7. Satipaṭṭhānavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

355.Tayosatipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāraṃ karoti, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassanaṃ. Ādīsu hi satigocaroti ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti (saṃ. ni. 5.408) satipaṭṭhānanti vuttānaṃ satigocarānaṃ dīpake suttappadese saṅgaṇhāti. Evaṃ paṭisambhidāpāḷiyampi avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Dānādīnipi karontassa rūpādīni kasiṇādīni ca satiyā ṭhānaṃ hotīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi padhānatthadīpakoti adhippāyo.

Ariyoti ariyaṃ seṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutteti attho. Suttekadesena hi suttaṃ dasseti. Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… arahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhāpenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo…pe… arahati.

‘‘Puna caparaṃ bhikkhave satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti …pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti. Attamanatañca anattamanatañca tadubhayaṃ abhinivajjetvā upekkhako ca viharati sato sampajāno. Idaṃ, bhikkhave, dutiyaṃ…pe….

‘‘Puna caparaṃ…pe… sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, tatiya’’nti (ma. ni. 3.311) –

Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitasatitā, tadubhayavītivattatā satipaṭṭhānanti vuttā. Buddhānameva kira niccaṃ upaṭṭhitasatitā hoti, na paccekabuddhādīnanti.

Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhāpetabbaṃ satipaṭṭhānaṃ. Ana-saddañhi bahulaṃ-vacanena kammatthaṃ icchanti saddavidū, tatheva kattuatthampi icchantīti puna tatiyanaye ‘‘patiṭṭhātīti paṭṭhāna’’nti vuttaṃ. Tattha pa-saddo bhusatthaṃ pakkhandanaṃ dīpetīti ‘‘okkantitvā pakkhanditvā vattatīti attho’’ti āha. Puna bhāvatthe sati-saddaṃ paṭṭhāna-saddañca vaṇṇento ‘‘atha vā’’tiādimāha. Tena purimatthe sati-saddo paṭṭhāna-saddo ca kattuatthoti viññāyati.

Visesena kāyo ca vedanā ca assādassa kāraṇanti tappahānatthaṃ tesaṃ taṇhāvatthūnaṃ oḷārikasukhumānaṃ asubhadukkhatādassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ visuddhimaggoti vuttāni, evaṃ diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni nātipabhedātipabhedagatesu tesu tappahānatthaṃ mandatikkhānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni visuddhimaggoti. Tikkho samathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā vuṭṭhāya vedanaṃ pariggaṇhātīti āha ‘‘oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa sukhume citte dhammesu ca cittaṃ pakkhandatīti tadanupassanānaṃ taṃvisuddhimaggatā vuttā.

Tesaṃ tatthāti ettha tattha-saddassa pahānatthanti etena yojanā. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhave sukhaggahaṇavasena bhavassādo hotīti bhavoghassa vedanā, santatighanaggahaṇavasena citte attābhiniveso hotīti diṭṭhoghassa cittaṃ, dhammavinibbhogassa dhammānaṃ dhammamattatāya ca duppaṭivijjhattā sammoho hotīti avijjoghassa dhammā, tasmā tesu tesaṃ pahānatthaṃ cattārova vuttā, dukkhāya vedanāya paṭighānusayo anusetīti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu, citte niccaggahaṇavasena sassatassa attano sīlena suddhītiādiparāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ, nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā…pe… sukhavedanāssādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādiparāmāsaṃ uppādetīti diṭṭhupādānassa vedanā. Santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ, dhammasabhāvānavabodhena bhayaṃ hotīti bhayāgatiyā dhammā…pe… avuttānaṃ vuttanayena vatthubhāvo yojetabbo.

‘‘Āhārasamudayā kāyasamudayo, phassasamudayā vedanāsamudayo (saṃ. ni. 5.408), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkārāhāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti. Pakaraṇanayoti tambapaṇṇibhāsāya vaṇṇanānayo. Nettipeṭakappakaraṇe dhammakathikānaṃ yojanānayotipi vadanti.

Saraṇavasenāti kāyādīnaṃ kusalādidhammānañca dhāraṇatāvasena. Saranti gacchanti etāyāti satīti imasmiṃ atthe ekatte nibbāne samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādimāha. Ekanibbānappavesahetubhūto vā samānatāya eko satipaṭṭhānasabhāvo ekattaṃ, tattha samosaraṇaṃ taṃsabhāgatā ekattasamosaraṇaṃ. Ekanibbānappavesahetubhāvaṃ pana dassetuṃ ‘‘yathā hī’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saha satipaṭṭhānekabhāvassa kāraṇattena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā gamanavasenāti atthe sati tadeva gamanaṃ samosaraṇanti samosaraṇe vā sati-saddatthavasena avuccamāne dhāraṇatāva satīti sati-saddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni.

Cuddasavidhenāti idaṃ mahāsatipaṭṭhānasutte (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo) vuttānaṃ ānāpānapabbādīnaṃ vasena. Tathā pañcavidhena dhammānupassananti etthāpi daṭṭhabbaṃ. Ettha ca uṭṭhānakabhaṇḍasadisatā taṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā. Bhikkhugocarā hi ete. Vuttañhi ‘‘gocare, bhikkhave, caratha sake pettike visaye’’tiādi (saṃ. ni. 5.372; dī. ni. 3.80).

Kāyānupassanādipaṭipattiyā bhikkhu hotīti bhikkhuṃ ‘‘kāyānupassī viharatī’’tiādinā dasseti bhikkhumhi taṃniyamato. Tenāha ‘‘paṭipattiyā vā bhikkhubhāvadassanato’’ti.

Samaṃ careyyāti kāyādivisamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo, indriyadamanena danto, catumagganiyamena niyato, seṭṭhacāritāya brahmacārī. Kāyadaṇḍādioropanena nidhāya daṇḍaṃ. So evarūpo bāhitapāpasamitapāpabhinnakilesatāhi brāhmaṇādisamañño veditabbo.

Kāyānupassanāuddesavaṇṇanā

Asammissatoti vedanādayopi ettha sitā, ettha paṭibaddhāti kāye vedanādianupassanāpasaṅgepi āpanne tadamissatoti attho. Avayavīgāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhujjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti. Nagaraṃ nāma koci attho atthīti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ.

Yaṃ passati itthiṃ vā purisaṃ vā, nanu cakkhunā itthipurisadassanaṃ natthīti? Saccaṃ natthi, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ. Micchādassane vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ, taṃ rūpāyatanaṃ na hoti, rūpāyatanaṃ vā taṃ na hotīti attho. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, diṭṭhaṃ vā yathāvuttaṃ na hotīti attho. Yaṃ diṭṭhaṃ taṃ na passatīti yaṃ rūpāyatanaṃ, kesādibhūtupādāyasamūhasaṅkhātaṃ vā diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti vuttaṃ hoti. Pathavīkāyanti kesādipathaviṃ dhammasamūhattā kāyoti vadati, lakkhaṇapathavimeva vā anekappabhedasakalasarīragataṃ pubbāpariyabhāvena pavattamānaṃ samūhavasena gahetvā kāyoti vadati, evaṃ aññatthāpi.

Ajjhattabahiddhāti ajjhattabahiddhādhammānaṃ ghaṭitārammaṇaṃ ekato ārammaṇabhāvo natthīti attho, ajjhattabahiddhā dhammā vā ghaṭitārammaṇaṃ idaṃ natthīti attho. Tīsu bhavesu kilesānanti bhavattayavisayānaṃ kilesānanti attho.

Sabbatthikanti sabbattha bhavaṃ. Sabbasmiṃ līne uddhaṭe ca citte icchitabbattā, sabbe vā līne uddhaṭe ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Antosaṅkhepoti antoolīyanā kosajjanti attho.

Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttappahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha, ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavinayassa vā payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya ujuvipaccanīkānaṃ anurodhavirodhādīnaṃ pahānadassanañhi etassa payojananti. Kāyabhāvanāyāti kāyānupassanābhāvanā adhippetā. Tenāti anurodhādippahānavacanena.

Sabbatthikakammaṭṭhānaṃ buddhānussati mettā maraṇassati asubhabhāvanā ca. Satisampajaññena etena yoginā parihariyamānaṃ taṃ sabbatthikakammaṭṭhānaṃ vuttaṃ satisampajaññabalena avicchinnassa tassa pariharitabbattā, satiyā vā samatho vutto samādhikkhandhasaṅgahitattā.

Kāyānupassanāuddesavaṇṇanā niṭṭhitā.

Vedanānupassanādiuddesavaṇṇanā

Kevalaṃ panidhātiādinā idha ettakaṃ veditabbanti veditabbaṃ paricchedaṃ dasseti. Addamadakkhīti dvepi ekatthā. Sammaddasoti sammā passako.

Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato tissopi ca dukkhato anupassitabbāti attho.

Rūpādiārammaṇachandādiadhipatiñāṇādisahajātakāmāvacarādibhūminānattabhedānaṃ kusalākusalatabbipākakiriyānānattabhedassa ca ādi-saddena sasaṅkhārikāsaṅkhārikasavatthukāvatthukādinānattabhedānañca vasenāti yojetabbaṃ. Suññatādhammassāti ‘‘dhammā honti, khandhā hontī’’tiādinā (dha. sa. 121) suññatāvāre āgatasuññatāsabhāvassa vasena. Kāmañcetthātiādinā pubbe pahīnattā puna pahānaṃ na vattabbanti codanaṃ dasseti, maggacittakkhaṇe vā ekattha pahīnaṃ sabbattha pahīnaṃ hotīti visuṃ visuṃ na vattabbanti. Tattha purimacodanāya nānāpuggalaparihāro, pacchimāya nānācittakkhaṇikaparihāro. Lokiyabhāvanāya hi kāye pahīnaṃ na vedanādīsu vikkhambhitaṃ hoti. Yadipi na pavatteyya, na paṭipakkhabhāvanāya tattha sā abhijjhādomanassassa appavatti hotīti puna tappahānaṃ vattabbamevāti. Ubhayattha vā ubhayaṃ sambhavato yojetabbaṃ. Ekattha pahīnaṃsesesupi pahīnaṃ hotīti maggasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā loko’’ti hi catūsupi vuttanti.

Vedanānupassanādiuddesavaṇṇanā niṭṭhitā.

Uddesavāravaṇṇanā niṭṭhitā.

Kāyānupassanāniddesavaṇṇanā

356. Sabbappakāravacanena uddese dassitā ajjhattādianupassanā pakārā ca gahitā. Tattha antogadhā cuddasa pakārā, kāyagatāsatisutte vuttā kesādivaṇṇakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā cāti tepi gahitā eva. Niddese hi ekappakāraniddesena nidassanamattaṃ katanti, sabbappakāraggahaṇañca bāhiresupi ekadesasambhavato katanti daṭṭhabbaṃ.

Tiriyaṃ tacaparicchinnanti ettha nanu kesalomanakhānaṃ atacaparicchinnatā tacassa ca atthīti? Yadipi atthi, tacaparicchinnabahulatāya pana tacaparicchinnatā na na hoti kāyassāti evaṃ vuttaṃ. Taco pariyanto assāti tacapariyantoti vuttoti etena pana vacanena kāyekadesabhūto taco gahito eva. Tappaṭibaddhā ca kesādayo tadanupaviṭṭhamūlā tacapariyantāva hontīti dvattiṃsākārasamūho sabbopi kāyo tacapariyantoti vuttoti veditabbo.

‘‘Pūraṃ nānappakārassā’’ti vuttaṃ, ke pana te pakārā? Yehi nānappakāraṃ asuci vuttanti kesā lomātiādi vuttanti imamatthaṃ dīpento āha ‘‘ete kesādayo ākārā’’ti. Ākārā pakārāti hi eko attho.

Nisinnassa yāva aparipphandanisajjāmūlakaṃ dukkhaṃ uppajjati, yāvatā uṭṭhāti vā, tāva eko nisajjavāro. Yena vidhinā uggahe kusalo hoti, so sattavidho vidhi ‘‘uggahakosalla’’nti vuccati, taṃnibbattaṃ vā ñāṇaṃ.

Pathavīdhātubahulabhāvato matthaluṅgassa karīsāvasāne tantiāropanamāha. Ettha pana maṃsaṃ…pe… vakkaṃ…pe… kesāti evaṃ vakkapañcakādīsu anulomasajjhāyaṃ vatvā paṭilomasajjhāyo purimehi sambandho vutto. Svāyaṃ ye parato visuṃ tipañcāhaṃ, purimehi ekato tipañcāhanti chapañcāhaṃ sajjhāyā vakkhamānā, tesu ādiantadassanavasena vuttoti daṭṭhabbo. Anulomapaṭilomasajjhāyepi hi paṭilomasajjhāyo antimoti. Sajjhāyappakārantaraṃ vā etampīti veditabbaṃ. Hatthasaṅkhalikā aṅgulipanti. Lakkhaṇapaṭivedhassāti asubhalakkhaṇapaṭivedhassa, dhātulakkhaṇapaṭivedhassa vā.

Attano bhāgo sabhāgo, sabhāgena paricchedo sabhāgaparicchedo, heṭṭhuparitiriyantehi sakakoṭṭhāsikakesantarādīhi ca paricchedoti attho.

Dhātuvibhaṅgo (ma. ni. 3.342 ādayo) pukkusātisuttaṃ. Sādhāraṇavasenāti ettakeneva siddhe sabba-ggahaṇaṃ vaṇṇakasiṇavasena catukkajjhānikasamathasādhāraṇattassa ca dassanatthaṃ.

Okkamanavissajjananti paṭipajjitabbavajjetabbe maggeti attho. Bahiddhā puthuttārammaṇeti ettha kāyānupassanaṃ hitvā subhādivasena gayhamānā kesādayopi bahiddhā puthuttārammaṇānevāti veditabbā. Ukkuṭṭhukkaṭṭhiṭṭhāneyeva uṭṭhahitvāti pubbe viya ekattha katāya ukkuṭṭhiyā kamena sabbatālesu patitvā uṭṭhahitvā pariyantatālaṃ āditālañca agantvā tato tato tattha tattheva katāya ukkuṭṭhiyā uṭṭhahitvāti attho.

Adhicittanti samathavipassanācittaṃ. Anuyuttenāti yuttapayuttena, bhāventenāti attho. Samādhinimittaṃ upalakkhaṇākāro samādhiyeva. Manasi kātabbanti citte kātabbaṃ, uppādetabbanti attho. Samādhikāraṇaṃ vā ārammaṇaṃ samādhinimittaṃ āvajjitabbanti attho. Ṭhānaṃ atthīti vacanaseso, taṃ cittaṃ kosajjāya saṃvatteyya, etassa saṃvattanassa kāraṇaṃ atthīti attho. Taṃ vā manasikaraṇaṃ cittaṃ kosajjāya saṃvatteyyāti etassa ṭhānaṃ kāraṇanti attho. Na ca pabhaṅgūti kammaniyabhāvūpagamanena ca pabhijjanasabhāvanti attho.

Ālimpetīti ādīpeti jāleti. Tañcāti taṃ piḷandhanavikatisaṅkhātaṃ atthaṃ payojanaṃ. Assāti suvaṇṇakārassa anubhoti sambhoti sādheti . Assa vā suvaṇṇassa taṃ atthaṃ suvaṇṇakāro anubhoti pāpuṇāti.

Abhiññāya iddhividhādiñāṇena sacchikaraṇīyassa iddhividhapaccanubhavanādikassa abhiññāsacchikaraṇīyassa. Paccakkhaṃ yassa atthi, so sakkhi, sakkhino bhabbatā sakkhibhabbatā, sakkhibhavanatāti vuttaṃ hoti. Sakkhi ca so bhabbo cāti vā sakkhibhabbo. Ayañhi iddhividhādīnaṃ bhabbo, tattha ca sakkhīti sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ pāpuṇāti. Āyataneti pubbahetādike kāraṇe sati.

Sītibhāvanti nibbānaṃ, kilesadarathavūpasamaṃ vā. Sampahaṃsetīti samapavattaṃ cittaṃ tathāpavattiyā paññāya toseti uttejeti. Yadā vā nirassādaṃ cittaṃ bhāvanāya na pakkhandati, tadā jātiādīni saṃvegavatthūni paccavekkhitvā sampahaṃseti samuttejeti.

Tiriyaṃ aññamaññena paricchinnā, kathaṃ? Dve kesā ekato natthīti. Āsayoti nissayo, paccayoti attho.

Nakhā tiriyaṃ aññamaññena paricchinnāti visuṃ vavatthitataṃ sandhāya vuttaṃ. Tameva hi atthaṃ dassetuṃ ‘‘dve nakhā ekato natthī’’ti āhāti.

Sukhumampīti yathāvuttaoḷārikacammato sukhumaṃ antomukhacammādi. Koṭṭhāsesu vā tacena paricchinnattā yaṃ durupalakkhaṇīyaṃ, taṃ ‘‘sukhuma’’nti vuttaṃ. Tañhi vuttanayena tacaṃ vivaritvā passantassa pākaṭaṃ hotīti.

Tālaguḷapaṭalaṃ nāma pakkatālaphalalasikaṃ tālapaṭṭikāya limpitvā sukkhāpetvā uddharitvā gahitapaṭalaṃ.

Evaṃ timattānīti evaṃ-matta-saddehi gopphakaṭṭhikādīni avuttānipi dassetīti veditabbaṃ. Kīḷāgoḷakāni suttena bandhitvā aññamaññaṃ ghaṭṭetvā kīḷanagoḷakāni.

Tattha jaṅghaṭṭhikassa patiṭṭhitaṭṭhānanti jaṇṇukaṭṭhimhi pavisitvā ṭhitaṭṭhānanti adhippāyo. Tena aṭṭhinā patiṭṭhitaṭṭhānaṃ yaṃ kaṭiṭṭhino, taṃ aggachinnamahāpunnāgaphalasadisaṃ. Sīsakapaṭṭaveṭhakaṃ veṭhetvā ṭhapitasīsamayaṃ paṭṭakaṃ. Suttakantanasalākāviddhā goḷakā vaṭṭanāti vuccanti, vaṭṭanānaṃ āvali vaṭṭanāvali. Avalekhanasatthakaṃ ucchutacāvalekhanasatthakaṃ.

Vakkabhāgena paricchinnanti vakkapariyantabhāgena paricchinnaṃ.

Sakkharasudhāvaṇṇanti marumpehi katasudhāvaṇṇaṃ. ‘‘Setasakkharasudhāvaṇṇa’’nti ca pāṭhaṃ vadanti, setasakkharāvaṇṇaṃ sudhāvaṇṇañcāti attho.

Yattha annapānaṃ nipatitvā tiṭṭhatīti sambandho.

Visamacchinnakalāpo visamaṃ udakaṃ paggharati, evameva sarīraṃ kesakūpādivivarehi upari heṭṭhā tiriyañca visamaṃ paggharatīti dassetuṃ visamacchinna-ggahaṇaṃ karoti.

Atikaṭukaaccuṇhādiko visabhāgāhāro uṇhakāle pavattamānānaṃ dhātūnaṃ visabhāgattā.

Ekattārammaṇabaleneva vāti vikkhambhitanīvaraṇena susamāhitacittena upaṭṭhitassa nānārammaṇavipphandanavirahena ekasabhāvassa ārammaṇassa vasena. Tañhi ekattārammaṇaṃ upaṭṭhahamānameva attani abhiratiṃ, sātisayaṃ pharaṇapītiṃ, iṭṭhākārānubhavanañca somanassaṃ uppādeti. Na hi abhiratisomanassehi vinā anatikkantapītisukhassa ekattupaṭṭhānaṃ atthīti.

Avisesatopana sādhāraṇavasenāti paṭikūladhātuvaṇṇavisesaṃ akatvā samathavipassanāsādhāraṇavasenāti attho. Tividhenāti anulomādinā vakkhamānena. Cha māseti addhamāse ūnepi māsaparicchedena paricchijjamāne sajjhāye cha māsā paricchedakā hontīti katvā vuttanti veditabbaṃ. Paricchijjamānassa māsantaragamananivāraṇañhi chamāsaggahaṇaṃ, na sakalachamāse parivattadassanatthaṃ. Ācariyāti aṭṭhakathācariyā.

Lakkhaṇanti dhātupaṭikūlalakkhaṇaṃ. Janaṃ na arahantīti ajaññā, jane pavesetuṃ ayuttā jigucchanīyāti vuttaṃ hoti.

Paṭipāṭiyā aṭṭhīnīti paṭipāṭiyā aṭṭhīni koṭiyā ṭhitāni. Na ettha koci attā nāma atthi, aṭṭhīni eva aṭṭhipuñjamatto evāyaṃ saṅghāṭoti dasseti . Anekasandhiyamitoti anekehi sandhīhi yamito sambaddho so aṭṭhipuñjoti dasseti. Na kehicīti yamentaṃ attānaṃ paṭisedheti. Codito jarāya maraṇābhimukhagamanena codito.

Mahābhūtaṃ upādārūpena paricchinnaṃ ‘‘nīlaṃ pītaṃ sugandhaṃ duggandha’’ntiādinā. Upādārūpaṃ mahābhūtena tannissitassa tassa tato bahi abhāvā. Chāyātapānaṃ ātapapaccayachāyuppādakabhāvo aññamaññaparicchedakatā. Rūpakkhandhassa pariggahitattā tadantogadhānaṃ cakkhādiāyatanadvārānaṃ vasena taṃtaṃdvārikā arūpino khandhā pākaṭā honti, āyatanāni ca dvārāni ca āyatanadvārānīti vā attho. Tena rūpāyatanādīnañca vasenāti vuttaṃ hoti.

Sappaccayāti sappaccayabhāvā, paccayāyattaṃ hutvā nibbattanti vuttaṃ hoti. Samāno vā sadiso yutto paccayo sappaccayo, tasmā sappaccayā.

Ettakoti yathāvuttena ākārena paguṇo koṭṭhāso. Uggahova uggahasandhi. Vaṇṇādimukhena hi upaṭṭhānaṃ ettha sandhīyati sambajjhatīti ‘‘sandhī’’ti vuccati.

Upaṭṭhātīti vaṇṇādivasena upaṭṭhātīti attho. Pañcaṅgasamannāgateti nātidūranāccāsannagamanāgamanasampannanti ekaṅgaṃ, divā abbokiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjati cīvara…pe… parikkhāroti ekaṃ, tasmiṃ pana senāsane therā bhikkhū viharanti bahussutāti ekaṃ (a. ni. 10.11). Pañcaṅgasamannāgatenāti appābādhāsāṭheyyasaddhāpaññāvīriyehi padhāniyaṅgehi samannāgatena.

Uṭṭhānakadāyanti tehi khettehi uṭṭhānakaṃ, tehi dātabbadhaññanti attho. Ettha ca aṭṭhakumbhadāyakakhettaṃ viya mukhadhovanakiccaṃ, soḷasakumbhadāyakaṃ viya khādanabhuñjanakiccaṃ daṭṭhabbaṃ lahukagarukabhāvato. Tato pana yaṃ dukkhaṃ nibbattati, taṃ aññañca dvattiṃsākāramanasikārena ca nivattatīti āha ‘‘ettheva kammaṃ kātabba’’nti. Ettāvatāti ekadivasaṃ tiṃsa vāre manasikāraṭṭhapanena.

Sahassuddhāraṃsādhetvāti sahassavaḍḍhitaṃ iṇaṃ yojetvā. Uddharitabboti uddhāroti hi vaḍḍhi vuccatīti. Suddhacittenāti vikkhepādikilesavirahitacittena. Kesādīsu tace rajjantā succhavicammaṃ tacoti gahetvā ‘‘suvaṇṇādivaṇṇo me taco’’tiādinā rajjanti.

Tesu dve ekamaggaṃ paṭipajjamānā nāma na hontīti yathā tathā vā palāyantīti attho. Tattha rāgādivatthubhāvena dvattiṃsākārānaṃ corasadisatā anatthāvahatā daṭṭhabbā.

Kammameva visesādhigamassa ṭhānanti kammaṭṭhānaṃ bhāvanā vuccati. Tenāha ‘‘manasikarontassa appanaṃ pāpuṇātī’’ti. Kammassa vā bhāvanāya ṭhānaṃ ārammaṇaṃ appanārammaṇabhāvūpagamanena appanaṃ pāpuṇātīti vuttaṃ.

Mānajātikoti etena laṅghanasamatthatāyogena upasamarahitataṃ dasseti. Cittampi hi tathā nānārammaṇesu vaḍḍhitaṃ upasamarahitanti dassetabbanti.

Hatthe gahitapañhavatthu pākatikamevāti visuddhimagge vuttataṃ sandhāyāha. Tattha hi vuttaṃ –

‘‘Mālakatthero kira dīghabhāṇakaabhayattheraṃ hatthe gahetvā ‘āvuso abhaya, imaṃ tāva pañhaṃ uggaṇhāhī’ti vatvā āha ‘mālakatthero dvattiṃsakoṭṭhāsesu dvattiṃsapaṭhamajjhānalābhī, sace rattiṃ ekaṃ, divā ekaṃ samāpajjati, atirekaḍḍhamāsena puna sampajjati. Sace pana devasikaṃ ekameva samāpajjati, atirekamāsena puna sampajjatī’’’ti.

Idaṃ pana ekaṃ manasikarontassa ekaṃ pāṭiyekkaṃ manasikarontassa dvattiṃsāti etassa sādhanatthaṃ nidassanavasena ānītanti daṭṭhabbaṃ.

Anupādinnakapakkhe ṭhitānīti etena cetiyapabbatavāsī mahātissatthero viya, saṅgharakkhitattherupaṭṭhākasāmaṇero viya ca anupādinnakapakkhe ṭhapetvā gahetuṃ sakkontassa dasavidhāsubhavasena jīvamānakasarīrepi upaṭṭhite upacārappatti dassitā hotīti veditabbā. ‘‘Atthissa kāye’’ti pana sattavasena kesādīsu gayhamānesu yathā ‘‘imasmiṃ kāye’’ti satta-ggahaṇarahite ahaṃkāravatthumhi viddhastāhaṃkāre sadā sannihite pākaṭe ca attano kāye upaṭṭhānaṃ hoti, na tathā tatthāti appanaṃ appattā ādīnavānupassanāva tattha hotīti adhippāyenāha ‘‘asubhānupassanāsaṅkhātā pana vipassanābhāvanā hotīti veditabbā’’ti.

357. Ādimhi sevanā āsevanā, vaḍḍhanaṃ bhāvanā, punappunaṃ karaṇaṃ bahulīkammanti ayametesaṃ viseso.

362.Vatthupariññāyāti abhijjhādomanassānaṃ vatthubhūtassa kāyassa parijānanena. Appitāti gamitā, sā ca vināsitatāti āha ‘‘vināsitā’’ti. Appavattiyaṃ ṭhapitātipi appitāti ayamattho niruttisiddhiyā vuttoti daṭṭhabbo. Vigatantā katāti idāni kātabbo anto etesaṃ natthīti vigatantā, evaṃbhūtā katāti attho. Kammameva visesādhigamassa ṭhānaṃ kammaṭṭhānaṃ, kamme vā ṭhānaṃ bhāvanārambho kammaṭṭhānaṃ, tañca anupassanāti āha ‘‘anupassanāya kammaṭṭhāna’’nti, anupassanāya vuttanti adhippāyo.

Kāyānupassanāniddesavaṇṇanā niṭṭhitā.

Vedanānupassanāniddesavaṇṇanā

363. Sampajānassa vediyanaṃ sampajānavediyanaṃ. Vatthunti sukhādīnaṃ ārammaṇamāha, tena vatthu ārammaṇaṃ etissāti vatthuārammaṇāti samāso daṭṭhabbo. Vohāramattaṃ hotīti etena ‘‘sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattena vuttanti dasseti.

Vīriyasamādhiṃ yojetvāti adhivāsanavīriyassa adhimattatāya tassa samatāya ubhayaṃ saha yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāya ‘‘saha paṭisambhidāhī’’ti vuttanti daṭṭhabbaṃ. Samasīsīti vārasamasīsī hutvā paccavekkhaṇavārassa anantaravāre parinibbāyīti attho. Saṅkhepamanasikāravasena mahāsatipaṭṭhāne, vitthāramanasikāravasena rāhulovādadhātuvibhaṅgādīsu.

Phassapañcamakeyevāti eva-saddena vuttesu tīsupi mukhesu pariggahassa samānataṃ dasseti. Nāmarūpavavatthānassa adhippetattā niravasesarūpapariggahassa dassanatthaṃ ‘‘vatthu nāma karajakāyo’’ti āha, na cakkhādīni chavatthūnīti. Karajakāyassa pana vatthubhāvasādhanatthaṃ ‘‘idañca pana me viññāṇaṃ ettha sitaṃ, ettha paṭibaddha’’nti (dī. ni. 1.235; ma. ni. 2.252) suttaṃ ābhataṃ.

Phassaviññāṇānaṃ pākaṭatā kesañci hotīti yesaṃ na hoti, te sandhāyāha ‘‘phassavasena vā hi…pe… na pākaṭaṃ hotī’’ti. Tesaṃ pana aññesañca sabbesaṃ veneyyānaṃ vedanā pākaṭāti āha ‘‘vedanāvasena pana pākaṭaṃ hotī’’ti. Satadhotasappi nāma satavāraṃ vilāpetvā vilāpetvā udake pakkhipitvā uddharitvā gahitasappi.

Vinivattetvāti catukkhandhasamudāyato visuṃ uddharitvā. Mahāsatipaṭṭhānasuttādīsu katthaci paṭhamaṃ rūpakammaṭṭhānaṃ vatvā pacchā arūpakammaṭṭhānaṃ vedanāvasena vinivattetvā dassitaṃ. Katthaci arūpakammaṭṭhānaṃ eva vedanāvasena arūparāsito, ñātapariññāya pariññātato vā rūpārūparāsito vā vinivattetvā dassitaṃ. Tatthāpi yesu paṭhamaṃ ñātapariññā vuttā, tesu tadantogadhaṃ . Yesu na vuttā, tesu ca vedanāya ārammaṇamattaṃ saṃkhittaṃ pāḷianāruḷhaṃ rūpakammaṭṭhānaṃ sandhāya rūpakammaṭṭhānassa paṭhamaṃ kathitatā vuttāti veditabbā.

‘‘Manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantāna’’ntiādinā (ma. ni. 3.306) nayena vuttaṃ chagehassitasomanassaṃ pañcakāmaguṇesu assādānupassino eva hotīti āha ‘‘pañcakāmaguṇāmisanissitā cha gehassitasomanassavedanā’’ti.

Vedanānupassanāniddesavaṇṇanā niṭṭhitā.

Cittānupassanāniddesavaṇṇanā

365. Kilesasampayuttānaṃ dhammānaṃ kehici kilesehi vippayogepi sati yehi sampayuttā, tehi saṃkilesabhāvena sadisehi saṃkiliṭṭhattā itarehipi na visuddhatā hotīti āha ‘‘na pacchimapadaṃ bhajantī’’ti. Duvidhanti visuṃ vacanaṃ sarāgasadosehi visiṭṭhaggahaṇatthaṃ. Avipassanupagattā ‘‘idha okāsova natthī’’ti vuttaṃ.

Cittānupassanāniddesavaṇṇanā niṭṭhitā.

Dhammānupassanāniddeso

Ka. nīvaraṇapabbavaṇṇanā

367. Kaṇhasukkānaṃ yuganaddhatā natthīti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti āha.

Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vuccati, tenākārena pavattamānakassa aññassa kāmacchandassa nimittattā ‘‘nimitta’’nti cāti. Ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro anupāyamanasikāro. Tatthāti nipphādetabbe ārammaṇabhūte ca duvidhepi subhanimitte.

Asubhampīti asubhajjhānampi. Taṃ pana dasasu asubhesu kesādīsu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā asubhasaññāti girimānandasutte vuttāti. Ettha catubbidhassapi ayonisomanasikārassa yonisomanasikārassa ca dassanaṃ niravasesadassanatthaṃ katanti veditabbaṃ. Tesu pana asubhe subhanti asubhanti ca manasikāro idhādhippeto, tadanukulattā vā itarepīti.

Bhojane mattaññuno thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmarāgo pahīyatīti vadanti. Bhojananissitaṃ pana āhārepaṭikūlasaññaṃ, tabbipariṇāmassa tadādhārassa tassa ca upanissayabhūtassa asubhatādidassanaṃ, kāyassa ca āhāraṭṭhitikatādidassanaṃ so uppādetīti tassa kāmacchando pahīyateva, abhidhammapariyāyena sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

Odissakānodissakadisāpharaṇānanti attagaruatippiyasahāyamajjhattavasena odissakatā, sīmābhede kate anodissakatā, ekadisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odissakadisāpharaṇaṃ, vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇanti evaṃ vā dvidhā uggahaṃ sandhāya ‘‘odissakānodissakadisāpharaṇāna’’nti vuttaṃ. Uggaho ca yāva upacārā daṭṭhabbo, uggahitāya āsevanā bhāvanā. Tattha ‘‘sabbe sattā pāṇā bhūtā puggalā attabhāvapariyāpannā’’ti etesaṃ vasena pañcavidhā, ekekasmiṃ ‘‘averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantū’’ti catudhā pavattito vīsatividhā vā anodhisopharaṇā mettā, ‘‘sabbā itthiyo purisā ariyā anariyā devā manussā vinipātikā’’ti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsatividhā vā odhisopharaṇā mettā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā ca disāpharaṇā mettā, ekekāya vā disāya sattādiitthiādiaverādiyogena asītādhikacatusatappabhedā anodhisoodhisopharaṇā veditabbā.

Kāyavināmanāti kāyassa vividhena ākārena nāmanā.

Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte thinamiddhassa kāraṇaṃ hoti, ettake na hotī’’ti thinamiddhassa kāraṇākāraṇaggāhoti attho. Dhutaṅgānaṃ vīriyanissitattā āha ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ uddhaccena samānalakkhaṇaṃ avūpasamasabhāvamevāti cetaso avūpasamo ‘‘uddhaccakukkuccamevā’’ti vutto.

Bahussutassa ganthato ca atthato ca atthādīni vicinantassa cetaso vikkhepo na hoti yathāvidhipaṭipattiyā yathānurūpapatikārappavattiyā katākatānusocanañcāti ‘‘bāhusaccenapi uddhaccakukkuccaṃ pahīyatī’’ti āha. Vuḍḍhasevitā ca vuḍḍhasīlitaṃ āvahatīti cetovūpasamakarattā uddhaccakukkuccappahānakāritā vuttā. Vuḍḍhataṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittā vuttāti daṭṭhabbā.

Tiṭṭhati etthāti ṭhānīyā, vicikicchāya ṭhānīyā vicikicchāṭhānīyā. Ṭhātabbāti vā ṭhānīyā, vicikicchā ṭhānīyā etesūti vicikicchāṭhānīyā.

Kāmaṃ bahussutatāparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti (dha. sa. 1008; vibha. 915) vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassapī’’ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa. Adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ. Saddhāya vā ninnatā adhimutti.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Kha. bojjhaṅgapabbavaṇṇanā

Khandhādipāḷiyā attho khandhādīnaṃ atthoti katvā āha ‘‘khandha…pe… vipassanānaṃ atthasannissitaparipucchābahulatā’’ti. Tena pāḷimuttakapucchā na tathā paññāsaṃvattanikā, yathā atthapaṭipucchāti dasseti.

Mandattā aggijālādīsu āpodhātuādīnaṃ viya vīriyādīnaṃ sakicce asamatthatā vuttā.

Pattaṃ nīharantova taṃ sutvāti ettha pañcābhiññattā dibbasotena assosīti vadanti.

Pasādasinehābhāvenāti pasādasaṅkhātassa sinehassa abhāvena. Gadrabhapiṭṭhe lūkharajo lūkhataro hutvā dissatīti atilūkhatāya taṃsadise.

Saṃvejanapasādanehi tejanaṃ tosanañca sampahaṃsanāti.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Samathavipassanāsuddhavipassanāvasena paṭhamassa itaresañca kathitattāti attho. Maggasampayuttā sati kāyānupassanā nāmāti āgamanavasena vuttaṃ. Evaṃ tāva desanā puggale tiṭṭhatīti kāyānupassīādīnaṃ āgamanavasena visesetvā vuttā satipaṭṭhānadesanā puggale tiṭṭhatīti attho. Na hi sakkā ekassa anekasamaṅgitā vattuṃ ekakkhaṇe anekasatisambhavāvabodhapasaṅgā, puggalaṃ pana āmasitvā sakiccaparicchinne dhamme vuccamāne kiccabhedena ekissāpi satiyā anekanāmatā hotīti dassento ‘‘kāye panā’’tiādimāha. Yathā hi puggalakiccaṃ dhammā evāti dhammabhedena kāyānupassīādipuggalabhedova hoti, na evaṃ dhammassa dhammo kiccanti na dhammabhedena tassa bhedo, tasmā ekāva sati catuvipallāsappahānabhūtā magge samiddhā anatthantarena tappahānakiccabhedena cattāri nāmāni labhatīti ayamettha adhippāyo.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

374. Abhidhammabhājanīye ‘‘kathañca bhikkhu kāye kāyānupassī viharati? Idha bhikkhu yasmiṃ samaye…pe… dandhābhiññaṃ kāye kāyānupassī, yā tasmiṃ samaye satī’’tiādinā āgamanavasena visesitāni satipaṭṭhānāni puggale ṭhapetvā desetvā puna ‘‘tattha katamaṃ satipaṭṭhānaṃ? Idha bhikkhu yasmiṃ samaye…pe… dandhābhiññaṃ…pe… yā tasmiṃ samaye satī’’tiādinā puggalaṃ anāmasitvā āgamavisesanañca akatvā catukiccasādhakekasativasena suddhikasatipaṭṭhānanayo vuttoti ayamettha nayadvaye viseso.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Satipaṭṭhānavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app