13. Appamaññāvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

642.Sabbadhīti disādesodhinā anodhisopharaṇaṃ vuttaṃ, sabbattatāya sabbāvantanti sattodhinā. Tenāha ‘‘anodhiso dassanattha’’nti. Tathā-saddo iti-saddo vā na vuttoti ‘‘mettāsahagatena cetasā’’ti etassa anuvattakaṃ taṃ dvayaṃ tassa pharaṇantarādiṭṭhānaṃ aṭṭhānanti katvā na vuttaṃ, puna ‘‘mettāsahagatena cetasā’’ti vuttanti attho.

643.Hirottappānupālitā mettā na parihāyati āsannasapattassa rāgassa sinehassa ca vipattiyā anuppattitoti adhippāyo.

645.Adhimuñcitvāti suṭṭhu pasāretvāti attho. Taṃ dassento ‘‘adhikabhāvenā’’tiādimāha, balavatā vā adhimokkhena adhimuccitvā.

648.Heṭṭhā vuttoyevāti ‘‘sabbena sabbaṃ sabbathā sabba’’nti etesaṃ ‘‘sabbena sikkhāsamādānena sabbaṃ sikkhaṃ, sabbena sikkhitabbākārena sabbaṃ sikkha’’nti ca jhānavibhaṅge (vibha. aṭṭha. 516) attho vutto. Idha pana sabbena avadhinā attasamatāya sabbasattayuttatāya ca sabbaṃ lokaṃ, sabbāvadhidisādipharaṇākārehi sabbaṃ lokanti ca attho yujjati.

650.Paccatthikavighātavasenāti mettādīnaṃ āsannadūrapaccatthikānaṃ rāgabyāpādādīnaṃ vighātavasena. Yaṃ appamāṇaṃ, so averoti so averabhāvoti ayaṃ vā tassa atthoti.

653. Nirayādi gati, caṇḍālādi kulaṃ, annādīnaṃ alābhitā bhogo. Ādi-saddena dubbaṇṇatādi gahitaṃ.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

699.Imasmiṃpana…pe… kathitāti iminā imasmiṃ vibhaṅge kathitānaṃ lokiyabhāvameva dassento khandhavibhaṅgādīhi visesetīti na aññattha lokuttarānaṃ appamaññānaṃ kathitatā anuññātā hoti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Appamaññāvibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app