8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

390. Kāraṇasaddo yuttivācako ‘‘sabbametaṃ akāraṇaṃ vadatī’’tiādīsu viya, tasmā kāraṇappadhānāti yuttippadhānā, anuppannapāpakānuppādanādikiriyāya anurūpappadhānāti evaṃ vā ettha attho daṭṭhabbo. Anuppannapāpakādīnaṃ anuppādādi anuppannapāpakānuppādādi.

391.‘‘Na añño dhammoti yathā taṇhāyanamicchābhinivesavāyamanasabhāvānaṃ taṇhādīnaṃ chandapariyāyo aññadhammo nāma hoti kattukamyatāsaṅkhātassa chandaniyassa tesu abhāvā, dhammacchando pana taṃsabhāvattā aññadhammo na hoti. Tenāha ‘‘dhammacchandoti sabhāvacchando’’ti.

406.Aṭṭhakathāyanti porāṇaṭṭhakathāyaṃ. Vaṭṭānatthasaṃvattanatoti saṃsāradukkhasambhavato.

Na sakkontīti āha ‘‘santāya samāpattiyā parihīnā brahmacariyavāse santhambhituṃ na sakkontī’’ti.

Tattha duvidhāyāti yojetabbaṃ. Uppannāyevāti uppannapubbā eva uppajjanti samudācārādivasena.

Sabbāsu avatthāsūti pakatattādiavatthāsu. Pakatattāvatthena hi sabbena sabbaṃ tāni na caritabbāni. Itarāvatthena ca tadavatthāya tāni tāniyeva caritabbāni. Vattabbantiādīnīti ādi-saddena ‘‘na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti imāni saṅgaṇhāti. Tesanti pārivāsikavuḍḍhatarādīnaṃ vasena. Sampiṇḍetvāti saṅkaḍḍhitvā. Ekekaṃ katvāti navāpi ekamekaṃ katvā. ‘‘Abhivādanapaccuṭṭhānañjalikammasāmīcikammaṃ na sāditabbaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ na sāditabba’’nti idaṃ sabbampi asādiyanasāmaññena ekaṃ. Dasāti ‘‘na sīlavipattiyā, na ācāravipattiyā, na diṭṭhivipattiyā, na ājīvavipattiyā, na bhikkhū bhikkhūhi bhedetabbā, na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabba’’nti (cūḷava. 60) evamāgatā dasa.

‘‘Kammañcā’’ti paccattavasena vuttaṃ kammaṃ ‘‘avipakkavipākassā’’ti ettha ‘‘kammassā’’ti sāmivacanavasena pariṇāmetvā yojetabbaṃ. Bhūtāpagatuppannanti vuttanti sambandho. Idhāti imissā sammohavinodaniyā. ‘‘Evaṃ kate okāse vipāko…pe… uppannoti vuccatī’’ti vadanto vipākameva vadati. Tatthāti aṭṭhasāliniyaṃ. Maggena samucchinnā thāmagatā kāmarāgādayo ‘‘anusayā’’ti vuccantīti āha ‘‘anusayita…pe… maggena pahātabbā’’ti.

Āhatakhīrarukkho viya ārammaṇaṃ, kathaṃ? Nimittaggāhavasena. Tamevatthaṃ vivarati ‘‘adhigata’’ntiādinā. Tattha nimittaggāhavasena ārammaṇassa adhiggahitattā taṃ ārammaṇaṃ anussaritānussaritakkhaṇe kilesuppattihetubhāvena uppattiṭṭhānato adhigatameva nāma hotīti āha ‘‘adhigataṃ nimittaggāhavasenā’’ti, taṃ ārammaṇaṃ pātubhūtakilesanti adhippāyo. Kilesuppattinimittatāya uppattirahaṃ kilesaṃ ‘‘ārammaṇaṃ antogadhakilesa’’nti vuttaṃ. Tañca kho gāhake labbhamānaṃ gahetabbe upacaritvā, yathā nissite labbhamānaṃ nissaye upacaritvā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Idāni upacāraṃ muñcitvā nippariyāyeneva atthaṃ dassento ‘‘nimittaggāha…pe… sadisā’’ti āha. Vitthāretabbanti ‘‘yathā kiṃ? Sace khīrarukkha’’ntiādinā vitthāretabbaṃ.

Tidhāti atītādivasena tidhā. Ābhato upamāvasena. Appahīnatādassanatthampīti pi-saddena ‘‘tidhā navattabbatādassanatthampī’’ti vuttameva sampiṇḍeti. Evaṃ maggena pahīnakilesā daṭṭhabbā magge anuppanne uppattirahānampi uppanne sabbena sabbaṃ abhāvato.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

427.Vīriyajeṭṭhikāyapana maggabhāvanāya na vattabbāni sammappadhānāni ‘‘maggādhipatīnī’’ti vā ‘‘namaggādhipatīnī’’ti vāti vāti ettha paṭhamassa vīriyantarābhāvo, itarassa itarādhipatino, namaggabhūtavīriyādhipatino ca abhāvo navattabbatāya kāraṇanti imamatthamāha ‘‘maggādhipatīnī’’tiādinā. Tadāti vīriyajeṭṭhikamaggabhāvanākāle.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app