15. Paṭisambhidāvibhaṅgo

1. Suttantabhājanīyaṃ

1. Saṅgahavāravaṇṇanā

718. ‘‘Eseva nayo’’ti dhammādīsu kato atideso saṅkhepato tesaṃ dassanaṃ hotīti āha ‘‘saṅkhepena dassetvā’’ti. Tesaṃ niruttipaṭibhānānaṃ visayā tabbisayā, tesaṃ, niruttipaṭibhānavisayabhūtānanti attho. Paccayuppannādibhedehīti paccayuppannanibbānabhāsitatthādibhedehi.

Dukkhahetuphalajātādidhammajarāmaraṇāni dukkhādīni. Saccahetudhammapaccayākāravāresu dukkhasamudayādipariyāyena āgato phalanibbattako hetu, saccapaccayākāravāresu ariyamaggo, pariyattivāre bhāsitaṃ, abhidhammabhājanīye kusalaṃ, akusalanti evaṃ pāḷiyaṃ vuttānaṃyeva vasena pañca dhammā veditabbāti imamatthamāha ‘‘tathā dhammā cā’’ti iminā.

Nibbattakahetuādīnanti nibbattakasampāpakañāpakānaṃ. Purimoti pavattanattho. Tasminti magge. Pacchimoti pāpanattho daṭṭhabbo.

Aviparītaniruttīti buddhādīhi āciṇṇā tassa tassa atthassa vācakabhāve niruḷhā yāthāvanirutti. Yasmā viññattivikārasahito saddo paññattīti attano adhippāyo, tasmā paramatato taṃ dassento ‘‘avacanabhūtāyā’’ti visesetvā ‘‘keci vaṇṇayantī’’ti āha. Evaṃ satīti evaṃ niruttiyā paññattibhāve sati. Paññatti abhilapitabbāti āpajjatīti vutte, hotu, ko doso tassā vacanīyabhāvatoti kadāci vadeyyāti āsaṅkanto āha ‘‘na ca vacanato…pe… uccāretabbaṃ atthī’’ti. Tesaṃ atthadhammānaṃ. Na vacananti avacanaṃ avacanasabhāvaṃ. Evaṃpakāranti evaṃvidhaṃ evaṃ niyataliṅgavisesajotanākāraṃ.

Paratoti parabhāge anantaramanodvāre. Saddaggahaṇānusārena gahitāya nāmaniruttiyaṃ niruttipaṭisambhidā pavattatīti vadanti. Yadi evaṃ kasmā pāḷiyaṃ ‘‘niruttipaṭisambhidā paccuppannārammaṇā’’ti vuttāti āha ‘‘nirutti…pe… sandhāya vutta’’nti. Pacchā jānananti saddaggahaṇuttarakālaṃ nāmaniruttiyā jānanaṃ. Evanti evaṃ saddaggahaṇato pacchā nāmaniruttiṃ ārabbha pavattaṃ ñāṇaṃ niruttipaṭisambhidāti gayhamāne. Evaṃ niruttiyā nāmapaññattipakkhe pāḷiyā, aṭṭhakathāya ca virodhaṃ dassetvā saddapakkhe tadabhāvaṃ dassento ‘‘yathā panā’’tiādimāha. Taṃtaṃsaddavibhāvakanti yathā tassa tassa saddappabhedanicchayassa paccayabhūtaṃ dibbasotañāṇaṃ saddārammaṇameva taṃ taṃ saddaṃ vibhūtaṃ karoti, evaṃ niruttippabhedanicchayassa paccayabhūtaṃ niruttisaddārammaṇameva niruttipaṭisambhidāñāṇaṃ taṃ vibhūtaṃ karotīti tassa paccuppannārammaṇatā vuttā. Saddaṃ pana vibhāventaṃ ekantato saddūpanibandhaṃ paññattimpi vibhāvetiyeva, yato sabhāvāsabhāvavisesavibhāvanaṃ sampajjati. Aññathā hi saddamattaggahaṇe visesāvabodho eva na siyāti porāṇā paññattivibhāvanampi tassa icchanti. Taṃvibhāvakanti niruttisaddavibhāvakaṃ. Na pāḷivirodho hotīti yadipi abhidhammabhājanīye ‘‘yāya niruttiyā tesaṃ dhammānaṃ paññatti hotī’’ti (vibha. 727) vuttaṃ, tampi sabhāvaniruttisaddena dhammānaṃ pabodhanameva sandhāya vuttaṃ, na tabbinimuttaṃ paññattinti ‘‘niruttisaddārammaṇā niruttipaṭisambhidā’’ti vuccamāne pāḷiyā virodho na hotīti attho. ‘‘Paccavekkhantassā’’ti vuttattā saddaṃ gahetvā pacchā gahitāya paññattiyā paccavekkhaṇena bhavitabbanti āsaṅkeyyāti tadāsaṅkānivattanatthamāha ‘‘taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā’’tiādi. Sabhāvaniruttiṃ vibhāventaṃyevāti sabhāvaniruttivisayassa sammohassa pageva viddhaṃsitattā atthasādhanavasena abhiññāñāṇaṃ viya taṃ vibhāventameva pavattati. Tenāha ‘‘niruttiṃ bhindantaṃ paṭivijjhantameva uppajjatī’’ti. Pabhedagamanañcettha anavasesato niruttivibhāgajānanaṃ. Tathā sesesu. Sakkaṭanāmādīti sakkaṭavasena vuttanāmākhyātādi. Nipātapadaṃ nāmādipadāni viya atthaṃ na vadati, atha kho byañjeti jotetīti ‘‘byañjana’’nti vuttaṃ nipātapadaṃ.

Bodhi ñāṇaṃ maṇḍabhūtaṃ etthāti bodhimaṇḍo, mahābodhiṭṭhānaṃ. Tenāha ‘‘paṭhamābhisambuddhaṭṭhāne’’ti. Aññena pakārenāti uggahādippakārena.

Aññathā hontīti purisayuge purisayuge ekadesena parivattantā kālantare aññākārā bhavanti. Vinassantīti taṃtaṃbhāsānaṃ manussānaṃ vināsena na paññāyanti, manussānaṃ duruggahaṇādinā katthaci kadāci parivattantīpi brahmalokādīsu yathāsabhāveneva avaṭṭhānato na sabbattha, sabbadā, sabbathā ca parivattati. Tenāha ‘‘kappavināsepi tiṭṭhatiyevā’’ti. Etassa niruttipaṭisambhidāñāṇassa.

Atthādīsu ñāṇanti atthapaṭisambhidādi. Atthadhammaniruttivasena tīsu. Atthadhammaniruttipaṭibhānavasena catūsupi vā. Atthadhammādinā attanā jotetabbena saha atthenāti sātthakāni. Sabbo atthadhammādiko attho visayabhūto etassa ñāṇassa atthīti sabbatthakaṃ. Sabbasmiṃ atthādike visaye khittaṃ attano paccayehi ṭhapitaṃ pavattitaṃ. Arahattappattiyā visadā honti paṭipakkhadhammānaṃ sabbaso viddhaṃsitattā. Pañcannanti adhigamapariyattisavanaparipucchāpubbayogānaṃ. Yathāyoganti yaṃ yaṃ yassa puggalassa visadatāya yujjati, tathā yojetabbaṃ.

Paripucchāhetu pavattā kathā paripucchāti vuttāti āha ‘‘pucchāya…pe… paripucchāti vuttā’’ti.

Tehīti maggehi. Paṭilābho nāma pubbayogasampattiyā atthādivisayassa sammohassa samucchindanaṃ, taṃ pana maggakiccamevāti āha ‘‘so lokuttaro’’ti. Atthādīnaṃ pabhedato sallakkhaṇavibhāvanavavatthāpanā yathārahaṃ parittakusalamahākiriyacittavasena hotīti vuttaṃ ‘‘pabhedo kāmāvacaro’’ti. Yathā pubbayogo adhigamassa balavapaccayo sabhāvahetubhāvato, na tathā pabhedassa asabhāvahetutāya, paramparapaccayatāya cāti adhippāyo. Pariyattiādīnaṃ pabhedassa balavapaccayatāya , adhigamassa ca tadabhāve eseva nayo. Tatthāti nimittatthe bhummaṃ, tāsu pariyattisavanaparipucchāsu nimittabhūtāsūti attho. Yaṃ vuttaṃ hotīti ‘‘etesu panā’’tiādinā aṭṭhakathāvacanena yaṃ atthajātaṃ vuttaṃ hoti. Taṃ dassentoti taṃ niddhāretvā dassento. ‘‘Pubbayogādhigamā’’ti vatvā ‘‘dvepī’’ti vacanaṃ adhigamasahitoyeva pubbayogo pabhedassa balavapaccayo, na kevaloti dassanatthaṃ. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘dvepi ekato hutvā’’ti (vibha. aṭṭha. 718). ‘‘Dvepi visadakāraṇā’’ti vutte pubbayogassāpi visadakāraṇattaṃ labbhatevāti āha ‘‘dvepi visadakāraṇāti…pe… vutta’’nti.

Saṅgahavāravaṇṇanā niṭṭhitā.

2. Saccavārādivaṇṇanā

719.Kālattayepīti atītādīsu tīsupi kālesu. Hetuphaladhammā hetūnaṃ phalabhūtā dhammā, paccayanibbattāti attho. Tesañca hetudhammāti tesaṃ hetuphalānaṃ paccayanibbattānaṃ hetubhūtā dhammā ‘‘dhammā’’ti vuttāti yojanā. Vineyyavasenāti tathāvinetabbapuggalajjhāsayavasena. Uppannā samuppannātiādi na vuttanti uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannātiādi na vuttaṃ ekantapaccuppannasseva saṅgāhakattā. Taṃnibbattakāti tesaṃ atthabhāvena vuttānaṃ nipphādakā. Dhammāti vuttā dhammabhāvena kathitā.

Saccavārādivaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

725.Sāmaññenavatvā visesena avuttattāti ‘‘tesaṃ vipāke’’ti yathāvuttakusalavipākatādisāmaññena vatvā sahetukāhetukādivisesena avuttattā, sarūpena niddhāretvā avuttattāti attho. Avipākattāti avipākadhammattā. Yadi evanti paccayabhāvato labbhamānopi dhammabhāvo avipākadhammatāya kiriyānaṃ yadi na vutto, evaṃ sati. Satipi paccayuppannabhāve avipākabhāvato atthabhāvopi na vattabbo. Tenāha ‘‘vipākā na hontīti atthabhāvo ca na vattabbo’’ti. Evañceti yadi paccayuppannattā kiriyānaṃ atthabhāvo vutto. Nappaṭisiddho icchitovāti attho. Yadi evaṃ kasmā na vuttoti āha ‘‘vipākassa panā’’tiādi. Tesanti kusalākusalānaṃ, vipākakiriyadhammānañca. Atthadhammatāti vuttanayena labbhamānopi yathākkamaṃ atthabhāvo, dhammabhāvo ca na vutto. Paccayabhāvaṃ sattivisesaṃ sanipphādetabbatanti padattayenāpi vipākadhammatamevāha. Sā hi vipākānaṃ hetubhāvato paccayabhāvo, taduppādanasamatthatāya sattiviseso, tehi sagabbhā viya hotīti ‘‘sanipphādetabbatā’’ti ca vuccati. Taṃ passantī nipphādakavisesāpi nipphādetabbāpekkhā hoti dhammapaṭisambhidā. Taṃsambandhenāti nipphādetabbasambandhena. Dhammapaṭisambhidaṃ vadantena atthapaṭisambhidāpi vuttā.

Sabhāvadhamme paññatti sabhāvapaññattīti āha ‘‘na sattādipaññattiyā’’ti. Sabhāvena, niruttiyeva vā sabhāvapaññattīti vuttāti āha ‘‘aviparītapaññattiyā vā’’ti.

746. Vohārabhūmiṃ, adhigamabhūmiñca ekajjhaṃ katvā āha ‘‘kāmāvacarā, lokuttarā ca bhūmi bhūmī’’ti. Cittuppādā vā pavattiṭṭhānabhāvato bhūmi.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

747.Sabbañāṇārammaṇatāyāti paṭisambhidāpaṭisambhidāñāṇārammaṇatāya. ‘‘Suttantabhājanīye pana…pe… siyā’’ti idaṃ abhidhammabhājanīyena virujjhati, tassa vā sāvasesadesanatā āpajjatīti codanaṃ manasi katvā āha ‘‘abhidhammabhājanīye’’tiādi. Niravasesakathananti asesetvā kathanaṃ. Tena cittuppādasaṅgahite atthe asesetvā desanā idha abhidhammabhājanīyassa bhāro, na sabbañeyyadhammeti dasseti. Yathādassitavisayavacanavasenāti dassitappakāravisayassa kathanavasena, dhammatthavasena dassite taṃtaṃcittuppāde tattha dhammaniruttābhilāpena ñāṇassa kathanavasenāti attho. Aññārammaṇataṃ na paṭisedheti atapparabhāvatoti adhippāyo. Na niravasesena kathanaṃ acittuppādapariyāpannassa visayassa akathitattā. Evaṃ paṭibhānapaṭisambhidāvisayassāpi na niravasesena kathananti suttantabhājanīye avisesavacanena sabbañāṇārammaṇataṃyeva paṭibhānapaṭisambhidāya patiṭṭhāpeti. Tathā tisso paṭisambhidātiādipañhapucchakapāḷiyāpi. Tissoti atthadhammapaṭibhānapaṭisambhidā. Niruttipaṭisambhidā hi ‘‘parittārammaṇā’’teva vuttā.

Yadipi siyā na tassā mahaggatārammaṇatāti sambandho. ‘‘Na hi maggo paccayuppanno na hotī’’ti iminā ‘‘atthapaṭisambhidā na maggārammaṇā’’ti vacanassa yathāvuttatthasādhakataṃ vibhāveti. Tassāti paṭibhānapaṭisambhidāya na mahaggatārammaṇatā sambhavati nanu nayaṃ anussarantassāti adhippāyo. Dvepīti ‘‘atthapaṭisambhidā na maggārammaṇā, tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā’’ti ca dvepi etā pāḷiyo. Tāsu balavatarāya ṭhānassa, itarāya adhippāyamagganassa ca upāyadassanamukhena tāsaṃ aññamaññaṃ avirodhaṃ dassetuṃ ‘‘kusalākusalānaṃ panā’’tiādimāha. ‘‘Nippariyāyā tattha dhammapaṭisambhidā’’ti etena tattha atthapaṭisambhidāya pariyāyabhāvamāha. Tathā vipākakiriyānantiādi yathādhippetassa atthassa visadisūdāharaṇadassanaṃ. Ubhayenapi ‘‘atthapaṭisambhidā na maggārammaṇā’’ti (vibha. 749) vacanaṃ suttantanayānugataṃ nippariyāyatthassa tattha adhippetattāti dīpeti. Kiñci pana ñāṇantiādi ‘‘tisso paṭisambhidā’’tiādipāḷiyā samatthakaṃ. Yathādhippetassa atthassa paṭibhānaṃ dīpanaṃ paṭibhānaṃ. Tenāha ‘‘ñeyyappakāsanato’’ti. Iti yā ‘‘tisso paṭisambhidā’’ti pāḷi, tassā balavabhāvavibhāvanena itarāya adhippāyamagganaṃ katanti veditabbaṃ. Nippariyāyāti pariyāyarahitā ujukaṃ sarūpeneva pavattā. Nippariyāya…pe… pavattiyanti ekantikaatthārammaṇaṃ ñāṇaṃ atthapaṭisambhidā, ñāṇārammaṇaṃ paṭibhānapaṭisambhidāti gahetvā desanāyaṃ.

So evāti parassa abhilāpasaddo eva. Anuvattamānatā cassa niruttipaṭisambhidā paccuppannameva saddaṃ ārammaṇaṃ karontī, saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānantīti ca ādivacanavasena veditabbo.

Pañhapucchakavaṇṇanā niṭṭhitā.

Paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app