12. Jhānavibhaṅgo

1. Suttantabhājanīyaṃ

Mātikāvaṇṇanā

508. Jhānassa pubbabhāgakaraṇīyasampadā pātimokkhasaṃvarādi. Asubhānussatiyo lokuttarajjhānāni ca ito bahiddhā natthīti sabbappakāra-ggahaṇaṃ karoti, suññā parappavādā samaṇebhīti (ma. ni. 1.139; a. ni. 4.241) vacanena samaṇabhāvakarapubbabhāgakaraṇīyasampadāsampannassapi abhāvaṃ dasseti. Sikkhāpadesu nāmakāyādivasena vuttesu vacanānatikkamavasena sikkhitabbesu, avītikkamanaviraticetanāsaṅkhātesu vā sikkhākoṭṭhāsesu paripūraṇavasena sikkhitabbesu sā sā bhikkhusikkhādikā sikkhāpadekadesabhūtā sikkhitabbāti āha ‘‘sikkhāpadesūti idamassa sikkhitabbadhammaparidīpana’’nti.

Santosādivasena itarītarasantosaṃ, tassa ca vaṇṇavāditaṃ, aladdhā ca aparitassanaṃ, laddhā ca agadhitaparibhoganti ete guṇe dasseti. Jhānabhāvanāya kārakoti paridīpanaṃ kārakabhāvaparidīpanaṃ. Araññantiādinā senāsanassa pabhedaṃ, appasaddantiādinā nirādīnavataṃ, paṭisallānasāruppanti ānisaṃsaṃ dīpetīti āha ‘‘senāsanappabhede…pe… paridīpana’’nti.

Mātikāvaṇṇanā niṭṭhitā.

Niddesavaṇṇanā

509. Kammatthehi diṭṭhi-saddādīhi sāsanaṃ vuttanti ‘‘diṭṭhattā diṭṭhī’’tiādi vuttaṃ. Sabhāvaṭṭhenāti aviparītaṭṭhena. Sikkhiyamāno kāyādīni vineti, na aññathāti āha ‘‘sikkhitabbaṭṭhena vinayo’’ti, vinayo vā sikkhitabbāni sikkhāpadāni, khandhattayaṃ sikkhitabbanti vinayo viyāti vinayoti dasseti. Satthu anusāsanadānabhūtaṃ sikkhattayanti āha ‘‘anusiṭṭhidānavasenā’’ti.

Sammādiṭṭhipaccayattāti sammādiṭṭhiyā paccayattā. Tisso hi sikkhā sikkhantassa sammādiṭṭhi paripūratīti. ‘‘Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu, ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369) vacanato sammādiṭṭhipubbaṅgamaṃ sikkhattayaṃ. Etasmiñca atthadvaye phalakāraṇopacārehi sikkhattayaṃ ‘‘diṭṭhī’’ti vuttaṃ, kusaladhammehi vā attano ekadesabhūtehīti adhippāyo. Bhagavato vinayanakiriyattā vinayo sikkhattayaṃ, taṃ pana vinayanaṃ dhammeneva avisamasabhāvena, desanādhammena vā pavattaṃ, na daṇḍādināti ‘‘dhammavinayo’’ti vuttaṃ.

Anavajjadhammatthanti paramānavajjanibbānatthaṃ, akuppacetovimuttiatthaṃ vā. Dhammesu abhiññeyyādīsu abhijānanādikāraṇaṃ sikkhattayanti taṃ ‘‘dhammavinayo’’ti vuttaṃ. ‘‘Imissā imasmi’’nti punappunaṃ vuccamānaṃ niyamakaraṇaṃ hoti, eva-saddalopo vā katoti adhippāyenāha ‘‘niyamo kato’’ti.

510.Bhikkhukoti anaññatthena ka-kārena padaṃ vaḍḍhitanti ‘‘bhikkhanadhammatāyā’’ti atthamāha. Bhikkhakoti pana pāṭhe bhikkhatīti bhikkhakoti attho. Jallikaṃ rajamissaṃ malaṃ, amissaṃ malameva. Bhinnapaṭadharoti nibbacanaṃ bhinnapaṭadhare bhikkhu-saddassa niruḷhattā vuttaṃ.

Yassa bhāvetabbo pahātabbo ca odhi avasiṭṭho atthi, so odhiso, arahā pana tadabhāvā odhirahitoti ‘‘anodhiso kilesānaṃ pahānā bhikkhū’’ti vutto. Odhi-saddo vā ekadese niruḷhoti sabbamaggā sabbakilesā ca arahatā bhāvitā pahīnā ca ‘‘odhī’’ti na vuccanti. Pahānāti idañca nibbacanaṃ bhedanapariyāyavasena vuttanti veditabbaṃ.

Sekkhotiādinā bhikkhu-saddena vuccamānaṃ atthaṃ guṇavasena dasseti, heṭṭhā pana ‘‘samaññāya paṭiññāyā’’ti paññāyanavasena, ‘‘bhikkhatī’’tiādinā nibbacanavasena dassito.

Sekkho bhikkhūti satta sekkhā kathitā, bhinnattā pāpakānaṃ…pe… bhikkhūti khīṇāsavova kathitoti idaṃ dvayaṃ ‘‘sekkhoti puthujjanakalyāṇakena saddhiṃ satta ariyā, bhinnattāti iminā pana cattāro phalaṭṭhā’’ti iminā dvayena na sameti, tadidaṃ nippariyāyadassanaṃ vuttanti veditabbaṃ. ‘‘Sesaṭṭhānesu puthujjanakalyāṇakādayo kathitā’’ti vuttaṃ, nanu paṭiññāya bhikkhusīlopi vuttoti? Vutto, na pana idhādhippeto sabbappakārajjhānanibbattakassa adhippetattā.

Bhagavato vacanaṃ upasampadākammakaraṇassa kāraṇattā ṭhānaṃ, tadanurūpaṃ ṭhānārahaṃ, anūnañattianussāvanaṃ uppaṭipāṭiyā ca avuttanti attho.

511.Nippariyāyato sīlaṃ samādānaviratiavītikkamanaviratibhāvatoti adhippāyo. Anabhijjhādīni sandhāya cetasikasīlassa pariyāyasīlatā vuttā. Nagaravaḍḍhakī vatthuvijjācariyoti vadanti. Catubbidho āhāro asitādīni, bhakkhitabbabhuñjitabbalehitabbacubitabbāni vā.

Pātimokkhasaṃvarena upeto pihitindriyo hoti tiṇṇaṃ sucaritānaṃ indriyasaṃvarāhārattā, pātimokkhasaṃvaro vā indriyasaṃvarassa upanissayo hoti. Iti pātimokkhasaṃvarena pihitindriyo ‘‘pātimokkhasaṃvarasaṃvuto’’ti vutto. Iminā adhippāyena ‘‘saṃvuto’’ti etassa pihitindriyoti atthamāha. Pātimokkhena ca saṃvarena cāti idaṃ pātimokkhato aññaṃ sīlaṃ kāyikaavītikkamādiggahaṇena gahitanti iminā adhippāyena vuttanti daṭṭhabbaṃ. Dutiyo panattho dvinnampi ekatthataṃ sandhāya vutto.

513.Sabbampidussīlyanti iminā abhijjhādayo ca gahitāti sandhāyāha ‘‘manasāpi ācarati eva, tasmā taṃ dassetu’’nti. Tatthāti kāyikavītikkamādivasena vuttesu anācāresu. Garubhaṇḍavissajjanamāpajjatīti thullaccayaṃ āpajjatīti attho.

Aropimoti saṅghikabhūmiyaṃ uṭṭhito vutto. Phātikammanti garubhaṇḍantarabhūtaṃ kammaṃ. Daṇḍakammanti yathāvuttaṃ hatthakammamāha. Sināyanti etenāti sinānaṃ, cuṇṇādi.

Saccālīkena piyavādī ‘‘cāṭū’’ti vuccati, cāṭuṃ attānaṃ icchatīti cāṭukāmo, tassa bhāvo cāṭukamyatā. Muggasūpassa appavisanaṭṭhānaṃ nāma natthi sabbāhārehi aviruddhattāti adhippāyo. Paribhaṭati dhāreti, poseti vāti paribhaṭo, atha vā parivārabhūto bhaṭo sevako paribhaṭo.

Bhaṇḍāgārikakammaṃ gihīnaṃ kariyamānaṃ vuttaṃ. Piṇḍatthaṃ paṭipiṇḍadānaṃ, piṇḍaṃ datvā paṭipiṇḍaggahaṇaṃ vā piṇḍapaṭipiṇḍaṃ. Saṅghabhogacetiyabhogānaṃ ayoniso vicāraṇaṃ saṅghuppādacetiyuppādapaṭṭhapanaṃ, attano santake viya paṭipajjananti keci.

514. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, abhiṇhaṃ caritabbaṭṭhānaṃ. Gāvo vā cakkhādīni indriyāni, tehi caritabbaṭṭhānaṃ gocaro. Ayutto gocaro agocaroti tadañño yutto ‘‘gocaro’’ti vutto.

-saddo vidhunanatthopi hotīti katvā āha ‘‘viniddhutakibbisāni vā’’ti.

515. Avarā pacchimā mattā etesanti oramattakāni. Saṃyamakaraṇīyānīti kāyavācāsaṃyamamattena kattabbapaṭikammāni, vikkhipitabbāni vā. ‘‘Puna na evaṃ karomī’’ti cittena saṃvaramattena, indriyasaṃvareneva vā karaṇīyāni saṃvarakaraṇīyāni. Divivihārajanapadavāsī divivihāravāsī. Manassa adhiṭṭhānameva adhiṭṭhānāvikammaṃ. Desanā idha ‘‘vuṭṭhānāvikamma’’nti adhippetā. Tattha ‘‘cittuppādakaraṇīyāni manasikārapaṭibaddhānī’’ti vacanato pātimokkhasaṃvaravisuddhatthaṃ anatikkamanīyāni anāpattigamanīyāni vajjāni vuttānīti ācariyassa adhippāyo. Catubbidhassāti attānuvādaparānuvādadaṇḍaduggatibhayassa.

516. ‘‘Idha bhikkhū’’ti bhikkhu eva adhippetoti sandhāya ‘‘sesasikkhā pana atthuddhāravasena sikkhā-saddassa atthadassanatthaṃ vuttā’’ti āha. Bhikkhuggahaṇaṃ pana aggaparisāmukhena sabbajjhānanibbattakānaṃ catunnampi parisānaṃ dassanatthaṃ kataṃ. Guṇato vā bhikkhu adhippetoti sabbāpi sikkhā idhādhippetāti daṭṭhabbā. Sabbena sikkhāsamādānenāti ettha yena samādānena sabbāpi sikkhā samādinnā honti, taṃ ekampi sabbasamādānakiccakarattā sabbasamādānaṃ nāma hoti, anekesu pana vattabbameva natthi. Sabbena sikkhitabbākārenāti avītikkamadesanāvuṭṭhānavattacaraṇādiākārena. Vītikkamanavasena sesassapi nissesatākaraṇaṃ sandhāya ‘‘bhinnassapī’’tiādimāha.

519. Āvaraṇīyehi cittaparisodhanabhāvanā jāgariyānuyogoti katvā āha ‘‘bhāvana’’nti. Suppapariggāhakanti ‘‘suppapariggāhakaṃ nāma idaṃ ito pubbe ito parañca natthi, ayametassa paccayo’’tiādinā pariggāhakaṃ.

520-521.Yuttoti ārambhamāno. Sātaccaṃ nepakkañca pavattayamāno jāgariyānuyogaṃ anuyutto hotīti sambandhaṃ dasseti.

522.Lokiyāyapi…pe… āhāti idaṃ vipassanābhāvanāya satipaṭṭhānādayo ekasmiṃ ārammaṇe saha nappavattanti, pavattamānānipi indriyabalāni bojjhaṅgesveva antogadhāni honti. Pītisambojjhaṅgaggahaṇena hi tadupanissayabhūtaṃ saddhindriyaṃ saddhābalañca gahitameva hoti ‘‘saddhūpanisaṃ pāmojja’’nti (saṃ. ni. 2.23) vuttattā. Maggaṅgāni pañceva vipassanākkhaṇe pavattantīti imamatthaṃ sandhāya vuttanti daṭṭhabbaṃ.

523. Samantato, sammā, samaṃ vā sātthakādipajānanaṃ sampajānaṃ, tadeva sampajaññaṃ. Tenāti satisampayuttattā eva uddese avuttāpi sati niddese ‘‘sato’’ti iminā vuttāti adhippāyo.

Sātthakānaṃ abhikkamādīnaṃ sampajānanaṃ sātthakasampajaññaṃ. Evaṃ sappāyasampajaññaṃ. Abhikkamādīsu pana bhikkhācāragocare aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ.

Dvekathāti vacanakaraṇākaraṇakathā na kathitapubbā. Vacanaṃ karomi eva, tasmā subbacattā paṭivacanaṃ demīti attho.

Kammaṭṭhānasīsenevāti kammaṭṭhānaggeneva, kammaṭṭhānaṃ padhānaṃ katvā evāti attho. Tena ‘‘pattampi acetana’’ntiādinā vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. ‘‘Tasmā’’ti etassa ‘‘dhammakathā kathetabbāyevāti vadantī’’ti etena sambandho. Bhayeti paracakkādibhaye.

Avasesaṭṭhāneti yāguaggahitaṭṭhāne. Ṭhānacaṅkamanamevāti adhiṭṭhātabbiriyāpathavasena vuttaṃ, na bhojanādikāle avassaṃ kattabbanisajjāyapi paṭikkhepavasena.

Thero dārucīriyo

‘‘Tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ. Diṭṭhe diṭṭhamattaṃ bhavissati, sute mute viññāte. Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute mute viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena, yato tvaṃ, bāhiya, na tena. Tato tvaṃ, bāhiya, na tattha, yato tvaṃ, bāhiya, na tattha. Tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā’’ti (udā. 10) –

Ettakena arahattaṃ sacchākāsi.

Khāṇuādipariharaṇatthaṃ, patiṭṭhitapādapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇanti vadanti. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso. Avīcinti nirantaraṃ.

Paṭhamajavanepi…pe… na hotīti idaṃ pañcaviññāṇavīthiyaṃ itthipurisoti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobho, aniṭṭhe ca paṭigho uppajjati. Manodvāre pana itthipurisoti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbatittaratāvasena. Maṇisappo sīhaḷadīpe vijjamānā ekā sappajātīti vadanti. Calananti kampanaṃ.

Atiharatīti yāva mukhā āharati. Vītiharatīti tato yāva kucchi, tāva harati, kucchigataṃ vā passato harati. Allattañca anupāletīti vāyuādīhi ativisosanaṃ yathā na hoti, tathā pāleti. Ābhujatīti pariyesanajjhoharaṇajiṇṇājiṇṇatādiṃ āvajjeti, vijānātīti attho. Taṃtaṃvijānananipphādakoyeva hi payogo ‘‘sammāpayogo’’ti vuttoti. Atha vā ‘‘sammāpaṭipattimāgamma abbhantare attā nāma koci bhujanako natthī’’tiādinā vijānanaṃ ābhujanaṃ.

Aṭṭhāneti manussāmanussapariggahite ayutte ṭhāne khettadevāyatanādike. Tumbato veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaṃ udakaṃ.

Gateti gamaneti pubbe abhikkamapaṭikkamaggahaṇena gamanepi purato pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahitanti veditabbaṃ, vakkhamāno vā etesaṃ viseso.

Ettakenāti kammaṭṭhānaṃ avissajjetvā catunnaṃ iriyāpathānaṃ pavattanavacanamattena gocarasampajaññaṃ na pākaṭaṃ hotīti attho. Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hotīti caṅkamanaṭṭhānanisajjāsu eva pavatte pariggaṇhantassa sutte pavattā apākaṭā hontīti attho.

Kāyādikiriyāmayattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, dutiyajjhānaṃ vacīsaṅkhāravirahā ‘‘tuṇhībhāvo’’ti vuccati.

526.Upāsanaṭṭhānanti issāsānaṃ viya upāsanassa sikkhāyogakaraṇassa kammaṭṭhānaupāsanassa ṭhānanti attho. Tameva hi atthaṃ dassetuṃ ‘‘yogapatha’’nti āhāti. Sīsaṃ dhovatīti icchādāsabyā bhujissataṃ ñāpayati, micchāpaṭipannehi vā pakkhittaṃ ayasarajaṃ dhovati.

529.Vinayapariyāyena adinnādānapārājike āgataṃ. Suttantapariyāyena āraññakasikkhāpade ‘‘pañcadhanusatikaṃ pacchima’’nti āgataṃ āraññikaṃ bhikkhuṃ sandhāya. Na hi so vinayapariyāyike araññe vasanato ‘‘āraññako pantasenāsano’’ti sutte vuttoti.

530.‘‘Nitumba’’ntipi ‘‘nadīkuñja’’ntipi yaṃ vadanti, taṃ kandaranti apabbatapadesepi vidugganadīnivattanapadesaṃ kandaranti dasseti.

531.Bhājetvā dassitanti etena bhājetabbataṃ ante niddesassa kāraṇaṃ dasseti.

533. Rahassa kiriyā rahassaṃ, taṃ arahati tassa yogganti rāhasseyyakaṃ. Vicittā hi taddhitāti. Rahasi vā sādhu rahassaṃ, tassa yoggaṃ rāhasseyyakaṃ.

536.Paṇihitoti suṭṭhu ṭhapito.

537.Pariggahitaniyyānanti pariggahitaniyyānasabhāvaṃ, kāyādīsu suṭṭhu pavattiyā niyyānasabhāvayuttanti attho. Kāyādipariggahaṇaṃ ñāṇaṃ vā pariggaho, taṃ-sampayuttatāya pariggahitaṃ niyyānabhūtaṃ upaṭṭhānaṃ katvāti attho.

542-543.Vikārappattiyāti cittassa vikārāpattibhāvenāti attho. Sabbasaṅgāhikavasenāti sattasaṅkhāragatasabbakodhasaṅgāhikavasena. Sabbasaṅgahaṇañca samucchedappahānassapi adhippetattā katanti veditabbaṃ.

546.Idaṃsandhāyāti ‘‘dve dhammā’’ti sandhāya. Ekavacanena ‘‘thinamiddha’’nti uddisitvāpi niddese ‘‘santā’’ti vacanabhedo, bahuvacanaṃ katanti attho. Nirodhasantatāyāti vacanaṃ aṅgasantatāya, sabhāvasantatāya vā santatānivāraṇatthaṃ.

550. Thinamiddhavikāravirahā tappaṭipakkhasaññā ālokasaññā nāma hoti. Teneva vuttaṃ ‘‘ayaṃ saññā ālokā hotī’’ti.

553. ‘‘Vantattā muttattā’’tiādīni, ‘‘ālokā hotī’’tiādīni ca ‘‘cattattātiādīnī’’ti vuttāni. Ādi-saddena vā dvinnampi niddesapadāni saṅgahetvā tattha yāni yesaṃ vevacanāni, tāneva sandhāya ‘‘aññamaññavevacanānī’’ti vuttanti daṭṭhabbaṃ. Paṭimuñcatoti etena sārambhaṃ abhibhavaṃ dasseti. Nirāvaraṇā hutvā ābhujati sampajānātīti nirāvaraṇābhogā, taṃsabhāvattā vivaṭā.

556. ‘‘Vikālo nu kho, na nu kho’’ti anicchayatāya katavatthujjhācāramūlako vippaṭisāro vatthujjhācāro kāraṇavohārena vuttoti daṭṭhabbo.

562.Kilissantīti kilesentīti atthaṃ vadanti, sadarathabhāvena sayameva vā kilissanti. Na hi te uppajjamānā kilesarahitā uppajjantīti.

564.Idheva ca vibhaṅge ‘‘upeto hotī’’tiādi tattha tattha vuttameva.

588.Niddesavasenāti ‘‘tattha katamā upekkhā? Yā upekkhā’’tiādiniddesavasena. ‘‘Imāya upekkhāya upeto hotī’’tiādi paṭiniddesavasenāti vadanti. ‘‘Tattha katamā…pe… imāya upekkhāya upeto hotī’’ti etena puggalo niddiṭṭho hoti, ‘‘samupeto’’tiādinā paṭiniddiṭṭho. Yāva vā ‘‘samannāgato’’ti padaṃ, tāva niddiṭṭho, ‘‘tena vuccati upekkhako’’ti iminā paṭiniddiṭṭhoti tesaṃ vasena niddesapaṭiniddesā yojetabbā. Pakārenāti upekkhāya ‘‘upekkhanā’’tiādidhammappakārena ‘‘upeto samupeto’’tiādipuggalappakārena ca upekkhakasaddassa atthaṃ ṭhapento paṭṭhapenti. ‘‘Upekkhā’’ti etassa atthassa ‘‘upekkhanā’’ti kāraṇaṃ. Upekkhanāvasena hi upekkhāti. Tathā ‘‘upeto samupeto’’ti etesaṃ ‘‘upāgato samupāgato’’ti kāraṇanti evaṃ dhammapuggalavasena tassa tassatthassa kāraṇaṃ dassentā vivaranti, ‘‘upekkhako’’ti imasseva vā atthassa ‘‘imāya upekkhāya upeto hotī’’tiādinā kāraṇaṃ dassentā. ‘‘Upekkhanā ajjhupekkhanā samupeto’’tiādinā byañjanānaṃ vibhāgaṃ dassentā vibhajanti. Upekkhaka-saddantogadhāya vā upekkhāya tasseva ca upekkhaka-saddassa visuṃ atthavacanaṃ ‘‘yā upekkhā upekkhanā’’tiādinā, ‘‘imāya upekkhāya upeto hotī’’tiādinā ca byañjanavibhāgo. Sabbathā aññātatā nikujjhitabhāvo, kenaci pakārena viññātepi niravasesaparicchindanābhāvo gambhīrabhāvo.

602.Uparibhūmippattiyāti idaṃ ‘‘rūpasaññānaṃ samatikkamā’’ti ettheva yojetabbaṃ. Viññāṇañcāyatanādīnipi vā ākāsānañcāyatanādīnaṃ uparibhūmiyoti sabbatthāpi na na yujjati.

610. Viññāṇañcāyatananiddese ‘‘anantaṃ viññāṇanti taṃyeva ākāsaṃ viññāṇena phuṭaṃ manasi karoti anantaṃ pharati, tena vuccati anantaṃ viññāṇa’’nti ettha viññāṇenāti etaṃ upayogatthe karaṇavacanaṃ, taṃyeva ākāsaṃ phuṭaṃ viññāṇaṃ manasi karotīti kira aṭṭhakathāyaṃ vuttaṃ. Ayaṃ vā etassa attho – taṃyeva ākāsaṃ phuṭaṃ viññāṇaṃ viññāṇañcāyatanaviññāṇena manasi karotīti. Ayaṃ panattho yutto – taṃyeva ākāsaṃ viññāṇena phuṭaṃ tena gahitākāraṃ manasi karoti, evaṃ taṃ viññāṇaṃ anantaṃ pharatīti. Yañhi ākāsaṃ paṭhamāruppasamaṅgī viññāṇena anantaṃ pharati, taṃ pharaṇākārasahitameva viññāṇaṃ manasikaronto dutiyāruppasamaṅgī anantaṃ pharatīti vuccatīti.

615.Taṃyeva viññāṇaṃ abhāvetīti yaṃ pubbe ‘‘anantaṃ viññāṇa’’nti manasi kataṃ, taṃyevāti attho. Tasseva hi ārammaṇabhūtaṃ paṭhamena viya rūpanimittaṃ tatiyenāruppena abhāvetīti.

Niddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

623. Abhidhammabhājanīye pañcakanayadassane ‘‘pañca jhānānī’’ti ca, ‘‘tattha katamaṃ paṭhamaṃ jhāna’’nti ca ādinā uddhaṭaṃ. Uddhaṭānaṃyeva catunnaṃ paṭhamatatiyacatutthapañcamajjhānānaṃ dassanato, dutiyasseva visesadassanato ca.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

640.Lokuttarāpanetthāti etesu tīsujhānesu ‘‘lokuttarā siyā appamāṇārammaṇā’’ti evaṃ koṭṭhāsikā pana maggakāle, phalakāle vā lokuttarabhūtā evāti adhippāyo. Paricchinnākāsakasiṇālokakasiṇānāpānabrahmavihāracatutthāni sabbatthapādakacatutthe saṅgahitānīti daṭṭhabbāni.

Buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayiṃsu, phalaṃ sacchikariṃsūti, bhāvessanti sacchikarissantīti ca heṭṭhimamaggaphalānaṃ vasena vuttanti veditabbaṃ. Kusalato terasasu hi catutthesu ayaṃ kathā pavattā, na ca kusalacatutthena arahattamaggaphalāni daṭṭhuṃ sakkoti.

‘‘Kiriyato terasanna’’nti ettha lokuttaracatutthaṃ kiriyaṃ natthīti ‘‘dvādasanna’’nti vattabbaṃ, kusalato vā terasasu sekkhaphalacatutthaṃ antogadhaṃ katvā ‘‘kiriyato terasanna’’nti asekkhacatutthena saha vadatīti veditabbaṃ. Sabbatthapādakañcettha khīṇāsavānaṃ yāni abhiññādīni santi, tesaṃ sabbesaṃ pādakattā sabbatthapādakanti daṭṭhabbaṃ. Na hi tesaṃ vaṭṭaṃ atthīti. Paricchannākāsakasiṇacatutthādīni viya vā navattabbatāya sabbatthapādakasamānattā sabbatthapādakatā daṭṭhabbā.

Manosaṅkhārā nāma saññāvedanā, cattāropi vā khandhā. Nimittaṃ ārabbhāti ettha ‘‘nimittaṃ nibbānañcā’’ti vattabbaṃ.

‘‘Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.20.28) ettha ‘‘ajjhattā khandhā iddhividhañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti vuttattā na cetopariyañāṇaṃ viya yathākammūpagañāṇaṃ parasantānagatameva jānāti, sasantānagatampi pana apākaṭaṃ rūpaṃ dibbacakkhu viya apākaṭaṃ kammaṃ vibhāveti. Tenāha ‘‘attano kammajānanakāle’’ti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Jhānavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app