthāya pubbaddhaṃ purimagāthānaṃ nigamanaṃ katvā aparaddhameva ārabbhantaraṃ katvā yojenti. Taṃ kathamekūna navutividhaṃ cittaṃ ekavīsasataṃ hotīti iminā nasametīti.

Idāni taṃ ekavīsasatavibhāgaṃ dassento kathaṃ.La. Hotīti pucchitvā vitakkavicārapīti sukhekaggatā sahitantiādimāha. Tattha pathamajjhāna sotāpattimaggacittanti ettha pañcaṅgikena pathamajjhānena yutto sotāpattimaggo pathamajjhānasotāpattimaggo. Tena sampayuttaṃ cittanti samāso.

[63] Ṭīkāsu pana

‘‘Pathamajjhānañca taṃ sotāpattimaggacittañcā’’ti yojenti. Taṃ na yuttaṃ.

Na hi jhānaṃ cittaṃ hoti. Naca cittaṃ jhānaṃ. Aññañhi jhānaṃ, aññaṃ cittanti.

[64] Yañca vibhāvaniyaṃ

‘‘Jhānaṅgavasena pathamajjhāna sadisattā pathamajjhānañcā’’ti vuttaṃ. Tampi na yuttaṃ.

Na hi pañcaṅgikaṃ lokuttarajjhānaṃ pathamajjhānasadisaṭṭhena pathamajjhānasaññaṃ labhatīti sakkā vattuṃ. Tañhi sayameva attano pañcaṅgikabhāvena nippariyāyato pathamajjhānaṃnāma hotīti. Idañhi jhānaṃnāma lokiyaṃvā hotu lokuttaraṃvā. Yaṃ pañcaṅgikaṃ hoti. Taṃ sayameva pathamajjhānanti siddhaṃ. Yaṃ caturaṅgikaṃ. Tiyaṅgikaṃ. Duvaṅgikaṃ. Puna duvaṅgikaṃ. Taṃ sayameva pañcamajjhānanti siddhanti. Lokuttarevā dutīyādibhāvassa uppattikkamavasena asiddhattā evaṃ vuttanti daṭṭhabbaṃ.

[65] Yañca tattha

Sadisabhāveneva lokuttare tesaṃ pañcaṅgikādīnaṃ jhāna vohārasiddhatādīpanatthaṃ. ‘‘Pādakajjhāna sammasitajjhāna puggalajjhāsayesu hi aññataravasena taṃ taṃ jhānasadisattā vitakkādiaṅgapātubhāvena cattāropi maggā pathamajjhānādi vohāraṃ labhantā paccekaṃ pañcadhā vibhajantī’’ti vuttaṃ. Tampi nayujjatiyeva.

Na hi maggā pathamajjhānādi vohāraṃ labhanti. Añño hi maggo, aññaṃ jhānanti. Apica, yadi upanijjhāyanaṭṭhena paccanīkajjhāpanaṭṭhenaca jhānaṃnāma siyā. Tadā lokuttarajjhānānieva sātisayato jhānānināma siyuṃ. Na itarāni. Tāni hi kasiṇādinimittamattaṃ upecca nijjhāyanti. Paccanīkadhammeca vikkhambhanamattena jhāpenti. Lokuttarāniyevapana atigambhīraṃ abhiduddasaṃ nibbānaṃ upecca nijjhāyanti. Paccanīkadhammeca samūle sānusaye sabbaso samucchindanavasena jhāpentīti. Etthaca appanājhānānaṃ pañcaṅgikabhāvonāma pakatiyā eva siddho hotīti na pathamajjhānikesu maggaphalesu pādakajjhā nādinā paccayavisesena kiccaṃ atthi. Caturaṅgikādi bhāvo pana tena paccayavisesena vinā na sijjhati. Asatihi tasmiṃ sabbaṃpi jhānaṃ pañcaṅgikameva bhavissatīti. Tattha yathā lokiyajjhānesu ādikammikakāle tassa tassa dutīyādikassa jhānassa upacārabhūtā bhāvanā sayaṃ vitakkādiyuttā samānāpi vitakkādīsu ādīnavadassanaññāṇenaceva idāni avitakkaṃ jhānaṃ uppādessāmi, idāni avicāraṃ jhānaṃ uppādessāmīti evamādinā pavattena ajjhāsaya visesenaca yuttattā kāci vitakkavirāgabhāvanānāma hoti. Kāci vicāra virāgabhāvanā nāma. Kāci pītivirāgabhāvanā nāma. Kāci sukhavirāgabhāvanānāma. Kācī rūpavirāgabhāvanānāma. Asaññigāmīnaṃ pana saññāvirāgabhāvanānāma hoti. Sā attano attano jhānaṃ avitakkaṃvā avicāraṃvā appītikaṃvā upekkhāsaha gataṃvā kātuṃ sakkoti. Jhānesu vasībhūtakālepana ādīnavadassanaññāṇena vinā kevalaṃ ajjhāsayamattena yaṃyaṃ jhānaṃ icchati. Taṃ taṃ jhānaṃ samāpajjatiyeva. Evamevaṃ idhapi tassa tassa maggassa upacārabhūtā vuṭṭhānagāmini vipassanāsaṅkhātā bhāvanā sayaṃ vitakkādiyuttā samānāpi nānāsattiyuttā hoti. Kāci vitakkavirāgabhāvanānāma. Kāci vitakkavicāravirāgabhāvanā nāma. Kāci vitakkavicārapīti virāgabhāvanānāma. Kāci vitakkavi cārapītisukhavirāgabhāvanānāma. Tattha yā vitakkaṃ virājetuṃ atikkāmetuṃ sakkoti. Sā vitakkavirāgabhāvanānāma. Esa nayo sesāsupīti.

66. Kassapana balena sā vipassanā nānāsatti yuttā hotīti. Vuccate, pādakajjhānabalenāti eko theravādo. Sammasitajjhāna balenāti eko. Puggalajjhāsaya balenāti eko. Tattha yaṃ yaṃ jhānaṃ tassā vipassanāya pādakatthāya āsanne samāpajjīyati. Taṃtaṃ pādakajjhānaṃnāma. Taṃce pathamajjhānaṃ hoti. Vipassanā pākatikāeva. Sace dutīyajjhānaṃ hoti. Vipassanā vitakkavirāgasattiyuttā hoti. Magge avitakkaṃ jhānaṃ niyāmetuṃ sakkoti. Esanayo sesesupi pādakajjhānesūti ayaṃ pādakavādo. Pādakajjhāne sati taṃsadisameva magge jhānaṃ hoti. Asatipana magge pathamajjhānameva hoti. Sammasi tajjhānaṃvā puggalajjhāsayovā magge jhānaṅgaṃ niyametuṃ nasakkotīti adhippāyoti. Pādakajjhāne sati taṃvā aññaṃvā yaṃyaṃ jhānaṃ sammasīyati. Taṃce pathamajjhānaṃ hoti. Vipassanā pākati kāeva. Sace dutīyajjhānaṃ hoti. Vipassanā vitakkavirāgasatti yuttā hoti. Magge avitakkaṃ jhānaṃ niyāmetuṃ sakkoti. Esanayo sesesupi sammasitajjhānesūti ayaṃ sammasitavādo. Vipassanāya ārammaṇabhāvena saha caritattā sammasitajjhānameva pādakajjhānato ajjhāsayatoca balavataranti adhippāyoti.

Vibhāvaniyaṃ pana

Vipassanāpādakaṃ kiñcijhānaṃ natthīti imasmiṃ vāde vuttaṃ. Taṃ aṭṭhakathāya na sameti.

Pādakajjhāne sati taṃvā aññaṃvā magge yaṃyaṃjhānaṃ icchati. Taṃtaṃ jhānaṃ ijjhati. Vipassanāpi icchānurūpaṃ vitakkavirāgādibhāvaṃ pattā hotīti puggalajjhāsayavādo. Yathā lokiyajjhānesu āsanne vuṭṭhitajjhānaṃ uparijjhānupacāra bhāvanāya upatthambhakamattaṃ hoti. Na pana uparijjhāne jhānaṃ attasadisaṃ kātuṃ sakkoti. Ajjhāsayoeva uparijjhāne jhānaṅgaṃ niyāmeti. Evamevaṃ idhapi pādakajjhānaṃ vipassanāya tikkha visadabhāvatthāya balavupanissa yo hoti. Ajjhāsayoeva vipassanaṃ vitakkavirāgādibhāvaṃ pāpetvā magge jhānaṅgaṃ niyāmetīti adhippāyoti. Yo panettha vuṭṭhānagāminivipassanāeva magge jhānaṅgaṃ niyāmetīti mahāṭṭhakathā vādo. Tatthapi puggalajjhāsayavisesabalena vitakkavirāgādisatti visesayuttā vuṭṭhānagāmini vipassanāevāti attho veditabbo. Kāmañcettha aṭṭhasāliniyaṃ imesaṃ tiṇṇaṃ theravādānaṃ aññamaññaṃ avirodho vuttoviya dissati. Imepana vādā aññamaññaṃ saṃsanditvā pavattā nahonti. Paccekaṃ sabbaṃ lokuttarajjhānaṃ paripuṇṇaṃ katvā pavattā. Tasmā nasakkā tesaṃ aññamaññaṃ virodho pariharitunti. Etthaca jhānalābhīnaṃ vipassanākamme pādakajjhānasamā pajjanaṃnāma bhagavatāeva suṭṭhuvihitaṃ. Vuttañhetaṃ cūḷasuññatasutte –

Idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi pathamaṃ jhānaṃ upasampajja viharati. Dutīyaṃ jhānaṃ. Tatīyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. So ajjhattaṃ suññataṃ manasikaroti. Tassaceajjhattaṃsuññatāya cittaṃ napakkhandati. Napasīdati. Tena bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ santhape tabbaṃ, sannisādetabbaṃ, ekodi kātabbaṃ, samādahātabbantiādi.

Tattha suññataṃ manasikarotīti vipassanākammaṃ vuttaṃ. Tasmiṃyeva purimasmiṃ samādhinimitteti pādakajjhānasamādhi nimitte. Navanipāteca –

Pathamaṃ pāhaṃ bhikkhavejhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.La. Nevasaññānāsaññāyatanaṃ pāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti vuttaṃ.

67. Imesupana tīsuvādesu puggalajjhāsayavādo balavataroviya khāyati. Lokiyajjhānesupi hi pādakajjhānaṃnāma icchitabbameva. Tañca uparijjhānassa upacārabhāvanāya tikkhavisada bhāvatthāyaeva hoti. Ajjhāsayoevapana upacāra bhāvanāya vitakkavirāgādibhāvaṃ sādheti. Upacārabhāvanāeva uparijjhāne jhānaṅgaṃ niyāmeti. Evamevaṃ idhapi pādakajjhānabalena tikkhavisada bhāvapattā vuṭṭhānagāmini vipassanāeva ajjhāsayavisesabalena vitakkavirāgādisattivisesayuttā hutvā magge nānājhānāni sādheti. Asati pana ajjhāsayavisese taṃtaṃ pādakajjhānānurūpaṃ ajjhāsayasāmaññaṃsaṇṭhāti. Tasmā ajjhāsayavisese asati pādakajjhānameva pamāṇaṃ hoti. Satipana tasmiṃ soeva pamāṇanti yuttaṃ. Icchi ticchita lokiyajjhāna samāpajjana sadisañhi sabbajjhānesu ciṇṇavasībhūtānaṃ maggesu icchitajjhāna nibbattananti. Yo panettha pādakajjhānādivasena pavatto viseso. So sabbopi vipassanā visesatthāya eva hoti. Vipassanā visesoeva magge jhānaṅgaṃ niyāmetīti katvā aṭṭhasāliniyaṃ visuddhi maggeca vipassanāva pamāṇaṃ katvāvuttā. So sabbopi viseso pādakajjhānena vinā nasijjhatīti katvā maggavibhaṅgamaggasaṃyuttaṭṭha kathāsu pādakajjhānaṃ eva pamāṇaṃ katvā vuttanti veditabbaṃ. Yasmā pana pāḷiyaṃ –

Idha gahapati bhikkhu vivicceva kāmehi. La. Pathamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati. Idaṃpi kho pathamajjhānaṃ abhisaṅkhataṃ abhisañcehayitaṃ yaṃkhopana kiñci abhisaṅkhataṃ abhisañcetayitaṃ. Tadaniccaṃ. Taṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. La. Dutīyaṃ jhānaṃ, tatīyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettā cetovimuttiṃ. Karuṇā, muditā, upekkhāceto vimuttiṃ, ākāsānañcā yatanaṃ.La. Ākiñcaññā yatanaṃ upasampajja viharati. So iti paṭisañcikkhati. Ayaṃpikho ākiñcaññā yatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ khopana kiñci abhisaṅkhataṃ.La. Khayaṃ pāpuṇātīti.

Evaṃekādasanipāte –

Idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ pathamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato anattato samanupassati. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokāti.

Ādinā mālukyaputtasutta anupadasuttādīsuca anekesu suttantesu aṭṭhasu samāpattīsu ekekāya samāpattiyā vuṭṭhāya vuṭṭhitasamāpattidhammasammasanameva āgataṃ. Napana aññajjhāna sammasanaṃ. Tasmā satipi yogīnaṃ icchāvasena pādakajjhānato aññajjhānasammasane pādakajjhānameva pamāṇanti sakkā viññātunti. Ettāvatā sammasitavādo sabbadubbaloti siddho hotīti. Yepana aṭṭhasamāpattilābhinopi jhānaṃ pādakaṃ akatvāva maggaṃ uppādenti. Pathamajjhānamevavā pādakaṃ katvā ajjhāsayavisesaṃ akatvā maggaṃ uppādenti. Pathamajjhānamattalābhinovā hutvā tameva pādakaṃ katvā maggaṃ uppādenti. Yeca sukkhavipassakā hutvā maggaṃ uppādenti. Tesaṃ pathamajjhānikova maggo hotīti veditabbo. Apica ye pakatiyāva aṭṭhasu samāpattīsu ciṇṇavasībhūtā honti. Te vināpi āsannapādakena yaṃyaṃjhānaṃ icchanti. Taṃtaṃ jhānaṃ tesaṃ maggesu nasamijjhatīti navattabbaṃ.

66.[66] Yaṃpana vibhāvaniyaṃ

‘‘Sacepana puggalassa tathāvidho ajjhāsayo natthi. Heṭṭhimaheṭṭhimajjhānato vuṭṭhāya uparuparijjhānadhamme sammasitvā uppāditamaggo pādakajjhānaṃ anapekkhitvā sammasitajjhānasadiso hotīti vuttaṃ. Taṃ vicāretabbaṃ.

Na hi ārammaṇamattabhūtaṃ sammasitajjhānaṃ uparimaṃpi samānaṃ āsanne vuṭṭhitajjhānato balavataraṃ bhavituṃ arahati. Āsanne vuṭṭhitasseva cittasantānaṃ visesetuṃ samatthabhāvato. Tato yevahi so sammasitavādo sabbaaṭṭhakathāsu kecivādapakkhe eva thapitoti. Nanu puggalajjhāsayavādopi tathāthapitoevāti. Saccaṃ, sopana lokiyajjhānānaṃ uppattividhānena saha saṃsandikattā yuttataroeva hotīti.

[67] Etena yaṃ tattha vuttaṃ.

‘‘Uparuparijjhānato pana vuṭṭhāya heṭṭhima heṭṭhimajjhāna dhamme sammasitvā uppāditamaggo sammasitajjhānaṃ anapekkhitvā pāda kajjhānasadiso hoti. Heṭṭhimaheṭṭhimajjhānatohi uparu parijjhānaṃ balavatara’’nti. Taṃpi paṭikkhittaṃ hoti.

Na hi pādakajjhānaṃ uparima bhūtattāyeva balavataraṃ hoti. Pādakabhūtattāyeva pana balavataraṃ hotīti.

[68] Yañca tattha

Magge vedanāniyamopana pādakajjhānādīnaṃ vasena nasiddho. Aññathā vipassanā yāyakāyacivedanāya yuttā hutvā tehi niyamitāya ekekāya maggavedanāya saddhiṃ ghaṭi yeyyāti iminā adhippāyena ‘‘vedanāniyamopana sabbatthapi vuṭṭhānagāmini vipassanāniyamena hotī’’ti vuttaṃ. Tampi na yujjati.

Pādakajjhānādīnaṃ vaseneva vipassanāya saha vedanāniyamassa siddhattā. Tathāhi taṃtaṃ pādakajjhānato vuṭṭhāya vipassantassa vipassanā ādito kadāci somanassasahagatāvā hoti. Kadāci upekkhāsahagatāvā. Maggavuṭṭhānakālepana yadipādakajjhānaṃ somanassajjhānaṃ hoti. Vipassanā ekantena somassasaha gatāva hutvā maggena saddhiṃ ghaṭiyatīti. Vuttañhetaṃ saḷāyatana vibhaṅgasutte –

Tatra bhikkhave yā cha nekkhammassitā upekkhā. Tā nissāya tā āgamma yāni cha nekkhammassitāni somanassāni. Tāni pajahatha. Tāni samatikkamatha. Evametesaṃ pahānaṃ hoti. Evametesaṃ samatikkamo hotīti.

Aṭṭhakathāyañca aṭṭhasu samāpattīsu pathamādinica tīṇijhānāni suddhasaṅkhāreca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāga vipassanā somanassasahagatā vā hoti. Upekkhāsaha gatāvāvuṭṭhānagāminīpana somanassasahagatāva hoti. Catutthajjhānādīni pādakānikatvā vipassanaṃ āraddhānaṃ pañcannaṃ bhikkhūnaṃ pubbabhāgavipassanā purima sadisāva. Vuṭṭhānagāminīpana upekkhāsahagatāva hoti. Idaṃ sandhāyayā chanekkhammassitā.La. Pajahathāti vuttaṃ. Ajjhāsayavisesena saha maggavuṭṭhānepi esevanayo. Balavavipassanākāle hi vipassanāratināma suṭṭhu paṇītatarā hoti. Sakalasarīraṃ pharamānā ajjhottharamānā pavattati. Yathāha –

Suññāgāre paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammadhammaṃ vipassatoti.

Tasmā tadā pādakajjhānavisesenavā ajjhāsayavisesena vā vinā vipassanā upekkhāsahagatā na hoti. Ekantena somanassasahagatāva hotīti. Etthapana sabbajjhānesu vasībhūtassa yaṃkiñci ekaṃ jhānaṃ pādakaṃ katvā taṃ pā aññaṃvā maggeyaṃyaṃ jhānaṃ icchati. Maggavuṭṭhānakāle ajjhāsayabalena taṃtaṃjhānānurūpaṃ vipassanāyaca maggeca vedanā pariṇāmo veditabbo. Napana vedanāniyāmonāma visuṃ vattabboti.

67.Saṅgahagāthāyaṃ anuttaraṃ aṭṭhavidhaṃ cittaṃ jhānaṅgayogabhedena ekekaṃ pañcadhā katvā cattālīsavidhanti ca vuccatīti yojanā. Idāni sabbāni mahaggatā nuttaracittāni pañcavidhe jhāna koṭṭhāse saṅgahetvā dassetuṃ yathāca rūpāvacarantiādimāha. Yathā rūpāvacaraṃ cittaṃ pathamādijjhānabhede gayhati. Jhāna bhedasiddhe pathamajjhānikacittādike pañcavidhe cittabhede saṅgayhati, tathā anuttarañca cittaṃ pathamādijjhānabhede saṅgayhati. Āruppañcacittaṃ upakkhekaggatā saṅkhātena pañcamajjhānena yuttattā pañcame jhāne pañcamajjhānikacittabhede saṅgayhati. Tasmā ekekaṃ patamādikaṃ pathamajjhānikacittādikaṃ jhānaṃ jhānacittaṃ ekādasa vidhaṃ hoti. Antetu antimabhūte pañcamajjhānikacittabhedepana jhānaṃ cittaṃ tevīsatividhaṃ bhaveti yojanā. Etthaca jhānasaddena taṃsampayuttaṃ cittameva vuccati. Na hi jhānaṃ ekādasavidhaṃvā tevīsatividhaṃvā hotīti.

[69] Yaṃpana vibhāvaniyaṃ

‘‘Rūpāvacaracittaṃ pathamajjhānantiādinā vuccatītica āruppañcāpi pañcamajjhānavohāraṃ labhatī’’ti ca vuttaṃ. Taṃ na yujjati.

Na hi cittaṃ pathamajjhānaṃ hoti. Naca pañcamajjhānavohāraṃ labhatīti.

[70] Yāca imissāgāthāyaṃ aparāpi yojanā vuttā. Sāpi na yuttāeva.

Tathā saddassa pathamādijjhānabhedeti padassa purato paṭhitattāti. Evaṃ yathā vibhajitabbe ekadese vibhatte sabbaṃ ekūnanavutividhaṃ cittaṃ ekavīsasataṃ katvā vibhattaṃnāma hoti. Tathā vibhajitvā idāni taṃsaṅgahaṃ dassento antimagāthamāha. Puññaṃ sattatiṃsavidhaṃ hoti. Tathā pākaṃ dvipaññāsavidhaṃ hoti. Iti ekūnanavutividhāni cittāni ekavīsasataṃ katvā budhā paṇḍitā āhu kathesuṃ. Kathentivā vibhajanti vicakkhaṇāti vuttaṃ hotīti.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya cittasaṅgahassa

Paramatthadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app