3. Dhātuvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

172.Abhidhammeca āgatāti imasmiṃ dhātuvibhaṅge abhidhammabhājanīyapañhapucchakesu, nikkhepakaṇḍadhammahadayavibhaṅgādīsu ca desanāruḷhā. Yathā pana suttante abhidhamme ca āgatā khandhādayo suttante desitaniyāmena khandhavibhaṅgādīsu suttantabhājanīyavasena vibhattā, evamidhāpi cakkhudhātādayo suttantabhājanīyavasena vibhajitabbā siyuṃ. Tattha khandhādīnaṃ sabbasaṅgāhako abhidhammadesanāvisiṭṭho suttante āgato añño desetabbākāro natthīti te rūpakkhandhādivaseneva suttantabhājanīye desitā, dhātūnaṃ pana so atthīti te tiṇṇaṃ dhātuchakkānaṃ vasena idha desitāti dassento āha ‘‘suttantesveva…pe… vibhattanti veditabba’’nti. Tenāha aṭṭhakathāyaṃ ‘‘sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā’’ti.

Kathaṃ pana chasu chasu dhātūsu aṭṭhārasannaṃ dhātūnaṃ samavarodhoti? Sabhāvanissayadvārārammaṇasampayogasāmaññato. Tattha paṭhamachakke tāva pathavītejovāyodhātuyo sabhāvato phoṭṭhabbadhātu. Āpodhātuākāsadhātuyo dhammadhātuekadeso. Viññāṇadhātu sattaviññāṇadhātuyo. Catudhātuggahaṇena cettha tadāyattavuttikā nissayāpadesena, viññāṇadhātuyā dvārārammaṇabhāvena vā avasiṭṭhā rūpadhātuyo samavaruddhā, viññāṇadhātuggahaṇena taṃsampayogato dhammadhātuekadesoti evaṃ sabbadhātusamavarodho daṭṭhabbo. Dutiye chapi dhātuyo sabhāvato, dhammāyatanekadeso, taṃsampayogato sattaviññāṇadhātuyo, yathārahaṃ tesaṃ nissayadvārārammaṇabhāvato avasiṭṭhadhātuyo samavaruddhā. Tatiyachakkepi eseva nayo. Evamettha chasu chasu dhātūsu aṭṭhārasannaṃ dhātūnaṃ samavarodho daṭṭhabbo. Tena vuttaṃ ‘‘sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā’’ti.

Suññoti attasuñño, tena sasabhāvatāya ca idha dhātuvohāroti āha ‘‘suññe sabhāvamatte niruḷho dhātusaddo’’ti. Taṃtaṃbhūtavivittatā rūpapariyantova ākāsoti yehi vivitto, yesañca paricchedo, tehi asamphuṭṭhatā tesaṃ byāpakabhāve sati na hotīti āha ‘‘catūhi mahābhūtehi abyāpitabhāvo’’ti. Paricchinnavuttīni hi bhūtānīti.

173. Avayavavinimutto samudāyo nāma koci natthīti purimatthaṃ asambhāvento ‘‘dve eva vā’’tiādinā samudāyena vinā dutiyatthamāha. Paccattaṃ attani jātatanti pāṭipuggalikataṃ.

Pāṭiyekko koṭṭhāsoti vā lomādiitarakoṭṭhāsehi asammisso visuṃ eko pathavīkoṭṭhāsoti attho.

Payoganti bhāvanāpayogaṃ. Vīriyanti bhāvanānipphādakaṃ ussāhaṃ. Āyūhananti tādisaṃ cetanaṃ.

Dhātupaṭikkūlavaṇṇamanasikārānanti dhātumanasikārapaṭikkūlamanasikāravaṇṇamanasikārānaṃ. Abyāpāratāyāti ‘‘ahametaṃ nipphādemi, mama esā nipphādanā’’ti cetanārahitatāya. Karontīti ābhogapaccavekkhaṇāni uppādenti.

Lakkhaṇavasenāti sabhāvavasena. So pana yasmā pathavīdhātuyā kakkhaḷakharatā hotīti āha ‘‘kakkhaḷaṃ kharigatantiādivacanaṃ sandhāya vutta’’nti.

Vekantakaṃ nāma sabbalohacchedanasamatthaṃ lohaṃ. Tathā hi taṃ vikantati chindatīti vikantaṃ, vikantameva vekantakanti vuccati. Lohasadisanti lohākāraṃ lohamalaṃ viya ghanasahitaṃ hutvā tiṭṭhati. Tāpetvā tāḷitaṃ pana chinnaṃ chinnaṃ hutvā visarati, mudu maṭṭhaṃ kammaniyaṃ vā na hoti, tena ‘‘lohavijātī’’ti vuccatīti. Tiputambādīhīti tiputambe missetvā kataṃ kaṃsalohaṃ, sīsatambe missetvā kataṃ vaṭṭalohaṃ, jasadatambe missetvā kataṃ ārakūṭaṃ. Yaṃ pana kevalaṃ jasadadhātuviniggataṃ, yaṃ ‘‘pittala’’ntipi vadanti, taṃ idha nādhippetaṃ, yathāvuttamissakameva pana gahetvā ‘‘kittima’’nti vuttaṃ.

Nidassanamattanti muttānaṃ jātito anekabhedattā vuttaṃ. Tathā hi hatthikumbhaṃ varāhadāṭhaṃ bhujaṅgasīsaṃ valāhakūṭaṃ veṇupabbaṃ macchasiro saṅkho sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāhīnā. Varāhadāṭhajā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā, vaṭṭalā ca. Valāhakajā bhāsurā dubbibhāgarūpā rattibhāge andhakāraṃ vidhamantā tiṭṭhanti, devūpabhogā eva honti. Veṇupabbajā kāraphalasamānavaṇṇā, na bhāsurā, te ca veḷavo amanussagocare eva padese jāyanti. Macchasīsajā pāṭhīnapiṭṭhisamānavaṇṇā, vaṭṭalā, laghavo ca honti pabhāvihīnā, te ca macchā samuddamajjheyeva jāyanti. Saṅkhajā saṅkhoracchavivaṇṇā, kolappamāṇāpi honti pabhāvihīnāva. Sippijā pana pabhāvisesayuttāva honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsu muttāsu yā macchasaṅkhasippijā, tā sāmuddikā. Bhujaṅgajāpi kāci sāmuddikāti vadanti, itarā asāmuddikā. Tena vuttaṃ ‘‘sāmuddikamuttāti nidassanamattametaṃ, sabbāpi pana muttā muttā evā’’ti. Bahulato vā aṭṭhakathāyaṃ etaṃ vuttaṃ ‘‘muttāti sāmuddikamuttā’’ti. Bahulañhi loke sāmuddikāva muttā dissanti. Tatthāpi sippijāva, itarā kadāci kācīti.

174.Idha natthi niyamo kevalaṃ dravabhāvasseva adhippetattā.

175.Nisitabhāvenāti santāpanādivasappavattena tikhiṇabhāvena. Usmākārañhi nisānaṃ idha nisitabhāvo. Pākatikoti sābhāviko kāyusmāti adhippeto. Sadāti sabbakālaṃ yāva jīvitindriyaṃ pavattati. Petaggi nijjhāmataṇhikapetaggi. Idhāti bāhiratejodhātukathāyaṃ.

176.Vāyanaṃ bījanaṃ, taṃ pana thāmasā pavattīti āha ‘‘savegagamanavasenā’’ti. Samudīraṇaṃ allaparisosanaṃ, bhūtasaṅghātassa desantaruppattihetubhāvo vā.

177. Bhitticchiddādivasena labbhamānaṃ ajaṭākāsaṃ nissāyeva paricchedākāsassa parikammakaraṇanti āha ‘‘ajaṭākāsassa ca kathitata’’nti.

179.Sukhadukkhaphoṭṭhabbasamuṭṭhāpanapaccayabhāvenāti iṭṭhāniṭṭhaphoṭṭhabbānaṃ nibbattakabhūtena paccayabhāvena. Kassa pana so paccayabhāvoti āha ‘‘sarīraṭṭhakautussā’’ti . Paccayabhāvenāti ca hetumhi karaṇavacanaṃ. Tena hi kāraṇabhūtena sukhadukkhaphoṭṭhabbānaṃ yathāvuttasamatthatā hotīti. ‘‘Tathevā’’ti iminā ‘‘yathābalaṃ sarīrekadesasakalasarīra’’nti idaṃ anukaḍḍhati. Evanti attano phalūpacārasiddhena pharaṇappakārena. Etesanti sukhādīnaṃ. ‘‘Oḷārikappavatti eva vā pharaṇa’’nti iminā nirupacāraṃ etesaṃ pharaṇaṭṭhaṃ dasseti. Ubhayavatoti sukhadukkhavato, somanassadomanassavato ca, pharaṇāpharaṇaṭṭhānavato vā.

181.Ettha vuttaṃ saṅkappanti etasmiṃ ‘‘saṅkappo kāmo’’tiādike (mahāni. 1; cūḷani. ajitamāṇavapucchāniddesa 8) niddesapadese vuttaṃ saṅkappaṃ. Tattha hi kilesakāmova ‘‘saṅkapparāgo purisassa kāmo’’tiādīsu (a. ni. 6.63; kathā. 513) viya. Vatthukāmassa tathā tathā saṅkappanato parikappanato ‘‘saṅkappo’’ti vutto, na vitakkoti ayamettha attho vutto. Ṭīkāyaṃ pana vitakkavasena atthaṃ dassetuṃ ‘‘sopi hī’’tiādi vuttaṃ. Tatrāpi purimo evattho adhippetoti ce, sampiṇḍanattho pi-saddo niratthako siyā, ‘‘kilesasanthavasambhavato’’ti ca na vattabbaṃ siyā, parato ca ‘‘byāpādavacanena byāpādavitakkaṃ dassetī’’ti vakkhati. Kilesakāmo vibhatto kilesasampayuttattāti adhippāyo. Kāmapaṭibaddhāti ettha kāma-saddena vatthukāmāpi saṅgahitāti daṭṭhabbā.

182.Ubhayattha uppannoti sattesu, saṅkhāresūti ubhayattha uppanno, sattākāro, saṅkhārākāroti vā ārammaṇassa ubhayākāraggahaṇavasena uppanno. Kammapathaviseso, kammapathavināsako ca kammapathabhedoti dassetuṃ ‘‘abhijjhāsaṃyogenā’’tiādi vuttaṃ. Tathā vihiṃsāya vihiṃsāvitakkaṃ dassetīti yojanā. Vihiṃsāyāti ca vihiṃsāvacanenāti attho. Yathāsambhavaṃ pāṇātipātādivasenāti ādi-saddena adinnādānamusāvādapesuññapharusavācāsamphappalāpe saṅgaṇhāti. Sabba…pe… saṅgāhakehi kāmanekkhammadhātūhi. Dve dveti byāpādavihiṃsādhātuyo, abyāpādaavihiṃsādhātuyo ca. ‘‘Etthāti panā’’tiādinā saṃkilesavodānānaṃ saṅkarabhāvassa aniṭṭhāpajjanassa ca dassanena purimaṃyeva atthaṃ byatirekamukhena sampādeti.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

183. Āveṇikattho atisayattho ca visesasaddo hotīti tadubhayaṃ dassetuṃ ‘‘puggalantarāsādhāraṇaṃ, nīlādisabbarūpasādhāraṇañcā’’ti vuttaṃ. Asādhāraṇakāraṇenāpi hi niddeso hoti yathā ‘‘bherisaddo, yavaṅkuro’’ti. Atisayakāraṇenapi yathā ‘‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī’’ti (kathā. 355; paṭi. ma. 2.44). Dhātuattho evāti ‘‘dhātu’’iti imassa dhātusaddasseva attho. Dhātuvacanīyo hi attho upasaggena jotīyati.

Purimena asadiso vidhānadhāraṇatthānaṃ pākaṭo bhedoti. Visabhāgalakkhaṇā visadisasabhāvā avayavā bhāgā, tesu.

Yathāsambhavanti kiriyāmanodhātu upanissayakoṭiyā, vipākamanodhātu vipākamanoviññāṇassa anantarādināpi, itarassa sabbāpi upanissayakoṭiyāva. Dhammadhātu pana vedanādikā sahajātā sahajātādinā, asahajātā anantarādinā, upanissayena ārammaṇādinā ca manoviññāṇassa paccayoti evaṃ manodhātudhammadhātūnaṃ manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabbo. Dvārabhūtamanopi sutte ‘‘manodhātū’’ti vuccatīti āha ‘‘dvārabhūtamanovasena vā’’ti. Tassā manodhātuyā manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabboti sambandho.

Purimanayenāti visesanaṃ dutiyanayassa hīnattikavaseneva vibhattattā. Nānādhātūnañca cakkhudhātuādīnanti sambandho.

Na hi dve manoviññāṇadhātuyo santi aṭṭhārasadhātuvibhāgadassaneti adhippāyo. Khandhāyatanadhātindriyānaṃyeva vasena saṅkhepādivibhāgadassanaṃ tesaṃ bahulaṃ pariññeyyadhammasaṅgaṇhanato. Saccadesanā pana atisaṃkhittabhāvatoyevettha bahikatā.

Nijjīvassātiādi visesato sattasuññatādīpanatthā dhātudesanāti katvā vuttaṃ. Purimanayo aññesampi kamavuttīnaṃ dhātūnaṃ sambhavatīti adhippāyena vuttoti ‘‘manodhātuyeva vā’’tiādinā dutiyanayo vutto. Tattha avijjamānepi purecarānucarabhāveti purecarānucarābhisandhiyā abhāvepi kevalaṃ anantarapubbakālaanantarāparakālatāya manodhātu purecarānucarā viya daṭṭhabbāti vuttā.

‘‘Aññaṃ aggahetvā pavattituṃ asamatthatāyā’’ti etena viññāṇassa ekantasārammaṇatādassanena ‘‘ārammaṇena vinā sayameva nīlādiābhāsaṃ cittaṃ pavattatī’’ti evaṃ pavattitaṃ viññāṇavādaṃ paṭisedheti.

184.Ekanānāsantānagatānanti ekasantānagatānaṃ abhinnasantānagatānaṃ dvārānaṃ, nānāsantānagatānaṃ bhinnasantānagatānaṃ ārammaṇānanti yojanā. Ekanānājātikattāti cakkhādiekekajātikattā dvārānaṃ, nīlādianekajātikattā ārammaṇānaṃ.

Cakkhādi ekampi viññāṇassa paccayo hoti, rūpādi pana anekameva saṃhatanti imassa vā atthavisesassa dassanatthaṃ cakkhurūpādīsu vacanabhedo kato. Kiṃ pana kāraṇaṃ cakkhādi ekampi viññāṇassa paccayo hoti, rūpādi pana anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti tasmiṃ sati tassa bhāvato, asati abhāvato, yato taṃ atthiavigatapaccayehissa paccayo hotīti vuccatīti. Taṃnissayatā cassa na ekadesena allīyanavasena icchitabbā arūpabhāvato, atha kho garurājādīsu sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya. Itare ca paccayā tena tena visesena veditabbā. Svāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhu cakkhuviññāṇassa paccayo hotīti dassetuṃ pāḷiyaṃ ‘‘cakkhuñca paṭiccā’’ti ekavacananiddeso kato.

Rūpaṃ pana yadipi cakkhu viya purejātaatthiavigatapaccayehi paccayo hoti puretaraṃ uppannaṃ hutvā vijjamānakkhaṇeyeva upakārakattā, tathāpi anekameva saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ sabhāvabhūtaṃ, parikappitākāramattaṃ vā viññāṇaṃ vibhāventaṃ pavattati, tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvato yaṃ kiñci anālambitvā pavattituṃ asamatthassa olubbha pavattikāraṇatāya ālambanīyato ārammaṇaṃ nāma. Tassa yasmā yathā yathā sabhāvūpaladdhi viññāṇassa ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi na ekadvikalāpagatavaṇṇavaseneva hoti, nāpi katipayakalāpavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti dassento bhagavā ‘‘rūpe cā’’ti bahuvacanena niddisi.

Yaṃ pana ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā, taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.1) vuttaṃ, taṃ kathanti? Tampi yādisaṃ rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayo, tādisameva sandhāya vuttaṃ. Kīdisaṃ pana tanti? Samuditanti pākaṭoyamattho. Evañca katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo sallakkhaṇārammaṇā, na dabyasallakkhaṇavasenā’’ti, taṃ yuttameva hoti. Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogasseva abhāvato, samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ asamatthā samuditā ārammaṇā honti, na hi paccekaṃ daṭṭhuṃ asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ asamatthānaṃ sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne samuditānaṃ taṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā paribyattā. Etena kiṃ cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu taṃsamudāyotiādikā codanā paṭikkhittā veditabbā. ‘‘Sotañca paṭicca sadde cā’’tiādīsupi ayameva nayo.

Evampiattho labbhatīti ‘‘manodhātuyāpī’’ti pi-saddena na kevalaṃ javanapariyosānā manoviññāṇadhātuyeva sampiṇḍīyati, atha kho tadārammaṇabhavaṅgasaṅkhātāpi sampiṇḍīyatīti evampi attho labbhati, sambhavatīti attho. Evaṃ satīti evaṃ aññamanodhātuppavattiyā oraṃ pavattacittānaṃ manoviññāṇadhātutādassane sati. Satipi manaso sambhūtabhāve manodhātuyā manoviññāṇadhātubhāvappasaṅgo na hotiyeva taṃsabhāvasseva manoviññāṇadhātubhāvena niddiṭṭhattā. Idāni tamevatthaṃ ‘‘pañcaviññāṇadhātumanodhātū’’tiādinā pākaṭataraṃ karoti. Tabbidhurasabhāvenāti pañcaviññāṇadhātūhi visadisasabhāvena. Uppattiṭṭhānena cāti manodhātukiriyamanoviññāṇadhātuādīhi paricchinnena uppajjanaṭṭhānena ca. Idāni ekattaggahaṇaṃ vināpi yathāvuttassa atthassa sambhavaṃ dassetuṃ ‘‘anupanītepī’’tiādi vuttaṃ. Tattha sāmaññavasenāti sadisatāvasena. Tassāti bhavaṅgānantaraṃ uppannacittassa. Amanoviññāṇadhātubhāvāsiddhitoti manodhātubhāvāsiddhito. Na hi ‘‘manoviññāṇadhātuyāpi uppajjitvā niruddhasamanantaraṃ uppajjati cittaṃ…pe… tajjā manoviññāṇadhātū’’ti idaṃ vacanaṃ bhavaṅgānantaraṃ uppannacittassa manodhātubhāvaṃ sādheti. Siddhe hi manodhātubhāve taṃ tassa nivattakaṃ siyāti adhippāyo. Manoviññāṇadhātuyā pana uppannassa cittassa manoviññāṇadhātubhāvadīpakaṃ vacanaṃ tādisāya manodhātuyāpi manoviññāṇadhātubhāvameva dīpeyyāti kathaṃ tassā nivattakaṃ siyāti āha ‘‘na hi yaṃ codīyati, tadeva parihārāya hotī’’ti.

Yadi evaṃ pañcadvārāvajjanassa manoviññāṇadhātubhāvāpatti evāti codanaṃ manasi katvā āha ‘‘manodhātuyāpī’’tiādi. Pañcaviññāṇehi manodhātūhi ca visiṭṭho sabhāvo pañcaviññāṇa…pe… sabhāvo, tassa vasena. Cutipaṭisandhibhavaṅgānanti tadārammaṇampi bhavaṅgantogadhaṃ katvā vuttaṃ. Javanāvasānānīti vā javanārammaṇattā tadārammaṇampi gahitaṃ daṭṭhabbaṃ. Tenevāha ‘‘chadvārikacittehi vā’’tiādi.

Visuṃ kātuṃ yuttanti āvajjanampi yadipi rūpādivisayaṃ hoti, javanaṃ viya ārammaṇarasānubhavanaṃ pana na hotīti edise ṭhāne visuṃ kātabbameva. Manocāti ca-saddo ‘‘manañca paṭiccā’’tiādīsu viya na sampiṇḍanattho, atha kho byatirekattho daṭṭhabbo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Heṭṭhāvuttanayattāti dhammadhātumanoviññāṇadhātūnaṃ ‘‘pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassā’’tiādinā (vibha. aṭṭha. 150; 168) parittārammaṇādibhāve dassiyamāne ‘‘cittuppādarūpavasena taṃ taṃ samudāyaṃ ekekaṃ dhammaṃ katvā’’tiādinā (vibha. mūlaṭī. 150) tadatthassa khandhavibhaṅgavaṇṇanādīsu vuttanayattā.

Pañhapucchakavaṇṇanā niṭṭhitā.

Dhātuvibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app