3. Dhātuvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

172. Yadipi dhātusaṃyuttādīsu ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi, katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manoviññāṇadhātū’’tiādinā (saṃ. ni. 2.85) aṭṭhārasa dhātuyo āgatā, tā pana abhidhamme ca āgatāti sādhāraṇattā aggahetvā suttantesveva āgate tayo dhātuchakke gahetvā suttantabhājanīyaṃ vibhattanti veditabbaṃ. Sabbā dhātuyoti aṭṭhārasapi. Suññe sabhāvamatte niruḷho dhātu-saddo daṭṭhabbo. Asamphuṭṭhadhātūti catūhi mahābhūtehi abyāpitabhāvoti attho.

173.Pathavīdhātudvayanti aṭṭhakathāyaṃ paduddhāro kato, pāḷiyaṃ pana ‘‘dveya’’nti āgacchati, attho pana yathāvuttova. Dvayanti pana pāṭhe sati ayampi attho sambhavati. Dve avayavā etassāti dvayaṃ, pathavīdhātūnaṃ dvayaṃ pathavīdhātudvayaṃ, dvinnaṃ pathavīdhātūnaṃ samudāyoti attho. Dve eva vā avayavā samuditā dvayaṃ, pathavīdhātudvayanti. ‘‘Tattha katamā pathavīdhātu? Pathavīdhātudvayaṃ, esā pathavīdhātū’’ti saṅkhepena vissajjeti. Atthi ajjhattikā atthi bāhirāti ettha ajjhattikabāhira-saddā na ajjhattikaduke viya ajjhattikabāhirāyatanavācakā, nāpi ajjhattattike vuttehi ajjhattabahiddhā-saddehi samānatthā, indriyabaddhānindriyabaddhavācakā pana ete. Tena ‘‘sattasantānapariyāpannā’’tiādi vuttaṃ. Niyakajjhattāti ca na paccattaṃ attani jātataṃ sandhāya vuttaṃ, atha kho sabbasattasantānesu jātatanti daṭṭhabbaṃ. Ajjhattaṃ paccattanti vacanena hi sattasantānapariyāpannatāya ajjhattikabhāvaṃ dasseti, na pāṭipuggalikatāya. Sabhāvākāratoti āpādīhi visiṭṭhena attano eva sabhāvabhūtena gahetabbākārena.

Kesākakkhaḷattalakkhaṇāti kakkhaḷatādhikatāya vuttā. Pāṭiyekko koṭṭhāsoti pathavīkoṭṭhāsamatto suññoti attho. Matthaluṅgaṃ aṭṭhimiñjaggahaṇena gahitanti idha visuṃ na vuttanti veditabbaṃ.

Imināti ‘‘seyyathidaṃ kesā’’tiādinā. Kammaṃ katvāti payogaṃ vīriyaṃ āyūhanaṃ vā katvāti attho. Bhogakāmena kasiyādīsu viya arahattakāmena ca imasmiṃ manasikāre kammaṃ kattabbanti. Pubbapalibodhāti āvāsādayo dīghakesādike khuddakapalibodhe aparapalibodhāti apekkhitvā vuttā.

Vaṇṇādīnaṃ pañcannaṃ vasena manasikāro dhātupaṭikūlavaṇṇamanasikārānaṃ sādhāraṇo pubbabhāgoti nibbattitadhātumanasikāraṃ dassetuṃ ‘‘avasāne evaṃ manasikāro pavattetabbo’’ti āha. Aññamaññaṃ ābhogapaccavekkhaṇarahitāti kāraṇassa ca phalassa ca abyāpāratāya dhātumattataṃ dasseti. Ābhogapaccavekkhaṇādīnampi evameva abyāpāratā daṭṭhabbā. Na hi tāni, tesañca kāraṇāni ābhujitvā paccavekkhitvā ca uppajjanti karonti cāti. Lakkhaṇavasenāti ‘‘kakkhaḷaṃ kharigata’’ntiādivacanaṃ sandhāya vuttaṃ.

Vekantakaṃ ekā lohajāti. Nāganāsikalohaṃ lohasadisaṃ lohavijāti haliddivijāti viya. Tiputambādīhi missetvā kataṃ karaṇena nibbattattā kittimalohaṃ. Morakkhādīni evaṃnāmānevetāni. Sāmuddikamuttāti nidassanamattametaṃ, sabbāpi pana muttā muttā eva.

174. Appetīti āpo, ābandhanavasena sesabhūtattayaṃ pāpuṇāti silesatīti attho. Yūsabhūtoti rasabhūto. Vakkahadayayakanapapphāsāni tementanti ettha yakanaṃ heṭṭhābhāgapūraṇena, itarāni tesaṃ upari thokaṃ thokaṃ paggharaṇena temeti. Heṭṭhā leḍḍukhaṇḍāni temayamāneti temakatemitabbānaṃ abyāpārasāmaññanidassanatthāyeva upamā daṭṭhabbā, na ṭhānasāmaññanidassanatthāya. Sannicitalohitena temetabbānaṃ kesañci heṭṭhā, kassaci upari ṭhitatañhi satipaṭṭhānavibhaṅge vakkhatīti, yakanassa heṭṭhābhāgo ‘‘ṭhitaṃ mayi lohita’’nti na jānāti, vakkādīni ‘‘amhe temayamānaṃ lohitaṃ ṭhita’’nti na jānantīti evaṃ yojanā kātabbā. Yathā pana bhesajjasikkhāpade niyamo atthi ‘‘yesaṃ maṃsaṃ kappati, tesaṃ khīra’’nti, evamidha natthi.

175.Tejanavasenāti nisitabhāvena tikkhabhāvena. Sarīrassa pakatiṃ atikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho paridāho. Ayametesaṃ viseso. Yena jīrīyatīti ekāhikādijararogena jīrīyatītipi attho yujjati. Satavāraṃ tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappīti vadanti. Rasasoṇitamedamaṃsanhāruaṭṭhiaṭṭhimiñjā rasādayo. Keci nhāruṃ apanetvā sukkaṃ sattamadhātuṃ avocunti. Pākatikoti khobhaṃ appatto sadā vijjamāno. Petaggi mukhato bahi niggatova idha gahito.

176.Vāyanavasenāti savegagamanavasena, samudīraṇavasena vā.

177.Iminā yasmiṃ ākāse…pe… taṃ kathitanti idaṃ kasiṇugghāṭimākāsassa akathitataṃ, ajaṭākāsassa ca kathitataṃ dassetuṃ vuttaṃ.

179. Sukhadukkhānaṃ pharaṇabhāvo sarīraṭṭhakautussa sukhadukkhaphoṭṭhabbasamuṭṭhānapaccayabhāvena yathābalaṃ sarīrekadesasakalasarīrapharaṇasamatthatāya vutto, somanassadomanassānaṃ iṭṭhāniṭṭhacittajasamuṭṭhāpanena tatheva pharaṇasamatthatāya. Evaṃ etesaṃ sarīrapharaṇatāya ekassa ṭhānaṃ itaraṃ paharati, itarassa ca aññanti aññamaññena sappaṭipakkhataṃ dasseti, aññamaññapaṭipakkhaoḷārikappavatti eva vā etesaṃ pharaṇaṃ. Vatthārammaṇāni ca pabandhena pavattihetubhūtāni pharaṇaṭṭhānaṃ daṭṭhabbaṃ, ubhayavato ca puggalassa vasena ayaṃ sappaṭipakkhatā dassitā sukhadassanīyattā.

181.Kilesakāmaṃ sandhāyāti ‘‘saṅkappo kāmo rāgo kāmo’’ti (mahāni. 1; cūḷani. ajitamāṇavapucchāniddesa 8) ettha vuttaṃ saṅkappaṃ sandhāyāti adhippāyo. Sopi hi vibādhati upatāpeti cāti kilesasanthavasambhavato kilesakāmo vibhatto kilesavatthusambhavato vā. Kāmapaṭisaṃyuttāti kāmarāgasaṅkhātena kāmena sampayuttā, kāmapaṭibaddhā vā. Aññesu ca kāmapaṭisaṃyuttadhammesu vijjamānesu vitakkeyeva kāmopapado dhātusaddo niruḷho veditabbo vitakkassa kāmappasaṅgappavattiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Parassa attano ca dukkhāyanaṃ vihiṃsā. Vihiṃsantīti hantuṃ icchanti.

182. Ubhayattha uppannopi abhijjhāsaṃyogena kammapathajananato anabhijjhākammapathabhindanato ca kāmavitakko ‘‘kammapathabhedo’’ti vutto . Byāpādo panāti byāpādavacanena byāpādavitakkaṃ dasseti. So hi byāpādadhātūti. Tathā vihiṃsāya vihiṃsādhātuyā ca byāpādavasena yathāsambhavaṃ pāṇātipātādivasena ca kammapathabhedo yojetabbo. Etthāti dvīsu tikesu. Sabbakāmāvacarasabbakusalasaṅgāhakehi itare dve dve saṅgahetvā kathanaṃ sabbasaṅgāhikakathā. Etthāti pana etasmiṃ chakketi vuccamāne kāmadhātuvacanena kāmāvacarānaṃ nekkhammadhātuādīnañca gahaṇaṃ āpajjati.

Labhāpetabbāti cakkhudhātādibhāvaṃ labhamānā dhammā nīharitvā dassanena labhāpetabbā. Carati etthāti cāro, kiṃ carati? Sammasanaṃ, sammasanassa cāro sammasanacāro, tebhūmakadhammānaṃ adhivacanaṃ.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

183.Cakkhussāti visesakāraṇaṃ asādhāraṇasāmibhāvena niddiṭṭhaṃ. Tañhi puggalantarāsādhāraṇaṃ nīlādisabbarūpasādhāraṇañca. Vidahatīti evaṃ evañca tayā pavattitabbanti viniyujjamānaṃ viya uppādetīti attho. Vidahatīti ca dhātuattho eva visiṭṭho upasaggena dīpitoti vināpi upasaggena dhātūti eso saddo tamatthaṃ vadatīti daṭṭhabbo. Kattukammabhāvakaraṇaadhikaraṇesu dhātupadasiddhi hotīti pañcapi ete atthā vuttā. Suvaṇṇarajatādidhātuyo suvaṇṇādīnaṃ bījabhūtā selādayo.

Attano sabhāvaṃ dhārentīti dhātuyoti etthāpi dhātīti dhātūti padasiddhi veditabbā. Dhātu-saddo eva hi dhāraṇatthopi hotīti. Kattuatthopi cāyaṃ purimena asadisoti nissattasabhāvamattadhāraṇañca dhātu-saddassa padhāno atthoti visuṃ vutto. Dhātuyo viya dhātuyoti ettha sīha-saddo viya kesarimhi niruḷho purisesu, selāvayavesu niruḷho dhātu-saddo ca cakkhādīsu upacarito daṭṭhabbo. Ñāṇañca ñeyyañca ñāṇañeyyāni, tesaṃ avayavā tappabhedabhūtā dhātuyo ñāṇañeyyāvayavā. Tattha ñāṇappabhedā dhammadhātuekadeso, ñeyyappabhedā aṭṭhārasāpīti ñāṇañeyyāvayavamattā dhātuyo honti. Atha vā ñāṇena ñātabbo sabhāvo dhātusaddena vuccamāno aviparītato ñāṇañeyyo, na diṭṭhiādīhi viparītaggāhakehi ñeyyoti attho. Tassa ñāṇañeyyassa avayavā cakkhādayo. Visabhāgalakkhaṇāvayavesu rasādīsu niruḷho dhātu-saddo tādisesu aññāvayavesu cakkhādīsu upacarito daṭṭhabbo, rasādīsu viya vā cakkhādīsu niruḷhova. Nijjīvamattassetaṃ adhivacananti etena nijjīvamattapadatthe dhātu-saddassa niruḷhataṃ dasseti. Cha dhātuyo etassāti chadhātuyo, yo loke ‘‘puriso’’ti dhammasamudāyo vuccati, so chadhāturo channaṃ pathavīādīnaṃ nijjīvamattasabhāvānaṃ samudāyamatto, na ettha jīvo puriso vā atthīti attho.

Cakkhādīnaṃ kamo pubbe vuttoti idha ekekasmiṃ tike tiṇṇaṃ tiṇṇaṃ dhātūnaṃ kamaṃ dassento āha ‘‘hetuphalānupubbavavatthānavasenā’’ti. Hetuphalānaṃ anupubbavavatthānaṃ hetuphalabhāvova. Tattha hetūti paccayo adhippeto. Phalanti paccayuppannanti āha ‘‘cakkhudhātū’’tiādi. Manodhātudhammadhātūnañca manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabbo, dvārabhūtamanovasena vā tassā manodhātuyā.

Sabbāsaṃ vasenāti yathāvuttānaṃ ābhādhātuādīnaṃ pañcatiṃsāya dhātūnaṃ vasena. Aparamatthasabhāvassa paramatthasabhāvesu na kadāci antogadhatā atthīti āha ‘‘sabhāvato vijjamānāna’’nti. Candābhāsūriyābhādikā vaṇṇanibhā evāti āha ‘‘rūpadhātuyeva hi ābhādhātū’’ti. Rūpādipaṭibaddhāti rāgavatthubhāvena gahetabbākāro subhanimittanti sandhāya ‘‘rūpādayovā’’ti avatvā paṭibaddhavacanaṃ āha. Asatipi rāgavatthubhāve ‘‘kusalavipākārammaṇā subhā dhātū’’ti dutiyo vikappo vutto. Vihiṃsādhātu cetanā, paraviheṭhanachando vā. Avihiṃsā karuṇā.

Ubhopīti dhammadhātumanoviññāṇadhātuyo. Hīnādīsu purimanayena hīḷitā cakkhādayo hīnā, sambhāvitā paṇītā, nātihīḷitā nātisambhāvitā majjhimāti khandhavibhaṅge āgatahīnadukatoyeva nīharitvā majjhimā dhātu vuttāti veditabbā. Viññāṇadhātu yadipi chaviññāṇadhātuvasena vibhattā, tathāpi ‘‘viññāṇadhātuggahaṇena tassā purecārikapacchācārikattā manodhātu gahitāva hotī’’ti vuttattā āha ‘‘viññāṇadhātu…pe… sattaviññāṇasaṅkhepoyevā’’ti. Anekesaṃ cakkhudhātuādīnaṃ, tāsu ca ekekissā nānappakāratāya nānādhātūnaṃ vasena anekadhātunānādhātuloko vuttoti āha ‘‘aṭṭhārasadhātuppabhedamattamevā’’ti.

‘‘Cakkhusotaghānajivhākāyamanomanoviññāṇadhātubhedenā’’ti aṭṭhakathāyaṃ likhitaṃ. Tattha na cakkhādīnaṃ kevalena dhātu-saddena sambandho adhippeto vijānanasabhāvassa pabhedavacanato. Viññāṇadhātu-saddena sambandhe kariyamāne dve manogahaṇāni na kattabbāni. Na hi dve manoviññāṇadhātuyo atthīti. ‘‘Cakkhu…pe… kāyamanoviññāṇamanodhātū’’ti vā vattabbaṃ atulyayoge dvandasamāsābhāvato. Ayaṃ panettha pāṭho siyā ‘‘cakkhu…pe… kāyaviññāṇamanomanoviññāṇadhātubhedenā’’ti.

Khandhāyatanadesanā saṅkhepadesanā, indriyadesanā vitthāradesanāti tadubhayaṃ apekkhitvā nātisaṅkhepavitthārā dhātudesanā. Atha vā suttantabhājanīye vuttadhātudesanā atisaṅkhepadesanā, ābhādhātuādīnaṃ anekadhātunānādhātuantānaṃ vasena desetabbā ativitthāradesanāti tadubhayaṃ apekkhitvā ayaṃ ‘‘nātisaṅkhepavitthārā’’ti.

Bherītalaṃ viya cakkhudhātu saddassa viya viññāṇassa nissayabhāvato. Etāhi ca upamāhi nijjīvānaṃ bherītaladaṇḍādīnaṃ samāyoge nijjīvānaṃ saddādīnaṃ viya nijjīvānaṃ cakkhurūpādīnaṃ samāyoge nijjīvānaṃ cakkhuviññāṇādīnaṃ pavattīti kāraṇaphalānaṃ dhātumattattā kārakavedakabhāvavirahaṃ dasseti.

Purecarānucarā viyāti nijjīvassa kassaci keci nijjīvā purecarānucarā viyāti attho. Manodhātuyeva vā attano khaṇaṃ anativattantī attano khaṇaṃ anativattantānaṃyeva cakkhuviññāṇādīnaṃ avijjamānepi purecarānucarabhāve pubbakālāparakālatāya purecarānucarā viya daṭṭhabbāti attho. Sallamiva sūlamiva tividhadukkhatāsamāyogato daṭṭhabbo. Āsāyeva dukkhaṃ āsādukkhaṃ, āsāvighātaṃ dukkhaṃ vā. Saññā hi abhūtaṃ dukkhadukkhampi subhādito sañjānantī taṃ āsaṃ tassā ca vighātaṃ āsīsitasubhādiasiddhiyā janetīti. Kammappadhānā saṅkhārāti ‘‘paṭisandhiyaṃ pakkhipanato’’tiādimāha. Jātidukkhānubandhanatoti attanā nibbattiyamānena jātidukkhena anubandhattā. Bhavapaccayā jāti hi jātidukkhanti. Padumaṃ viya dissamānaṃ khuracakkaṃ viya rūpampi itthiyādibhāvena dissamānaṃ nānāvidhupaddavaṃ janeti. Sabbe anatthā rāgādayo jātiādayo ca visabhūtā asantā sappaṭibhayā cāti tappaṭipakkhabhūtattā amatādito daṭṭhabbā.

Muñcitvāpi aññaṃ gahetvāvāti etena makkaṭassa gahitaṃ sākhaṃ muñcitvāpi ākāse ṭhātuṃ asamatthatā viya gahitārammaṇaṃ muñcitvāpi aññaṃ aggahetvā pavattituṃ asamatthatāya makkaṭasamānataṃ dasseti. Aṭṭhivedhaviddhopi damathaṃ anupagacchanto duṭṭhasso assakhaḷuṅko. Raṅgagato naṭo raṅganaṭo.

184.Cakkhuñca paṭicca rūpe cātiādinā dvārārammaṇesu ekavacanabahuvacananiddesā ekanānāsantānagatānaṃ ekasantānagataviññāṇapaccayabhāvato ekanānājātikattā ca.

Sabbadhammesūti ettha sabba-saddo adhikāravasena yathāvuttaviññāṇasaṅkhāte ārammaṇasaṅkhāte vā padesasabbasmiṃ tiṭṭhatīti daṭṭhabbo. Manoviññāṇadhātuniddese ‘‘cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati citta’’nti cakkhuviññāṇadhātānantaraṃ manodhātu viya manodhātānantarampi uppajjati cittanti yāva aññā manodhātu uppajjissati, tāva pavattaṃ sabbaṃ cittaṃ ekattena gahetvā vuttanti evampi attho labbhati. Evañhi sati manoviññāṇadhātānantaraṃ uppannāya manodhātuyā manoviññāṇadhātubhāvappasaṅgo na hotiyeva. Pañcaviññāṇadhātumanodhātukkamanidassanañhi tabbidhurasabhāvena uppattiṭṭhānena ca paricchinnassa cittassa manoviññāṇadhātubhāvadassanatthaṃ, na anantaruppattimattenāti tabbidhurasabhāve ekattaṃ upanetvā dassanaṃ yujjati. Anupanītepi ekatte tabbidhurasabhāve ekasmiṃ dassite sāmaññavasena aññampi sabbaṃ taṃ sabhāvaṃ dassitaṃ hotīti daṭṭhabbaṃ. Pi-saddena manoviññāṇadhātusampiṇḍane ca sati ‘‘manoviññāṇadhātuyāpi samanantarā uppajjati cittaṃ…pe… tajjā manoviññāṇadhātū’’ti manoviññāṇadhātuggahaṇena bhavaṅgānantaraṃ uppannaṃ manodhātucittaṃ nivattitaṃ hotīti ce? Na, tassā manoviññāṇadhātubhāvāsiddhito. Na hi yaṃ codīyati, tadeva parihārāya hotīti.

Manodhātuyāpi manoviññāṇadhātuyāpīti manadvayavacanena dvinnaṃ aññamaññavidhurasabhāvatā dassitāti teneva manodhātāvajjanassa manoviññāṇadhātubhāvo nivattitoti daṭṭhabbo. Vutto hi tassa manoviññāṇadhātuvidhuro manodhātusabhāvo ‘‘sabbadhammesu vā pana paṭhamasamannāhāro uppajjatī’’tiādinā. Sā sabbāpīti etaṃ mukhamattanidassanaṃ. Na hi javanapariyosānā eva manoviññāṇadhātu, tadārammaṇādīnipi pana hontiyevāti. Evaṃ pañcaviññāṇadhātumanodhātuvisiṭṭhasabhāvavasena sabbaṃ manoviññāṇadhātuṃ dassetvā puna manodvāravasena sātisayaṃ javanamanoviññāṇadhātuṃ dassento ‘‘manañca paṭiccā’’tiādimāha. Yadi pana channaṃ dvārānaṃ vasena javanāvasānāneva cittāni idha ‘‘manoviññāṇadhātū’’ti dassitānīti ayamattho gayheyya, cutipaṭisandhibhavaṅgānaṃ aggahitattā sāvasesā desanā āpajjati, tasmā yathāvuttena nayena attho veditabbo. Chadvārikacittehi vā samānalakkhaṇāni aññānipi ‘‘manoviññāṇadhātū’’ti dassitānīti veditabbāni.

Paṭiccāti āgataṭṭhāneti ettha ‘‘mano ca nesaṃ gocaravisayaṃ paccanubhotī’’tiādīsu (ma. ni. 1.455) visuṃ kātuṃ yuttaṃ, idha pana ‘‘cakkhuñca paṭiccā’’tiādīsu ca-saddena sampiṇḍetvā āvajjanassapi cakkhādisannissitatākaraṇaṃ viya manañca paṭiccāti āgataṭṭhāne manodvārasaṅkhātabhavaṅgasannissitameva āvajjanaṃ kātabbanti adhippāyo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Pañhapucchakaṃ heṭṭhā vuttanayattā uttānamevāti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Dhātuvibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app