12. Jhānavibhaṅgo

1. Suttantabhājanīyaṃ

Mātikāvaṇṇanā

508.Pātimokkhasaṃvarādīti ādi-saddena indriyesu guttadvāratā, bhojane mattaññutā, satisampajaññaṃ, jāgariyānuyogoti evamādike saṅgaṇhāti. Asubhānussatiyoti asubhajhānāni, anussatijhānāni ca. Sati samaṇabhāvakarapubbabhāgakaraṇīyasampattiyaṃ samaṇabhāvopi siddhoyeva hotīti āha ‘‘suññā…pe… dassetī’’ti. Kāraṇe hi siddhe phalampi siddhameva hotīti. Sikkhāpadānaṃ sarūpaṃ, sikkhitabbākāraṃ, saṅkhepato vibhāgañca dassetuṃ ‘‘sikkhāpadesū’’tiādi vuttaṃ. Tattha nāmakāyādivasenāti nāmakāyapadakāyabyañjanakāyavasena vuttesu. Iminā sikkhāpadānaṃ sikkhāya adhigamūpāyabhūtapaññattisabhāvataṃ dasseti. Tesu sikkhitabbākāro satthuāṇānatikkamoyevāti āha ‘‘vaca…pe… tabbesū’’ti. Sikkhākoṭṭhāsesūti vuttappabhedesu adhisīlasikkhābhāgesu. Tesu samādānameva sikkhitabbākāroti vuttaṃ ‘‘paripūraṇavasena sikkhitabbesū’’ti. Sikkhāpadekadesabhūtāti sikkhāpadasamudāyassa avayavabhūtā. Bhikkhusikkhā hi idhādhippetā ‘‘idha bhikkhū’’ti vuttattā. Tathā hi vakkhati ‘‘sesasikkhā pana atthuddhāravasena sikkhāsaddassa atthadassanatthaṃ vuttā’’ti (vibha. aṭṭha. 516).

Mātikāvaṇṇanā niṭṭhitā.

Niddesavaṇṇanā

509.Diṭṭhattāti sayambhūñāṇena sacchikatattā. Khantiādīsupi eseva nayo. Sayambhūñāṇena sacchikaraṇavaseneva hi bhagavato khamanaruccanādayo, na aññesaṃ viya anussavākāraparivitakkādimukhena. Aviparītaṭṭho ekantaniyyānaṭṭhena veditabbo. Sikkhiyamānoti sikkhāya paṭipajjiyamāno . Sikkhitabbāni sikkhāpadānīti sikkhāpadapāḷiṃ vadati. Khandhattayanti sīlādikkhandhattayaṃ. ‘‘Sabbapāpassa…pe… buddhāna sāsana’’nti (dha. pa. 183; dī. ni. 1.90; netti. 30) vacanato āha ‘‘anusāsanadānabhūtaṃ sikkhattaya’’nti.

Sammādiṭṭhiyā paccayattāti maggasammādiṭṭhiyā ekantahetubhāvato. Ettha ca sammādiṭṭhīti kammassakatāsammādiṭṭhi, kammapathasammādiṭṭhi ca. Phalakāraṇopacārehīti phalūpacārena sammādiṭṭhipaccayattā, kāraṇūpacārena sammādiṭṭhipubbaṅgamattā. Kusaladhammehi attano ekadesabhūtehīti sammādiṭṭhidhamme sandhāyāha. Kusalapaññāviññāṇānaṃ vā pajānanavijānanavasena dassanaṃ diṭṭhīti. Tena avayavadhammena samudāyassa upacaritataṃ dasseti. Vinayanakiriyattāti desanābhūtaṃ sikkhattayamāha. Dhammenāti dhammato anapetena. Avisamasabhāvenāti avisamena sabhāvena, samenāti attho.

510.Anaññatthenāti garahādiaññattharahitena sakatthena. Bhinnapaṭadhareti bhikkhusāruppavasena pañcakhaṇḍādinā chedena chinnacīvaradhare.

Bhedanapariyāyavasena vuttaṃ, tasmā kilesānaṃ pahānā kilesānaṃ bhedā bhikkhūti vuttaṃ hoti.

Guṇavasenāti sekkhadhammādiguṇānaṃ vasena. Tena bhāvatthato bhikkhusaddo dassito hoti.

Idaṃ dvayanti ‘‘ettha cā’’tiādinā parato saṅgahadassanavasena vuttaṃ ‘‘sekkho’’tiādikaṃ vacanadvayaṃ. Imināti ‘‘sekkho bhikkhu bhinnattā pāpakāna’’nti padānaṃ atthadassanena. Na sameti sekkhaasekkhaputhujjanāsekkhadīpanato. Tadidanti paṭhamadvayaṃ. Nippariyāyadassanaṃ ariyānaṃ , asekkhānaṃyeva ca sekkhabhinnakilesabhāvadīpanato. Vuttoti paṭiññāvacanaṃ, saccaṃ vuttoti attho. Na pana idhādhippeto atthuddhāravasena dassitattā.

Bhagavato vacananti upasampadākammavācamāha. Tadanurūpanti tadanucchavikaṃ, yathāvuttanti attho. Parisāvatthusīmāsampattiyo ‘‘samaggena saṅghena akuppenā’’ti (vibha. 510) iminā pakāsitāti ‘‘ṭhānāraha’’nti padassa ‘‘anūna…pe… avutta’’nti ettakameva atthamāha.

511.Avītikkamanaviratibhāvatoti avītikkamasamādānabhūtā viratīti katvā vārittasīlaṃ patvā virati eva padhānanti cetanāsīlassapi pariyāyatā vuttā. ‘‘Nagaravaḍḍhakī vatthuvijjācariyo’’ti idaṃ idhādhippetanagaravaḍḍhakīdassanaṃ. Vatthuvijjā, pāsādavijjāti duvidhā hi vaḍḍhakīvijjā. Lehitabbanti sāyitabbaṃ. Cubitabbanti pātabbaṃ.

Indriyasaṃvarāhārattāti indriyasaṃvarahetukattā. Pātimokkhasīlaṃ sikkhāpadasīlaṃ na pakatisīlādikena gayhatīti āha ‘‘pātimokkhato aññaṃ sīlaṃ kāyikaavītikkamādiggahaṇena gahita’’nti. Taṃ pana pātimokkhasīlena na saṅgayhatīti na sakkā vattuṃ, kāyikavācasikasaṃvarassa tabbinimuttassa abhāvatoti dassento ‘‘iminā adhippāyena vutta’’nti āha.

Tattha pātimokkhasaddassa evaṃ attho veditabbo – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano, aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena sattopi ‘‘vimutto’’ti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca. Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pātī. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124; 3.99; 5.520; kathā. 75) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkhaṃ. ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viya tassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkhaṃ. Patati vā etena apāyadukkhe vā saṃsāradukkhe vāti pātī, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (itivu. 15; mahāni. 191; cūḷani. pārāyanānugītigāthā niddesa 107) ca ādi. Tato mokkhoti pātimokkhaṃ.

Atha vā patati etthāti pātīni, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkhaṃ.

Atha vā pāto vinipāto assa atthīti pātī, saṃsāro, tato mokkhoti pātimokkhaṃ.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkhaṃ. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttenatthena mokkho cāti patimokkho, patimokkho eva pātimokkhaṃ. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho, patimokkhoyeva pātimokkhaṃ. Mokkho vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkhaṃ. Sīlasaṃvaro hi nibbedhabhāgiyo sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti patimokkhaṃ, patimokkhaṃyeva pātimokkhaṃ.

Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhaṃyeva pātimokkhanti. Idampi pātimokkhasaddassa mukhamattadassanameva. Sabbākaārena pana jinapātimokkho bhagavāva anavajjapatimokkhaṃ pātimokkhaṃ saṃvaṇṇeyya.

513. Garubhaṇḍavissajjanakaraṇabhūtaṃ etassa atthīti garubhaṇḍavissajjanaṃ. Garubhaṇḍantarabhūtaṃ thāvarādi. Ūnakaṃ na vaṭṭatīti phātikammaṃ vuttaṃ. Atirekagghanakaṃ, tadagghanakameva vā vaṭṭatīti. Yathāvuttanti pokkharaṇito paṃsuuddharaṇādithāvarakammaṃ.

Dhāreti, poseti vā paresaṃ dārake.

Gihīnaṃ kariyamānaṃ vuttaṃ, na saṅghassa, gaṇassa vāti attho. Piṇḍapaṭipiṇḍanti uttarapadalopaṃ, purimapade uttarapadalopañca katvā niddesoti āha ‘‘piṇḍattha’’ntiādi. Ayoniso vicāraṇaṃ ayāthāvapaṭipatti.

514. Gacchanti yathāsakaṃ visaye pavattantīti gāvo, cakkhādīni indriyāni.

Vidhunanaṃ papphoṭanaṃ, pavāhananti attho.

515. Yathā karaṇattho karaṇīyasaddo, evaṃ vikiraṇatthopi hotīti āha ‘‘vikkhipitabbānī’’ti, viddhaṃsitabbānīti attho. Saṃyamanīyāni vā saṃyamakaraṇīyāni, ‘‘na puna evaṃ karomī’’ti attano dahanaṃ manasā adhiṭṭhānaṃ saṃyamanaṃ, saṃyamanakaraṇīyāni saṃvarakaraṇīyānīti cittamattāyattā eva saṃyamasaṃvarā ācariyena adhippetāti āha ‘‘anāpattigamanīyānī’’ti . Antevāsikatthero pana desanāpi cittuppādamanasikārehi vinā na hotīti desanāvisuddhiṃ nissaraṇaṃ vadati.

516. ‘‘Alaṅkato cepi…pe… sa bhikkhū’’tiādīsu (dha. pa. 142) viya idhāpi guṇato bhikkhu adhippeto. Tathā ca vuttaṃ ‘‘idha bhikkhūti paṭipattiyā bhikkhubhāvadassanato evamāhā’’ti (vibha. aṭṭha. 355). Yattakaṃ ekena puggalena asesetvā samādātuṃ sakkā, taṃ sandhāyāha ‘‘yena samādānena sabbāpi sikkhā samādinnā hontī’’ti yathā upasampadāpāripūriyā asesaṃ upasampannasikkhāsamādānaṃ. Tanti samādānaṃ. Anekesūti visuṃ visuṃ samādānesu. Yathā samādinnāya sikkhāya sabbena sabbaṃ avītikkamanaṃ sikkhitabbākāro, evaṃ sati vītikkame desanāgāminiyā desanā, vuṭṭhānagāminiyā vuṭṭhānaṃ tadupāyabhūtaṃ pārivāsikavattacaraṇādīti vuttaṃ ‘‘avīti…pe… ākārenā’’ti. Yaṃ sikkhāpadaṃ pamādena vītikkantaṃ, taṃ sikkhiyamānaṃ na hotīti sesitaṃ nāma hotīti āha ‘‘vītikkamanavasena sesassā’’ti.

519.Cittaparisodhanabhāvanāti cittassa parisodhanabhūtā āvaraṇīyadhammavikkhambhikā samādhivipassanābhāvanā cittaparisodhanabhāvanā. Suppapariggāhakanti niddāpariggāhakaṃ. Idanti idaṃ abbokiṇṇabhavaṅgottaraṇasaṅkhātaṃ kiriyamayacittānaṃ appavattanaṃ suppaṃ nāma. Ito bhavaṅgottaraṇato. Pubbe ito kiriyamayacittappavattito parañca natthi. Ayaṃ kāyakilamatho, thinamiddhañca etassa suttassa paccayo.

522.Satipaṭṭhānādayoti satipaṭṭhānasammappadhānaiddhipādā, ekacce ca maggadhammā saha na pavattanti, tasmā pāḷiyaṃ na vuttāti adhippāyo. Ete tāva ekasmiṃ ārammaṇe saha na pavattantīti na gaṇheyyuṃ, indriyabalāni kasmā na gahitānīti āha ‘‘pavatta…pe… hontī’’ti. Evampi saddhindriyabalāni bojjhaṅgehi na saṅgayhantīti kathaṃ tesaṃ tadantogadhatāti codanaṃ sandhāyāha ‘‘pīti…pe… vuttattā’’ti.

523.Samantatoti sabbabhāgesu sabbesu abhikkamādīsu, sabbabhāgato vā tesu eva abhikkamādīsu atthānatthādisabbabhāgato sabbākārato. Sammāti aviparītaṃ yoniso. Samanti avisamaṃ, iṭṭhādiārammaṇe rāgādivisamarahitaṃ katvāti attho.

Bhikkhā carīyati etthāti bhikkhācāro, bhikkhāya caraṇaṭṭhānaṃ, so eva gocaro, bhikkhāya caraṇameva vā sampajaññassa visayabhāvato gocaro, tasmiṃ bhikkhācāragocare. So pana abhikkamādibhedabhinnanti visesanavasena vuttaṃ ‘‘abhikkamādīsu panā’’ti. Kammaṭṭhānasaṅkhāteti yogakammassa bhāvanāya pavattiṭṭhānasaṅkhāte ārammaṇe, bhāvanākammeyeva vā, yogino sukhavisesahetutāya vā kammaṭṭhānasaṅkhāte sampajaññassa visayabhāvena gocare. Abhikkamādīsūti abhikkamapaṭikkamādīsu ceva cīvarapārupanādīsu ca. Asammuyhanaṃ cittakiriyāvāyodhātuvipphāravaseneva tesaṃ pavatti, na aññathāti yāthāvato jānanaṃ.

Kammaṭṭhānaṃ padhānaṃ katvāti cīvarapārupanādisarīrapariharaṇakiccakālepi kammaṭṭhānamanasikārameva padhānaṃ katvā.

Tasmāti yasmā ussukkajāto hutvā ativiya maṃ yācasi, yasmā ca jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā. Tihāti nipātamattaṃ. Te tayā. Evanti idāni vattabbākāraṃ vadati. Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ kātabbaṃ. Yathā pana sikkhitabbaṃ, taṃ dassento ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādimāha.

Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na niccādisabhāvaṃ, evaṃ sesataṃdvārikaviññāṇehipi me ettha diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. Mattāti pamāṇaṃ. Diṭṭhaṃ mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva me javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva naṃ ṭhapessāmīti. Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ. Diṭṭhe diṭṭhaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati na dussati na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāssa taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti evamettha attho daṭṭhabbo. Esa nayo sutamutesu. Mutanti ca tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte. Viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te bāhiya sikkhitabbanti evaṃ imāya paṭipadāya tayā bāhiya tissannaṃ sikkhānaṃ anupavattanavasena sikkhitabbaṃ. Iti bhagavā bāhiyassa saṃkhittarucitāya chahi viññāṇakāyehi saddhiṃ chaḷārammaṇabhedabhinnaṃ vipassanāvisayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā tatthassa ñātatīraṇapariññaṃ dasseti.

Kathaṃ? Ettha hi rūpāyatanaṃ passitabbaṭṭhena diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā. Yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti ayañhettha adhippāyo. Esa nayo sutādīsupi.

Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha phalena pahānapariññaṃ dassetuṃ ‘‘yato kho te bāhiyā’’tiādi āraddhaṃ. Tattha yatoti yadā, yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā, diṭṭhādipaṭibaddhena vā rāgādinā. Idaṃ vuttaṃ hoti – bāhiya, tava yasmiṃ kāle, yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena diṭṭhādimattaṃ bhavissati, tasmiṃ kāle, tena vā kāraṇena tvaṃ tena diṭṭhādipaṭibaddhena rāgādinā saha na bhavissasi, ratto vā duṭṭho vā mūḷho vā na bhavissasi pahīnarāgādikattā, tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato tvaṃ, bāhiya, na tatthāti yadā, yasmā vā tvaṃ tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissasi, tadā, tasmā vā tvaṃ tattha diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā ‘‘etaṃ mama, esohamasmi, eso me attā’’ti (mahāva. 21) taṇhāmānadiṭṭhīhi allīno patiṭṭhito na bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā. Tato tvaṃ, bāhiya, nevidha, na huraṃ, na ubhayamantarenāti yadā tvaṃ, bāhiya, tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva idha loke, na paraloke, na ubhayattha hosi. Esevanto dukkhassāti kilesadukkhassa, vaṭṭadukkhassa ca ayameva anto ayaṃ paricchedo parivaṭumabhāvoti ayameva hi ettha attho . Ye pana ‘‘ubhayamantarenā’’ti padaṃ gahetvā antarābhavaṃ nāma icchanti, tesaṃ taṃ micchā. Tattha yaṃ vattabbaṃ, taṃ parato antarābhavakathāyaṃ (kathā. 505 ādayo ) āvi bhavissati.

Etesanti atiharaṇavītiharaṇānaṃ.

‘‘Tattha hī’’tiādinā pañcaviññāṇavīthiyaṃ puretaraṃ pavattaayonisomanasikāravasena āvajjanādīnaṃ ayoniso āvajjanādinā iṭṭhādiārammaṇe lobhādippavattimattaṃ hoti, na pana itthipurisādivikappagāho, manodvāreyeva pana so hotīti dasseti. Tassāti ‘‘itthī, puriso’’ti rajjanādikassa. Bhavaṅgādīti bhavaṅgaāvajjanadassanāni, sampaṭicchanasantīraṇavoṭṭhabbanapañcadvārikajavanañca. Apubbatittaratāvasenāti apubbatāittarabhāvānaṃ vasena.

Atiharatīti mukhadvāraṃ atikkamitvā harati. Taṃtaṃvijānananipphādakoti tassa tassa pariyesanādivisayassa, vijānanassa ca nipphādako. Yena hi payogena pariyesanādi nipphajjati, so tabbisayaṃ vijānanampi nipphādeti nāma hoti. Sammāpaṭipattinti dhammesu aviparītapaṭipattiṃ yathābhūtāvabodhaṃ.

Gamanepīti gamanapayogepi. Atiharaṇaṃ yathāṭhitasseva kāyassa icchitadesābhimukhakaraṇaṃ. Gamanaṃ desantaruppatti. Vakkhamānoti ‘‘abhikkante paṭikkanteti…pe… addhāgamanavasena kathito. Gate ṭhite nisinneti ettha vihāre cuṇṇikapāduddhārairiyāpathavasena kathito’’ti (vibha. aṭṭha. 523) vakkhamāno viseso.

Pavatteti caṅkamādīsu pavatte rūpārūpadhamme. Pariggaṇhantassa aniccādito.

Kāyikakiriyādinibbattakajavanaṃ phalūpacārena ‘‘kāyādikiriyāmaya’’nti vuttaṃ. Kiriyāsamuṭṭhitattāti pana kāraṇūpacārena.

526.Kammaṭṭhānaupāsanassāti kammaṭṭhānabhāvanāya. Yogapathanti bhāvanāyoggakiriyāya pavattanamaggaṃ.

537.Kāyādīsūti kāyavedanācittadhammesu. Suṭṭhu pavattiyāti asubhānupassanādivasena pavattiyā. Niyyānasabhāvo sammāsatitā eva . Upaṭṭhānanti satiṃ kiccato dasseti. Ettha ca yathāvutto pariggaho jāto etissāti pariggahitā, taṃ pariggahitaṃ niyyānabhūtaṃ satiṃ katvāti attho veditabbo.

542-3. Pakuppanaṃ idha vikārāpattibhāvo.

550.Tappaṭipakkhasaññāti thinamiddhapaṭipakkhasaññā. Sā atthato tadaṅgādivasena thinamiddhavinodanākārappavattā kusalavitakkasampayuttasaññā, tathābhūto vā cittuppādo saññāsīsena vuttoti veditabbo.

553.Sārambhanti ārambhavantaṃ, sahārambhanti attho. Nirāvaraṇābhogā thinamiddhandhakāravigamena nirāvaraṇasamannāhārasaññā. Vivaṭā appaṭicchādanā.

564.Tattha tatthāti ‘‘iminā pātimokkhasaṃvarena upeto hotī’’tiādīsu (vibha. 511).

588. Yathā kenaci nikkujjitaṃ ‘‘idaṃ nāmeta’’nti pakatiñāṇena na ñāyati, evaṃ sabbappakārena aviditaṃ nikkujjitaṃ viya hotīti āha ‘‘sabbathā aññātatā nikkujjitabhāvo’’ti. Niravasesaparicchindanābhāvoti duviññeyyatāya niravasesato paricchinditabbatābhāvo, paricchindikābhāvo vā. Ekadeseneva hi gambhīraṃ ñāyati.

Ācikkhantītiādito paribyattaṃ kathenti. Desentīti upadisanavasena vadanti, pabodhenti vā. Paññāpentīti pajānāpenti, saṃpakāsentīti attho. Paṭṭhapentīti pakārehi asaṅkarato ṭhapenti. Vivarantīti vivaṭaṃ karonti. Vibhajantīti vibhattaṃ karonti. Uttānīkarontīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karonti. Ettha ca ‘‘paññāpentī’’tiādīhi chahi padehi atthapadāni dassitāni. ‘‘Ācikkhanti desentī’’ti pana dvīhi padehi byañjanapadānīti evaṃ atthabyañjanapadasampannāya uḷārāya pasaṃsāya pasaṃsanaṃ dasseti. Yaṃ panetesu atthabyañjanapadesu vattabbaṃ, taṃ nettiaṭṭhakathāyaṃ (netti. aṭṭha. 23 ādayo) vitthārato vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

602.Etthevayojetabbaṃ tassa heṭṭhābhūmisamatikkamanamukhena bhūmivisesādhigamupāyadīpanato. Sabbatthāpīti ‘‘rūpasaññānaṃ samatikkamā, ākāsānañcāyatanaṃ samatikkammā’’ti sabbesupi samatikkamavacanesu.

610.Taṃyeva ākāsaṃ phuṭaṃ viññāṇanti taṃyeva kasiṇugghāṭimākāsaṃ ‘‘ananta’’nti manasikārena phuṭaṃ pharitvā ṭhitaṃ paṭhamāruppaviññāṇaṃ ‘‘anantaṃ viññāṇa’’nti manasi karotīti attho. Dutiyavikappe pana sāmaññajotanā visese tiṭṭhatīti ‘‘phuṭa’’nti iminā viññāṇameva vuttanti phuṭaṃ viññāṇanti paṭhamāruppaviññāṇamāha. Tañhi ākāsassa sapharaṇakaviññāṇaṃ. Viññāṇenāti ca karaṇatthe karaṇavacanaṃ, tañca dutiyāruppaviññāṇaṃ vadatīti āha ‘‘viññāṇañcāyatanaviññāṇena manasi karotī’’ti. Tenāti paṭhamāruppaviññāṇena. Gahitākāranti anantapharaṇavasena gahitākāraṃ. Manasi karotīti dutiyāruppaparikammamanasikārena manasi karoti. Evanti yathāvuttākāraṃ kasiṇugghāṭimākāse paṭhamāruppaviññāṇena anantapharaṇavasena yo gahitākāro, taṃ manasi karontaṃyeva. Taṃ viññāṇanti taṃ dutiyāruppaviññāṇaṃ. Anantaṃ pharatīti ‘‘ananta’’nti pharati, tasmā dutiyoyevattho yuttoti. ‘‘Yañhī’’tiādinā yathāvuttamatthaṃ pākaṭaṃ karoti. Taṃpharaṇākārasahitanti tasmiṃ ākāse pharaṇākārasahitaṃ. Viññāṇanti paṭhamāruppaviññāṇaṃ.

615.Pubbeti dutiyāruppaparikammakāle. Yaṃ ‘‘anantaṃ viññāṇa’’nti manasi kataṃ, taṃyeva paṭhamāruppaviññāṇameva. Taṃyeva hi abhāveti. Ārammaṇātikkamavasena hi etā samāpattiyo laddhabbāti.

Niddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

623. Catukkanaye dutiyajjhānameva yesaṃ vicāro oḷārikato na upaṭṭhāti, yesañca upaṭṭhāti, tesaṃ vasena dvidhā bhinditvā desitanti catukkanayato pañcakanayo nīhatoti āha ‘‘uddhaṭānaṃyeva catunnaṃ…pe… dassanato cā’’ti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

640.Tīsūti paṭhamādīsu tīsu. Catukkanayena hi taṃ vuttaṃ. Evaṃkoṭṭhāsikāti appamāṇāti vuttā. Tenāha ‘‘lokuttarabhūtā evāti adhippāyo’’ti. Paricchinnākāsa…pe… catutthānaṃ vaṭṭavipassanāpādakattā ‘‘sabbatthapādakacatutthe saṅgahitānī’’ti vuttaṃ.

Ayaṃ kathāti parittārammaṇādikathā. Heṭṭhimo ariyo uparimassa ariyassa lokuttaracittāni paṭivijjhituṃ na sakkotīti vuttaṃ ‘‘na ca…pe… sakkotī’’ti.

‘‘Kiriyato dvādasanna’’nti ca pāṭho atthi. Saha vadati lokuttaraphalacatutthatāsāmaññenāti adhippāyo. Idha sabbasaddassa padesasabbavācibhāvato ekadesassa asambhavepi sabbatthapādakatā eva veditabbāti dassetuṃ ‘‘sabbattha…pe… daṭṭhabba’’nti āha. Paricchinnākāsakasiṇacatutthādīnīti ādi-saddena ānāpānacatutthādayo saṅgahitā. Navattabbatāyāti navattabbārammaṇatāya.

Nibbānañcāti vattabbaṃ tadārammaṇassāpi bahiddhārammaṇabhāvato.

‘‘Sasantānagatampī’’ti idaṃ rūpa-saddena, kamma-saddena ca sambandhitabbaṃ ‘‘sasantānagatampi apākaṭaṃ rūpaṃ dibbacakkhu viya sasantānagatampi apākaṭaṃ kammaṃ vibhāvetī’’ti. Pākaṭe pana sasantānagate rūpe, kamme ca abhiññāñāṇena payojanaṃ natthīti ‘‘apākaṭa’’nti visesetvā vuttaṃ.

Pañhapucchakavaṇṇanā niṭṭhitā.

Jhānavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app