LỚP KINH PHÁP CÚ DHAMMAPADA PALI – CÂU 2: MATTHAKUNDALIVATTHU – SƯ THIỆN HẢO

 

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

 

2. = Maṭṭhakuṇḍalīvatthu

2.
“Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
Manasā ce pasannena, bhāsati vā karoti vā;
Tato naṃ sukhamanveti, chāyāva anapāyinī.”

Văn xuôi: Các pháp có tâm ý dẫn đầu, có tâm ý là chủ đạo, được tạo bởi tâm ý. Nếu nói hay làm với tâm ý thanh khiết, thì an lạc (sẽ) theo sau người ấy ngay sau đó, như bóng không rời khỏi (hình).

Kệ ngôn:

Ý dẫn đầu các pháp
Ý làm chủ, ý tạo
Nếu nói hay hành động
Với tâm ý thanh khiết
Từ đó, lạc theo người
Như bóng không rời (hình).

Ngữ vựng:

  • pasanna (qkpt của pasīdati): trong sạch, sáng sủa, thanh khiết
  • sukha (trut): sự hạnh phúc/an lạc
  • chāyā (nut): bóng, bóng mát/hình
  • anapāyinī = na (bbt) không + apāyin (tt) đi khỏi, biến mất 

Tattha kiñcāpi manoti avisesena sabbampi catubhūmikacittaṃ vuccati, imasmiṃ pana pade niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ aṭṭhavidhaṃ kāmāvacarakusalacittaṃ labbhati. Vatthuvasena panāhariyamānaṃ tatopi somanassasahagataṃ ñāṇasampayuttacittameva labbhati. Pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. Dhammāti vedanādayo tayo khandhā. Ete hi uppādapaccayaṭṭhena somanassasampayuttamano pubbaṅgamo etesanti manopubbaṅgamā nāma. Yathā hi bahūsu ekato hutvā mahābhikkhusaṅghassa cīvaradānādīni vā uḷārapūjādhammassavanādīni vā mālāgandhasakkārakaraṇādīni vā puññāni karontesu “ko etesaṃ pubbaṅgamo”ti vutte yo tesaṃ paccayo hoti, yaṃ nissāya te tāni puññāni karonti, so tisso vā phusso vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anuppajjantesupi uppajjatiyeva. Evaṃ adhipativasena pana mano seṭṭho etesanti manoseṭṭhā. Yathā hi gaṇādīnaṃ adhipati puriso gaṇaseṭṭho seṇiseṭṭhoti vuccati, tathā tesampi manova seṭṭho. Yathā pana suvaṇṇādīhi nipphāditāni bhaṇḍāni suvaṇṇamayādīni nāma honti, tathā etepi manato nipphannattā manomayā nāma.

Pasannenāti anabhijjhādīhi guṇehi pasannena. Bhāsati vā karoti vāti evarūpena manena bhāsanto catubbidhaṃ vacīsucaritameva bhāsati, karonto tividhaṃ kāyasucaritameva karoti, abhāsanto akaronto tāya anabhijjhādīhi pasannamānasatāya tividhaṃ manosucaritaṃ pūreti. Evamassa dasa kusalakammapathā pāripūriṃ gacchanti.

Tato naṃ sukhamanvetīti tato tividhasucaritato naṃ puggalaṃ sukha manveti. Idha tebhūmikampi kusalaṃ adhippetaṃ, tasmā tebhūmikasucaritānubhāvena sugatibhave nibbattaṃ puggalaṃ, duggatiyaṃ vā sukhānubhavanaṭṭhāne ṭhitaṃ kāyavatthukampi itaravatthukampi avatthukampīti kāyikacetasikaṃ vipākasukhaṃ anugacchati, na vijahatīti attho veditabbo. Yathā kiṃ? Chāyāva anapāyinīti yathā hi chāyā nāma sarīrappaṭibaddhā sarīre gacchante gacchati, tiṭṭhante tiṭṭhati , nisīdante nisīdati, na sakkoti, “saṇhena vā pharusena vā nivattāhī”ti vatvā vā pothetvā vā nivattāpetuṃ. Kasmā? Sarīrappaṭibaddhattā. Evameva imesaṃ dasannaṃ kusalakammapathānaṃ āciṇṇasamāciṇṇakusalamūlikaṃ kāmāvacarādibhedaṃ kāyikacetasikasukhaṃ gatagataṭṭhāne anapāyinī chāyā viya hutvā na vijahatīti.

Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app