6. Paṭiccasamuppādavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

225. ‘‘‘Kiṃvādī bhante sammāsambuddho’ti? ‘Vibhajjavādī mahārājā’’’ti (pārā. aṭṭha. 1.tatiyasaṅgītikathā) moggaliputtatissattherena vuttattā sammāsambuddhasāvakā vibhajjavādino. Te hi venayikādibhāvaṃ vibhajja vadanti, cīvarādīnaṃ sevitabbāsevitabbabhāvaṃ vā sassatucchedavāde vā vibhajja vadanti ‘‘sassato attā ca loko cā’’tiādīnaṃ ṭhapanīyānaṃ ṭhapanato rāgādikkhayassa sassatassa rāgādikāyaduccaritādiucchedassa ca vacanato, na pana ekaṃsabyākaraṇīyādayo tayo pañhe apanetvā vibhajjabyākaraṇīyameva vadantīti. Vibhajjavādīnaṃ maṇḍalaṃ samūho vibhajjavādimaṇḍalaṃ, vibhajjavādino vā bhagavato parisā vibhajjavādimaṇḍalantipi vadanti. Ācariyehi vuttaaviparītatthadīpanena te anabbhācikkhantena. ‘‘Avijjā puññāneñjābhisaṅkhārānaṃ hetupaccayo hotī’’tiādiṃ vadanto kathāvatthumhi paṭikkhitte puggalavādādike ca vadanto sakasamayaṃ vokkamati nāma, tathā avokkamantena. Parasamayaṃ dosāropanabyāpāravirahena anāyūhantena. ‘‘Idampi yuttaṃ gahetabba’’nti parasamayaṃ asampiṇḍentenāti keci vadanti.

‘‘Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’ntiādiṃ (ma. ni. 1.396) vadanto suttaṃ paṭibāhati nāma, tathā appaṭibāhantena. ‘‘Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti (ma. ni. 1.234; pāci. 418, 429), ‘‘supinante kato vītikkamo āpattikaro hotī’’ti ca evamādiṃ vadanto vinayaṃ paṭilometi nāma, tabbipariyāyena taṃ anulomentena. Paṭilomento hi kammantaraṃ bhindanto dhammatañca vilometi. Suttante vutte cattāro mahāpadese, aṭṭhakathāyañca vutte suttasuttānulomaācariyavādaattanomatimahāpadese olokentena. Taṃolokanena hi sutte vinaye ca santiṭṭhati nātidhāvati. Dhammanti paṭiccasamuppādapāḷiṃ. Atthanti tadatthaṃ. Hetuhetuphalāni idha nādhippetāni. ‘‘Dukkhādīsu aññāṇaṃ avijjā’’ti vuttamatthaṃ parivattitvā puna ‘‘pubbante aññāṇa’’ntiādīhi aparehipi pariyāyehi niddisantena. ‘‘Saṅkhārā iminā pariyāyena bhavoti vuccanti, taṇhā iminā pariyāyena upādāna’’ntiādinā niddisantenāti vadanti.

Sattoti sattasuññatāti vadanti, sattasuññesu vā saṅkhāresu sattavohāro. Paccayākārameva cāti paccayākāro eva ca, ma-kāro padasandhikaro.

Tasmāti vuttanayena atthavaṇṇanāya kātabbattā dukkarattā ca.

Patiṭṭhaṃ nādhigacchāmīti yattha ṭhitassa vaṇṇanā sukarā hoti, taṃ nayaṃ attanoyeva ñāṇabalena nādhigacchāmīti attho. Nissayaṃ pana ācikkhanto āha ‘‘sāsanaṃ panida’’ntiādi. Idha sāsananti pāḷidhammamāha, paṭiccasamuppādameva vā. So hi anulomapaṭilomādinānādesanānayamaṇḍito abbocchinno ajjāpi pavattatīti nissayo hoti. Tadaṭṭhakathāsaṅkhāto ca pubbācariyamaggoti.

‘‘Taṃ suṇātha samāhitā’’ti ādarajanane kiṃ payojananti taṃ dassento āha ‘‘vuttañheta’’ntiādi. Aṭṭhiṃ katvāti atthaṃ katvā, yathā vā na nassati, evaṃ aṭṭhigataṃ viya karonto aṭṭhiṃ katvā. Pubbakālato aparakāle bhavaṃ pubbāpariyaṃ. Paṭhamārambhādito pabhuti khaṇe khaṇe ñāṇavisesaṃ kilesakkhayavisesañca labhatīti attho.

Kammavipākakilesavaṭṭānaṃ mūlakāraṇattā ādito vuttattā ca avijjā paṭiccasamuppādassa mūlaṃ. Tattha valliyā mūle diṭṭhe tato pabhuti valliyā haraṇaṃ viya paṭiccasamuppādassa mūle diṭṭhe tato pabhuti paṭiccasamuppādadesanāti upamāsaṃsandanā na kātabbā. Na hi bhagavato ‘‘idameva diṭṭhaṃ, itaraṃ adiṭṭha’’nti vibhajanīyaṃ atthi sabbassa diṭṭhattā. Mūlato pabhuti pana valliyā haraṇaṃ viya mūlato pabhuti paṭiccasamuppādadesanā katāti idamettha sāmaññamadhippetaṃ, bodhaneyyajjhāsayavasena vā bodhetabbabhāvena mūlādidassanasāmaññañca yojetabbaṃ.

Tassāti –

‘‘Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito…pe… rajanīyehi, so cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, apiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasatī ca viharati parittacetaso. So tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatī’’ti (ma. ni. 1.408) –

Evaṃ vuttassa. Evaṃ sotadvārādīsupi. Abhivadatoti ‘‘aho sukhaṃ, aho sukha’’nti vacībhedakarappattāya balavataṇhāya ‘‘ahaṃ mamā’’ti abhivadato. Tato balavatiyā mocetuṃ asakkuṇeyyabhāvena ajjhosāya tiṭṭhato. Tatopi balavatī upādānabhūtā taṇhā nandī. Ettha ca abhinandanādinā taṇhā vuttā, nandīvacanena tappaccayaṃ upādānaṃ catubbidhampi nanditātadavippayogatāhi taṇhādiṭṭhābhinandanabhāvehi cāti veditabbaṃ. ‘‘Jātipaccayā jarāmaraṇa’’ntiādikañca tattheva mahātaṇhāsaṅkhayavimuttisutte (ma. ni. 1.402-403) vuttaṃ.

Vipākavaṭṭabhūte paṭisandhipavattiphassādayo kammasamuṭṭhānañca ojaṃ sandhāya ‘‘cattāro āhārā taṇhānidānā’’tiādi vuttaṃ, vaṭṭūpatthambhakā pana itarepi āhārā taṇhāpabhave tasmiṃ avijjamāne na vijjantīti ‘‘taṇhānidānā’’ti vattuṃ vaṭṭanti.

Tato tatoti catubbidhāsu desanāsu tato tato desanāto. Ñāyappaṭivedhāya saṃvattatīti ñāyoti maggo, soyeva vā paṭiccasamuppādo ‘‘ariyo cassa ñāyo paññāya sudiṭṭho hotī’’ti (saṃ. ni. 2.41) vacanato. Sayameva hi samantabhadrakattā tathā tathā paṭivijjhitabbattā tāya tāya desanāya attano paṭivedhāya saṃvattatīti. Samantabhadrakattaṃ desanāvilāsappatti ca catunnampi desanānaṃ samānaṃ kāraṇanti visesakāraṇaṃ vattukāmo āha ‘‘visesato’’ti. Assa bhagavato desanā, assa vā paṭiccasamuppādassa desanāti yojetabbaṃ. Pavattikāraṇavibhāgo avijjādikova, kāraṇanti vā gahitānaṃ pakatiādīnaṃ avijjādīnañca akāraṇatā kāraṇatā ca. Tattha sammūḷhā keci akāraṇaṃ ‘‘kāraṇa’’nti gaṇhanti, keci na kiñci kāraṇaṃ bujjhantīti tesaṃ yathāsakehi anurūpehi kāraṇehi saṅkhārādipavattisandassanatthaṃ anulomadesanā pavattā, itarāsaṃ tadatthatāsambhavepi na tāsaṃ tadatthameva pavatti atthantarasabbhāvato. Ayaṃ pana tadatthā evāti etissā tadatthatā vuttā. Pavattiādīnavapaṭicchādikā avijjā ādi, tato saṅkhārā uppajjanti tato viññāṇanti evaṃ pavattiyā uppattikkamasandassanatthañca.

Anuvilokayato yo sambodhito pubbabhāge taṃtaṃphalapaṭivedho pavatto, tadanusārena tadanugamena jarāmaraṇādikassa jātiādikāraṇaṃ yaṃ adhigataṃ, tassa sandassanatthaṃ assa paṭilomadesanā pavattā, anuvilokayato paṭilomadesanā pavattāti vā sambandho. Desentopi hi bhagavā kicchāpannaṃ lokaṃ anuviloketvā pubbabhāga…pe… sandassanatthaṃ desetīti. Āhārataṇhādayo paccuppannaddhā, saṅkhārāvijjā atītaddhāti iminā adhippāyenāha ‘‘yāva atītaṃ addhānaṃ atiharitvā’’ti, āhārā vā taṇhāya pabhāvetabbā anāgato addhā, taṇhādayo paccuppanno, saṅkhārāvijjā atītoti. Paccakkhaṃ pana phalaṃ dassetvā taṃnidānadassanavasena phalakāraṇaparamparāya dassanaṃ yujjatīti āhārā purimataṇhāya uppāditā paccuppanno addhā, taṇhādayo atīto, saṅkhārāvijjā tatopi atītataro saṃsārassa anādibhāvadassanatthaṃ vuttoti yāva atītaṃ addhānanti yāva atītataraṃ addhānanti attho yutto.

Āyatiṃ punabbhavābhinibbattiāhārakā vā cattāro āhārā –

‘‘Āhāretīti ahaṃ na vadāmi, āhāretīti cāhaṃ vadeyyuṃ, tatrassa kallo pañho ‘ko nu kho, bhante, āhāretī’ti. Evaṃ cāhaṃ na vadāmi, evaṃ pana avadantaṃ maṃ yo evaṃ puccheyya ‘kissa nu kho, bhante, viññāṇāhāro’ti. Esa kallo pañho, tatra kallaṃ veyyākaraṇaṃ, viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā’’ti (saṃ. ni. 2.12) –

Vacanato taṃsampayuttattā phassacetanānaṃ tappavattihetuttā ca kabaḷīkārāhārassa. Tena hi upatthambhitarūpakāyassa, tañca icchantassa kammaviññāṇāyūhanaṃ hoti. Bhojanañhi saddhādīnaṃ rāgādīnañca upanissayoti vuttanti. Tasmā ‘‘te kammavaṭṭasaṅgahitā āhārā paccuppanno addhā’’ti imasmiṃ pariyāye purimoyevattho yutto. Atītaddhuto pabhuti ‘‘iti kho, bhikkhave, avijjāpaccayā saṅkhārā’’tiādinā (saṃ. ni. 2.3) atīte tato parañca hetuphalapaṭipāṭiṃ paccakkhānaṃ āhārānaṃ nidānadassanavasena ārohitvā nivattanena vinā abujjhantānaṃ taṃsandassanatthaṃ sā ayaṃ desanā pavattāti attho. Anāgataddhuno sandassanatthanti anāgataddhuno duppaṭivijjhantānaṃ apassantānaṃ paccakkhaṃ paccuppannaṃ hetuṃ dassetvā hetuphalaparamparāya tassa sandassanatthanti attho.

Mūlakāraṇasaddaṃ apekkhitvā ‘‘na akāraṇa’’nti napuṃsakaniddeso kato. Akāraṇaṃ yadi siyā, suttaṃ paṭibāhitaṃ siyāti dassento suttaṃ āharati. Vaṭṭakathāya sīsabhāvo vaṭṭahetuno kammassapi hetubhāvo. Tattha bhavataṇhāyapi hetubhūtā avijjā, tāya paṭicchāditādīnave bhave taṇhuppattitoti avijjā visesena sīsabhūtāti ‘‘mūlakāraṇa’’nti vuttā. Purimāya koṭiyā apaññāyamānāya uppādavirahato niccataṃ gaṇheyyāti āha ‘‘evañcetaṃ, bhikkhave, vuccatī’’tiādi. Tena ito pubbe uppannapubbatā natthīti apaññāyanato purimakoṭiapaññāyanaṃ vuttanti imamatthaṃ dasseti.

Avijjātaṇhāhetukkamena phalesu vattabbesu ‘‘sugatiduggatigāmino’’ti vacanaṃ saddalakkhaṇāvirodhanatthaṃ. Dvande hi pūjitassa pubbanipātoti. Savarā kira maṃsassa aṭṭhinā alagganatthaṃ punappunaṃ tāpetvā koṭṭetvā uṇhodakaṃ pāyetvā virittaṃ sūnaṃ aṭṭhito muttamaṃsaṃ gāviṃ mārenti. Tenāha ‘‘aggisantāpi’’ccādi. Tattha yathā vajjhā gāvī ca avijjābhibhūtatāya yathāvuttaṃ uṇhodakapānaṃ ārabhati, evaṃ puthujjano yathāvuttaṃ duggatigāmikammaṃ. Yathā pana sā uṇhodakapāne ādīnavaṃ disvā taṇhāvasena sītudakapānaṃ ārabhati, evamayaṃ avijjāya mandattā duggatigāmikamme ādīnavaṃ disvā taṇhāvasena sugatigāmikammaṃ ārabhati. Dukkhe hi avijjaṃ taṇhā anuvattati, sukhe taṇhaṃ avijjāti.

Evanti avijjāya nivutattā taṇhāya saṃyuttattā ca. Ayaṃ kāyoti saviññāṇakakāyo khandhapañcakaṃ, ‘‘saḷāyatanapaccayā phasso’’ti vacanato phassakāraṇañcetaṃ vuccatīti āyatanachakkaṃ vā. Samudāgatoti uppanno. Bahiddhā ca nāmarūpanti bahiddhā saviññāṇakakāyo khandhapañcakaṃ, saḷāyatanāni vā. Itthetanti itthaṃ etaṃ. Attano ca paresañca pañcakkhandhā dvādasāyatanāni ca dvārārammaṇabhāvena vavatthitāni dvayanāmānīti attho. ‘‘Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ajjhattikabāhirāni āyatanāni. Mahādvayaṃ nāma kireta’’nti (saṃ. ni. aṭṭha. 2.2.19) vuttaṃ. Ayamettha adhippāyo – aññattha ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādinā (saṃ. ni. 2.43) ‘‘cakkhu ceva rūpā ca…pe… mano ceva dhammā cā’’ti vuttāni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ‘‘ayañceva kāyo’’ti cakkhādinissaye sesadhamme cakkhādinissite eva katvā vuttaṃ, cakkhādikāyaṃ ekattena ‘‘ajjhattikāyatana’’nti gahetvā ‘‘bahiddhā nāmarūpa’’nti vuttaṃ, rūpādiārammaṇaṃ ekatteneva bāhirāyatananti tāni ajjhattikabāhirāni āyatanāni paṭicca phasso vutto, tasmā mahādvayaṃ nāmetanti. Evañca katvā ‘‘attano ca parassa ca pañcahi khandhehi chahāyatanehi cāpi ayamattho dīpetabbovā’’ti (saṃ. ni. aṭṭha. 2.2.19) vuttaṃ. ‘‘Ayaṃ kāyo’’ti hi vuttāni sanissayāni cakkhādīni attano pañcakkhandhā, ‘‘bahiddhā nāmarūpa’’nti vuttāni rūpādīni paresaṃ. Tathā ayaṃ kāyo attanova ajjhattikāni āyatanāni, bahiddhā nāmarūpaṃ paresaṃ bāhirānīti. Aññathā ajjhattikāyatanamatte eva ‘‘ayaṃ kāyo’’ti vutte na ajjhattikāyatanāneva attano pañcakkhandhā hontīti attano ca paresañca pañcakkhandhehi dīpanā na sambhaveyyāti. Saḷevāyatanānīti saḷeva samphassakāraṇāni, yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedeti.

Ādi-saddena ‘‘etesaṃ vā aññatarena avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya saṃyuttassā’’tiādi yojetabbaṃ. Tasmiñhi sutte saṅkhāre avijjātaṇhānissite eva katvā kāyaggahaṇena viññāṇanāmarūpasaḷāyatanāni gahetvā etasmiñca kāye saḷāyatanānaṃ phassaṃ taṃnissitameva katvā vedanāya visesapaccayabhāvaṃ dassentena bhagavatā bālapaṇḍitānaṃ atītaddhāvijjātaṇhāmūlako vedanānto paṭiccasamuppādo dassito. Puna ca bālapaṇḍitānaṃ visesaṃ dassentena –

‘‘Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya saṃyuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā…pe… dukkhasmāti vadāmī’’ti (saṃ. ni. 2.19) –

Vedanāpabhavaṃ sāvijjaṃ taṇhaṃ dassetvā upādānabhave ca taṃnissite katvā ‘‘kāyūpago hotī’’tiādinā jātiādike dassentena paccuppannahetusamuṭṭhānato pabhuti ubhayamūlova paṭiccasamuppādo vutto, tabbipariyāyena ca paṇḍitassa paccuppannahetuparikkhayato pabhuti ubhayamūlako paṭilomapaṭiccasamuppādoti.

Duggatigāmikammassa visesapaccayattā avijjā ‘‘avindiyaṃ vindatī’’ti vuttā, tathā visesapaccayo vindiyassa na hotīti ‘‘vindiyaṃ na vindatī’ti ca. Attani nissitānaṃ cakkhuviññāṇādīnaṃ pavattanaṃ uppādanaṃ āyatanaṃ. Sammohabhāveneva anabhisamayabhūtattā aviditaṃ aññātaṃ karoti. Antavirahite javāpetīti ca vaṇṇāgamavipariyāyavikāravināsadhātuatthavisesayogehi pañcavidhassa niruttilakkhaṇassa vasena tīsupi padesu a-kāra vi-kāra ja-kāre gahetvā aññesaṃ vaṇṇānaṃ lopaṃ katvā ja-kārassa ca dutiyassa āgamaṃ katvā ‘‘avijjā’’ti vuttā. Byañjanatthaṃ dassetvā sabhāvatthaṃ dassetuṃ ‘‘apicā’’tiādimāha. Cakkhuviññāṇādīnaṃ vatthārammaṇāni ‘‘idaṃ vatthu, idamārammaṇa’’nti avijjāya ñātuṃ na sakkāti avijjā tappaṭicchādikā vuttā. Vatthārammaṇasabhāvacchādanato eva avijjādīnaṃ paṭiccasamuppādabhāvassa, jarāmaraṇādīnaṃ paṭiccasamuppannabhāvassa ca chādanato paṭiccasamuppādapaṭiccasamuppannachādanaṃ veditabbaṃ.

Saṅkhāra-saddaggahaṇena āgatā saṅkhārā saṅkhāra-saddena āgatasaṅkhārā. Yadipi avijjāpaccayā saṅkhārāpi saṅkhāra-saddena āgatā, te pana imissā desanāya padhānāti visuṃ vuttā. Tasmā ‘‘duvidhā’’ti ettha abhisaṅkharaṇakasaṅkhāraṃ saṅkhāra-saddenāgataṃ sandhāya tattha vuttampi vajjetvā saṅkhārasaddena āgatasaṅkhārā yojetabbā. ‘‘Saṅkhāra-saddenāgatasaṅkhārā’’ti vā samudāyo vutto, tadekadeso ca idha vaṇṇitabbabhāvena ‘‘avijjāpaccayā saṅkhārā’’ti, tasmā vaṇṇitabbasabbasaṅgahaṇavasena duvidhatā vuttāti veditabbā. Paṭhamaṃ nirujjhati vacīsaṅkhārotiādinā vitakkavicāraassāsapassāsasaññāvedanāvacīsaṅkhārādayo vuttā, na avijjāsaṅkhāresu vuttā kāyasañcetanādayo.

Paritassatīti pipāsati. Bhavatīti upapattibhavaṃ sandhāya vuttaṃ, bhāvayatīti kammabhavaṃ. Cuti khandhānaṃ maraṇanti ‘‘maranti etenā’’ti vuttaṃ. ‘‘Dukkhā vedanā uppādadukkhā ṭhitidukkhā’’ti (ma. ni. 1.465) vacanato dvedhā khaṇati. Āyāsoti parissamo visādo. Kevala-saddo asammissavācako hoti ‘‘kevalā sālayo’’ti, niravasesavācako ca ‘‘kevalā aṅgamagadhā’’ti, tasmā dvedhāpi atthaṃ vadati. Tattha asammissassāti sukharahitassa. Na hi ettha kiñci uppādavayarahitaṃ atthīti.

Taṃsampayutte, puggalaṃ vā sammohayatīti sammohanarasā. Ārammaṇasabhāvassa chādanaṃ hutvā gayhatīti chādanapaccupaṭṭhānā. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato āsavapadaṭṭhānā. Paṭisandhijananatthaṃ āyūhanti byāpāraṃ karontīti āyūhanarasā, rāsikaraṇaṃ vā āyūhanaṃ. Nāmarūpassa purecārikabhāvena pavattatīti pubbaṅgamarasaṃ. Purimabhavena saddhiṃ ghaṭanaṃ hutvā gayhatīti paṭisandhipaccupaṭṭhānaṃ. Viññāṇena saha sampayujjatīti sampayogarasaṃ. Aññamaññaṃ sampayogābhāvato rūpaṃ vikiratīti vikiraṇarasaṃ. Evañca katvā pisiyamānā taṇḍulādayo vikiranti cuṇṇī bhavantīti. Nāmassa kadāci kusalādibhāvo ca atthīti tato visesanatthaṃ ‘‘abyākatapaccupaṭṭhāna’’nti āha. ‘‘Acetanā abyākatā’’ti ettha viya anārammaṇatā vā abyākatatā daṭṭhabbā. Āyatanalakkhaṇanti ghaṭanalakkhaṇaṃ, āyānaṃ tananalakkhaṇaṃ vā. Dassanādīnaṃ kāraṇabhāvo dassanādirasatā. Akusalavipākupekkhāya aniṭṭhabhāvato dukkhena itarāya ca iṭṭhabhāvato sukhena saṅgahitattā ‘‘sukhadukkhapaccupaṭṭhānā’’ti āha. Dukkhasamudayattā hetulakkhaṇā taṇhā. ‘‘Tatratatrābhinandinī’’ti (dī. ni. 2.400; ma. ni. 1.133, 460; vibha. 203) vacanato abhinandanarasā. Cittassa, puggalassa vā rūpādīsu atittabhāvo hutvā gayhatīti atittabhāvapaccupaṭṭhānā. Taṇhādaḷhattaṃ hutvā kāmupādānaṃ, sesāni diṭṭhi hutvā upaṭṭhahantīti taṇhādaḷhattadiṭṭhipaccupaṭṭhānā. Kammupapattibhavavasena bhavassa lakkhaṇādayo yojetabbā.

Ādi-saddena anubodhādibhāvaggahaṇaṃ. Dukkhādīsu aññāṇaṃ appaṭipatti, asubhādīsu subhādivipallāsā micchāpaṭipatti. Diṭṭhivippayuttā vā appaṭipatti, diṭṭhisampayuttā micchāpaṭipatti. Na avijjāya eva chadvārikatā chaḷārammaṇatā ca, atha kho aññesupi paṭiccasamuppādaṅgesu arūpadhammānanti āha ‘‘sabbesupī’’ti. Nobhayagocaranti manāyatanamāha. Na hi arūpadhammānaṃ desavasena āsannatā dūratā ca atthi asaṇṭhānattā, tasmā manāyatanassa gocaro na manāyatanaṃ sampatto asampatto vāti vuccatīti.

Sokādīnaṃ sabbhāvā aṅgabahuttappasaṅge ‘‘dvādasevā’’ti aṅgānaṃ vavatthānaṃ veditabbaṃ. Na hi sokādayo aṅgabhāvena vuttā, phalena pana kāraṇaṃ avijjaṃ mūlaṅgaṃ dassetuṃ te vuttāti. Jarāmaraṇabbhāhatassa hi bālassa te sambhavantīti sokādīnaṃ jarāmaraṇakāraṇatā vuttā. ‘‘Sārīrikāya dukkhāya vedanāya phuṭṭho’’ti (saṃ. ni. 4.252) ca sutte jarāmaraṇanimittañca dukkhaṃ saṅgahitanti taṃtaṃnimittānaṃ sādhakabhāvena vuttaṃ. Yasmā pana jarāmaraṇeneva sokādīnaṃ ekasaṅkhepo kato, tasmā tesaṃ jātipaccayatā yujjati. Jarāmaraṇapaccayabhāve hi avijjāya ekasaṅkhepo kātabbo siyā, jātipaccayā pana jarāmaraṇaṃ sokādayo ca sambhavantīti. Tattha jarāmaraṇaṃ ekantikaṃ aṅgabhāveneva gahitaṃ, sokādayo pana rūpabhavādīsu abhāvato anekantikā kevalaṃ pākaṭena phalena avijjānidassanatthaṃ gahitā. Tena anāgate jātiyā sati tato parāya paṭisandhiyā hetuhetubhūtā avijjā dassitāti bhavacakkassa avicchedo dassito hotīti. Suttañca sokādīnaṃ avijjā kāraṇanti etassevatthassa sādhakaṃ daṭṭhabbaṃ, na sokādīnaṃ bālassa jarāmaraṇanimittatāmattassa. ‘‘Assutavā puthujjano’’ti (saṃ. ni. 4.252) hi vacanena avijjā sokādīnaṃ kāraṇanti dassitā, na ca jarāmaraṇanimittameva dukkhaṃ dukkhanti.

Uddesavāravaṇṇanā niṭṭhitā.

Avijjāpadaniddesavaṇṇanā

226.‘‘Avijjāpaccayā 92 saṅkhārā’’ti hi vuttanti etena avijjāya visesanabhāvena saṅkhārānañca padhānabhāvena vuttattā saṅkhārānaṃ niddisitabbabhāvassa kāraṇaṃ dasseti. Pitā kathīyati ‘‘dīgho sāmo, mitto rasso, odāto datto’’ti.

Rasitabbo paṭivijjhitabbo sabhāvo raso, attano raso saraso, yāthāvo saraso yāthāvasaraso, so eva lakkhitabbattā lakkhaṇanti yāthāvasarasalakkhaṇaṃ. ‘‘Katamā ca, bhikkhave, avijjā? Dukkhe aññāṇa’’ntiādinā (saṃ. ni. 2.2; ma. ni. 1.103) sutte cattāreva vuttānīti ‘‘suttantikapariyāyenā’’ti āha. Nikkhepakaṇḍe panātiādinā idha catūsu ṭhānesu kathitāya eva avijjāya nikkhepakaṇḍe aṭṭhasu ṭhānesu kiccajātito pañcavīsatiyā padehi lakkhaṇato ca kathitattā tadatthasaṃvaṇṇanāvasena vibhāvanaṃ karoti. Ahāpetvā vibhajitabbavibhajanañhi abhidhammapariyāyo.

Jāyati etthāti jāti, uppattiṭṭhānaṃ. Yadipi nirodhamagge avijjā ārammaṇaṃ na karoti, te pana jānitukāmassa tappaṭicchādanavasena anirodhamaggesu nirodhamaggaggahaṇakaāraṇavasena ca pavattamānā tattha uppajjatīti vuccatīti tesampi avijjāya uppattiṭṭhānatā hoti, itaresaṃ ārammaṇabhāvena cāti. Saṅghikabaladevagoṇādīnaṃ saṅghāṭinaṅgalādīni viya aññasetādīnaṃ avijjāya dukkhādivisayānaṃ andhattakarānaṃ lobhādīnaṃ nivattako aññāṇādisabhāvo lakkhaṇanti daṭṭhabbaṃ.

Atthatthanti phalaphalaṃ. Āmeḍitavacanañhi sabbesaṃ atthānaṃ visuṃ visuṃ pākaṭakaraṇabhāvappakāsanatthaṃ. Attho eva vā attho atthatthoti atthassa aviparītatādassanatthaṃ atthenevatthaṃ visesayati. Na hi ñāṇaṃ anatthaṃ atthoti gaṇhātīti. Evaṃ kāraṇakāraṇanti etthāpi daṭṭhabbaṃ. Taṃ ākāranti atthatthādiākāraṃ. Gahetvāti citte pavesetvā, cittena puggalena vā gahitaṃ katvā. Paṭividdhassa puna avekkhaṇā paccavekkhaṇā. Duccintitacintitādilakkhaṇassa bālassa bhāvo bālyaṃ. Pajānātīti pakārehi jānāti. Balavamohanaṃ pamoho. Samantato mohanaṃ sammoho.

Dukkhārammaṇatāti dukkhārammaṇatāya, yāya vā avijjāya chādentiyā dukkhārammaṇā taṃsampayuttadhammā, sā tesaṃ bhāvoti dukkhārammaṇatā, ārammaṇameva vā ārammaṇatā, dukkhaṃ ārammaṇatā etissāti dukkhārammaṇatā.

Duddasattā gambhīrā na sabhāvato, tasmā tadārammaṇatā avijjā uppajjati, itaresaṃ sabhāvato gambhīrattā tadārammaṇatā nuppajjatīti adhippāyo. Apica kho panāti maggassa saṅkhatasabhāvattā tatopi nirodhassa gambhīratarataṃ dasseti.

Avijjāpadaniddesavaṇṇanā niṭṭhitā.

Saṅkhārapadaniddesavaṇṇanā

Punātīti sodheti apuññaphalato dukkhasaṃkilesato ca, hitasukhajjhāsayena puññaṃ karotīti taṃnipphādanena kārakassajjhāsayaṃ pūretīti puñño, pūrako pujjanibbattako ca niruttilakkhaṇena ‘‘puñño’’ti veditabbo. Samādhipaccanīkānaṃ atidūratāya na iñjati na calatīti attho. Kāyassāti dvārassa sāmibhāvena niddeso kato.

Puññupaganti bhavasampattupagaṃ. Tatthāti vibhaṅgasutte (saṃ. ni. 2.2). Tañhi padhānabhāvena gahitanti. Sammādiṭṭhisutte (ma. ni. 1.102) pana ‘‘tayome, āvuso, saṅkhārā’’ti āgatanti. Sabbaññujinabhāsito pana ayaṃ, na paccekajinabhāsito, imassatthassa dīpanatthaṃ etesaṃ suttānaṃ vasena te gahitā. Kathaṃ panetena gahaṇenāyamattho dīpito hotīti taṃdassanatthamāha ‘‘abhidhammepi hi suttepi ekasadisāva tanti niddiṭṭhā’’ti. Sabbaññubhāsitoti pākaṭena suttantena sadisattā ayampi sabbaññubhāsitoti ñāyatīti vuttaṃ hotīti.

‘‘Terasāpī’’ti vuttaṃ, tattha ñāṇavippayuttānaṃ na bhāvanāmayatā pākaṭāti ‘‘yathā hī’’tiādimāha . Pathavī pathavītiādibhāvanā ca kasiṇaparikammakaraṇaṃ maṇḍalakaraṇañca bhāvanaṃ bhajāpenti.

Dānavasena pavattā cittacetasikā dhammā dānaṃ. Tattha byāpārabhūtā āyūhanacetanā dānaṃ ārabbha dānaṃ adhikicca uppajjatīti vuccati, evaṃ itaresu. Somanassacittenāti anumodanāpavattinidassanamattametaṃ daṭṭhabbaṃ. Upekkhāsahagatenapi hi anussarati evāti.

Asarikkhakampi sarikkhakena catutthajjhānavipākena vehapphalādīsu vināpi asaññesu kaṭattārūpaṃ. Rūpameva saphandanattā ‘‘saiñjana’’nti vuttaṃ iñjanakaranīvaraṇādīnaṃ avikkhambhanato, rūpataṇhāsaṅkhātassa iñjanakassa kāraṇattā vā. Teneva rūpārammaṇaṃ nimittārammaṇañca sabbampi catutthajjhānaṃ nippariyāyena ‘‘aniñjana’’nti na vuccatīti. Mahātulāya dhārayamāno nāḷiyā minamāno ca samudāyameva dhāreti minati ca, na ekekaṃ guñjaṃ, ekekaṃ taṇḍulaṃ vā, evaṃ bhagavāpi aparimāṇā paṭhamakusalacetanāyo samudāyavaseneva gahetvā ekajātikattā ekameva katvā dasseti. Evaṃ dutiyādayopīti.

‘‘Kāyadvāre pavattā’’ti avatvā ‘‘ādānaggahaṇacopanaṃ pāpayamānā uppannā’’tipi vattuṃ vaṭṭatīti vacanavisesamattameva dasseti. Kāyadvāre pavatti eva hi ādānādipāpanāti. Purimena vā dvārassa upalakkhaṇabhāvo vutto, pacchimena cetanāya saviññattirūpasamuṭṭhāpanaṃ. Tattha ākaḍḍhitvā gahaṇaṃ ādānaṃ, sampayuttassa gahaṇaṃ gahaṇaṃ, phandanaṃ copanaṃ.

Etthāti kāyavacīsaṅkhāraggahaṇe, kāyavacīsañcetanāgahaṇe vā. Aṭṭhakathāyaṃ abhiññācetanā na gahitā viññāṇassa paccayo na hotīti. Kasmā pana na hoti, nanu sāpi kusalā vipākadhammā cāti? Saccaṃ, anupacchinnataṇhāvijjāmāne pana santāne sabyāpārappavattiyā tassā kusalatā vipākadhammatā ca vuttā, na vipākuppādanena, sā pana vipākaṃ uppādayantī rūpāvacarameva uppādeyya. Na hi aññabhūmikaṃ kammaṃ aññabhūmikaṃ vipākaṃ uppādetīti. Attanā sadisārammaṇañca tiṭṭhānikaṃ taṃ uppādeyya cittuppādakaṇḍe rūpāvacaravipākassa kammasadisārammaṇasseva vuttattā, na ca rūpāvacaravipāko parittādiārammaṇo atthi, abhiññācetanā ca parittādiārammaṇāva hoti, tasmā vipākaṃ na uppādetīti viññāyati. Kasiṇesu ca uppāditassa catutthajjhānasamādhissa ānisaṃsabhūtā abhiññā. Yathāha ‘‘so evaṃ samāhite citte’’tiādi (dī. ni. 1.244-245; ma. ni. 1.384-386). Tasmā samādhiphalasadisā sā, na ca phalaṃ detīti dānasīlānisaṃso tasmiṃ bhave paccayalābho viya sāpi vipākaṃ na uppādeti. Yathā ca abhiññācetanā, evaṃ uddhaccacetanāpi na hotīti idaṃ uddhaccasahagate dhamme visuṃ uddharitvā ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 725) vuttattā vicāretabbaṃ.

Ayaṃ panettha amataggapathānugato vinicchayo – dassanabhāvanānaṃ abhāvepi yesaṃ puthujjanānaṃ sekkhānañca dassanabhāvanāhi bhavitabbaṃ, tesaṃ taduppattikāle tehi pahātuṃ sakkuṇeyyā akusalā ‘‘dassanena pahātabbā bhāvanāya pahātabbā’’ti ca vuccanti, puthujjanānaṃ pana bhāvanāya abhāvā bhāvanāya pahātabbacintā natthi. Tena tesaṃ pavattamānā te dassanena pahātuṃ asakkuṇeyyāpi ‘‘bhāvanāya pahātabbā’’ti na vuccanti. Yadi vucceyyuṃ, dassanena pahātabbā bhāvanāya pahātabbānaṃ kesañci keci kadāci ārammaṇārammaṇādhipatiupanissayapaccayehi paccayo bhaveyyuṃ, na ca paṭṭhāne ‘‘dassanena pahātabbā bhāvanāya pahātabbānaṃ kesañci kenaci paccayena paccayo’’ti vuttā. Sekkhānaṃ pana vijjamānā bhāvanāya pahātuṃ sakkuṇeyyā bhāvanāya pahātabbā. Teneva sekkhānaṃ dassanena pahātabbā cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā ukkheṭitattā samukkheṭitattā assāditabbā abhinanditabbā ca na honti, pahīnatāya eva somanassahetubhūtā avikkhepahetubhūtā ca na domanassaṃ uddhaccañca uppādentīti na te tesaṃ ārammaṇārammaṇādhipatibhāvaṃ pakatūpanissayabhāvañca gacchanti. Na hi pahīne upanissāya ariyo rāgādikilese uppādeti.

Vuttañca ‘‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati…pe… arahattamaggena…pe… na paccāgacchatī’’ti (mahāni. 80; cūḷani. mettagūmāṇavapucchāniddesa 27), na ca puthujjanānaṃ dassanena pahātuṃ sakkuṇeyyā itaresaṃ na kenaci paccayena paccayo hontīti sakkā vattuṃ ‘‘diṭṭhiṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi vicikicchā uddhaccaṃ uppajjati. Vicikicchaṃ ārabbha vicikicchā diṭṭhi uddhaccaṃ uppajjatī’’ti diṭṭhivicikicchānaṃ uddhaccārammaṇapaccayabhāvassa vuttattā. Ettha hi uddhaccanti uddhaccasahagataṃ cittuppādaṃ sandhāya vuttaṃ. Evañca katvā adhipatipaccayaniddese ‘‘diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjatī’’ti (paṭṭhā. 1.1.409) ettakameva vuttaṃ, na vuttaṃ ‘‘uddhaccaṃ uppajjatī’’ti. Tasmā dassanabhāvanāhi pahātabbānaṃ atītādibhāvena navattabbattepi yādisānaṃ tāhi anuppattidhammatā āpādetabbā, tesu puthujjanesu vattamānā dassanaṃ apekkhitvā tena pahātuṃ sakkuṇeyyā dassanena pahātabbā, sekkhesu vattamānā bhāvanaṃ apekkhitvā tāya pahātuṃ sakkuṇeyyā bhāvanāya pahātabbā. Tesu bhāvanāya pahātabbā sahāyavirahā vipākaṃ na janayantīti bhāvanāya pahātabbacetanāya nānākkhaṇikakammapaccayabhāvo na vutto, apekkhitabbadassanabhāvanārahitānaṃ pana puthujjanesu uppajjamānānaṃ sakabhaṇḍe chandarāgādīnaṃ uddhaccasahagatacittuppādassa ca saṃyojanattayatadekaṭṭhakilesānaṃ anupacchinnatāya aparikkhīṇasahāyānaṃ vipākuppādanaṃ na sakkā paṭikkhipitunti uddhaccasahagatadhammānaṃ vipāko vibhaṅge vuttoti.

Yadi evaṃ, apekkhitabbadassanabhāvanārahitānaṃ akusalānaṃ nevadassanenanabhāvanāyapahātabbatā āpajjatīti? Nāpajjati, appahātabbānaṃ ‘‘neva dassanena na bhāvanāya pahātabbā’’ti (dha. sa. tikamātikā 8) vuttattā, appahātabbaviruddhasabhāvattā ca akusalānaṃ. Evampi tesaṃ imasmiṃ tike navattabbatā āpajjatīti? Nāpajjati cittuppādakaṇḍe dassitānaṃ dvādasaakusalacittuppādānaṃ dvīhi padehi saṅgahitattā. Yathā hi dhammavasena saṅkhatadhammā sabbe saṅgahitāti uppannattike kālavasena asaṅgahitāpi atītā navattabbāti na vuttā cittuppādarūpabhāvena gahitesu navattabbassa abhāvā, evamidhāpi cittuppādabhāvena gahitesu navattabbassa abhāvā navattabbatā na vuttāti veditabbā. Yattha hi cittuppādo koci niyogato navattabbo atthi, tattha tesaṃ catuttho koṭṭhāso atthīti yathāvuttapadesu viya tatthāpi bhinditvā bhajāpetabbe cittuppāde bhinditvā bhajāpeti ‘‘siyā navattabbā parittārammaṇā’’tiādinā. Tadabhāvā uppannattike idha ca tathā na vuttā.

Atha vā yathā sappaṭighehi samānasabhāvattā rūpadhātuyaṃ tayo mahābhūtā ‘‘sappaṭighā’’ti vuttā. Yathāha ‘‘asaññasattānaṃ anidassanaṃ sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūta’’nti (paṭṭhā. 2.22.9). Evaṃ puthujjanānaṃ pavattamānā bhāvanāya pahātabbasamānasabhāvā ‘‘bhāvanāya pahātabbā’’ti vucceyyunti natthi navattabbatāpasaṅgo. Evañca sati puthujjanānaṃ pavattamānāpi bhāvanāya pahātabbā sakabhaṇḍe chandarāgādayo parabhaṇḍe chandarāgādīnaṃ upanissayapaccayo, rāgo ca rāgadiṭṭhīnaṃ adhipatipaccayoti ayamattho laddho hoti. Yathā pana aphoṭṭhabbattā rūpadhātuyaṃ tayo mahābhūtā na paramatthato sappaṭighā, evaṃ apekkhitabbabhāvanārahitā puthujjanesu pavattamānā sakabhaṇḍe chandarāgādayo na paramatthato bhāvanāya pahātabbāti bhāvanāya pahātabbānaṃ nānākkhaṇikakammapaccayatā na vuttā, na ca ‘‘dassanena pahātabbā bhāvanāya pahātabbānaṃ kenaci paccayena paccayo’’ti vuttā. Ye hi dassanena pahātabbapaccayā kilesā, na te dassanato uddhaṃ pavattanti, dassanena pahātabbapaccayassapi pana uddhaccasahagatassa sahāyavekallamattameva dassanena kataṃ, na tassa koci bhāvo dassanena anuppattidhammataṃ āpāditoti tassa ekantabhāvanāya pahātabbatā vuttā. Tasmā tassa tādisasseva sati sahāye vipākuppādanavacanaṃ, asati ca vipākānuppādanavacanaṃ na virujjhatīti.

Sāpi viññāṇapaccayabhāve yadi apanetabbā, kasmā ‘‘samavīsati cetanā’’ti vuttanti tassa kāraṇaṃ dassento āha ‘‘avijjāpaccayā panasabbāpetā hontī’’ti. Yadi evaṃ, abhiññācetanāya saha ‘‘ekavīsatī’’ti vattabbanti? Na, avacanassa vuttakāraṇattā, taṃ pana itarāvacanassapi kāraṇanti samānacetanāvacanakāraṇavacanena yaṃ kāraṇaṃ apekkhitvā ekā vuttā, tena kāraṇena itarāyapi vattabbataṃ, yañca kāraṇaṃ apekkhitvā itarā na vuttā, tena kāraṇena vuttāyapi avattabbataṃ dasseti. Āneñjābhisaṅkhāro cittasaṅkhāro evāti bhedābhāvā pākaṭoti na tassa saṃyogo dassito.

Sukhasaññāya gahetvāti etena taṇhāpavattiṃ dasseti. Taṇhāparikkhāreti taṇhāya parivāre, taṇhāya ‘‘sukhaṃ subha’’ntiādinā saṅkhate vā alaṅkateti attho. Taṇhā hi dukkhassa samudayoti ajānanto ‘‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyya’’nti saṅkhāre parikkharotīti. Amaraṇatthāti gahitā dukkarakiriyā amaratapo, devabhāvatthaṃ tapo vā, dukkhattā vā maro mārako tapo amaratapo. Diṭṭhe adiṭṭha-saddo viya maresu amara-saddo daṭṭhabbo.

Jātiādipapātadukkhajananato marupapātasadisatā puññābhisaṅkhārassa vuttā. Ramaṇīyabhāvena ca assādabhāvena ca gayhamānaṃ puññaphalaṃ dīpasikhāmadhulittasatthadhārāsadisaṃ, tadattho ca puññābhisaṅkhāro taṃnipātalehanasadiso.

‘‘Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’’tiādinā (ma. ni. 1.469) sukhasaññāya bālo viya gūthakīḷanaṃ kilesābhibhūtatāya kodhāratiabhibhūto asavaso maritukāmo viya visakhādanaṃ karaṇaphalakkhaṇesu jigucchanīyaṃ dukkhañca apuññābhisaṅkhāraṃ ārabhati. Lobhasahagatassa vā gūthakīḷanasadisatā, dosasahagatassa visakhādanasadisatā yojetabbā. Kāmaguṇasamiddhiyā sabhayassapi pisācanagarassa sukhavipallāsahetubhāvo viya arūpavipākānaṃ nirantaratāya anupalakkhiyamānauppādavayānaṃ, dīghasantānatāya agayhamānavipariṇāmānaṃ, saṅkhāravipariṇāmadukkhabhūtānampi niccādivipallāsahetubhāvoti tesaṃ pisācanagarasadisatā, tadabhimukhagamanasadisatā ca āneñjābhisaṅkhārassa yojetabbā.

Tāvāti vattabbantarāpekkho nipāto, tasmā avijjā saṅkhārānaṃ paccayoti idaṃ tāva siddhaṃ, idaṃ pana aparaṃ vattabbanti attho. Avijjāpaccayā pana sabbāpetā hontīti vuttanti abhiññācetanānaṃ paccayabhāvaṃ dasseti. Cetopariyapubbenivāsaanāgataṃsañāṇehi paresaṃ attano ca samohacittajānanakāleti yojetabbā.

Avijjāsammūḷhattāti bhavādīnavapaṭicchādikāya avijjāya sammūḷhattā. Rāgādīnanti rāgadiṭṭhivicikicchuddhaccadomanassānaṃ avijjāsampayuttarāgādiassādanakālesu avijjaṃ ārabbha uppatti veditabbā. Garuṃ katvā assādanaṃ rāgadiṭṭhisampayuttāya eva avijjāya yojetabbaṃ, assādanañca rāgo, tadavippayuttā ca diṭṭhīti assādanavacaneneva yathāvuttaṃ avijjaṃ garuṃ karontī diṭṭhi ca vuttāti veditabbā. Rāgādīhi ca pāḷiyaṃ sarūpena vuttehi taṃsampayuttasaṅkhārassa avijjārammaṇāditaṃ dasseti. Anavijjārammaṇassa paṭhamajavanassa ārammaṇādhipatianantarādipaccayavacanesu avuttassa vuttassa ca sabbassa saṅgaṇhanatthaṃ ‘‘yaṃ kiñcī’’ti āha. Vuttanayenāti samatikkamabhavapatthanāvasena vuttanayena.

Ekakāraṇavādo āpajjatīti dosappasaṅgo vutto. Aniṭṭho hi ekakāraṇavādo sabbassa sabbakāle sambhavāpattito ekasadisasabhāvāpattito ca. Yasmā tīsu pakāresu avijjamānesu pārisesena catutthe eva ca vijjamāne ekahetuphaladīpane attho atthi, tasmā na nupapajjati.

Yathāphassaṃ vedanāvavatthānatoti ‘‘sukhavedanīyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā’’tiādinā (saṃ. ni. 2.62), ‘‘cakkhuñca paṭicca…pe… tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādinā (saṃ. ni. 2.43) ca sukhavedanīyādicakkhusamphassādianurūpena sukhavedanādicakkhusamphassajāvedanādīnaṃ vavatthānato, samānesu cakkhurūpādīsu phassavasena sukhādivipariyāyābhāvato, samānesu ca rūpamanasikārādīsu cakkhādisaṅghaṭṭanavasena cakkhusamphassajādivipariyāyābhāvato, aññapaccayasāmaññepi phassavasena sukhādicakkhusamphassajādīnaṃ oḷārikasukhumādisaṅkarābhāvato cāti attho. Sukhādīnaṃ yathāvuttasamphassassa aviparīto paccayabhāvo eva yathāvedanaṃ phassavavatthānaṃ, kāraṇaphalavisesena vā phalakāraṇavisesanicchayo hotīti ubhayatthāpi nicchayo vavatthānanti vutto. Kammādayoti kammāhārautuādayo apākaṭā semhapaṭikārena rogavūpasamato.

‘‘Assādānupassino taṇhā pavaḍḍhatī’’ti vacanatoti ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo’’ti (saṃ. ni. 2.53-54) iminā suttena taṇhāya saṅkhārakāraṇabhāvassa vuttattāti attho. Puna tassāpi avijjā kāraṇanti dassanatthaṃ ‘‘avijjāsamudayā āsavasamudayoti vacanato’’ti āha. Taṇhā vā caturupādānabhūtā kāmabhavadiṭṭhāsavā ca saṅkhārassa kāraṇanti pākaṭāti suttadvayenapi avijjāya saṅkhārakāraṇabhāvameva dasseti. Assādānupassinoti hi vacanena ādīnavapaṭicchādanakiccā avijjā taṇhāya kāraṇanti dassitā hotīti. Yasmā avidvā, tasmā puññābhisaṅkhārādike abhisaṅkharotīti avijjāya saṅkhārakāraṇabhāvassa pākaṭattā aviddasubhāvo saṅkhārakāraṇabhāvena vutto khīṇāsavassa saṅkhārābhāvato asādhāraṇattā ca. Puññābhisaṅkhārādīnaṃ sādhāraṇāni vatthārammaṇādīnīti puññabhavādiādīnavapaṭicchādikā avijjā puññābhisaṅkhārādīnaṃ asādhāraṇaṃ kāraṇanti vā attho daṭṭhabbo. Ṭhānaviruddhoti atthitāviruddho. Keci pana ‘‘paṭisandhiādīni ṭhānānī’’ti vadanti, evaṃ sati purimacittaṃ pacchimacittassa ṭhānaviruddho paccayoti na idaṃ ekantikaṃ siyā. Bhavaṅgampi hi bhavaṅgassa anantarapaccayo, javanaṃ javanassāti, na ca sippādīnaṃ paṭisandhiādiṭhānaṃ atthīti na taṃ idha adhippetaṃ. Kammaṃ rūpassa namanaruppanavirodhā sārammaṇānārammaṇavirodhā ca sabhāvaviruddho paccayo, khīrādīni dadhiādīnaṃ madhurambilarasādisabhāvavirodhā. Avijānanakicco āloko vijānanakiccassa viññāṇassa, amadanakiccā ca guḷādayo madanakiccassa āsavassa.

Golomāvilomāni dabbāya paccayo, dadhiādīni bhūtiṇakassa. Ettha ca avīti rattā eḷakā vuccanti. Vipākāyeva te ca na, tasmā dukkhavipākāyapi avijjāya tadavipākānaṃ puññāneñjābhisaṅkhārānaṃ paccayattaṃ na na yujjatīti attho. Tadavipākattepi sāvajjatāya tadaviruddhānaṃ taṃsadisānañca apuññābhisaṅkhārānameva paccayo, na itaresanti etassa pasaṅgassa nivāraṇatthaṃ ‘‘viruddho cāviruddho ca, sadisāsadiso tathā. Dhammānaṃ paccayo siddho’’ti vuttaṃ, tasmā tamatthaṃ pākaṭaṃ karonto ‘‘iti ayaṃ avijjā’’tiādimāha.

Acchejjasuttāvutābhejjamaṇīnaṃ viya pubbāpariyavavatthānaṃ niyati, niyatiyā, niyati eva vā saṅgati samāgamo niyatisaṅgati, tāya bhāvesu pariṇatā manussadevavihaṅgādibhāvaṃ pattā niyatisaṅgatibhāvapariṇatā. Niyatiyā saṅgatiyā bhāvena ca pariṇatā nānappakārataṃ pattā niyatisaṅgatibhāvapariṇatāti ca atthaṃ vadanti. Etehi ca vikappanehi avijjā akusalaṃ cittaṃ katvā puññādīsu yattha katthaci pavattatīti imamatthaṃ dassento āha ‘‘so evaṃ avijjāyā’’tiādi.

Apariṇāyako bāloti arahattamaggasampaṭipādakakalyāṇamittarahitoti attho. Arahattamaggāvasānaṃ vā ñāṇaṃ samavisamaṃ dassetvā nibbānaṃ nayatīti pariṇāyakanti vuttaṃ, tena rahito apariṇāyako. Dhammaṃ ñatvāti sappurisūpanissayena catusaccappakāsakasuttādidhammaṃ ñatvā, maggañāṇeneva vā sabbadhammapavaraṃ nibbānaṃ ñatvā, taṃjānanāyattattā pana sesasaccābhisamayassa samānakālampi taṃ purimakālaṃ viya katvā vuttaṃ.

Saṅkhārapadaniddesavaṇṇanā niṭṭhitā.

Viññāṇapadaniddesavaṇṇanā

227. Yathāvuttasaṅkhārapaccayā uppajjamānaṃ taṃkammanibbattameva viññāṇaṃ bhavituṃ arahatīti ‘‘bāttiṃsa lokiyavipākaviññāṇāni saṅgahitāni hontī’’ti āha. Dhātukathāyaṃ (dhātu. 466) pana vippayuttenasaṅgahitāsaṅgahitapadaniddese –

‘‘Saṅkhārapaccayā viññāṇena ye dhammā…pe… saḷāyatanapaccayā phassena, phassapaccayā vedanāya ye dhammā vippayuttā, te dhammā katihi khandhehi…pe… saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā’’ti –

Vacanato sabbaviññāṇaphassavedanāpariggaho kato. Yadi hi ettha viññāṇaphassavedanā sappadesā siyuṃ, ‘‘vipākā dhammā’’ti imassa viya vissajjanaṃ siyā, tasmā tattha abhidhammabhājanīyavasena saṅkhārapaccayā viññāṇādayo gahitāti veditabbā. Avijjāpaccayā saṅkhārā ca abhidhammabhājanīye catubhūmakakusalasaṅkhāro akusalasaṅkhāro ca vuttoti so eva dhātukathāyaṃ gahitoti daṭṭhabbo. Bhavo pana dhātukathāyaṃ kammupapattibhavavisesadassanatthaṃ na abhidhammabhājanīyavasena gahito. Evañca katvā tattha ‘‘upādānapaccayā bhavo’’ti anuddharitvā ‘‘kammabhavo’’tiādināva nayena bhavo uddhaṭo. Vipākañhetanti viññāṇassa vipākattā saṅkhārapaccayattaṃ sādheti, tassa pana sādhanatthaṃ ‘‘upacitakammābhāve vipākābhāvato’’ti vuttanti taṃ vivaranto ‘‘vipākañcā’’tiādimāha.

Yebhuyyena lobhasampayuttajavanāvasāneti javanena tadārammaṇaniyame somanassasahagatānantaraṃ somanassasahagatatadārammaṇassa vuttattā somanassasahagatāneva sandhāya vuttanti veditabbaṃ. Yasmā pana tihetukajavanāvasāne ca kadāci ahetukaṃ tadārammaṇaṃ hoti, tasmā ‘‘yebhuyyenā’’ti āha. Sakiṃ vāti ‘‘dirattatirattā’’dīsu viya veditabbaṃ. Dvikkhattumeva pana uppajjantīti vadanti. ‘‘Dirattatiratta’’nti ettha pana vā-saddassa abhāvā vacanasiliṭṭhatāmattena dirattaggahaṇaṃ katanti yujjati, ‘‘nirantaratirattadassanatthaṃ vā’’ti. Idha pana vā-saddo vikappanattho vuttoti sakiṃ eva ca kadāci pavattiṃ sandhāya ‘‘sakiṃ vā’’ti vuttanti daṭṭhabbaṃ. Teneva hi sakiṃ tadārammaṇappavattiyā vicāretabbataṃ dassento ‘‘cittappavattigaṇanāyaṃ panā’’tiādimāha. Tattha cittappavattigaṇanāyanti vipākakathāyaṃ balavarūpādike ārammaṇe vuttaṃ cittappavattigaṇanaṃ sandhāyāha. Tattha hi dveva tadārammaṇuppattivārā āgatā. Javanavisayānubhavanañhi tadārammaṇaṃ āsannabhede tasmiṃ visaye ekacittakkhaṇāvasiṭṭhāyuke na uppajjeyyāti adhippāyo. Anurūpāya paṭisandhiyāti akusalavipākassa apāyapaṭisandhi, kāmāvacarādikusalavipākānaṃ kāmarūpārūpasugatipaṭisandhiyo yathākammaṃ anurūpā.

Paṭisandhikathā mahāvisayāti katvā pavattimeva tāva dassento ‘‘pavattiyaṃ panā’’tiādimāha. Ahetukadvayādīnaṃ dvāraniyamāniyamāvacanaṃ bhavaṅgabhūtānaṃ sayameva dvārattā cutipaṭisandhibhūtānañca bhavaṅgasaṅkhātena aññena ca dvārena anuppattito niyataṃ aniyataṃ vā dvāraṃ etesanti vattuṃ asakkuṇeyyattā. Ekassa sattassa pavattarūpāvacaravipāko pathavīkasiṇādīsu yasmiṃ ārammaṇe pavatto, tato aññasmiṃ tassa pavatti natthīti rūpāvacarānaṃ niyatārammaṇatā vuttā. Tatrassāti pavattiyaṃ bāttiṃsavidhassa.

Indriyappavattiānubhāvato eva cakkhusotadvārabhedena, tassa ca viññāṇavīthibhedāyattattā vīthibhedena ca bhavitabbaṃ, tasmiñca sati ‘‘āvajjanānantaraṃ dassanaṃ savanaṃ vā tadanantaraṃ sampaṭicchana’’ntiādinā cittaniyamena bhavitabbaṃ. Tathā ca sati sampaṭicchanasantīraṇānampi bhāvo siddho hoti, na indriyappavattiānubhāvena dassanasavanamattasseva, nāpi indriyānaṃ eva dassanasavanakiccatāti imamatthaṃ dassento āha ‘‘dvāravīthibhede cittaniyamato cā’’ti. Paṭhamakusalena ce tadārammaṇassa uppatti hoti, taṃ paṭhamakusalānantaraṃ uppajjamānaṃ janakaṃ anubandhati nāma, dutiyakusalādianantaraṃ uppajjamānaṃ janakasadisaṃ anubandhati nāma, akusalānantaraṃ uppajjamānañca kāmāvacaratāya janakasadisanti.

Ekādasa tadārammaṇacittāni…pe… tadārammaṇaṃ na gaṇhantīti tadārammaṇabhāvatāya ‘‘tadārammaṇa’’nti laddhanāmāni tadārammaṇabhāvaṃ na gaṇhanti, tadārammaṇabhāvena nappavattantīti attho. Atha vā nāmagottaṃ ārabbha javane javite tadārammaṇaṃ tassa javanassa ārammaṇaṃ na gaṇhanti, nālambantīti attho. Rūpārūpadhammeti rūpārūpāvacare dhamme. Idaṃ pana vatvā ‘‘abhiññāñāṇaṃārabbhā’’ti visesanaṃ parittādiārammaṇatāya kāmāvacarasadisesu ceva tadārammaṇānuppattidassanatthaṃ. Micchattaniyatā dhammā maggo viya bhāvanāya siddhā mahābalā cāti tattha javanena pavattamānena sānubandhanena na bhavitabbanti tesu tadārammaṇaṃ paṭikkhittaṃ. Lokuttaradhammeārabbhāti eteneva siddhe ‘‘sammattaniyatadhammesū’’ti visuṃ uddharaṇaṃ sammattamicchattaniyatadhammānaṃ aññamaññapaṭipakkhāti balavabhāvena tadārammaṇassa avatthubhāvadassanatthaṃ.

Evaṃ pavattiyaṃ viññāṇappavattiṃ dassetvā paṭisandhiyaṃ dassetuṃ ‘‘yaṃ pana vutta’’ntiādimāha. Kena katthāti kena cittena kasmiṃ bhave. Ekūnavīsati paṭisandhiyo tena tena cittena pavattamānā paṭisandhikkhaṇe rūpārūpadhammāti tena tena cittena sā sā tattha tattha paṭisandhi hotīti vuttā. Tassāti cittassa.

Āgantvāti āgataṃ viya hutvā. Gopakasīvalīti rañño hitārakkhe gopakakule jāto sīvalināmako. Kammādianussaraṇabyāpārarahitattā ‘‘sammūḷhakālakiriyā’’ti vuttā. Abyāpāreneva hi tattha kammādiupaṭṭhānaṃ hotīti. ‘‘Pisiyamānāya makkhikāya paṭhamaṃ kāyadvārāvajjanaṃ bhavaṅgaṃ nāvaṭṭeti attanā cintiyamānassa kassaci atthitāyā’’ti keci kāraṇaṃ vadanti, tadetaṃ akāraṇaṃ bhavaṅgavisayato aññassa cintiyamānassa abhāvā aññacittappavattakāle ca bhavaṅgāvaṭṭanasseva asambhavato. Idaṃ panettha kāraṇaṃ siyā – ‘‘tānissa tamhi samaye olambanti ajjholambanti abhippalambantī’’ti (ma. ni. 3.248) vacanato tīsu javanavāresu appavattesveva kammādiupaṭṭhānena bhavitabbaṃ. Anekajavanavārappavattiyā hi ajjholambanaṃ abhippalambanañca hotīti. Tasmā kāyadvārāvajjanaṃ anāvaṭṭetvā manodvārāvajjanameva kammādiālambaṇaṃ paṭhamaṃ bhavaṅgaṃ āvaṭṭeti, tato phoṭṭhabbassa balavattā dutiyavāre kāyaviññāṇavīthi paccuppanne phoṭṭhabbe pavattati, tato purimajavanavāragahitesveva kammādīsu kamena manodvārajavanaṃ javitvā mūlabhavaṅgasaṅkhātaṃ āgantukabhavaṅgasaṅkhātaṃ vā tadārammaṇaṃ bhavaṅgaṃ otarati, tadārammaṇābhāve vā bhavaṅgameva. Etasmiṃ ṭhāne kālaṃ karotīti tadārammaṇānantarena cuticittena, tadārammaṇābhāve vā bhavaṅgasaṅkhāteneva cuticittena cavatīti attho. Bhavaṅgameva hi cuticittaṃ hutvā pavattatīti cuticittaṃ idha ‘‘bhavaṅga’’nti vuttanti. Manodvāravisayo lahukoti lahukapaccupaṭṭhānaṃ sandhāya vuttaṃ ‘‘arūpadhammānaṃ…pe… lahuko’’ti. Arūpadhammassa hi manodvārassa visayo lahukapaccupaṭṭhānoti. Balavati ca rūpadhammassa kāyadvārassa visaye appavattitvā manodvāravisaye kammādimhi paṭhamaṃ cittappavattidassanena arūpadhammānaṃ visayassa lahukatā dīpitāti. Rūpānaṃ visayābhāvepi vā ‘‘arūpadhammāna’’nti vacanaṃ yesaṃ visayo atthi, taṃdassanatthamevāti daṭṭhabbaṃ. Tena lahukammādīsu cittappavattito lahugahaṇīyatā visayassa lahukatā.

Kammādīnaṃ bhūmicittupādādivasena vitthārato ananto pabhedoti ‘‘saṅkhepato’’ti āha.

Avijjātaṇhādikilesesu anupacchinnesveva kammādino upaṭṭhānaṃ, tañcārabbha cittasantānassa bhavantaraninnapoṇapabbhāratā hotīti āha ‘‘anupacchinnakilesabalavināmita’’nti. Santāne hi vināmite tadekadesabhūtaṃ paṭisandhicittañca vināmitameva hoti, na ca ekadesavināmitabhāvena vinā santānavināmitatā atthīti. Sabbattha pana ‘‘duggatipaṭisandhininnāya cutiyā purimajavanāni akusalāni, itarāya ca kusalānī’’ti nicchinanti. ‘‘Nimittassādagadhitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati anubyañjanassādagadhitaṃ vā. Tasmiṃ ce samaye kālaṃ karoti, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ upapajjeyya nirayaṃ vā tiracchānayoniṃ vā’’ti (saṃ. ni. 4.235) vuttaṃ. Tasmā āsannaṃ akusalaṃ duggatiyaṃ, kusalañca sugatiyaṃ paṭisandhiyā upanissayo hotīti.

Rāgādihetubhūtaṃ hīnamārammaṇanti akusalavipākassa ārammaṇaṃ bhavituṃ yuttaṃ aniṭṭhārammaṇaṃ āha. Tampi hi saṅkappavasena rāgassapi hetu hotīti. Akusalavipākajanakakammasahajātānaṃ vā taṃsadisāsannacutijavanacetanāsahajātānañca rāgādīnaṃ hetubhāvo eva hīnatā. Tañhi pacchānutāpajanakakammānamārammaṇaṃ kammavasena aniṭṭhaṃ akusalavipākassa ārammaṇaṃ bhaveyya, aññathā ca iṭṭhārammaṇe pavattassa akusalakammassa vipāko kammanimittārammaṇo na bhaveyya. Na hi akusalavipāko iṭṭhārammaṇo bhavitumarahatīti. Pañcadvāre ca āpāthamāgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇasantatiyaṃ uppannaṃ taṃsadisañca daṭṭhabbaṃ, aññathā tadeva paṭisandhiārammaṇūpaṭṭhāpakaṃ tadeva ca paṭisandhijanakaṃ bhaveyya, na ca paṭisandhiyā upacārabhūtāni viya ‘‘etasmiṃ tayā pavattitabba’’nti paṭisandhiyā ārammaṇaṃ anupādentāni viya ca pavattāni cutiāsannāni javanāni paṭisandhijanakāni bhaveyyuṃ. ‘‘Katattā upacitattā’’ti (dha. sa. 431) hi vuttaṃ. Tadā ca taṃsamānavīthiyaṃ viya pavattamānāni kathaṃ katūpacitāni siyuṃ, na ca assāditāni tadā, na ca lokiyāni lokuttarāni viya samānavīthiphalāni honti.

‘‘Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti (ma. ni. 3.303) –

Ādinā sutte maraṇakāle samattāya samādinnāya micchādiṭṭhiyā sammādiṭṭhiyā ca sahajātacetanāya paṭisandhidānaṃ vuttaṃ, na ca dubbalehi pañcadvārikajavanehi micchādiṭṭhi sammādiṭṭhi vā samattā hoti samādinnā. Vakkhati ca –

‘‘Sabbampi hetaṃ kusalākusaladhammapaṭivijānanādicavanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na pañcadvārikenāti sabbassapetassa kiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittānī’’ti (vibha. aṭṭha. 766).

Tattha hi ‘‘na kiñci dhammaṃ paṭivijānātīti ‘manopubbaṅgamā dhammā’ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānātī’’ti (vibha. aṭṭha. 766) ca vuttaṃ. Yesaṃ paṭivibhāvanappavattiyā sukhaṃ vā dukkhaṃ vā anveti, tesaṃ sā pavatti pañcadvāre paṭikkhittā, kusalākusalakammasamādānañca tādisamevāti. Tadārammaṇānantaraṃ pana cavanaṃ, tadanantarā ca upapatti manodvārikā eva hoti, na sahajavanakavīthicitte pariyāpannāti iminā adhippāyena idha pañcadvārikatadārammaṇānantaraṃ cuti, tadanantaraṃ paṭisandhi ca vuttāti daṭṭhabbaṃ. Tattha avasesapañcacittakkhaṇāyuke rūpādimhi uppannaṃ paṭisandhiṃ sandhāyeva ‘‘paccuppannārammaṇaṃ upapatticittaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo’’ti, avasesekacittakkhaṇāyuke ca uppannaṃ sandhāya ‘‘paccuppannārammaṇaṃ upapatticittaṃ atītārammaṇassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 2.19.28) vuttanti veditabbaṃ.

Suddhāya vāti mahaggatakammanimittārammaṇāya javanavīthiyā tadārammaṇarahitāyāti attho. Sā pana javanavīthi mahaggatavipākassa upacāro viya daṭṭhabbā. Keci pana taṃ vīthiṃ mahaggatāvasānaṃ vadanti. Atītārammaṇā ekādasavidhā, navattabbārammaṇā sattavidhā.

Etenānusārena āruppacutiyāpi anantarā paṭisandhi veditabbāti idaṃ kasmā vuttaṃ, nanu ‘‘pathavīkasiṇajjhānādivasena paṭiladdhamahaggatasugatiyaṃ ṭhitassā’’ti evamādike eva naye ayampi paṭisandhi avaruddhāti? Na, tattha rūpāvacaracutianantarāya eva paṭisandhiyā vuttattā. Tattha hi ‘‘pathavīkasiṇādikaṃ vā nimittaṃ mahaggatacittaṃ vā manodvāre āpāthamāgacchati. Cakkhusotānaṃ vā’’tiādikena rūpāvacaracutiyā eva anantarā paṭisandhi vuttāti viññāyati. Athāpi yathāsambhavayojanāya ayampi paṭisandhi tattheva avaruddhā, arūpāvacaracutianantarā pana rūpāvacarapaṭisandhi natthi, arūpāvacare ca uparūparicutiyā heṭṭhimā heṭṭhimā paṭisandhīti catutthāruppacutiyā navattabbārammaṇā paṭisandhi natthi. Tena tato tattheva atītārammaṇā kāmāvacare ca atītapaccuppannārammaṇā paṭisandhi itarāhi ca yathāsambhavaṃ atītanavattabbārammaṇā āruppapaṭisandhi, atītapaccuppannārammaṇā ca kāmāvacarapaṭisandhi yojetabbāti imassa visesassa dassanatthaṃ visuṃ uddharaṇaṃ kataṃ.

Evaṃ ārammaṇavasena ekavidhāya kāmāvacarasugaticutiyā duvidhā duggatipaṭisandhi, duggaticutiyā duvidhā sugatipaṭisandhi, kāmāvacarasugaticutiyā dviekadvippakārānaṃ kāmarūpāruppānaṃ vasena pañcavidhā sugatipaṭisandhi, rūpāvacaracutiyā ca tatheva pañcavidhā, duvidhāya āruppacutiyā paccekaṃ dvinnaṃ dvinnaṃ kāmāruppānaṃ vasena aṭṭhavidhā ca paṭisandhi dassitā, duggaticutiyā pana ekavidhāya duggatipaṭisandhi duvidhā na dassitā, taṃ dassetuṃ ‘‘duggatiyaṃ ṭhitassa panā’’tiādimāha. Yathāvuttā pana –

Dvidvipañcappakārā ca, pañcāṭṭhaduvidhāpi ca;

Catuvīsati sabbāpi, tā honti paṭisandhiyo.

‘‘Kāmāvacarassa kusalassa kammassa katattā’’tiādinā (dha. sa. 431, 455, 498) nānākkhaṇikakammapaccayabhāvo dassitappakāroti upanissayapaccayabhāvameva dassento ‘‘vuttañheta’’ntiādimāha.

Ādinā sahātiādinā vimissaviññāṇena saha. Omato dve vā tayo vā dasakā uppajjantīti gabbhaseyyakānaṃ vasena vuttaṃ. Aññattha hi aneke kalāpā saha uppajjanti. Brahmattabhāvepi hi anekagāvutappamāṇe aneke kalāpā sahuppajjantīti tiṃsato adhikāneva rūpāni honti gandharasāhārānaṃ paṭikkhittattā cakkhusotavatthusattakajīvitachakkabhāvepi tesaṃ bahuttā. Aṭṭhakathāyaṃ pana tatthapi cakkhusotavatthudasakānaṃ jīvitanavakassa ca uppatti vuttā, pāḷiyaṃ pana ‘‘rūpadhātuyā upapattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavantī’’ti vuttaṃ, tathā ‘‘rūpadhātuyā cha āyatanāni nava dhātuyo’’ti sabbasaṅgahavasena tattha vijjamānāyatanadhātuyo dassetuṃ vuttaṃ. Kathāvatthumhi ca ghānāyatanādīnaṃ viya gandhāyatanādīnañca tattha bhāvo paṭikkhitto ‘‘atthi tattha ghānāyatananti? Āmantā, atthi tattha gandhāyatananti? Na hevaṃ vattabbe’’tiādinā (kathā. 519), na ca aphoṭṭhabbāyatanānaṃ pathavīdhātuādīnaṃ viya agandharasāyatanānaṃ gandharasānaṃ tattha bhāvo sakkā vattuṃ phusituṃ asakkuṇeyyatāvinimuttassa pathavīādisabhāvassa viya gandharasabhāvavinimuttassa gandharasasabhāvassa abhāvā.

Yadi ca ghānasamphassādīnaṃ kāraṇabhāvo natthīti āyatanānīti tena vucceyyuṃ, dhātu-saddo pana nissattanijjīvavācakoti gandhadhāturasadhātūti avacane natthi kāraṇaṃ, dhammabhāvo ca tesaṃ ekantena icchitabbo sabhāvadhāraṇādilakkhaṇato aññassa abhāvā, dhammānañca āyatanabhāvo ekantato yamake (yama. 1. āyatanayamaka.13) vutto ‘‘dhammo āyatananti? Āmantā’’ti. Tasmā tesaṃ gandharasāyatanabhāvābhāvepi koci āyatanasabhāvo vattabbo. Yadi ca phoṭṭhabbabhāvato añño pathavīdhātuādibhāvo viya gandharasabhāvato añño tesaṃ koci sabhāvo siyā, tesaṃ dhammāyatane saṅgaho. Gandharasabhāve pana āyatanabhāve ca sati gandho ca so āyatanañca gandhāyatanaṃ, raso ca so āyatanañca rasāyatananti idamāpannamevāti gandharasāyatanabhāvo ca na sakkā nivāretuṃ, ‘‘tayo āhārā’’ti (vibha. 993) ca vacanato kabaḷīkārāhārassa tattha abhāvo viññāyati. Tasmā yathā pāḷiyā avirodho hoti, tathā rūpagaṇanā kātabbā. Evañhi dhammatā na vilomitā hotīti.

Jātiuṇṇāyāti gabbhaṃ phāletvā gahitauṇṇāyātipi vadanti. Sambhavabhedoti atthitābhedo. Nijjhāmataṇhikā kira niccaṃ dukkhāturatāya kāmaṃ sevitvā gabbhaṃ na gaṇhanti.

Rūpībrahmesu tāva opapātikayonikesūti opapātikayonikehi rūpībrahme niddhāreti. ‘‘Saṃsedajopapātīsu avakaṃsato tiṃsā’’ti etaṃ vivaranto āha ‘‘avakaṃsato panā’’tiādi, taṃ panetaṃ pāḷiyā na sameti. Na hi pāḷiyaṃ kāmāvacarānaṃ saṃsedajopapātikānaṃ aghānakānaṃ upapatti vuttā. Dhammahadayavibhaṅge (vibha. 1007) hi –

‘‘Kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni, kassaci aparāni dasāyatanāni, kassaci navāyatanāni, kassaci sattāyatanāni pātubhavantī’’ti –

Vuttaṃ, na vuttaṃ ‘‘aṭṭhāyatanāni pātubhavantī’’ti. Tathā ‘‘dasāyatanāni pātubhavantī’’ti tikkhattuṃ vattabbaṃ siyā, aghānakaupapattiyā vijjamānāya tikkhattuñca ‘‘navāyatanāni pātubhavantī’’ti, na ca taṃ vuttaṃ. Evaṃ dhātupātubhāvādipañhesu yamakepi ghānajivhākāyānaṃ sahacāritā vuttāti.

Cutipaṭisandhīnaṃ khandhādīhi aññamaññaṃ samānatā abhedo, asamānatā bhedo. Nayamukhamattaṃ dassetvā vuttaṃ avuttañca sabbaṃ saṅgaṇhitvā āha ‘‘ayaṃ tāva arūpabhūmīsuyeva nayo’’ti. Rūpārūpāvacarānaṃ upacārassa balavatāya tato cavitvā duggatiyaṃ upapatti natthīti ‘‘ekaccasugaticutiyā’’ti āha. Ekaccaduggatipaṭisandhīti ettha ekaccaggahaṇassa payojanaṃ maggitabbaṃ. Ayaṃ panetthādhippāyo siyā – nānattakāyanānattasaññīsu vuttā ekacce vinipātikā tihetukādipaṭisandhikā, tesaṃ taṃ paṭisandhiṃ vinipātabhāvena duggatipaṭisandhīti gahetvā sabbasugaticutiyāva sā paṭisandhi hoti, na ekaccasugaticutiyā evāti taṃnivattanatthaṃ ekaccaduggatiggahaṇaṃ kataṃ. Apāyapaṭisandhi eva hi ekaccasugaticutiyā hoti, na sabbasugaticutiyā. Atha vā duggatipaṭisandhi duvidhā ekaccasugaticutiyā anantarā duggaticutiyā cāti. Tattha pacchimaṃ vajjetvā purimaṃ eva gaṇhituṃ āha ‘‘ekaccaduggatipaṭisandhī’’ti. Ahetukacutiyā sahetukapaṭisandhīti duhetukā tihetukā ca yojetabbā. Maṇḍūkadevaputtādīnaṃ viya hi ahetukacutiyā tihetukapaṭisandhipi hotīti.

Tassa tassa viparītato ca yathāyogaṃ yojetabbanti ‘‘ekaccasugaticutiyā ekaccaduggatipaṭisandhī’’tiādīsu bhedavisesesu ‘‘ekaccaduggaticutiyā ekaccasugatipaṭisandhī’’tiādinā yaṃ yaṃ yujjati, taṃ taṃ yojetabbanti attho. Yujjamānamattāpekkhanavasena napuṃsakaniddeso kato, yojetabbanti vā bhāvattho daṭṭhabbo. Amahaggatabahiddhārammaṇāya mahaggataajjhattārammaṇātiādīsu pana viparītayojanā na kātabbā. Na hi mahaggataajjhattārammaṇāya cutiyā arūpabhūmīsu amahaggatabahiddhārammaṇā paṭisandhi atthi. Catukkhandhāya arūpacutiyā pañcakkhandhā kāmāvacarapaṭisandhīti etassa vipariyāyo sayameva yojito. Atītārammaṇacutiyā paccuppannārammaṇā paṭisandhīti etassa ca vipariyāyo natthi evāti. Bhedaviseso eva ca evaṃ vitthārena dassito, abhedaviseso pana ekekasmiṃ bhede tattha tattheva cutipaṭisandhiyojanāvasena yojetabbo ‘‘pañcakkhandhāya kāmāvacarāya pañcakkhandhā kāmāvacarā…pe… avitakkaavicārāya avitakkaavicārā’’ti, catukkhandhāya pana catukkhandhā sayameva yojitā. Eteneva nayena sakkā ñātunti pañcakkhandhādīsu abhedaviseso na dassitoti. Tato hetuṃ vināti tattha hetuṃ vinā.

Aṅgapaccaṅgasandhīnaṃ bandhanāni aṅgapaccaṅgasandhibandhanāni, tesaṃ chedakānaṃ. Niruddhesu cakkhādīsūti atimandabhāvūpagamanaṃ sandhāya vuttanti veditabbaṃ. Pañcadvārikaviññāṇānantarampi hi pubbe cuti dassitā. Yamake ca (yama. 1.āyatanayamaka.120) –

‘‘Yassa cakkhāyatanaṃ nirujjhati, tassa manāyatanaṃ nirujjhatīti? Āmantā. Yassa vā pana manāyatanaṃ nirujjhati, tassa cakkhāyatanaṃ nirujjhatīti? Sacittakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, cakkhāyatanañca nirujjhatī’’ti –

Ādinā cakkhāyatanādīnaṃ cuticittena saha nirodho vuttoti. Laddho avaseso avijjādiko viññāṇassa paccayo etenāti laddhāvasesapaccayo, saṅkhāro. Avijjāpaṭicchāditādīnave tasmiṃ kammādivisaye paṭisandhiviññāṇassa ārammaṇabhāvena uppattiṭṭhānabhūte taṇhāya appahīnattā eva purimuppannāya ca santatiyā pariṇatattā paṭisandhiṭṭhānābhimukhaṃ viññāṇaṃ ninnapoṇapabbhāraṃ hutvā pavattatīti āha ‘‘taṇhā nāmetī’’ti. Sahajātasaṅkhārāti cutiāsannajavanaviññāṇasahajātacetanā, sabbepi vā phassādayo. Tasmiṃ paṭisandhiṭṭhāne kammādivisaye viññāṇaṃ khipanti, khipantā viya tasmiṃ visaye paṭisandhivasena viññāṇapatiṭṭhānassa hetubhāvena pavattantīti attho.

Tanti taṃ viññāṇaṃ, cutipaṭisandhitadāsannaviññāṇānaṃ santativasena viññāṇanti upanītekattaṃ. Taṇhāya nāmiyamānaṃ…pe… pavattatīti namanakhipanapurimanissayajahanāparanissayassādananissayarahitapavattanāni santativasena tassevekassa viññāṇassa honti, na aññassāti dasseti. Santativasenāti ca vadanto ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti (ma. ni. 1.396) idañca micchāgāhaṃ paṭikkhipati. Sati hi nānattanaye santativasena ekattanayo hotīti. Orimatīrarukkhavinibaddharajju viya purimabhavattabhāvavinibandhaṃ kammādiārammaṇaṃ daṭṭhabbaṃ, puriso viya viññāṇaṃ, tassa mātikātikkamanicchā viya taṇhā, atikkamanapayogo viya khipanakasaṅkhārā. Yathā ca so puriso paratīre patiṭṭhahamāno paratīrarukkhavinibaddhaṃ kiñci assādayamāno anassādayamāno vā kevalaṃ pathaviyaṃ sabalapayogeheva patiṭṭhāti, evamidampi bhavantarattabhāvavinibaddhaṃ hadayavatthunissayaṃ pañcavokārabhave assādayamānaṃ catuvokārabhave anassādayamānaṃ vā kevalaṃ ārammaṇasampayuttakammeheva pavattati. Tattha assādayamānanti pāpuṇantaṃ, paṭilabhamānanti attho.

Bhavantarādipaṭisandhānatoti bhavantarassa ādisambandhanato, bhavantarādayo vā bhavayonigativiññāṇaṭṭhitisattāvāsantarā, tesaṃ paṭisandhānatoti attho. Kammanti paṭisandhijanakaṃ kammaṃ. Saṅkhārāti cutiāsannajavanaviññāṇasahagatā khipanakasaṅkhārā.

Saddādihetukāti ettha paṭighoso saddahetuko, padīpo padīpantarādihetuko, muddā lañchanahetukā, chāyā ādāsādigatamukhādihetukā. Aññatra agantvā hontīti saddādipaccayadesaṃ agantvā saddādihetukā honti tato pubbe abhāvā, evamidampi paṭisandhiviññāṇaṃ na hetudesaṃ gantvā taṃhetukaṃ hoti tato pubbe abhāvā, tasmā na idaṃ hetudesato purimabhavato āgataṃ paṭighosādayo viya saddādidesato, nāpi tattha hetunā vinā uppannaṃ saddādīhi vinā paṭighosādayo viyāti attho. Atha vā aññatra agantvā hontīti pubbe paccayadese sannihitā hutvā tato aññatra gantvā tappaccayā na honti uppattito pubbe abhāvā, nāpi saddādipaccayā na honti, evamidampīti vuttanayena yojetabbaṃ. Esa nayoti bījaṅkurādīsu sabbahetuhetusamuppannesu yathāsambhavaṃ yojanā kātabbāti dasseti. Idhāpi hi hetuhetusamuppannaviññāṇānaṃ ekantamekatte sati na manussagatiko devagatibhūto siyā, ekantanānatte na kammavato phalaṃ siyā. Tato ‘‘rattassa bījaṃ, rattassa phala’’ntiādikassa viya ‘‘bhūtapubbāhaṃ, bhante, rohitasso nāma isī’’tiādikassa (saṃ. ni. 1.107) vohārassa lopo siyā, tasmā ettha santānabandhe sati hetuhetusamuppannesu na ekantameva ekatā vā nānatā vā upagantabbā. Ettha ca ekantaekatāpaṭisedhena ‘‘sayaṃkataṃ sukhaṃ dukkha’’nti imaṃ diṭṭhiṃ nivāreti, ekantanānatāpaṭisedhena ‘‘paraṃkataṃ sukhaṃ dukkha’’nti, hetuhetusamuppannabhāvavacanena ‘‘adhiccasamuppanna’’nti. Etthāti ekasantāne.

Catumadhuraalattakarasādibhāvanā ambamātuluṅgādibījānaṃ abhisaṅkhāro. Ettha bījaṃ viya kammavā satto, abhisaṅkhāro viya kammaṃ, bījassa aṅkurādippabandho viya sattassa paṭisandhiviññāṇādippabandho, tatthuppannassa madhurassa rattakesarassa vā phalassa vā tasseva bījassa, tato eva ca abhisaṅkhārato bhāvo viya kammakārakasseva sattassa, taṃkammato eva ca phalassa bhāvo veditabbo. Bālasarīre kataṃ vijjāpariyāpuṇanaṃ sippasikkhanaṃ osadhappayogo ca na vuḍḍhasarīraṃ gacchanti. Atha ca taṃnimittaṃ vijjāpāṭavaṃ sippajānanaṃ anāmayatā ca vuḍḍhasarīre hoti, na ca taṃ aññassa hoti taṃsantatipariyāpanne eva vuḍḍhasarīre uppajjanato, na ca yathāpayuttena vijjāpariyāpuṇanādinā vinā aññato hoti tadabhāve abhāvato. Evamidhāpi santāne yaṃ phalaṃ, etaṃ nāññassa, na ca aññatoti yojetabbaṃ. Na aññatoti etena ca saṅkhārābhāve phalābhāvameva dasseti, nāññapaccayanivāraṇaṃ karoti.

Yampi vuttaṃ, tattha vadāmāti vacanaseso. Tattha vā upabhuñjake asati siddhā bhuñjakasammutīti sambandho. Phalatīti sammuti phalatisammuti.

Evaṃsantepīti asaṅkantipātubhāve, tattha ca yathāvuttadosapariharaṇe sati siddheti attho. Pavattito pubbeti kammāyūhanakkhaṇato pubbe. Pacchā cāti vipaccanapavattito pacchā ca. Avipakkavipākā katattā ce paccayā, vipakkavipākānampi katattaṃ samānanti tesampi phalāvahatā siyāti āsaṅkānivattanatthaṃ āha ‘‘na ca niccaṃ phalāvahā’’ti. Na vijjamānattā vā avijjamānattā vāti etena vijjamānattaṃ avijjamānattañca nissāya vuttadoseva pariharati.

Tassā pāṭibhogakiriyāya, bhaṇḍakīṇanakiriyāya, iṇagahaṇādikiriyāya vā karaṇamattaṃ taṃkiriyākaraṇamattaṃ. Tadeva tadatthaniyyātane paṭibhaṇḍadāne iṇadāne ca paccayo hoti, aphalitaniyyātanādiphalanti attho.

Avisesenāti ‘‘tihetuko tihetukassā’’tiādikaṃ bhedaṃ akatvāva sāmaññato, piṇḍavasenāti attho. Sabbattha upanissayapaccayo balavakammassa vasena yojetabbo. ‘‘Dubbalañhi upanissayapaccayo na hotī’’ti vakkhamānamevetaṃ paṭṭhānavaṇṇanāyanti. Avisesenāti sabbapuññābhisaṅkhāraṃ saha saṅgaṇhāti. Dvādasākusalacetanābhedoti ettha uddhaccasahagatā kasmā gahitāti vicāretabbametaṃ. Ekassa viññāṇassa tatheva paccayo paṭisandhiyaṃ, no pavatteti ekasseva paccayabhāvaniyamo paṭisandhiyaṃ, no pavatte. Pavatte hi sattannampi paccayoti adhippāyo. ‘‘Tathā kāmāvacaradevalokepi aniṭṭhā rūpādayo natthī’’ti vuttaṃ, devānaṃ pana pubbanimittapātubhāvakāle milātamālādīnaṃ aniṭṭhatā kathaṃ na siyā.

Sveva dvīsu bhavesūti ettha ekūnatiṃsacetanābhedampi cittasaṅkhāraṃ cittasaṅkhārabhāvena ekattaṃ upanetvā ‘‘svevā’’ti vuttaṃ. Tadekadeso pana kāmāvacaracittasaṅkhārova terasannaṃ navannañca paccayo daṭṭhabbo. Ekadesapaccayabhāvena hi samudāyo vuttoti.

Yattha ca vitthārappakāsanaṃ kataṃ, tato bhavato paṭṭhāya mukhamattappakāsanaṃ kātukāmo āha ‘‘ādito paṭṭhāyā’’ti. Tena ‘‘dvīsu bhavesū’’tiādi vuttaṃ. Tatiyajjhānabhūmivasenāti etena ekattakāyaekattasaññīsāmaññena catutthajjhānabhūmi ca asaññāruppavajjā gahitāti veditabbā. Yathāsambhavanti ekavīsatiyā kāmāvacararūpāvacarakusalavipākesu cuddasannaṃ paṭisandhiyaṃ pavatte ca, sattannaṃ pavatte eva. Ayaṃ yathāsambhavo.

Catunnaṃviññāṇānanti bhavādayo apekkhitvā vuttaṃ, catūsu antogadhānaṃ pana tiṇṇaṃ viññāṇānaṃ tīsu viññāṇaṭṭhitīsu ca paccayabhāvo yojetabbo, aviññāṇake sattāvāse saṅkhārapaccayā viññāṇe avijjamānepi tassa saṅkhārahetukattaṃ dassetuṃ ‘‘apicā’’tiādimāha. Etasmiñca mukhamattappakāsane puññābhisaṅkhārādīnaṃ duggatiādīsu pavattiyaṃ kusalavipākādiviññāṇānaṃ paccayabhāvo bhavesu vuttanayeneva viññāyatīti na vuttoti veditabbo.

Viññāṇapadaniddesavaṇṇanā niṭṭhitā.

Nāmarūpapadaniddesavaṇṇanā

228. Suttantābhidhammesu nāmarūpadesanāviseso desanābhedo. Tayo khandhāti etaṃ yadipi pāḷiyaṃ natthi, atthato pana vuttameva hotīti katvā vuttanti veditabbaṃ.

Aṇḍajānañca abhāvakānanti yojetabbaṃ. Santatisīsānīti kalāpasantānamūlāni. Yadipi vikārarūpāni paṭisandhikkhaṇe na santi, lakkhaṇaparicchedarūpāni pana santīti tāni aparinipphannāni paramatthato vivajjento āha ‘‘rūparūpato’’ti.

Kāmabhave pana yasmā sesaopapātikānanti ettha kiñcāpi kāmabhave ‘‘opapātikā’’ti vuttā na santi, yena sesaggahaṇaṃ sātthakaṃ bhaveyya, aṇḍajagabbhaseyyakehi pana opapātikasaṃsedajā sesā hontīti sesaggahaṇaṃ katanti veditabbaṃ. Atha vā brahmakāyikādikehi opapātikehi vuttehi sese sandhāya ‘‘sesaopapātikāna’’nti āha. Te pana arūpinopi santīti ‘‘kāmabhave’’ti vuttaṃ, aparipuṇṇāyatanānaṃ pana nāmarūpaṃ yathāsambhavaṃ rūpamissakaviññāṇaniddese vuttanayena sakkā dhammagaṇanāto viññātunti na vuttanti daṭṭhabbaṃ.

Avakaṃsato dve aṭṭhakāneva utucittasamuṭṭhānāni hontīti sasaddakālaṃ sandhāya ‘‘ukkaṃsato dvinnaṃ navakāna’’nti vuttaṃ. Pubbeti khandhavibhaṅgeti vadanti. Tattha hi ‘‘ekekacittakkhaṇe tikkhattuṃ uppajjamāna’’nti vuttaṃ. Idheva vā vuttaṃ santatidvayādikaṃ sattakapariyosānaṃ sandhāyāha ‘‘pubbe vuttaṃ kammasamuṭṭhānaṃ sattatividha’’nti, taṃ panuppajjamānaṃ ekekacittakkhaṇe tikkhattuṃ uppajjatīti iminādhippāyena vuttaṃ ‘‘ekekacittakkhaṇe tikkhattuṃ uppajjamāna’’nti. Catuddisā vavatthāpitāti aññamaññasaṃsaṭṭhasīsā mūlena catūsu disāsu vavatthāpitā aññamaññaṃ āliṅgetvā ṭhitā bhinnavāhanikā viya.

Pañcavokārabhave ca pavattiyanti rūpājanakakammajaṃ pañcaviññāṇappavattikālaṃ sahajātaviññāṇapaccayañca sandhāyāha. Tadā hi tato nāmameva hotīti, kammaviññāṇapaccayā pana sadāpi ubhayaṃ hotīti sakkā vattuṃ, pacchājātaviññāṇapaccayā ca rūpaṃ upatthaddhaṃ hotīti. Asaññesūtiādi kammaviññāṇapaccayaṃ sandhāya vuttaṃ, pañcavokārabhave ca pavattiyanti bhavaṅgādijanakakammato aññena rūpuppattikālaṃ nirodhasamāpattikālaṃ bhavaṅgādiuppattikālato aññakālañca sandhāya vuttanti yuttaṃ. Bhavaṅgādiuppattikāle hi taṃjanakeneva kammunā uppajjamānaṃ rūpaṃ, so ca vipāko kammaviññāṇapaccayo hotīti sakkā vattuṃ. Sahajātaviññāṇapaccayānapekkhampi hi pavattiyaṃ kammena pavattamānaṃ rūpaṃ nāmañca na kammaviññāṇānapekkhaṃ hotīti. Sabbatthāti paṭisandhiyaṃ pavatte ca. Sahajātaviññāṇapaccayā nāmarūpaṃ, kammaviññāṇapaccayā ca nāmarūpañca yathāsambhavaṃ yojetabbaṃ. Nāmañcarūpañca nāmarūpañca nāmarūpanti ettha nāmarūpa-saddo attano ekadesena nāma-saddena nāma-saddassa sarūpo, rūpa-saddena ca rūpa-saddassa, tasmā ‘‘sarūpānaṃ ekaseso’’ti nāmarūpa-saddassa ṭhānaṃ itaresañca nāmarūpa-saddānaṃ adassanaṃ daṭṭhabbaṃ.

Vipākato aññaṃ avipākaṃ. Yato dvidhā mataṃ, tato yuttameva idanti yojetabbaṃ. Kusalādicittakkhaṇeti ādi-saddena akusalakiriyacittakkhaṇe viya vipākacittakkhaṇepi vipākājanakakammasamuṭṭhānaṃ saṅgahitanti veditabbaṃ. Vipākacittakkhaṇe pana abhisaṅkhāraviññāṇapaccayā pubbe vuttanayena ubhayañca upalabbhatīti tādisavipākacittakkhaṇavajjanatthaṃ ‘‘kusalādicittakkhaṇe’’ti vuttaṃ.

Suttantikapariyāyenāti paṭṭhāne rūpānaṃ upanissayapaccayassa avuttattā vuttaṃ, suttante pana ‘‘yasmiṃ sati yaṃ hoti, asati ca na hoti, so tassa upanissayo nidānaṃ hetu pabhavo’’ti katvā ‘‘viññāṇūpanisaṃ nāmarūpa’’nti rūpassa ca viññāṇūpanissayatā vuttā. Vanapatthapariyāye ca vanasaṇḍagāmanigamanagarajanapadapuggalūpanissayo iriyāpathavihāro, tato ca cīvarādīnaṃ jīvitaparikkhārānaṃ kasirena ca appakasirena ca samudāgamanaṃ vuttaṃ, na ca vanasaṇḍādayo ārammaṇūpanissayādibhāvaṃ iriyāpathānaṃ cīvarādisamudāgamanassa ca bhajanti, tasmā vinā abhāvo eva ca suttantapariyāyato upanissayabhāvo daṭṭhabbo. Nāmassa abhisaṅkhāraviññāṇaṃ kammārammaṇapaṭisandhiādikāle ārammaṇapaccayova hotīti vattabbameva natthīti rūpasseva suttantikapariyāyato ekadhā paccayabhāvo vutto. Sasaṃsayassa hi rūpassa taṃpaccayo hotīti vutte nāmassa hotīti vattabbameva natthīti.

Pavattassa pākaṭattā apākaṭaṃ paṭisandhiṃ gahetvā pucchati ‘‘kathaṃ paneta’’ntiādinā. Suttato nāmaṃ, yuttito rūpaṃ viññāṇapaccayā hotīti jānitabbaṃ. Yuttito sādhetvā suttena taṃ daḷhaṃ karonto ‘‘kammasamuṭṭhānassapi hī’’tiādimāha. Cittasamuṭṭhānassevāti cittasamuṭṭhānassa viya. Yasmā nāmarūpameva pavattamānaṃ dissati, tasmā tadeva vadantena anuttaraṃ dhammacakkaṃ pavattitaṃ. Suññatāpakāsanañhi dhammacakkappavattananti adhippāyo. Nāmarūpamattatāvacaneneva vā pavattiyā dukkhasaccamattatā vuttā, dukkhasaccappakāsanena ca tassa samudayo, tassa ca nirodho, nirodhagāmī ca maggo pakāsito eva hoti. Ahetukassa dukkhassa hetunirodhā, anirujjhanakassa ca abhāvā, nirodhassa ca upāyena vinā anadhigantabbattāti catusaccappakāsanaṃ dhammacakkappavattanaṃ yojetabbaṃ.

Nāmarūpapadaniddesavaṇṇanā niṭṭhitā.

Saḷāyatanapadaniddesavaṇṇanā

229.Niyamatoti ca idaṃ catunnaṃ bhūtānaṃ, channaṃ vatthūnaṃ, jīvitassa ca yathāsambhavaṃ sahajātanissayapurejātaindriyādinā ekantena saḷāyatanassa pavattamānassa paccayabhāvaṃ sandhāya vuttaṃ. Rūpāyatanādīnaṃ pana sahajātanissayānupālanabhāvo natthīti aggahaṇaṃ veditabbaṃ. Ārammaṇārammaṇapurejātādibhāvo ca tesaṃ na santatipariyāpannānameva, na ca cakkhādīnaṃ viya ekappakārenevāti aniyamato paccayabhāvo. Niyamato…pe… jīvitindriyanti evanti ettha evaṃ-saddena vā rūpāyatanādīnampi saṅgaho veditabbo. Chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ettha yadipi chaṭṭhāyatanasaḷāyatana-saddānaṃ saddato sarūpatā natthi, atthato pana saḷāyatanekadesova chaṭṭhāyatananti ekadesasarūpatā atthīti ekadesasarūpekaseso katoti veditabbo. Atthatopi hi sarūpānaṃ ekadesasarūpekasesaṃ icchanti ‘‘vaṅko ca kuṭilo ca kuṭilā’’ti, tasmā atthato ekadesasarūpānañca ekasesena bhavitabbanti.

Atha vā chaṭṭhāyatanañca manāyatanañca chaṭṭhāyatananti vā, manāyatananti vā, chaṭṭhāyatanañca chaṭṭhāyatanañca chaṭṭhāyatananti vā, manāyatanañca manāyatanañca manāyatananti vā ekasesaṃ katvā cakkhādīhi saha ‘‘saḷāyatana’’nti vuttanti tameva ekasesaṃ nāmamattapaccayassa, nāmarūpapaccayassa ca manāyatanassa vasena kataṃ atthato dassento āha ‘‘chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti evaṃ katekasesassā’’ti. Yathāvuttopi hi ekaseso atthato chaṭṭhāyatanañca saḷāyatanañcāti evaṃ kato nāma hotīti. Sabbattha ca ekasese kate ekavacananiddeso katekasesānaṃ saḷāyatanādisaddavacanīyatāsāmaññavasena katoti daṭṭhabbo. Abyākatavāre vakkhatīti kiñcāpi akusalavāre kusalavāre ca ‘‘nāmapaccayā chaṭṭhāyatana’’nti vuttaṃ, suttantabhājanīye pana vipākachaṭṭhāyatanameva gahitanti adhippāyena abyākatavārameva sādhakabhāvena udāhaṭanti daṭṭhabbaṃ. Paccayanaye pana ‘‘chaṭṭhā hoti taṃ avakaṃsato’’tiādinā avipākassapi paccayo uddhaṭo, so niravasesaṃ vattukāmatāya uddhaṭoti veditabbo. Idha saṅgahitanti idha ekasesanayena saṅgahitaṃ, tattha abyākatavāre lokiyavipākabhājanīye vibhattanti veditabbanti adhippāyo.

Neyyanti ñeyyaṃ. Ukkaṃsāvakaṃsoti ettha sattadhā paccayabhāvato ukkaṃso aṭṭhadhā paccayabhāvo, tato pana navadhā tato vā dasadhāti ayaṃ ukkaṃso, avakaṃso pana dasadhā paccayabhāvato navadhā paccayabhāvo, tato aṭṭhadhā, tato sattadhāti evaṃ veditabbo, na pana sattadhā paccayabhāvato eva dvepi ukkaṃsāvakaṃsā yojetabbā tato avakaṃsābhāvatoti.

Hadayavatthuno sahāyaṃ hutvāti etena arūpe viya asahāyaṃ nāmaṃ na hoti, hadayavatthu ca nāmena saha chaṭṭhāyatanassa paccayo hotīti ettakameva dasseti, na pana yathā hadayavatthu paccayo hoti, tathā nāmampīti ayamattho adhippeto. Vatthu hi vippayuttapaccayo hoti, na nāmaṃ, nāmañca vipākahetādipaccayo hoti, na vatthūti. Pavatte arūpadhammā kammajarūpassa ṭhitippattasseva paccayā honti, na uppajjamānassāti vippayuttaatthiavigatā ca pacchājātavippayuttādayo eva cakkhādīnaṃ yojetabbā.

Avasesamanāyatanassāti ettha ‘‘pañcakkhandhabhave panā’’ti etassa anuvattamānattā pañcavokārabhave eva pavattamānaṃ pañcaviññāṇehi avasesamanāyatanaṃ vuttanti daṭṭhabbaṃ. Nāmarūpassa sahajātādisādhāraṇapaccayabhāvo sampayuttādiasādhāraṇapaccayabhāvo ca yathāsambhavaṃ yojetabbo.

Saḷāyatanapadaniddesavaṇṇanā niṭṭhitā.

Phassapadaniddesavaṇṇanā

230. ‘‘Chaṭṭhāyatanapaccayā phasso’’ti abhidhammabhājanīyapāḷi āruppaṃ sandhāya vuttāti ‘‘chaṭṭhāyatanapaccayā phassoti pāḷianusārato’’ti āha. Ajjhattanti sasantatipariyāpannameva gaṇhāti. Tañhi sasantatipariyāpannakammanibbattaṃ tādisassa phassassa paccayo hoti, rūpādīni pana bahiddhā anupādinnāni ca phassassa ārammaṇaṃ honti, na tāni cakkhādīni viya sasantatipariyāpannakammakilesanimittapavattibhāvena phassassa paccayoti paṭhamācariyavāde na gahitāni, dutiyācariyavāde pana yathā tathā vā paccayabhāve sati na sakkā vajjetunti gahitānīti.

Yadi sabbāyatanehi eko phasso sambhaveyya, ‘‘saḷāyatanapaccayā phasso’’ti ekassa vacanaṃ yujjeyya. Athāpi ekamhā āyatanā sabbe phassā sambhaveyyuṃ, tathāpi sabbāyatanehi sabbaphassasambhavato āyatanabhedena phassabhedo natthīti tadabhedavasena ekassa vacanaṃ yujjeyya, tathā pana asambhavato na yuttanti codeti ‘‘na sabbāyatanehī’’tiādinā. Aññassapi vā asambhavantassa vidhānassa bodhanatthameva ‘‘nāpi ekamhā āyatanā sabbe phassā’’ti vuttaṃ, ‘‘na sabbāyatanehi eko phasso sambhotī’’ti idameva pana ekaphassavacanassa ayuttadīpakaṃ kāraṇanti veditabbaṃ. Nidassanavasena vā etaṃ vuttaṃ, nāpi ekamhā āyatanā sabbe phassā sambhonti, evaṃ na sabbāyatanehi eko phasso sambhoti, tasmā ekassa vacanaṃ ayuttanti. Parihāraṃ pana anekāyatanehi ekaphassassa sambhavatoti dassento ‘‘tatridaṃ vissajjana’’ntiādimāha. Ekopi anekāyatanappabhavo ekopanekāyatanappabhavo. Chadhāpaccayatte pañcavibhāvayeti evaṃ sesesupi yojanā. Tathā cāti paccuppannāni rūpādīni paccuppannañca dhammāyatanapariyāpannaṃ rūparūpaṃ sandhāya vuttaṃ. Ārammaṇapaccayamattenāti taṃ sabbaṃ apaccuppannaṃ aññañca dhammāyatanaṃ sandhāya vuttaṃ.

Phassapadaniddesavaṇṇanā niṭṭhitā.

Vedanāpadaniddesavaṇṇanā

231. ‘‘Sesāna’’nti ettha sampaṭicchanassa cakkhusamphassādayo pañca yadipi anantarādīhipi paccayā honti, anantarādīnaṃ pana upanissaye antogadhattā santīraṇatadārammaṇānañca sādhāraṇassa tassa vasena ‘‘ekadhā’’ti vuttaṃ.

Tebhūmakavipākavedanānampi sahajātamanosamphassasaṅkhāto so phasso aṭṭhadhā paccayo hotīti yojetabbaṃ. Paccayaṃ anupādinnampi keci icchantīti ‘‘yā panā’’tiādinā manodvārāvajjanaphassassa paccayabhāvo vutto, tañca mukhamattadassanatthaṃ daṭṭhabbaṃ. Etena nayena sabbassa anantarassa anānantarassa ca phassassa tassā tassā vipākavedanāya upanissayatā yojetabbāti.

Vedanāpadaniddesavaṇṇanā niṭṭhitā.

Taṇhāpadaniddesavaṇṇanā

232.Mamattenāti sampiyāyamānena, assādanataṇhāyāti vuttaṃ hoti. Tattha putto viya vedanā daṭṭhabbā, khīrādayo viya vedanāya paccayabhūtā rūpādayo, khīrādidāyikā dhāti viya rūpādichaḷārammaṇadāyakā cittakārādayo cha. Tattha vejjo rasāyanojāvasena tadupatthambhitajīvitavasena ca dhammārammaṇassa dāyakoti daṭṭhabbo. Ārammaṇapaccayo uppajjamānassa ārammaṇamattameva hoti, na upanissayo viya uppādakoti uppādakassa upanissayasseva vasena ‘‘ekadhāvā’’ti vuttaṃ. Upanissayena vā ārammaṇūpanissayo saṅgahito, tena ca ārammaṇabhāvena taṃsabhāvo aññopi ārammaṇabhāvo dīpito hotīti upanissayavaseneva paccayabhāvo vuttoti veditabbo.

Yasmā vātiādinā na kevalaṃ vipākasukhavedanā eva, tissopi pana vedanā vipākā visesena taṇhāya upanissayapaccayo, avisesena itarā cāti dasseti. Upekkhā pana santattā, sukhamicceva bhāsitāti tasmā sāpi bhiyyo icchanavasena taṇhāya upanissayoti adhippāyo . Upekkhā pana akusalavipākabhūtā aniṭṭhattā dukkhe avarodhetabbā, itarā iṭṭhattā sukheti sā dukkhaṃ viya sukhaṃ viya ca upanissayo hotīti sakkā vattunti. ‘‘Vedanāpaccayā taṇhā’’ti vacanena sabbassa vedanāvato paccayassa atthitāya taṇhuppattippasaṅge taṃnivāraṇatthamāha ‘‘vedanāpaccayā cāpī’’tiādi.

Nanu ‘‘anusayasahāyā vedanā taṇhāya paccayo hotī’’ti vacanassa abhāvā atippasaṅganivattanaṃ na sakkā kātunti? Na, vaṭṭakathāya pavattattā. Vaṭṭassa hi anusayavirahe abhāvato anusayasahitāyeva paccayoti atthato vuttametaṃ hotīti. Atha vā ‘‘avijjāpaccayā’’ti anuvattamānattā anusayasahitāva paccayoti viññāyati. ‘‘Vedanāpaccayā taṇhā’’ti ca ettha vedanāpaccayā eva taṇhā, na vedanāya vināti ayaṃ niyamo viññāyati, na vedanāpaccayā taṇhā hoti evāti, tasmā atippasaṅgo natthi evāti.

Vusīmatoti vusitavato, vusitabrahmacariyavāsassāti attho. Vussatīti vā ‘‘vusī’’ti maggo vuccati, so etassa vuttho atthīti vusīmā. Aggaphalaṃ vā pariniṭṭhitavāsattā ‘‘vusī’’ti vuccati, taṃ etassa atthīti vusīmā.

Taṇhāpadaniddesavaṇṇanā niṭṭhitā.

Upādānapadaniddesavaṇṇanā

233.Sassato attāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ nidassetuṃ vuttaṃ. Yathā hi esā diṭṭhi daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti. Attaggahaṇaṃ pana attavādupādānanti na idaṃ diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti vā attaggahaṇavinimuttaṃ gahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti veditabbaṃ. ‘‘Dhammasaṅkhepavitthāre pana saṅkhepato taṇhādaḷhattaṃ, saṅkhepato diṭṭhimattameva, vitthārato panā’’ti evaṃ dhammasaṅkhepavitthārato saṅkhepaṃ vitthārañca niddhāretīti. Dhammasaṅkhepavitthāreti niddhāraṇe bhummaṃ daṭṭhabbaṃ.

Pakatiaṇuādīnaṃ sassatagāhapubbaṅgamo, sarīrassa ucchedaggāhapubbaṅgamo ca tesaṃ sāmibhūto koci sassato ucchijjamāno vā attā atthīti attaggāho kadāci hotīti ‘‘yebhuyyenā’’ti vuttaṃ. Yebhuyyena paṭhamaṃ attavādupādānantiādinā vā sambandho.

Yadipi bhavarāgajavanavīthi sabbapaṭhamaṃ pavattati gahitappaṭisandhikassa bhavanikantiyā pavattitabbattā, so pana bhavarāgo taṇhādaḷhattaṃ na hotīti maññamāno na kāmupādānassa paṭhamuppattimāha. Taṇhā kāmupādānanti pana vibhāgassa akaraṇe sabbāpi taṇhā kāmupādānanti, karaṇepi kāmarāgato aññāpi taṇhā daḷhabhāvaṃ pattā kāmupādānanti tassa arahattamaggavajjhatā vuttā.

Uppattiṭṭhānabhūtā cittuppādā visayo. Pañcupādānakkhandhā ālayo, tattha ramatīti ālayarāmā, pajā. Teneva sā ālayarāmatā ca sakasantāne parasantāne ca pākaṭā hotīti. Upanissayavacanena ārammaṇānantarapakatūpanissayā vuttāti anantarapaccayādīnampi saṅgaho kato hoti.

Upādānapadaniddesavaṇṇanā niṭṭhitā.

Bhavapadaniddesavaṇṇanā

234. Phalavohārena kammabhavo bhavoti vuttoti upapattibhavanibbacanameva dvayassapi sādhāraṇaṃ katvā vadanto āha ‘‘bhavatīti bhavo’’ti. Bhavaṃ gacchatīti nipphādanaphalavasena attano pavattikāle bhavābhimukhaṃ hutvā pavattatīti attho, nibbattanameva vā ettha gamanaṃ adhippetaṃ.

Saññāvataṃ bhavo saññābhavoti ettha vantu-saddassa lopo daṭṭhabbo, tassa vā atthe akāraṃ katvā ‘‘saññabhavo’’tipi pāṭho. Vokirīyati pasārīyati vitthārīyatīti vokāro, vokiraṇaṃ vā vokāro, so ekasmiṃ pavattattā eko vokāroti vutto, padesapasaṭuppattīti attho.

Cetanāsampayuttāvā…pe… saṅgahitāti ācayagāmitāya kammasaṅkhātataṃ dassetvā kammabhave saṅgahitabhāvaṃ pariyāyena vadati, nippariyāyena pana cetanāva kammabhavo. Vuttañhi ‘‘kammabhavo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 244). Upapattibhavo tīhipi tikehi vuttā upapattikkhandhāva. Yathāha ‘‘upapattibhavo kāmabhavo saññābhavo pañcavokārabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito’’tiādi (dhātu. 67). Yadi hi anupādinnakānampi gahaṇaṃ siyā, ‘‘dvādasahāyatanehi aṭṭhārasahi dhātūhī’’ti vattabbaṃ siyāti.

Saṅkhārabhavānaṃ dhammabhedato na saṅkhārā eva puna vuttāti ‘‘sātthakamevidaṃ punavacana’’nti etaṃ na yuttanti ce? Na, bhavekadesabhāvena saṅkhārānaṃ bhavoti puna vuttattā. Parena vā dhammavisesaṃ agaṇetvā punavacanaṃ coditanti codakābhilāsavasena ‘‘sātthakamevidaṃ punavacana’’nti vuttaṃ.

Kāmabhavādinibbattanakassa kammassa kāmabhavādibhāvo phalavohārena aṭṭhakathāyaṃ vutto. Antogadhe visuṃ agaṇetvā abbhantaragate eva katvā kāmabhavādike kammupapattibhavavasena duguṇe katvā āha ‘‘cha bhavā’’ti.

Avisesenāti upādānabhedaṃ akatvāti attho. Upādānabhedākaraṇeneva ca dvādasappabhedassa saṅgahavasena saṅgahato ‘‘cha bhavā’’ti vuttaṃ.

Gosīlena kukkurasīlena ca samattena samādinnena gunnaṃ kukkurānañca sahabyatā vuttāti sīlabbatupādānavato jhānabhāvanā na ijjhatīti maññamānā tena rūpārūpabhavā na hontīti keci vadanti, vakkhamānena pana pakārena paccayabhāvato ‘‘taṃ na gahetabba’’nti āha. Asuddhimagge ca suddhimaggaparāmasanaṃ sīlabbatupādānanti suddhimaggaparāmasanena rūpārūpāvacarajjhānānaṃ nibbattanaṃ na yujjatīti. Purāṇabhāratasītāharaṇapasubandhavidhiādisavanaṃ asaddhammasavanaṃ. Ādi-saddena asappurisūpanissayaṃ pubbe ca akatapuññataṃ attamicchāpaṇidhitañca saṅgaṇhāti. Tadantogadhā evāti tasmiṃ duccaritanibbatte sucaritanibbatte ca kāmabhave antogadhā evāti attho.

Antogadhāti ca saññābhavapañcavokārabhavānaṃ ekadesena antogadhattā vuttaṃ. Na hi te niravasesā kāmabhave antogadhāti. Sappabhedassāti sugatiduggatimanussādippabhedavato. Kamena ca avatvā sīlabbatupādānassa ante bhavapaccayabhāvavacanaṃ attavādupādānaṃ viya abhiṇhaṃ asamudācaraṇato attavādupādānanimittattā ca.

Hetupaccayappabhedehīti ettha maggapaccayo ca vattabbo. Diṭṭhupādānādīni hi maggapaccayā hontīti.

Bhavapadaniddesavaṇṇanā niṭṭhitā.

Jātijarāmaraṇādipadaniddesavaṇṇanā

235. Upapattibhavuppattiyeva jātīti āha ‘‘na upapattibhavo’’ti. Jāyamānassa pana jāti jātīti upapattibhavopi asati abhāvā jātiyā paccayoti sakkā vattuṃ. Jāyamānarūpapadaṭṭhānatāpi hi rūpajātiyā vuttā ‘‘upacitarūpapadaṭṭhāno (dha. sa. aṭṭha. 641) upacayo, anuppabandharūpapadaṭṭhānā santatī’’ti.

Khandhānaṃ jātānaṃ uññātatānuññātatāca hīnapaṇītatā. Ādi-saddena suvaṇṇadubbaṇṇādivisesaṃ saṅgaṇhāti. Ajjhattasantānagatato aññassa visesakārakassa kāraṇassa abhāvā ‘‘ajjhattasantāne’’ti āha.

Tena tenāti ñātibyasanādinā jarāmaraṇato aññena dukkhadhammena. Upanissayakoṭiyāti upanissayaṃsena, upanissayalesenāti attho. Yo hi paṭṭhāne anāgato sati bhāvā asati ca abhāvā suttantikapariyāyena upanissayo, so ‘‘upanissayakoṭī’’ti vuccati.

Jātijarāmaraṇādipadaniddesavaṇṇanā niṭṭhitā.

Bhavacakkakathāvaṇṇanā

242.Samitanti saṅgataṃ, abbocchinnanti attho. Kāmayānassāti kāmayamānassa, kāmo yānaṃ etassāti vā kāmayāno, tassa kāmayānassa. Ruppatīti sokena ruppati.

Pariyuṭṭhānatāya tiṭṭhanasīlo pariyuṭṭhānaṭṭhāyī. ‘‘Pariyuṭṭhaṭṭhāyino’’ti vā pāṭho, tattha pariyuṭṭhātīti pariyuṭṭhaṃ, diṭṭhipariyuṭṭhaṃ, tena tiṭṭhatīti pariyuṭṭhaṭṭhāyīti attho daṭṭhabbo. Pañca pubbanimittānīti ‘‘mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye vevaṇṇiyaṃ okkamati, devo devāsane nābhiramatī’’ti (itivu. 83) vuttāni pañca maraṇapubbanimittānīti attho. Tāni hi disvā kammanibbattakkhandhasaṅkhāte upapattibhave bhavachandabalena devānaṃ balavasoko uppajjatīti. Bāloti avidvā. Tena avijjāya kāraṇabhāvaṃ dasseti. Tividhanti tassāruppakathāsavanakammakāraṇādassanamaraṇakālakammopaṭṭhānanidānaṃ sokādidukkhaṃ. Āsave sādhentīti āsave gamenti bodhentīti attho.

Evaṃ satīti aviditāditāya anādibhāve sati. Ādimattakathanantiādi etassa atthīti ādimaṃ, bhavacakkaṃ. Tassa bhāvo ādimattaṃ, tassa kathanaṃ ādimattakathanaṃ. Visesanivattiattho vā matta-saddo, sati anādibhāve avijjā ādimhi majjhe pariyosāne ca sabbattha siyāti ādimattāya avijjāya kathanaṃ virujjhatīti attho. Avijjāggahaṇenāti avijjāya uppādanena kathanena, appahānena vā, attano santāne sannihitabhāvakaraṇenāti attho. Kammādīnīti kammavipākavaṭṭāni. Vaṭṭakāraṇabhāvena padhānattā ‘‘padhānadhammo’’ti avijjā kathitā. Vadatīti vado. Vedeti, vediyatīti vā vedeyyo, sukhādiṃ anubhavati, sabbavisaye vā jānāti, ‘‘sukhito’’tiādinā attanā parehi ca jānāti ñāyati cāti attho. Brahmādinā vā attanā vāti -saddo ca-saddattho. Tenāha ‘‘kārakavedakarahita’’nti ca-saddatthasamāsaṃ.

Dvādasavidhasuññatāsuññanti avijjādīnaṃ dvādasavidhānaṃ suññatāya suññaṃ, catubbidhampi vā suññataṃ ekaṃ katvā dvādasaṅgatāya dvādasavidhāti tāya dvādasavidhāya suññatāya suññanti attho.

Pubbantāharaṇatoti pubbantato paccuppannavipākassa āharaṇato paricchinnavedanāvasānaṃ etaṃ bhavacakkanti attho. Bhavacakkekadesopi hi bhavacakkanti vuccati. Vedanā vā taṇhāsahāyāya avijjāya paccayo hotīti vedanāto avijjā, tato saṅkhārāti sambajjhanato vedanāvasānaṃ bhavacakkanti yuttametaṃ, evaṃ taṇhāmūlake ca yojetabbaṃ. Dvinnampi hi aññamaññaṃ anuppaveso hotīti. Avijjā dhammasabhāvaṃ paṭicchādetvā viparītābhinivesaṃ karontī diṭṭhicarite saṃsāre nayati, tesaṃ vā saṃsāraṃ saṅkhārādipavattiṃ nayati pavattetīti ‘‘saṃsāranāyikā’’ti vuttā. Phaluppattiyāti kattuniddeso. Viññāṇādipaccuppannaphaluppatti hi idha diṭṭhā, adiṭṭhānañca purimabhave attano hetūnaṃ avijjāsaṅkhārānaṃ phalaṃ ajanetvā anupacchijjanaṃ pakāseti. Atha vā purimabhavacakkaṃ dutiyena sambandhaṃ vuttanti vedanāsaṅkhātassa phalassa uppattiyā taṇhādīnaṃ hetūnaṃ anupacchedaṃ pakāseti, tasmā phaluppattiyā kāraṇabhūtāya paṭhamassa bhavacakkassa hetūnaṃ anupacchedappakāsanatoti attho. Saṅkhārādīnameva vā phalānaṃ uppattiyā avijjādīnaṃ hetūnaṃ phalaṃ ajanetvā anupacchedameva, viññāṇādihetūnaṃ vā saṅkhārādīnaṃ anubandhanameva pakāseti paṭhamaṃ bhavacakkaṃ, na dutiyaṃ viya pariyosānampīti ‘‘phaluppattiyā hetūnaṃ anupacchedappakāsanato’’ti vuttaṃ. ‘‘Viññāṇapaccayā nāmarūpa’’nti ettha aparipuṇṇāyatanakalalarūpaṃ vatvā tato uddhaṃ ‘‘nāmarūpapaccayā saḷāyatana’’nti saḷāyatanappavatti vuttāti āha ‘‘anupubbapavattidīpanato’’ti. ‘‘Bhavapaccayā jātī’’ti ettha na āyatanānaṃ kamena uppatti vuttāti āha ‘‘sahuppattidīpanato’’ti.

Hetuādipubbakā tayo sandhī etassāti hetuphalahetupubbakatisandhi, bhavacakkaṃ. Hetuphalahetuphalavasena catuppabhedo aṅgānaṃ saṅgaho etassāti catubhedasaṅgahaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅgahe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā. Kilesakammavipākā vipākakilesakammehi sambandhā hutvā punappunaṃ parivattantīti tesu vaṭṭanāmaṃ āropetvā ‘‘tivaṭṭa’’nti vuttaṃ, vaṭṭekadesattā vā ‘‘vaṭṭānī’’ti vuttāni.

Sandhīnaṃ ādipariyosānavavatthitāti sandhīnaṃ pubbāparavavatthitāti attho.

‘‘Yākāci vā pana cetanā bhavo, cetanāsampayuttā āyūhanasaṅkhārā’’ti idaṃ imissā dhammaṭṭhitiñāṇabhājanīye vuttāya paṭisambhidāpāḷiyā (paṭi. ma. 1.47) vasena vuttaṃ. Ettha hi ‘‘cetanā bhavo’’ti āgatāti. Bhavaniddese pana ‘‘sātthato’’ti ettha ‘‘cetanāva saṅkhārā, bhavo pana cetanāsampayuttāpī’’ti vibhaṅgapāḷiyā vasena dassitaṃ. ‘‘Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādinā hi saṅkhārānaṃ cetanābhāvo vibhaṅgapāḷiyaṃ (vibha. 226) vuttoti. Tattha paṭisambhidāpāḷiyaṃ ‘‘cetanāsampayuttā vipākadhammattā savipākena āyūhanasaṅkhātena saṅkhatābhisaṅkharaṇakiccena saṅkhārā’’ti vuttā. Vibhaṅgapāḷiyaṃ (vibha. 234) ‘‘sabbampi bhavagāmikammaṃ kammabhavo’’ti bhavassa paccayabhāvena bhavagāmibhāvato kammasaṃsaṭṭhasahāyatāya kammabhāvato ca upapattibhavaṃ bhāventīti bhavoti vuttā, upapattibhavabhāvanakiccaṃ pana cetanāya sātisayanti paṭisambhidāpāḷiyaṃ cetanā ‘‘bhavo’’ti vuttā, bhavābhisaṅkharaṇakiccaṃ cetanāya sātisayanti vibhaṅgapāḷiyaṃ ‘‘kusalā cetanā’’tiādinā cetanā ‘‘saṅkhārā’’ti vuttā, tasmā tena tena pariyāyena ubhayaṃ ubhayattha vattuṃ yuttanti natthettha virodho . Gahaṇanti kāmupādānaṃ kiccenāha. Parāmasananti itarāni. Āyūhanāvasāneti tīsupi atthavikappesu vuttassa āyūhanassa avasāne.

Dvīsu atthavikappesu vutte āyūhanasaṅkhāre ‘‘tassa pubbabhāgā’’ti āha, tatiye vutte ‘‘taṃsampayuttā’’ti. Daharassa cittappavatti bhavaṅgabahulā yebhuyyena bhavantarajanakakammāyūhanasamatthā na hotīti ‘‘idha paripakkattā āyatanāna’’nti vuttaṃ. Kammakaraṇakāle sammohoti etena kammassa paccayabhūtaṃ sammohaṃ dasseti, na kammasampayuttameva.

Kammāneva vipākaṃ sambharanti vaḍḍhentīti kammasambhārā, kammaṃ vā saṅkhārabhavā, tadupakārakāni avijjātaṇhupādānāni kammasambhārā, paṭisandhidāyako vā bhavo kammaṃ, tadupakārakā yathāvuttaāyūhanasaṅkhārā avijjādayo ca kammasambhārāti kammañca kammasambhārā ca kammasambhārāti ekasesaṃ katvā ‘‘kammasambhārā’’ti āha. Dasa dhammā kammanti avijjādayopi kammasahāyatāya kammasarikkhakā tadupakārakā cāti ‘‘kamma’’nti vuttā.

Saṅkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepo, kammaṃ vipāko ca. Kammaṃ vipākoti evaṃ saṅkhipīyatīti vā saṅkhepo, avijjādayo viññāṇādayo ca. Saṅkhepabhāvasāmaññena pana ekavacanaṃ katanti daṭṭhabbaṃ. Saṅkhepasaddo vā bhāgādhivacananti kammabhāgo kammasaṅkhepo.

Evaṃ samuppannanti kammato vipāko. Tatthāpi avijjāto saṅkhārāti evaṃ samuppannaṃ, tisandhiādivasena vā samuppannaṃ idaṃ bhavacakkanti attho. Ittaranti gamanadhammaṃ, vinassadhammanti attho. Tena uppādavayavantatādīpakena anicca-saddena vikārāpattidīpakena cala-saddena ca adīpitaṃ kālantaraṭṭhāyitāpaṭikkhepaṃ dīpeti, adhuvanti etena thirabhāvapaṭikkhepaṃ nissārataṃ. Hetū eva sambhārā hetusambhārā. ‘‘Ṭhānaso hetuso’’ti ettha evaṃ vuttaṃ vā ṭhānaṃ, aññampi tassa tassa sādhāraṇaṃ kāraṇaṃ sambhāro, asādhāraṇaṃ hetu. Evanti evaṃ hetuto dhammamattasambhave hetunirodhā ca vaṭṭupacchede dhamme ca taṃnirodhāya desite satīti attho. Brahmacariyaṃ idha brahmacariyidha. Satte cāti ettha ca-saddo evaṃ brahmacariyañca vijjati, sassatucchedā ca na hontīti samuccayattho. Evañhi hetuāyatte dhammamattasambhave satto nupalabbhati, tasmiñca upalabbhante sassato ucchedo vā siyā, nupalabbhante tasmiṃ nevucchedo na sassatanti vuttaṃ hoti.

Saccappabhavatoti saccato, saccānaṃ vā pabhavato. Kusalākusalaṃ kammanti vaṭṭakathāya vattamānattā sāsavanti viññāyati. Avisesenāti cetanā cetanāsampayuttakāti visesaṃ akatvā sabbampi taṃ kusalākusalaṃ kammaṃ ‘‘samudayasacca’’nti vuttanti attho. ‘‘Taṇhā ca…pe… avasesā ca sāsavā kusalā dhammā’’ti hi cetanācetanāsampayuttavisesaṃ akatvā vuttanti, ariyasaccavisesaṃ vā akatvā samudayasaccanti vuttanti attho.

Vatthūsūti ārammaṇesu, cakkhādīsu vā paṭicchādetabbesu vatthūsu. Sokādīnaṃ adhiṭṭhānattāti tesaṃ kāraṇattā, tehi siddhāya avijjāya sahitehi saṅkhārehi paccayo ca hoti bhavantarapātubhāvāyāti adhippāyo. Cuticittaṃ vā paṭisandhiviññāṇassa anantarapaccayo hotīti ‘‘paccayo ca hoti bhavantarapātubhāvāyā’’ti vuttaṃ . Taṃ pana cuticittaṃ avijjāsaṅkhārarahitaṃ bhavantarassa paccayo na hotīti tassa sahāyadassanatthamāha ‘‘sokādīnaṃ adhiṭṭhānattā’’ti. Dvidhāti attanoyeva sarasena dhammantarapaccayabhāvena cāti dvidhā.

Avijjāpaccayā saṅkhārāti etena saṅkhārānaṃ paccayuppannatādassanena ‘‘ko nu kho abhisaṅkharotīti esa no kallo pañho’’ti dasseti. Tenetaṃ kārakadassananivāraṇanti. Evamādidassananivāraṇanti etena ‘‘socati paridevati dukkhito’’tiādidassananivāraṇamāha. Sokādayopi hi paccayāyattā avasavattinoti ‘‘jātipaccayā jarāmaraṇaṃ soka…pe… sambhavantī’’ti etena vuttanti.

Gaṇḍabhedapīḷakā viyāti gaṇḍabhedanatthaṃ paccamāne gaṇḍe tassapi upari jāyamānakhuddakapīḷakā viya, gaṇḍassa vā anekadhābhede pīḷakā viya. Gaṇḍavikārā sūnatāsarāgapubbagahaṇādayo.

Paṭalābhibhūtacakkhuko rūpāni na passati, kiñcipi passanto ca viparītaṃ passati, evaṃ avijjābhibhūto dukkhādīni na paṭipajjati na passati, micchā vā paṭipajjatīti paṭalaṃ viya avijjā, kiminā viya attanā katattā vaṭṭassa attanoyeva paribbhamanakāraṇattā ca kosappadesā viya saṅkhārā, saṅkhārapariggahaṃ vinā patiṭṭhaṃ alabhamānaṃ viññāṇaṃ pariṇāyakapariggahaṃ vinā patiṭṭhaṃ alabhamāno rājakumāro viyāti pariggahena vinā patiṭṭhālābho ettha sāmaññaṃ. Upapattinimittanti kammādiārammaṇamāha. Parikappanatoti ārammaṇakaraṇato, sampayuttena vā vitakkena vitakkanato. Devamanussamigavihaṅgādivividhappakāratāya māyā viya nāmarūpaṃ, patiṭṭhāvisesena vuḍḍhivisesāpattito vanappagumbo viya saḷāyatanaṃ. Āyatanānaṃ visayivisayabhūtānaṃ aññamaññābhimukhabhāvato āyatanaghaṭṭanato. Ettha ca saṅkhārādīnaṃ kosappadesapariṇāyakādīhi dvīhi dvīhi sadisatāya dve dve upamā vuttāti daṭṭhabbā.

Gambhīro eva hutvā obhāsati pakāsati dissatīti gambhīrāvabhāso. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anuppabandhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho. ‘‘Na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotī’’ti hi jātipaccayasambhūtaṭṭho vutto. Itthañca jātito samudāgacchatīti paccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti attho.

Anulomapaṭilomatoti idha pana paccayuppādā paccayuppannuppādasaṅkhātaṃ anulomaṃ, nirodhā nirodhasaṅkhātaṃ paṭilomañcāha. Ādito pana antagamanaṃ anulomaṃ, antato ca ādigamanaṃ paṭilomamāhāti. ‘‘Ime cattāro āhārā kiṃnidānā’’tiādikāya (saṃ. ni. 2.11) vemajjhato paṭṭhāya paṭilomadesanāya, ‘‘cakkhuṃ paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādikāya (saṃ. ni. 2.43-44; 2.4.60) anulomadesanāya ca dvisandhitisaṅkhepaṃ, ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādīsu (saṃ. ni. 2.53-54) ekasandhidvisaṅkhepaṃ.

Avijjādīnaṃ sabhāvo paṭivijjhīyatīti paṭivedho. Vuttañhi ‘‘tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho’’ti (dha. sa. aṭṭha. nidānakathā). Apuññābhisaṅkhārekadeso sarāgo, añño virāgo, rāgassa vā apaṭipakkhabhāvato rāgappavaḍḍhako sabbopi apuññābhisaṅkhāro sarāgo, itaro paṭipakkhabhāvato virāgo. ‘‘Dīgharattañhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’’ti (saṃ. ni. 2.62) attaparāmāsassa viññāṇaṃ visiṭṭhaṃ vatthu vuttanti viññāṇassa suññataṭṭho gambhīro, attā vijānāti saṃsaratīti sabyāpāratāsaṅkantiabhinivesabalavatāya abyāpāraṭṭhaasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā, nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo, nāmassa nāmena avinibbhogo yojetabbo. Ekuppādekanirodhehi avinibbhoge adhippete rūpassa ca rūpena labbhati. Atha vā ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññavinibbhogo, pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.

Adhipatiyaṭṭho nāma indriyapaccayabhāvo. ‘‘Lokopeso dvārāpesā khettampeta’’nti (dha. sa. 598-599) vuttā lokādiatthā cakkhādīsu pañcasu yojetabbā. Manāyatanassapi lujjanato manosamphassādīnaṃ dvārakhettabhāvato ca ete atthā sambhavanteva. Āpāthagatānaṃ rūpādīnaṃ pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa vijānanaṃ. Saṅghaṭṭanaṭṭho visesena cakkhusamphassādīnaṃ pañcannaṃ, itare channampi yojetabbā. Phusanañca phassassa sabhāvo, saṅghaṭṭanaṃ raso, itare upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho lakkhaṇavasena. Attā vedayatīti abhinivesassa balavatāya nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vedanāya vedayitaṃ nijjīvavedayitaṃ, nijjīvavedayitameva attho nijjīvavedayitaṭṭho.

Ādānaṭṭho catunnampi upādānānaṃ samāno, gahaṇaṭṭho kāmupādānassa, itaresaṃ tiṇṇaṃ abhinivesādiattho. ‘‘Diṭṭhikantāro’’ti hi vacanato diṭṭhīnaṃ duratikkamanaṭṭhopīti. Daḷhagahaṇattā vā catunnampi duratikkamanaṭṭho yojetabbo. Yonigatiṭhitinivāsesukhipananti samāse bhummavacanassa alopo daṭṭhabbo, tasmā tena āyūhanābhisaṅkharaṇapadānaṃ samāso hoti. Jarāmaraṇaṅgaṃ maraṇappadhānanti maraṇaṭṭhā eva khayādayo gambhīrā dassitā. Navanavānañhi parikkhayena khaṇḍiccādiparipakkappavatti jarāti, khayaṭṭho vā jarāya vuttoti daṭṭhabbo. Navabhāvāpagamo hi khayoti vattuṃ yuttoti. Vipariṇāmaṭṭho dvinnampi. Santativasena vā jarāya khayavayabhāvo, sammutikhaṇikavasena maraṇassa bhedavipariṇāmatā yojetabbā.

Atthanayāti atthānaṃ nayā. Avijjādiatthehi ekattādī sena bhāvena nīyanti gammentīti ekattādayo tesaṃ nayāti vuttā. Nīyantīti hi nayāti. Atthā eva vā ekattādibhāvena nīyamānā ñāyamānā ‘‘atthanayā’’ti vuttā. Nīyanti etehīti vā nayā, ekattādīhi ca atthā ‘‘eka’’ntiādinā nīyanti, tasmā ekattādayo atthānaṃ nayāti atthanayā. Santānānupacchedena bījaṃ rukkhabhāvaṃ pattaṃ rukkhabhāvena pavattanti ekattena vuccatīti santānānupacchedo ekattaṃ, evamidhāpi avijjādīnaṃ santānānupacchedo ekattanti dasseti.

Bhinnasantānassevāti sambandharahitassa nānattassa gahaṇato sattantaro ucchinno sattantaro uppannoti gaṇhanto ucchedadiṭṭhimupādiyati.

Yato kutocīti yadi aññasmā aññassuppatti siyā, vālikato telassa, ucchuto khīrassa kasmā uppatti na siyā, tasmā na koci kassaci hetu atthīti ahetukadiṭṭhiṃ, avijjamānepi hetumhi niyatatāya tilagāvīsukkasoṇitādīhi telakhīrasarīrādīni pavattantīti niyativādañca upādiyatīti viññātabbaṃ yathārahaṃ.

Kasmā? Yasmā idañhi bhavacakkaṃ apadāletvā saṃsārabhayamatīto na koci supinantarepi atthīti sambandho. Durabhiyānanti duratikkamaṃ. Asanivicakkamivāti asanimaṇḍalamiva. Tañhi nimmathanameva, nānimmathanaṃ pavattamānaṃ atthi, evaṃ bhavacakkampi ekantaṃ dukkhuppādanato ‘‘niccanimmathana’’nti vuttaṃ.

Ñāṇāsinā apadāletvā saṃsārabhayaṃ atīto natthīti etassa sādhakaṃ dassento āha ‘‘vuttampi ceta’’ntiādi. Tantūnaṃ ākulakaṃ tantākulakaṃ, tantākulakamiva jātā tantākulakajātā, kilesakammavipākehi atīva jaṭitāti attho. Guṇāya sakuṇiyā nīḍaṃ guṇāguṇḍikaṃ. Vaḍḍhiabhāvato apāyaṃ dukkhagatibhāvato duggatiṃ sukhasamussayato vinipātattā vinipātañca catubbidhaṃ apāyaṃ, ‘‘khandhānañca paṭipāṭī’’tiādinā vuttaṃ saṃsārañca nātivattati. Saṃsāro eva vā sabbo idha vaḍḍhiapagamādīhi atthehi apāyādināmako vutto kevalaṃ dukkhakkhandhabhāvato.

Bhavacakkakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

243. Pathavīākāsā viya paṭiccasamuppādo mahāpatthaṭavitthāritānaṃ atthānaṃ parikappavasena kathito. Tañhi apatthaṭaṃ avitthatañca pathaviṃ ākāsañca pattharanto vitthārayanto viya ca ekekacittāvaruddhaṃ akatvā sabbasattasabbacittasādhāraṇavasena patthaṭavitthataṃ katvā suttantabhājanīyena bhagavā dasseti. Tattha nānācittavasenāti asahajātānaṃ sahajātānañca paccayapaccayuppannānaṃ nānācittagatānaṃ dassitabhāvaṃ sandhāya vuttaṃ. Nava mūlapadāni etesanti navamūlapadā, nayā. ‘‘Ekekena nayena catunnaṃ catunnaṃ vārānaṃ saṅgahitattā’’ti vuttaṃ, ettha ‘‘ekekena catukkenā’’ti vattabbaṃ. Nayacatukkavārā hi ettha vavatthitā dassitānaṃ catukkānaṃ nayabhāvāti.

1. Paccayacatukkavaṇṇanā

Avijjaṃ aṅgaṃ aggahetvā tato paraṃ ‘‘avijjāpaccayā saṅkhāro’’tiādīni paccayasahitāni paccayuppannāni aṅgabhāvena vuttānīti āha ‘‘na, tassa anaṅgattā’’ti. Evañca katvā niddese (vibha. 226) ‘‘tattha katamā avijjā’’ti avijjaṃ visuṃ vissajjetvā ‘‘tattha katamo avijjāpaccayā saṅkhāro’’tiādinā taṃtaṃpaccayavanto saṅkhārādayo vissajjitāti. Tīsu pakāresu paṭhamapaṭhamavāro dutiyavārādīsu pavisanto paccayavisesādisabbanānattasādhāraṇattā te vāravisese gaṇhātīti ‘‘sabbasaṅgāhako’’ti vutto. Paṭhamavāro eva hi na kevalaṃ chaṭṭhāyatanameva, atha kho nāmañca phassassa paccayo, nāmaṃ vā na kevalaṃ chaṭṭhāyatanasseva, atha kho phassassāpīti paccayavisesadassanatthaṃ, yena atthavisesena mahānidānasuttadesanā pavattā, taṃdassanatthañca chaṭṭhāyatanaṅgaṃ parihāpetvā vuttoti tassa dutiyavāre ca paveso vutto, na sabbaṅgasamorodhato.

Yatthāti vāracatukke ekekavāre ca. Aññathāti suttantabhājanīyato aññathā saṅkhāroti vuttaṃ. Avuttanti ‘‘rūpaṃ saḷāyatana’’nti, tesupi ca vāresu catūsupi sokādayo avuttā suttantabhājanīyesu vuttā. Tattha ca vuttameva idha ‘‘chaṭṭhāyatana’’nti aññathā vuttanti daṭṭhabbaṃ.

Sabbaṭṭhānasādhāraṇatoti vuttanayena sabbavārasādhāraṇato, sabbaviññāṇapavattiṭṭhānabhavasādhāraṇato vā. Vinā abhāvena viññāṇassa khandhattayampi samānaṃ phalaṃ paccayo cāti āha ‘‘avisesenā’’ti. ‘‘Tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; saṃ. ni. 2.43) vacanato pana viññāṇaṃ phassassa visesapaccayoti tassa phasso visiṭṭhaṃ phalaṃ, satipi paccayasampayuttānaṃ āhārapaccayabhāve manosañcetanāya viññāṇāharaṇaṃ visiṭṭhaṃ kiccanti saṅkhāro cassa visiṭṭho paccayo. Acittakkhaṇamattānīti cittakkhaṇappamāṇarahitāni. Tassatthoti tassa vuttassa avijjādikassa attho suttantabhājanīyavaṇṇanāyaṃ vuttanayeneva veditabbo.

Hetukādīnīti ettha yasmiṃ catukke hetuka-saddo vutto, taṃ hetuka-saddasahacaritattā ‘‘hetuka’’nti vuttanti veditabbaṃ. Hetu-saddo gatisūcako avigatatā ca vigatatānivāraṇavasena gati eva hotīti hetukacatukkaṃ avigatapaccayavasena vuttanti vuttaṃ.

Tidhā catudhā pañcadhā vāti -saddo ‘‘chadhā vā’’tipi vikappetīti daṭṭhabbo. Samādhi hi sādhāraṇehi tīhi jhānindriyamaggapaccayehi ca paccayoti. Upādānaṃ bhavassa maggapaccayena cāti sattadhāti kāmupādānavajjānaṃ vasena vadati. Kāmupādānaṃ pana yathā bhavassa paccayo hoti, so pakāro taṇhāyaṃ vutto evāti na vutto.

Imasmiṃ catukke sahajātapaccayena paccayā hontīti vacanavasenāti adhippāyo. Attho hi na katthaci attano paccayuppannassa yathāsakehi paccayo na hoti, sahajātapaccayavaseneva pana imassa catukkassa vuttattā soyevettha hotīti vadanti. Paṭhamavāroti paṭhamacatukkoti evaṃ vattabbaṃ. Bhavādīnaṃ tathā abhāvanti yadi sahajātapaccayavaseneva paṭhamacatukko vutto, bhavo jātiyā, jāti ca maraṇassa sahajātapaccayo na hotīti yathā avigatacatukkādīsu ‘‘bhavapaccayā jāti bhavahetukā’’tiādi na vuttaṃ bhavādīnaṃ avigatādipaccayatāya abhāvato, evamidhāpi ‘‘bhavapaccayā jātī’’tiādi na vattabbaṃ siyā. Paccayavacanameva hi tesaṃ sahajātasūcakaṃ āpannaṃ avigatacatukkādīsu viya idha paccayavisesasūcakassa vacanantarassa abhāvā, na ca taṃ na vuttaṃ, na ca bhavādayo sahajātapaccayā honti, tasmā na sahajātapaccayavasenevāyaṃ catukko vutto. Sesapaccayānañca sambhavanti idaṃ ‘‘bhavādīna’’nti etena saha ayojetvā sāmaññena avijjādīnaṃ sahajātena saha sesapaccayabhāvānañca sambhavaṃ sandhāya vuttaṃ. Ayañhettha attho – paccayavisesasūcakassa vacanantarassa abhāvā sahajātato aññe paccayabhāvā avijjādīnaṃ na sambhavantīti sahajātapaccayavasenevāyaṃ catukko āraddhoti vucceyya, na ca te na sambhavanti, tasmā nāyaṃ tathā āraddhoti.

‘‘Mahānidānasuttante ekādasaṅgiko paṭiccasamuppādo vutto’’ti vuttaṃ, tattha pana ‘‘nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmapaccayā phasso’’tiādinā (dī. ni. 2.97) dvikkhattuṃ āgate nāmarūpe ekadhā gahite navaṅgiko, dvidhā gahite dasaṅgiko vutto, aññattha pana vuttesu avijjāsaṅkhāresu addhattayadassanatthaṃ yojiyamānesu ekādasaṅgiko hotīti katvā evaṃ vuttanti daṭṭhabbaṃ. Mahānidānasuttantadesanāya pariggahatthanti tattha hi cakkhāyatanādīni viya rūpe chaṭṭhāyatanañca nāme antogadhaṃ katvā phassassa niravasesarūpapaccayaṃ viya niravasesanāmapaccayañca dassetuṃ ‘‘nāmarūpapaccayā phasso’’ti vuttaṃ, evamidhāpi tattha dassitavisesadassanena taṃdesanāpariggahatthaṃ ekacittakkhaṇike paṭiccasamuppāde chaṭṭhāyatanaṃ nāmantogadhaṃ katvā ‘‘nāmapaccayā phasso’’ti vuttanti attho.

Rūpappavattidesaṃ sandhāya desitattā ‘‘imassā’’ti vacanaseso, na purimānanti, teneva ‘‘ayañhī’’tiādimāha.

Yonivasena opapātikānanti cettha saṃsedajayonikāpi paripuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttāti daṭṭhabbā. Padhānāya vā yoniyā sabbaparipuṇṇāyatanayoniṃ dassetuṃ ‘‘opapātikāna’’nti vuttaṃ. Evaṃ saṅgahanidassanavaseneva hi dhammahadayavibhaṅgepi (vibha. 1009) ‘‘opapātikānaṃ petāna’’ntiādinā opapātikaggahaṇameva kataṃ, na saṃsedajaggahaṇanti. Ekacittakkhaṇe chahāyatanehi phassassa pavatti natthi, na cekassa akusalaphassassa chaṭṭhāyatanavajjaṃ āyatanaṃ samānakkhaṇe pavattamānaṃ paccayabhūtaṃ atthi, ārammaṇapaccayo cettha pavattako na hotīti na gayhati, tasmā ‘‘saḷāyatanapaccayā phasso’’ti na sakkā vattunti dassanatthaṃ ‘‘yasmā paneso’’tiādimāha.

Purimayonidvaye sambhavantampi kesañci saḷāyatanaṃ kalalādikāle na sambhavatīti ‘‘sadā asambhavato’’ti āha. Pacchimayonidvaye pana yesaṃ sambhavati, tesaṃ sadā sambhavatīti. Itoti imasmā catukkato, nayato vā, yo viseso.

Paccayacatukkavaṇṇanā niṭṭhitā.

2. Hetucatukkavaṇṇanā

244.Jātikkhaṇamatte eva abhāvatoti tato uddhaṃ bhāvatoti attho. Avigatapaccayaniyamābhāvato bhave upādānahetukaggahaṇaṃ na kataṃ, abhāvato avigatapaccayassa jātiādīsu bhavahetukādiggahaṇaṃ na katanti yojetabbaṃ. Yathā pana yāva vatthu, tāva anupalabbhamānassa viññāṇassa vatthu avigatapaccayo hoti viññāṇato uddhaṃ pavattanakampi, evaṃ upādānaṃ bhavasaṅgahitānaṃ jātiādīnaṃ, bhavo ca jātiyā avigatapaccayo siyā. Atha na siyā, saṅkhārakkhandhe jātiādīnaṃ saṅgahitattā viññāṇaṃ nāmassa, nāmañca atakkhaṇikasambhavā chaṭṭhāyatanassa avigatapaccayo na siyāti idha viya tatthāpi hetukaggahaṇaṃ na kattabbaṃ siyā, tasmā yāva upādānaṃ, tāva jātiādīnaṃ anupalabbho, jātikkhaṇamatte eva bhavassa abhāvo ca kāraṇanti na sakkā kātuṃ. Saṅkhatalakkhaṇānaṃ pana jātiādīnaṃ asabhāvadhammānaṃ bhavena saṅgahitattā asabhāvadhammassa ca paramatthato bhavantarassa abhāvato hetuādipaccayā na santīti bhavassa upādānaṃ na niyamena avigatapaccayo, bhavo pana jātiyā, jāti jarāmaraṇassa neva avigatapaccayoti avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa bhavādīsu hetukaggahaṇaṃ na katanti yuttaṃ.

Nanu evaṃ ‘‘nāmaṃ viññāṇahetukaṃ chaṭṭhāyatanaṃ nāmahetuka’’nti vacanaṃ na vattabbaṃ. Na hi nāmasaṅgahitānaṃ jātiādīnaṃ avigatapaccayo aññassa avigatapaccayabhāvo ca atthi asabhāvadhammattāti? Na, tesaṃ nāmena asaṅgahitattā. Namanakiccaparicchinnañhi nāmaṃ, tañca kiccaṃ sabhāvadhammānameva hotīti sabhāvadhammabhūtā eva tayo khandhā ‘‘nāma’’nti vuttā, tasmā tattha hetukaggahaṇaṃ yuttaṃ, idha pana bhavatīti bhavo, na ca jātiādīni na bhavanti ‘‘bhavapaccayā jāti sambhavati, jātipaccayā jarāmaraṇaṃ sambhavatī’’ti yojanato , tasmā saṅkharaṇato saṅkhāre viya bhavanato bhave jātiādīni saṅgahitānīti niyamābhāvābhāvehi yathāvuttehi hetukaggahaṇaṃ na katanti.

Keci panātiādinā revatattheramataṃ vadati. Arūpakkhandhā hi idha bhavoti āgatā. Vuttañhi ‘‘tattha katamo upādānapaccayā bhavo, ṭhapetvā upādānaṃ vedanākkhandho…pe… viññāṇakkhandho’’ti (vibha. 249).

‘‘Vattabbapadesābhāvato’’ti vuttaṃ, satipi pana padese upādānaṃ viya sabhāvāni jātiādīni na hontīti ṭhapetabbassa bhāvantarassa abhāvato eva ṭhapanaṃ na kātabbanti yuttaṃ. Jāyamānānaṃ pana jāti, jātānañca jarāmaraṇanti ‘‘bhavapaccayā jāti, jātipaccayā jarāmaraṇa’’nti (vibha. 225) vuttaṃ. Yathā pana ‘‘nāmapaccayā phassoti tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ vedanākkhandho…pe… viññāṇakkhandho. Idaṃ vuccati nāma’’nti (vibha. 259), ‘‘nāmarūpapaccayā saḷāyatananti atthi nāmaṃ atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho saññākkhandho saṅkhārakkhandho. Idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā yañca rūpaṃ nissāya manodhātu manoviññāṇadhātu vattati, idaṃ vuccati rūpa’’nti (vibha. 261) ca yaṃ nāmarūpañca phassassa saḷāyatanassa paccayo, tassa vattabbapadeso niddiṭṭho, evaṃ yo bhavo jātiyā paccayo, tassapi ṭhapetabbagahetabbavisese sati na sakkā vattabbapadeso natthīti vattunti.

Hetucatukkavaṇṇanā niṭṭhitā.

4. Aññamaññacatukkavaṇṇanā

246. Nippadesattā bhavena upādānaṃ saṅgahitanti paccayuppannassa upādānassa visuṃ ṭhitassa abhāvā ‘‘bhavapaccayāpi upādāna’’nti na sakkā vattunti dassetuṃ ‘‘yasmā pana bhavonippadeso’’tiādimāha. Evaṃ sati ‘‘nāmapaccayāpi viññāṇa’’nti na vattabbaṃ siyā, nāmaṃ pana paccayuppannabhūtaṃ paccayabhūtañca sappadesameva gahitanti adhippāyo. Yathā pana ‘‘nāmapaccayā chaṭṭhāyatanaṃ, nāmapaccayā phasso’’tiādīsu (vibha. 150-154) paccayuppannaṃ ṭhapetvā nāmaṃ gahitaṃ, evaṃ ‘‘bhavapaccayāpi upādāna’’nti idhāpi paccayuppannaṃ ṭhapetvā bhavassa gahaṇaṃ na na sakkā kātuṃ, tasmā upādānassa avigatapaccayaniyamābhāvo viya aññamaññapaccayaniyamābhāvo bhave pubbe vuttanayena atthīti ‘‘bhavapaccayāpi upādāna’’nti na vuttanti veditabbaṃ.

Aññamaññapaccayoti cettha sampayuttavippayuttaatthipaccayo adhippeto siyā. ‘‘Nāmarūpapaccayāpi viññāṇa’’nti hi vuttaṃ, na ca vatthu akusalaviññāṇassa aññamaññapaccayo hoti, purejātavippayutto pana hotīti. Tathā ‘‘chaṭṭhāyatanapaccayāpi nāmarūpa’’nti vuttaṃ, na ca chaṭṭhāyatanaṃ cakkhāyatanupacayādīnaṃ cittasamuṭṭhānarūpassa ca aññamaññapaccayo hoti, pacchājātavippayutto pana hotīti.

Aññamaññacatukkavaṇṇanā niṭṭhitā.

Saṅkhārādimūlakanayamātikāvaṇṇanā

247.‘‘Apubbassa aññassa avijjāpaccayassa vattabbassa abhāvato bhavamūlakanayo na vutto’’ti vuttaṃ, evaṃ sati ‘‘chaṭṭhāyatanapaccayā avijjā’’tiādikā chaṭṭhāyatanādimūlakā ca na vattabbā siyuṃ. ‘‘Nāmapaccayā avijjā’’ti ettha hi avijjāpaccayā sabbe cattāro khandhā nāmanti vuttāti. Tatthāyaṃ adhippāyo siyā – nāmavisesānaṃ chaṭṭhāyatanādīnaṃ avijjāya paccayabhāvo vattabboti chaṭṭhāyatanādimūlakā vuttā. Yadeva pana nāmaṃ avijjāya paccayo, tadeva bhavapaccayā avijjāti etthāpi vucceyya, na vattabbaviseso koci, tasmā apubbābhāvato na vuttoti. Bhavaggahaṇena ca idha avijjāya paccayabhūtā sabhāvadhammā gaṇheyyaṃu, na jātiādīnīti apubbābhāvato na vuttoti daṭṭhabbo. ‘‘Avijjāpaccayā avijjātipivuttaṃ siyā’’ti vuttaṃ, yathā pana ‘‘nāmapaccayā phasso’’ti vutte ‘‘phassapaccayā phasso’’ti vuttaṃ na hoti paccayuppannaṃ ṭhapetvā paccayassa gahaṇato, evamidhāpi na siyā, tasmā bhavanavasena sabhāvadhammāsabhāvadhammesu sāmaññena pavatto bhava-saddoti na so avijjāya paccayoti sakkā vattuṃ. Tena bhavamūlakanayo na vuttoti veditabbo.

‘‘Upādānapaccayā bhavo’’ti ettha viya bhavekadese visuṃ pubbe aggahite bhava-saddo paccayasodhanatthaṃ ādito vuccamāno niravasesabodhako hoti, na nāma-saddo. Evaṃsabhāvā hi etā niruttiyoti imināvā adhippāyena ‘‘avijjāpaccayā avijjātipi vuttaṃ siyā’’ti āhāti daṭṭhabbaṃ, imināva adhippāyena ‘‘bhavassa nippadesattā bhavapaccayāpi upādānanti na vutta’’nti ayamattho aññamaññapaccayavāre vuttoti daṭṭhabbo. Tattha pacchinnattāti etena jātijarāmaraṇānaṃ avijjāya paccayabhāvo anuññāto viya hoti. Jāyamānānaṃ pana jāti, na jātiyā jāyamānā, jīyamānamīyamānañca jarāmaraṇaṃ, na jarāmaraṇassa jīyamānamīyamānāti jātiādīni ekacittakkhaṇe na avijjāya paccayo honti, tasmā asambhavato eva tammūlakā nayā na gahitā, pacchedopi pana atthīti ‘‘tattha pacchinnattā’’ti vuttanti daṭṭhabbaṃ. Teneva ‘‘apicā’’tiādimāha.

Mātikāvaṇṇanā niṭṭhitā.

Akusalaniddesavaṇṇanā

248-249.Upādānassa upādānapaccayattaṃ āpajjeyyāti nanu nāyaṃ doso. Kāmupādānañhi diṭṭhupādānassa, tañca itarassa paccayo hotīti? Saccaṃ, kāmupādānassa pana taṇhāgahaṇena gahitattā nāme viya visesapaccayattābhāvā ca upādānaggahaṇena taṇhāpaccayā bhavassa ca paccayabhūtā diṭṭhi eva gahitāti ayaṃ doso vuttoti daṭṭhabbo. Yasmā ca upādānaṭṭhāne paccayuppannaṃ paccayo ca ekameva, tasmā ‘‘nāmapaccayā phasso, nāmarūpapaccayā saḷāyatana’’nti etesaṃ niddesesu viya ‘‘upādānapaccayā bhavo’’ti etassa niddese paccayo visuṃ na vibhatto. Satipi vā bhavassa paccayabhāvena kāmupādānassapi gahaṇe ‘‘ṭhapetvā upādāna’’nti avuccamāne kāmupādānaṃ kāmupādānassa, diṭṭhi ca diṭṭhiyā paccayoti āpajjeyyāti paccayapaccayuppannatānivāraṇatthaṃ ‘‘ṭhapetvā upādāna’’nti vuttanti dasseti.

252. Cakkhāyatanādiupatthambhakassa cittasamuṭṭhānarūpassa janakaṃ viññāṇaṃ cakkhāyatanupacayādīnaṃ paccayoti vuttaṃ tadajanakampīti adhippāyena ‘‘yassa cittasamuṭṭhānarūpassā’’tiādimāha. Tāsampi hīti utuāhārajasantatīnampi hi upatthambhakasamuṭṭhāpanapacchājātapaccayavasena viññāṇaṃ paccayo hoti evāti attho.

254.Yathānurūpanti mahābhūtasaṅkhātaṃ pañcannaṃ sahajātādipaccayo, vatthusaṅkhātaṃ chaṭṭhassa purejātādipaccayo, nāmaṃ pañcannaṃ pacchājātādipaccayo, chaṭṭhassa sahajātādipaccayoti esā yathānurūpatā.

264.Yassāti yassa paccayuppannassa nāmassa viññāṇassa sampayuttapaccayabhāvo hotīti yojetabbaṃ.

272. ‘‘Phassapaccayāpi nāma’’nti phassapaccayabhāvena vattabbasseva nāmassa attano paccayuppannena pavatti dassitāti ‘‘ṭhapetvā phassa’’nti puna vacane koci attho atthīti na vuttanti dassento ‘‘tathāpī’’tiādimāha.

280. Yasmā adhimokkhopi natthi, tasmā upādānaṭṭhānaṃ parihīnamevāti sambandho. Balavakilesena pana padapūraṇassa kāraṇaṃ taṇhāya abhāvo domanassasahagatesu vutto evāti tassa tena sambandho yojetabbo. Sabbatthāti tatiyacittādīsu ‘‘taṇhāpaccayā adhimokkho’’tiādimhi vissajjanameva visesaṃ dassetvā pāḷi saṃkhittā. Heṭṭhāti cittuppādakaṇḍādīsu.

Akusalaniddesavaṇṇanā niṭṭhitā.

Kusalābyākataniddesavaṇṇanā

292.Pasādoti saddhā.

306. ‘‘Alobho nidānaṃ kammānaṃ samudayāyā’’tiādivacanato (a. ni. 3.34) sabyāpārāni kusalamūlāni saṅkhārānaṃ nidānāni honti, na kammavegakkhittesu vipākesu alobhādisahagatakammapaṭibimbabhūtā viya pavattamānā alobhādayoti pañcaviññāṇesu viya nidānarahitatā sotapatitatāti daṭṭhabbā. Kiriyadhammā kiriyamattattā kammanidānarahitāicceva parihīnāvijjāṭṭhānā veditabbā.

Tatiyacatutthavārā asambhavato evāti kasmā vuttaṃ, kiṃ cakkhuviññāṇādīni cakkhāyatanupacayādīnaṃ pacchājātapaccayā na hontīti? Honti, tadupatthambhakassa pana cittasamuṭṭhānassa asamuṭṭhāpanaṃ sandhāya ‘‘asambhavato’’ti vuttanti daṭṭhabbaṃ. Sahajātapacchājātaviññāṇassa pana vasena tadāpi viññāṇapaccayā nāmarūpaṃ, pacchājātasahajātanāmassa sahajātapurejātabhūtacakkhādirūpassa ca vasena nāmarūpapaccayā saḷāyatanañca labbhatīti tatiyacatutthavārā na na sambhavantīti.

Kusalābyākataniddesavaṇṇanā niṭṭhitā.

Avijjāmūlakakusalaniddesavaṇṇanā

334.Sammohavasenāti kusalaphale aniccāditāya sabhaye sādurasavisarukkhabījasadise taṃnibbattakakusale ca anādīnavadassitāvasena. Samatikkamatthaṃ bhāvanā samatikkamabhāvanā, tadaṅgavikkhambhanavasena samatikkamabhūtā vā bhāvanā samatikkamabhāvanā.

Tathā idha na labbhantīti avijjāya eva saṅkhārānaṃ avigatādipaccayattābhāvaṃ sandhāya vuttaṃ, viññāṇādīnaṃ pana saṅkhārādayo avigatādipaccayā hontīti avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukantiādinā yojanā na na sakkā kātunti avigatacatukkādīnipi na idha labbhanti. Viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmantiādinā hi yathālābhayojanāya nayo dassitoti.

Avijjāmūlakakusalaniddesavaṇṇanā niṭṭhitā.

Kusalamūlakavipākaniddesavaṇṇanā

343.‘‘Nānākkhaṇikakammapaccayepana vattabbameva natthī’’ti vuttaṃ, kiṃ kusalamūlaṃ akusalamūlañca kammapaccayo hotīti? Na hoti, kammapaccayabhūtāya pana cetanāya saṃsaṭṭhaṃ kammaṃ viya paccayo hoti. Tena ekībhāvamiva gatattāti evaṃ vuttanti daṭṭhabbaṃ. Yathā kusalākusalamūlehi vinā kammaṃ vipākaṃ na janetīti tāni vipākassa pariyāyena upanissayoti vuttāni, evaṃ kammena ekībhūtāni saṃsaṭṭhāni hutvā kammajānaṃ paccayā hontīti pariyāyena tesaṃ kammapaccayatā vuttā. Esāti esa kusalamūlapaccayo akusalamūlapaccayo cāti yojetabbaṃ.

Kusalākusalavipākānaṃ viya kiriyānaṃ uppādakāni avijjākusalākusalamūlāni ca na hontīti āha ‘‘upanissayataṃ na labhantī’’ti. Manasikāropi javanavīthipaṭipādakamattattā kusalākusalāni viya avijjaṃ upanissayaṃ na karoti, avijjūpanissayānaṃ pana pavattiatthaṃ bhavaṅgāvaṭṭanamattaṃ hoti, pahīnāvijjānañca kiriyānaṃ avijjā nevuppādikā, ārammaṇamattameva pana hoti. Evañca katvā ‘‘kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.423), ‘‘vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.3.103) ca evamādīsu kiriyānaṃ akusalā upanissayapaccayabhāvena na uddhaṭāti. Apica ‘‘avijjāpaccayā saṅkhārā’’ti etassa vasena avijjāmūlako kusalanayo vutto, ‘‘saṅkhārapaccayā viññāṇa’’nti etassa vasena kusalākusalamūlako vipākanayo, kiriyānaṃ pana neva saṅkhāraggahaṇena, na ca viññāṇaggahaṇena gahaṇaṃ gacchatīti taṃmūlako kiriyānayo na labbhatīti na vuttoti daṭṭhabbo.

Anekabhedatoti avijjādīnaṃ mūlapadānaṃ ekacittakkhaṇikānaṃ kiriyante paṭhamanaye sahajātādianekapaccayabhāvena gahitattā tesaṃ paccayānaṃ vasena navādimūlapadānaṃ nayānaṃ vasena, anekappakārato catunnaṃ catukkānaṃ vasenāti vā adhippāyo. Kusalākusalānaṃ pana vipāke cāti ettha kusalākusalesu kusalākusalānaṃ vipāke cāti vattabbaṃ. Purimapacchimesu hi nayesu yathā paccayākāro vutto, taṃdassanatthaṃ ‘‘anekabhedato ekadhāvā’’ti vuttaṃ, na ca pacchimanaye kusale anekabhedato paccayākāro vutto, atha kho ‘‘ekadhāvā’’ti. Ekadhāvāti ca mūlapadekapaccayatāvasena, ekasseva vā nayassa vasena ekappakārenāti attho, paṭhamacatukkasseva vasenāti vā adhippāyo. Dhammapaccayabhedeti avijjādīnaṃ dhammānaṃ paccayabhāvabhede jarāmaraṇādīnaṃ dhammānaṃ jātiādipaccayabhede, taṃtaṃcittuppādasamayaparicchinnānaṃ vā phassādīnaṃ dhammānaṃ ekakkhaṇikāvijjādipaccayabhede. Pariyattiādīnaṃ kamo pariyatti…pe… paṭipattikkamo. Paccayākāre hi pāḷipariyāpuṇanatadatthasavanapāḷiatthacintanāni ‘‘jarāmaraṇaṃ aniccaṃ saṅkhataṃ…pe… nirodhadhamma’’ntiādinā bhāvanāpaṭipatti ca kamena kātabbāti kama-ggahaṇaṃ karoti. Tatoti ñāṇappabhedajanakato kamato. Aññaṃ karaṇīyataraṃ natthi. Tadāyattā hi dukkhantakiriyāti.

Kusalamūlakavipākaniddesavaṇṇanā niṭṭhitā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app