8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

390.Kāraṇappadhānāti ‘‘anuppannapāpakānuppādādiatthā’’ti gahitā tatheva te hontīti taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathādhippetatthassa anuppannapāpakānuppādādino kāraṇabhūtā, padhānakāraṇabhūtāti attho. Sammāsaddassa upāyayonisoatthadīpakataṃ sandhāya ‘‘upāyappadhānā yonisopadhānā’’ti vuttaṃ. Paṭipannakoti bhāvanamanuyutto. Bhusaṃ yogo payogo, payogova parakkamo payogaparakkamo. Etānīti ‘‘vāyamatī’’tiādīni ‘‘āsevamāno vāyamatī’’tiādinā yojetabbāni.

Anuppannāti avattabbataṃ āpannānanti bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamugghātituppannānaṃ.

391.Dhammacchandoti taṇhādiṭṭhivīriyacchandā viya na añño dhammo, atha kho chandaniyasabhāvo evāti dassento āha ‘‘sabhāvacchando’’ti. Tattha ‘‘yo kāmesu kāmacchando’’tiādīsu (dha. sa. 1103) taṇhā chandoti vuttāti veditabbo, ‘‘sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā’’ti (dī. ni. 2.366) ettha diṭṭhi, pamādaniddese ‘‘nikkhittachandatā nikkhittadhuratā’’ti vīriyanti vaṇṇeti.

394.Vāyamativīriyaṃ ārabhatīti padadvayassapi niddeso vīriyaniddesoyevāti adhippāyenāha ‘‘vīriyaniddese’’ti.

406.Sabbapubbabhāgeti sabbamaggānaṃ pubbabhāge. Purimasminti ‘‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’’nti etthāpi ‘‘samathavipassanāva gahetabbā’’ti vuttaṃ aṭṭhakathāyaṃ, taṃ pana maggānuppannatāya bhāvato anuppajjamāne ca tasmiṃ vaṭṭānatthasaṃvattanato na yuttanti paṭikkhipati.

Mahantaṃgāravaṃ hoti, tasmā ‘‘saṅghagāravena yathāruci vindituṃ na sakkā’’ti saṅghena saha na nikkhami. Atimandāni noti nanu atimandānīti attho. Santasamāpattito aññaṃ santhambhanakāraṇaṃ balavaṃ natthīti ‘‘tato parihīnā santhambhituṃ na sakkontī’’ti āha. Na hi mahārajjumhi chinne suttatantū sandhāretuṃ sakkontīti. Samathe vatthuṃ dassetvā tena samānagatikā vipassanā cāti iminā adhippāyenāha ‘‘evaṃ uppannā samathavipassanā…pe… saṃvattantī’’ti.

Tattha anuppannānanti ettha tattha duvidhāya sammappadhānakathāya, tattha vā pāḷiyaṃ ‘‘anuppannāna’’nti etassa ayaṃ vinicchayoti adhippāyo. Eteyevāti anamatagge saṃsāre uppannāyeva.

Cuddasa mahāvattāni khandhake vuttāni āgantukaāvāsikagamikaanumodana bhattagga piṇḍacārika āraññika senāsana jantāgharavaccakuṭi ācariyaupajjhāyasaddhivihārikaantevāsikavattāni cuddasa. Tato aññāni pana kadāci tajjanīyakammakatādikāle pārivāsikādikāle ca caritabbāni dvāsīti khuddakavattānīti kathitāni daṭṭhabbāni. Na hi tāni sabbāsu avatthāsu caritabbāni, tasmā mahāvatte agaṇitāni. Tattha ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmī’’ti ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 76) vuttāni pakatatte caritabbavattāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādīni (cūḷava. 82) pakatatte caritabbehi anaññattā visuṃ visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇetabbāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 75) idaṃ abhivādanādīnaṃ assādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti honti. Etesveva kānici tajjanīyakammakatādivattāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsītivattanti daṭṭhabbaṃ.

Idha vipākānubhavanavasena tadārammaṇaṃ, avipakkavipākassa sabbathā avigatattā bhavitvā vigatamattavasena kammañca ‘‘bhutvā vigatuppanna’’nti vuttaṃ, na aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1) viya rajjanādivasena anubhutvāpagataṃ javanaṃ, uppajjitvā niruddhatāvasena bhūtāpagatasaṅkhātaṃ sesasaṅkhatañca ‘‘bhūtāpagatuppanna’’nti, tasmā idha okāsakatuppannaṃ vipākameva vadati, na tattha viya kammampīti. Anusayitakilesāti appahīnā maggena pahātabbā adhippetā. Tenāha ‘‘atītā vā…pe… na vattabbā’’ti. Tesañhi ambataruṇopamāya vattamānāditā na vattabbāti.

Āhatakhīrarukkho viya nimittaggāhavasena adhigataṃ ārammaṇaṃ, anāhatakhīrarukkho viya avikkhambhitatāya antogadhakilesaṃ ārammaṇaṃ daṭṭhabbaṃ, nimittaggāhakāvikkhambhitakilesā vā puggalā āhatānāhatakhīrarukkhasadisā. Purimanayenevāti avikkhambhituppanne viya ‘‘imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā asamugghāṭitattā’’ti yojetvā vitthāretabbaṃ.

Pāḷiyanti paṭisambhidāpāḷiyaṃ (paṭi. ma. 3.21). Maggena pahīnakilesānameva tidhā navattabbataṃ apākaṭaṃ pākaṭaṃ kātuṃ ajātaphalarukkho ābhato, atītādīnaṃ appahīnatādassanatthampi ‘‘jātaphalarukkhena dīpetabba’’nti āha. Tattha yathā acchinne rukkhe nibbattirahāni phalāni chinne anuppajjamānāni na kadāci sasabhāvāni ahesuṃ honti bhavissanti cāti atītādibhāvena na vattabbāni, evaṃ maggena pahīnakilesā ca daṭṭhabbā. Yathā ca chede asati phalāni uppajjissanti, sati ca nuppajjissantīti chedassa sātthakatā, evaṃ maggabhāvanāya ca sātthakatā yojetabbā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

427. Pañhapucchake yaṃ vuttaṃ ‘‘vīriyajeṭṭhikāya pana aññassa vīriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti vā’’ti, ettha ‘‘maggādhipatīnī’’ti na vattabbatāya eva aññassa vīriyassa abhāvo kāraṇanti daṭṭhabbaṃ. Chandassa pana cittassa vā namaggabhūtassa adhipatino tadā abhāvā ‘‘na maggādhipatīnī’’ti na vattabbānīti vuttaṃ. Chandacittānaṃ viya namaggabhūtassa aññassa vīriyādhipatino abhāvāti vā adhippāyo. Sammappadhānānaṃ tadā maggasaṅkhātaadhipatibhāvato vā ‘‘na maggādhipatīnī’’ti navattabbatā vuttāti veditabbā.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app